Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Bṛhadāraṇyakopaniṣad
Drāhyāyaṇaśrautasūtra
Gautamadharmasūtra
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Kauśikasūtra
Kauṣītakibrāhmaṇa
Khādiragṛhyasūtra
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Taittirīyasaṃhitā
Taittirīyāraṇyaka
Vaikhānasagṛhyasūtra
Vaikhānasaśrautasūtra
Vaitānasūtra
Vasiṣṭhadharmasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambagṛhyasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Ṛgveda
Ṛgvedakhilāni
Ṛgvidhāna
Arthaśāstra
Avadānaśataka
Aṣṭādhyāyī
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Saṅghabhedavastu
Śvetāśvataropaniṣad
Agnipurāṇa
Amarakośa
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kāvyādarśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Nāṭyaśāstra
Pañcārthabhāṣya
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Sūryasiddhānta
Tantrākhyāyikā
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Ṛtusaṃhāra
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Kālikāpurāṇa
Kṛṣṇāmṛtamahārṇava
Mātṛkābhedatantra
Narmamālā
Rasamañjarī
Rasārṇava
Rājanighaṇṭu
Skandapurāṇa
Smaradīpikā
Tantrāloka
Toḍalatantra
Vātūlanāthasūtravṛtti
Ānandakanda
Āryāsaptaśatī
Śukasaptati
Caurapañcaśikā
Dhanurveda
Gheraṇḍasaṃhitā
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Kaṭhāraṇyaka
Kokilasaṃdeśa
Mugdhāvabodhinī
Parāśaradharmasaṃhitā
Rasasaṃketakalikā
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Uḍḍāmareśvaratantra
Śāṅkhāyanaśrautasūtra

Aitareya-Āraṇyaka
AĀ, 1, 1, 2, 9.0 tāḥ parāgvacanena pañcaviṃśatir bhavanti pañcaviṃśo 'yaṃ puruṣo daśa hastyā aṅgulayo daśa pādyā dvā ūrū dvau bāhū ātmaiva pañcaviṃśas tam imam ātmānaṃ pañcaviṃśaṃ saṃskurute //
AĀ, 1, 1, 4, 18.0 tās triḥ prathamayā trir uttamayā pañcaviṃśatir bhavanti pañcaviṃśa ātmā pañcaviṃśaḥ prajāpatir daśa hastyā aṅgulayo daśa pādyā dvā ūrū dvau bāhū ātmaiva pañcaviṃśas tam imam ātmānaṃ pañcaviṃśaṃ saṃskurute //
AĀ, 1, 2, 4, 12.0 bāhubhyām adhirohed evaṃ śyeno vayāṃsy abhiniviśata evaṃ vṛkṣaṃ sa u vayasāṃ vīryavattama iti tasmād bāhubhyām adhirohet //
AĀ, 1, 2, 4, 12.0 bāhubhyām adhirohed evaṃ śyeno vayāṃsy abhiniviśata evaṃ vṛkṣaṃ sa u vayasāṃ vīryavattama iti tasmād bāhubhyām adhirohet //
AĀ, 1, 3, 5, 8.0 tās triḥ prathamayā pañcaviṃśatir bhavanti pañcaviṃśa ātmā pañcaviṃśaḥ prajāpatir daśa hastyā aṅgulayo daśa pādyā dvā ūrū dvau bāhū ātmaiva pañcaviṃśas tam imam ātmānaṃ pañcaviṃśaṃ saṃskurute //
AĀ, 1, 3, 8, 5.0 tās triḥ prathamayā pañcaviṃśatir bhavanti pañcaviṃśa ātmā pañcaviṃśaḥ prajāpatir daśa hastyā aṅgulayo daśa pādyā dvā ūrū dvau bāhū ātmaiva pañcaviṃśas tam imam ātmānaṃ pañcaviṃśaṃ saṃskurute //
Aitareyabrāhmaṇa
AB, 2, 6, 15.0 śyenam asya vakṣaḥ kṛṇutāt praśasā bāhū śalā doṣaṇī kaśyapevāṃsāchidre śroṇī kavaṣorū srekaparṇāṣṭhīvantā ṣaḍviṃśatir asya vaṅkrayas tā anuṣṭhyoccyāvayatād gātraṃ gātram asyānūnaṃ kṛṇutād ity aṅgāny evāsya tad gātrāṇi prīṇāti //
AB, 3, 4, 7.0 atha yad enaṃ dvābhyām bāhubhyāṃ dvābhyām araṇībhyāṃ manthanti dvau vā aśvinau tad asyāśvinaṃ rūpaṃ tad asya tenānuśaṃsati //
AB, 6, 12, 9.0 ā vo vahantu saptayo raghuṣyada iti potā yajati raghupatvānaḥ pra jigāta bāhubhir iti bahūni vāha tad ṛbhūṇāṃ rūpam //
AB, 7, 1, 2.0 hanū sajihve prastotuḥ śyenaṃ vakṣa udgātuḥ kaṇṭhaḥ kākudraḥ pratihartur dakṣiṇā śroṇir hotuḥ savyā brahmaṇo dakṣiṇaṃ sakthi maitrāvaruṇasya savyam brāhmaṇācchaṃsino dakṣiṇam pārśvaṃ sāṃsam adhvaryoḥ savyam upagātṝṇāṃ savyo'ṃsaḥ pratiprasthātur dakṣiṇaṃ dor neṣṭuḥ savyam potur dakṣiṇa ūrur achāvākasya savya āgnīdhrasya dakṣiṇo bāhur ātreyasya savyaḥ sadasyasya sadaṃ cānūkaṃ ca gṛhapater dakṣiṇau pādau gṛhapater vratapradasya savyau pādau gṛhapater bhāryāyai vratapradasyauṣṭha enayoḥ sādhāraṇo bhavati taṃ gṛhapatir eva praśiṃṣyāj jāghanīm patnībhyo haranti tām brāhmaṇāya dadyuḥ skandhyāś ca maṇikās tisraś ca kīkasā grāvastutas tisraś caiva kīkasā ardhaṃ ca vaikartasyonnetur ardhaṃ caiva vaikartasya klomā ca śamitus tad brāhmaṇāya dadyād yady abrāhmaṇaḥ syāc chiraḥ subrahmaṇyāyai yaḥ śvaḥsutyām prāha tasyājinam iᄆā sarveṣāṃ hotur vā //
AB, 8, 7, 5.0 devasya tvā savituḥ prasave 'śvinor bāhubhyām pūṣṇo hastābhyām agnes tejasā sūryasya varcasendrasyendriyeṇābhiṣiñcāmi balāya śriyai yaśase 'nnādyāya //
AB, 8, 7, 7.0 taddhaika āhuḥ sarvāptir vā eṣā yad etā vyāhṛtayo 'tisarveṇa hāsya parasmai kṛtam bhavatīti tam etenābhiṣiñced devasya tvā savituḥ prasave 'śvinor bāhubhyām pūṣṇo hastābhyām agnes tejasā sūryasya varcasendrasyendriyeṇābhiṣiñcāmi balāya śriyai yaśase 'nnādyāyeti //
AB, 8, 7, 9.0 īśvaro ha sarvam āyur aitoḥ sarvam āpnod vijayenety u ha smāhoddālaka āruṇir yam etābhir vyāhṛtibhir abhiṣiñcantīti tam etenaivābhiṣiñced devasya tvā savituḥ prasave 'śvinor bāhubhyām pūṣṇo hastābhyām agnes tejasā sūryasya varcasendrasyendriyeṇābhiṣiñcāmi balāya śriyai yaśase 'nnādyāya bhūr bhuvaḥ svar iti //
Atharvaprāyaścittāni
AVPr, 6, 9, 12.1 ā bharataṃ śikṣataṃ vajrabāhū asmān indrāgnī avataṃ śacībhiḥ /
Atharvaveda (Paippalāda)
AVP, 1, 48, 2.1 na te bāhvo raso asti na śīrṣe nota madhyataḥ /
AVP, 1, 56, 1.1 pretā jayatā nara ugrā vaḥ santu bāhavaḥ /
AVP, 1, 92, 4.1 yo vaḥ śuṣmo hṛdaye yo bāhvor yaś ca cakṣuṣi /
AVP, 1, 111, 3.2 hradaṃ sahasrabāhuḥ paretya vy anijam aher viṣam //
AVP, 4, 21, 1.1 khananti tvā taimātā dāsā arasabāhavaḥ /
AVP, 4, 39, 3.1 ya ugrāṇām ugrabāhur yajur yo dānavānāṃ balam āsasāda /
AVP, 4, 40, 2.1 bāhuṃ vatsam upanayan pātre gāṃ duhann abravīt /
AVP, 5, 1, 1.1 namaḥ piśaṅgabāhvai sindhau jātāyā ugrāyai /
AVP, 5, 1, 3.2 putro yas te pṛśnibāhus tam u tvaṃ sāmanaṃ kṛdhi /
AVP, 10, 1, 2.1 putro yas te pṛśnibāhus tam u tvaṃ sāmanaṃ kṛdhi /
AVP, 10, 2, 3.2 tvaṃ sahasravīryas tava bāhū gavāṃ patī //
AVP, 10, 11, 2.2 indraś ca tasyāgniś ca bāhū marmaṇi vṛścatām //
AVP, 12, 13, 5.1 indro yāto avasitasya rājā śamasya ca śṛṅgiṇo vajrabāhuḥ /
AVP, 12, 15, 3.2 yo rauhiṇam asphurad vajrabāhur dyām ārohantaṃ sa janāsa indraḥ //
AVP, 12, 15, 4.2 yaḥ somapā nicito vajrabāhur yo vajrahastaḥ sa janāsa indraḥ //
Atharvaveda (Śaunaka)
AVŚ, 2, 27, 3.1 indro ha cakre tvā bāhāv asurebhya starītave /
AVŚ, 2, 33, 2.2 yakṣmaṃ doṣaṇyam aṃsābhyāṃ bāhubhyāṃ vi vṛhāmi te //
AVŚ, 3, 19, 2.2 vṛścāmi śatrūṇāṃ bāhūn anena haviṣā aham //
AVŚ, 3, 19, 7.1 pretā jayatā nara ugrā vaḥ santu bāhavaḥ /
AVŚ, 3, 19, 7.2 tīkṣṇeṣavo 'baladhanvano hatogrāyudhā abalān ugrabāhavaḥ //
AVŚ, 4, 2, 5.2 imāś ca pradiśo yasya bāhū kasmai devāya haviṣā vidhema //
AVŚ, 4, 15, 12.2 vadantu pṛśnibāhavo maṇḍūkā iriṇānu //
AVŚ, 4, 24, 2.1 ya ugrīṇām ugrabāhur yayur yo dānavānāṃ balam āruroja /
AVŚ, 5, 21, 10.2 patsaṅginīr ā sajantu vigate bāhuvīrye //
AVŚ, 5, 23, 5.1 ye krimayaḥ śitikakṣā ye kṛṣṇāḥ śitibāhavaḥ /
AVŚ, 6, 65, 1.1 ava manyur avāyatāva bāhū manoyujā /
AVŚ, 6, 65, 2.2 vṛścāmi śatrūṇāṃ bāhūn anena haviṣāham //
AVŚ, 6, 97, 3.2 grāmajitaṃ gojitaṃ vajrabāhuṃ jayantam ajma pramṛṇantam ojasā //
AVŚ, 6, 99, 2.2 indrasya tatra bāhū samantaṃ pari dadmaḥ //
AVŚ, 6, 99, 3.1 pari dadma indrasya bāhū samantaṃ trātus trāyatāṃ naḥ /
AVŚ, 7, 46, 2.1 yā subāhuḥ svaṅguriḥ suṣūmā bahusūvarī /
AVŚ, 7, 56, 6.1 na te bāhvor balam asti na śīrṣe nota madhyataḥ /
AVŚ, 7, 70, 4.1 apāñcau ta ubhau bāhū apinahyāmy āsyam /
AVŚ, 7, 70, 5.1 apinahyāmi te bāhū apinahyāmy āsyam /
AVŚ, 7, 110, 2.2 pra carṣaṇīvṛṣaṇā vajrabāhū agnim indram vṛtrahaṇā huve 'ham //
AVŚ, 8, 3, 6.2 tābhir vidhya hṛdaye yātudhānān pratīco bāhūn prati bhaṅgdhy eṣām //
AVŚ, 9, 4, 8.1 indrasyaujo varuṇasya bāhū aśvinor aṃsau marutām iyaṃ kakut /
AVŚ, 9, 7, 7.0 mitraś ca varuṇaś cāṃsau tvaṣṭā cāryamā ca doṣaṇī mahādevo bāhū //
AVŚ, 10, 2, 5.1 ko asya bāhū sam abharad vīryaṃ karavād iti /
AVŚ, 10, 9, 19.1 yau te bāhū ye doṣaṇī yāv aṃsau yā ca te kakut /
AVŚ, 11, 9, 1.1 ye bāhavo yā iṣavo dhanvanāṃ vīryāṇi ca /
AVŚ, 11, 9, 12.2 urugrāhair bāhvaṅkair vidhyāmitrān nyarbude //
AVŚ, 11, 9, 13.1 muhyantv eṣāṃ bāhavaś cittākūtaṃ ca yaddhṛdi /
AVŚ, 11, 10, 16.2 indra eṣāṃ bāhūn pratibhanaktu mā śakan pratidhām iṣum /
AVŚ, 13, 2, 26.2 saṃ bāhubhyāṃ bharati saṃ patatrair dyāvāpṛthivī janayan deva ekaḥ //
AVŚ, 18, 1, 11.2 upa barbṛhi vṛṣabhāya bāhum anyam icchasva subhage patiṃ mat //
AVŚ, 18, 3, 25.1 indro mā marutvān prācyā diśaḥ pātu bāhucyutā pṛthivī dyām ivopari /
AVŚ, 18, 3, 26.1 dhātā mā nirṛtyā dakṣiṇāyā diśaḥ pātu bāhucyutā pṛthivī dyāṃ ivopari /
AVŚ, 18, 3, 27.1 aditir mādityaiḥ pratīcyā diśaḥ pātu bāhucyutā pṛthivī dyām ivopari /
AVŚ, 18, 3, 28.1 somo mā viśvair devair udīcyā diśaḥ pātu bāhucyutā pṛthivī dyām ivopari /
AVŚ, 18, 3, 30.1 prācyāṃ tvā diśi purā saṃvṛtaḥ svadhāyām ā dadhāmi bāhucyutā pṛthivī dyām ivopari /
AVŚ, 18, 3, 31.1 dakṣiṇāyāṃ tvā diśi purā saṃvṛtaḥ svadhāyām ā dadhāmi bāhucyutā pṛthivī dyām ivopari /
AVŚ, 18, 3, 32.1 pratīcyāṃ tvā diśi purā saṃvṛtaḥ svadhāyām ā dadhāmi bāhucyutā pṛthivī dyām ivopari /
AVŚ, 18, 3, 33.1 udīcyāṃ tvā diśi purā saṃvṛtaḥ svadhāyām ā dadhāmi bāhucyutā pṛthivī dyām ivopari /
AVŚ, 18, 3, 34.1 dhruvāyāṃ tvā diśi purā saṃvṛtaḥ svadhāyām ā dadhāmi bāhucyutā pṛthivī dyām ivopari /
AVŚ, 18, 3, 35.1 ūrdhvāyāṃ tvā diśi purā saṃvṛtaḥ svadhāyām ā dadhāmi bāhucyutā pṛthivī dyām ivopari /
Baudhāyanadharmasūtra
BaudhDhS, 1, 8, 7.1 dakṣiṇaṃ bāhum uddhṛtya savyam avadhāya śiro 'vadadhyāt //
BaudhDhS, 1, 8, 11.1 prāṅmukha udaṅmukho vāsīnaḥ śaucam ārabheta śucau deśe dakṣiṇam bāhuṃ jānvantarā kṛtvā prakṣālya pādau pāṇī cāmaṇibandhāt //
BaudhDhS, 2, 6, 38.2 svādhyāye bhojane caiva dakṣiṇaṃ bāhum uddharet //
BaudhDhS, 2, 7, 19.3 bāhubhyāṃ manasā vāpi vācā vā yat kṛtaṃ bhavet /
BaudhDhS, 4, 1, 3.3 bāhubhyāṃ manasā vācā śrotratvagghrāṇacakṣuṣā //
Baudhāyanagṛhyasūtra
BaudhGS, 1, 2, 35.1 tam ubhābhyāṃ hastābhyāṃ pratigṛhṇāti devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ pratigṛhṇāmi iti //
BaudhGS, 2, 4, 16.2 balaṃ te bāhuvoḥ savitā dadhātu iti //
BaudhGS, 2, 5, 28.1 athainam upanayati devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām upanaye 'sau iti //
BaudhGS, 4, 1, 2.1 tatrādita evopalipte śvā veṭako vā yadi gacchet kīṭo vā piṇḍakārī syāt tat punar upalipya prokṣati devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām agnes tejasā prokṣāmi iti prokṣya sthaṇḍilam upalipya sthaṇḍilam uddharet //
Baudhāyanaśrautasūtra
BaudhŚS, 1, 2, 1.0 atha jaghanena gārhapatyaṃ tiṣṭhann asidaṃ vāśvaparśuṃ vādatte devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām ādade iti //
BaudhŚS, 1, 2, 23.0 athainad udyacchate indrasya tvā bāhubhyām udyacche iti //
BaudhŚS, 1, 5, 13.0 devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām agnaye juṣṭaṃ nirvapāmīti trir etena yajuṣā //
BaudhŚS, 1, 6, 4.0 atha puroḍāśīyān prokṣati devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām agnaye vo juṣṭaṃ prokṣāmy agnīṣomābhyām amuṣmā amuṣmā iti yathādevataṃ triḥ //
BaudhŚS, 1, 7, 6.0 tasyāṃ puroḍāśīyān adhivapati devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām agnaye juṣṭam adhivapāmy agnīṣomābhyām amuṣmā amuṣmai iti yathādevatam //
BaudhŚS, 1, 7, 9.0 bāhū anvavekṣate dīrghām anu prasitim āyuṣe dhām iti //
BaudhŚS, 1, 9, 1.0 athottareṇa gārhapatyam upaviśya vācaṃyamas tiraḥ pavitraṃ pātryāṃ kṛṣṇājināt piṣṭāni saṃvapati devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām agnaye juṣṭaṃ saṃvapāmy agnīṣomābhyām amuṣmā amuṣmā iti yathādevatam //
BaudhŚS, 1, 11, 1.0 atha jaghanena vedyai tiṣṭhan sphyam ādatte devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām ādada iti //
BaudhŚS, 1, 11, 2.0 ādāyābhimantrayata indrasya bāhur asi dakṣiṇaḥ sahasrabhṛṣṭiḥ śatatejā iti //
BaudhŚS, 1, 13, 14.0 atha prastarapāṇiḥ prāṅ abhisṛpya paridhīn paridadhāti gandharvo 'si viśvāvasur viśvasmād īṣato yajamānasya paridhir iḍa īḍita iti madhyamam indrasya bāhur asi dakṣiṇo yajamānasya paridhir iḍa īḍita iti dakṣiṇam mitrāvaruṇau tvottarataḥ paridhattāṃ dhruveṇa dharmaṇā yajamānasya paridhir iḍa īḍita ity uttaram //
BaudhŚS, 4, 2, 34.0 athaināṃ praticchādyābhrim ādatte devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām ādade iti //
BaudhŚS, 4, 5, 14.0 atha raśanām ādatte devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām ādada iti //
BaudhŚS, 18, 1, 19.0 devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ sarasvatyai vāco yantur yantreṇa bṛhaspatisavenābhiṣiñcāmīti //
BaudhŚS, 18, 3, 9.0 tad yajamānaṃ prāñcam upaveśya suvarṇarajatābhyāṃ rukmābhyāṃ paryupāsyaudumbare pātre dadhy ānīyābhiṣiñcati devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ sarasvatyai vāco yantur yantreṇa sthapatisavenābhiṣiñcāmīti //
BaudhŚS, 18, 4, 8.0 tad yajamānaṃ prāñcam upaveśya suvarṇarajatābhyāṃ rukmābhyāṃ paryupāsya parṇamaye pātre ghṛtam ānīya hiraṇyenotpūyābhiṣiñcati devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ sarasvatyai vāco yantur yantreṇa sūtasavenābhiṣiñcāmīti //
BaudhŚS, 18, 5, 11.0 devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ sarasvatyai vāco yantur yantreṇa somasavenābhiṣiñcāmi iti //
BaudhŚS, 18, 6, 11.0 devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ sarasvatyai vāco yantur yantreṇa pṛthisavenābhiṣiñcāmīti //
BaudhŚS, 18, 7, 7.0 devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ sarasvatyai vāco yantur yantreṇa gosavenābhiṣiñcāmīti //
BaudhŚS, 18, 12, 22.0 yadi bāhubhyāṃ pañcadaśaṃ kurvīta //
BaudhŚS, 18, 12, 23.0 eṣa ha vai bāhubhyāṃ pāpaṃ karoti yo brāhmaṇāyodyacchate //
BaudhŚS, 18, 17, 10.1 athāsya bāhū anumārṣṭi pra bāhavā sisṛtaṃ jīvase na iti //
BaudhŚS, 18, 17, 10.1 athāsya bāhū anumārṣṭi pra bāhavā sisṛtaṃ jīvase na iti //
BaudhŚS, 18, 17, 11.1 athaināv upāvaharatīndrasya te vīryakṛto bāhū upāvaharāmīti //
Bhāradvājagṛhyasūtra
BhārGS, 1, 7, 6.2 devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ hastena te hastaṃ gṛhṇāmi savitrā prasūtaḥ ko nāmāsīti //
BhārGS, 1, 8, 1.1 prāṇāya tvācāryāya paridadāmi kuberāya tvā mahārājāya paridadāmi takṣakāya tvā vaiśāleyāya paridadāmy agnaye tvā paridadāmi vāyave tvā paridadāmi sūryāya tvā paridadāmi prajāpataye tvā paridadāmi prajāpata imaṃ gopāyāmum iti paridāyāthāsya dakṣiṇam aṃsaṃ prati bāhum anvavahṛtya nābhideśam abhimṛśati /
BhārGS, 1, 15, 7.2 devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām /
BhārGS, 1, 17, 3.1 athāsyā dakṣiṇam aṃsaṃ prati bāhum anvavahṛtya hṛdayadeśam abhimṛśati /
BhārGS, 2, 7, 5.1 nigṛhya bāhū plavase dyām iva cākaśat /
BhārGS, 3, 12, 7.1 yukto vā svayaṃ nirvaped devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ viśvebhyo devebhyo juṣṭaṃ nirvapāmīti trir yajuṣā tūṣṇīṃ caturtham //
Bhāradvājaśrautasūtra
BhārŚS, 1, 3, 11.0 stambam ārabhate devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ barhir devasadanam ārabhe iti //
BhārŚS, 1, 4, 16.0 udyacchata indrasya tvā bāhubhyām udyaccha iti //
BhārŚS, 1, 16, 6.1 prādeśamātryo 'ratnimātryo bāhumātryo vā sruco bhavanti tvagbilā mūladaṇḍā hastyoṣṭhyo vāyasapucchā haṃsamukhaprasecanā vā //
BhārŚS, 1, 18, 10.1 devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām ā dade vānaspatyāsīty agnihotrahavaṇīm ādatte //
BhārŚS, 1, 19, 10.0 uru vātāyety apacchādyāntaḥ śakaṭa upaviśya daśahotāraṃ vyākhyāya yacchantu tvā pañceti vrīhīn yavān vāgnihotrahavaṇyāṃ muṣṭīnopya tiraḥ pavitraṃ śūrpe nirvapati devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām agnaye juṣṭaṃ nirvapāmīti //
BhārŚS, 1, 20, 11.1 prasūto brahmaṇā haviḥ prokṣati devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām agnaye juṣṭaṃ prokṣāmi /
BhārŚS, 1, 23, 4.1 dṛṣadi taṇḍulān adhivapati devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām agnaye juṣṭamadhi vapāmi /
BhārŚS, 1, 24, 11.1 niṣṭaptopavātāyāṃ pātryāṃ vācaṃyamas tiraḥ pavitraṃ piṣṭāni saṃvapati devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām agnaye juṣṭaṃ saṃvapāmi /
BhārŚS, 7, 22, 15.0 bāhuṃ śamitre taṃ sa brāhmaṇāya dadāti yady abrāhmaṇo bhavati //
Bṛhadāraṇyakopaniṣad
BĀU, 5, 5, 3.3 bhuva iti bāhū /
BĀU, 5, 5, 3.4 dvau bāhū dve ete akṣare /
BĀU, 5, 5, 4.3 bhuva iti bāhū /
BĀU, 5, 5, 4.4 dvau bāhū dve ete akṣare /
Drāhyāyaṇaśrautasūtra
DrāhŚS, 10, 4, 9.1 tāṃ mukhenorasā bāhubhyāmiti spṛṣṭvārohed vasavas tvā gāyatreṇa chandasārohantu /
DrāhŚS, 15, 4, 6.0 tasmin bāhū ādadhyād devasyāhaṃ savituḥ prasave satyaśravaso bṛhaspatervājino vājajito varṣiṣṭhamadhi nākaṃ ruheyamiti //
Gautamadharmasūtra
GautDhS, 1, 1, 37.0 śucau deśe āsīno dakṣiṇaṃ bāhuṃ jānvantarākṛtvā yajñopavīty ā maṇibandhanāt pāṇī prakṣālya vāgyato hṛdayaspṛśas triś catur vāpa ācāmet //
GautDhS, 1, 2, 22.1 vāgbāhūdarasaṃyataḥ //
Gobhilagṛhyasūtra
GobhGS, 1, 2, 2.0 dakṣiṇaṃ bāhum uddhṛtya śiro 'vadhāya savye 'ṃse pratiṣṭhāpayati dakṣiṇaṃ kakṣam anvavalambaṃ bhavaty evaṃ yajñopavītī bhavati //
GobhGS, 1, 2, 3.0 savyaṃ bāhum uddhṛtya śiro 'vadhāya dakṣiṇe 'ṃse pratiṣṭhāpayati savyaṃ kakṣam anvavalambaṃ bhavaty evaṃ prācīnāvītī bhavati //
GobhGS, 2, 10, 26.0 utsṛjyāpām añjalim ācāryo dakṣiṇena pāṇinā dakṣiṇaṃ pāṇiṃ sāṅguṣṭhaṃ gṛhṇāti devasya te savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ hastaṃ gṛhṇāmy asāv iti //
GobhGS, 3, 4, 31.0 goyuktaṃ ratham upasaṃkramya pakṣasī kūbarabāhū vābhimṛśed vanaspate vīḍvaṅgo hi bhūyā iti //
GobhGS, 3, 7, 15.0 savyaṃ bāhum anvāvṛtya camasadarvyāv abhyukṣya pratāpyaivaṃ dakṣiṇaivaṃ pratīcy evam udīcī yathāliṅgam avyāvartamānaḥ //
GobhGS, 4, 2, 27.0 tatrāsmā āharanty ekaikaśaḥ savyaṃ bāhum anu //
GobhGS, 4, 5, 18.0 paśusvastyayanakāmo vrīhiyavahomaṃ prayuñjīta sahasrabāhur gaupatya iti //
Gopathabrāhmaṇa
GB, 1, 3, 18, 19.0 vaniṣṭhur hṛdayaṃ vṛkkau cāṅgulyāni dakṣiṇo bāhur āgnīdhrasya //
GB, 1, 5, 3, 28.0 tasyāyam eva dakṣiṇo bāhur abhijit //
GB, 1, 5, 3, 32.0 tasyāyaṃ savyo bāhur viśvajit //
GB, 2, 1, 2, 40.0 devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ prasūtaḥ praśiṣā pratigṛhṇāmīty abravīt //
GB, 2, 1, 18, 1.0 atha haitad apratiratham indrasya bāhū sthavirau vṛṣāṇāviti //
GB, 2, 1, 26, 20.0 bāhū varuṇapraghāsāḥ //
GB, 2, 2, 4, 2.0 srucau bāhū //
GB, 2, 2, 12, 10.0 yas te aṃśur bāhucyuto dhiṣaṇāyā upasthād iti bāhubhir abhicyuto 'ṃśur adhiṣavaṇābhyām adhiskandati //
GB, 2, 2, 12, 10.0 yas te aṃśur bāhucyuto dhiṣaṇāyā upasthād iti bāhubhir abhicyuto 'ṃśur adhiṣavaṇābhyām adhiskandati //
GB, 2, 2, 22, 12.0 raghupatvānaḥ pra jigāta bāhubhir iti bahūni vāha //
GB, 2, 4, 2, 11.0 eved indraṃ vṛṣaṇaṃ vajrabāhum iti paridadhāti //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 5, 8.0 athāsya dakṣiṇena hastena dakṣiṇam aṃsam anvārabhya savyena savyaṃ vyāhṛtibhiḥ sāvitryeti dakṣiṇaṃ bāhum abhyātmann upanayate devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām upanaye 'sāv iti ca //
HirGS, 1, 5, 8.0 athāsya dakṣiṇena hastena dakṣiṇam aṃsam anvārabhya savyena savyaṃ vyāhṛtibhiḥ sāvitryeti dakṣiṇaṃ bāhum abhyātmann upanayate devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām upanaye 'sāv iti ca //
HirGS, 1, 15, 7.1 hiraṇyabāhuḥ subhagā jitākṣyalaṃkṛtā madhye /
HirGS, 2, 14, 3.2 devasya tvā savituḥ prasave 'śvinorbāhubhyāṃ pūṣṇo hastābhyāṃ pitṛbhyaḥ pitāmahebhyaḥ prapitāmahebhyo vo juṣṭaṃ nirvapāmīti //
Jaiminigṛhyasūtra
JaimGS, 1, 1, 12.0 uttarato 'gner idhmābarhir devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ prokṣāmīti prokṣitam upakᄆptaṃ bhavati sakṛd yajuṣā dvistūṣṇīm //
JaimGS, 2, 4, 3.0 bāhvoś caiva śataṃ dadhyāt //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 29, 7.3 yo rauhiṇam asphurad vajrabāhur dyām ārohantaṃ sa janāsa indra iti //
JUB, 1, 29, 10.1 yo rauhiṇam asphurad vajrabāhur iti /
JUB, 1, 29, 10.2 eṣa hi rauhiṇam asphurad vajrabāhuḥ //
Jaiminīyabrāhmaṇa
JB, 1, 49, 6.0 hastayor matasnī hṛdaye hṛdayaṃ bāhvor bāhū //
JB, 1, 49, 6.0 hastayor matasnī hṛdaye hṛdayaṃ bāhvor bāhū //
JB, 1, 66, 8.0 dvau stomau mādhyaṃdinaṃ savanaṃ vahato yathā śrotraṃ ca bāhū ca tathā tat //
JB, 1, 68, 8.0 sa bāhubhyām evorasaḥ pañcadaśaṃ stomam asṛjata triṣṭubhaṃ chando bṛhat sāmendraṃ devatāṃ rājanyaṃ manuṣyam aśvaṃ paśum //
JB, 1, 68, 10.0 tasmād u bāhubhyāṃ vīryaṃ karoti bāhubhyāṃ hy enam uraso vīryād asṛjata //
JB, 1, 68, 10.0 tasmād u bāhubhyāṃ vīryaṃ karoti bāhubhyāṃ hy enam uraso vīryād asṛjata //
JB, 1, 73, 11.0 taṃ pratyagṛhṇād devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ pratigṛhṇāmīti //
JB, 1, 78, 10.0 devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ prohāmīti vā prohet //
JB, 1, 89, 22.0 bāhūn udgṛhṇanti //
JB, 1, 158, 11.0 sa uṣṇikkakubhos tiṣṭhan sabhapauṣkale bāhū kṛtvā prāharat //
JB, 1, 171, 7.0 taṃ ha bāhū parāmṛśann uvāca brāhmaṇā eṣa vo yajñas tena yaṃ kāmayadhve taṃ yājayata anena nvā ahaṃ taṃ śātayiṣya iti //
Jaiminīyaśrautasūtra
JaimŚS, 8, 18.0 taṃ pratigṛhṇāti devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ pratigṛhṇāmīti //
JaimŚS, 13, 9.0 aindrīm āvṛtam anvāvarta iti dakṣiṇaṃ bāhum anu paryāvṛtyottareṇāgnīdhraṃ parītya paścāt prāgāvṛttas tiṣṭhan vibhūr asi pravāhaṇa ity āgnīdhram upatiṣṭhate //
JaimŚS, 19, 2.0 athaindrīm āvṛtam anvāvarta iti dakṣiṇaṃ bāhum anu paryāvṛtyottareṇāgnīdhraṃ ca sadaś ca parītya paścāt sadasa īkṣamāṇaḥ samastān dhiṣṇyān upatiṣṭhate 'gnayaḥ sagarā ity etenaiva //
JaimŚS, 21, 8.0 kāmakāmam āvarta iti dakṣiṇaṃ bāhum anuparyāvartate //
JaimŚS, 21, 9.0 tūṣṇīṃ punaḥ savyaṃ bāhum anuparyāvṛtya śam adbhyaḥ śam oṣadhībhyaḥ prāṇa somapīthe me jāgṛhīti dvitīyam //
Kauśikasūtra
KauśS, 1, 2, 1.0 tvaṃ bhūmim aty eṣy ojasā tvaṃ vedyāṃ sīdasi cārur adhvare tvāṃ pavitram ṛṣayo bharantas tvaṃ punīhi duritāny asmat iti pavitre antardhāya havir nirvapati devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ juṣṭaṃ nirvapāmi iti //
KauśS, 1, 2, 21.0 devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ prasūtaḥ praśiṣā paristṛṇāmi iti //
KauśS, 2, 7, 21.0 ye bāhav ut tiṣṭhata iti yathāliṅgaṃ sampreṣyati //
KauśS, 6, 1, 24.0 parābhūtaveṇor yaṣṭyā bāhumātryālaṃkṛtayāhanti //
KauśS, 6, 1, 52.0 bāhumātram atīva ya iti śarair avajvālayati //
KauśS, 7, 6, 16.0 apakrāman pauruṣeyād vṛṇāna ity enaṃ bāhugṛhītaṃ prāñcam avasthāpya dakṣiṇena pāṇinā nābhideśe 'bhisaṃstabhya japati //
KauśS, 11, 6, 10.0 yāvān puruṣa ūrdhvabāhus tāvān agniś citaḥ //
KauśS, 14, 1, 18.1 devasya tvā savituḥ prasave aśvinor bāhubhyāṃ pūṣṇo hastābhyām ā dada iti lekhanam ādāya yatrāgniṃ nidhāsyan bhavati tatra lakṣaṇaṃ karoti //
KauśS, 14, 2, 9.0 paśāv upapadyamāne dakṣiṇaṃ bāhuṃ nirlomaṃ sacarmaṃ sakhuraṃ prakṣālya //
Kauṣītakibrāhmaṇa
KauṣB, 2, 8, 25.0 atho mṛtyor ha vā etau virājabāhū yad ahorātre //
KauṣB, 2, 8, 26.0 tad yathā virājabāhubhyāṃ parijigrahīṣyann antareṇātimucyeta tādṛk tat //
KauṣB, 6, 9, 7.0 athainat pratigṛhṇāti devasya tvā savituḥ prasave aśvinor bāhubhyāṃ pūṣṇo hastābhyāṃ pratigṛhṇāmīti //
KauṣB, 6, 10, 6.0 bāhū varuṇapraghāsāḥ //
KauṣB, 9, 3, 47.0 tasmāt paridhāya dakṣiṇaṃ bāhum anvāvṛtya vācaṃyamo yathetam pratyetya //
Khādiragṛhyasūtra
KhādGS, 1, 1, 7.0 grīvāyāṃ pratimucya dakṣiṇaṃ bāhumuddhṛtya yajñopavītī bhavati //
KhādGS, 3, 5, 18.0 uktvodaṅṅāvarteta savyaṃ bāhumupasaṃhṛtya prasavyamāvṛtya //
KhādGS, 4, 1, 10.0 sahasrabāhuriti paśusvastyayanakāmo vrīhiyavau juhuyāt //
Kātyāyanaśrautasūtra
KātyŚS, 1, 3, 37.0 bāhumātryaḥ srucaḥ pāṇimātrapuṣkarās tvagbilā haṃsamukhaprasekā mūladaṇḍā bhavanti //
KātyŚS, 15, 3, 28.0 śitibāhuśitivālayor anyataraḥ //
KātyŚS, 15, 4, 14.0 uttamena caritvā savitā tvety āha yajamānabāhuṃ dakṣiṇaṃ gṛhītvā //
KātyŚS, 15, 5, 18.0 mitrasya varuṇasyety asya bāhū vimārṣṭi //
KātyŚS, 15, 5, 28.0 bāhū udgṛhṇāti hiraṇyarūpā iti //
KātyŚS, 15, 6, 34.0 indrasya vām ity avaharate bāhū payasyāyāṃ vyāghracarmadeśe sthitāyām //
KātyŚS, 21, 4, 14.0 ūrdhvabāhu vā //
Kāṭhakagṛhyasūtra
KāṭhGS, 25, 21.1 udag agner darbheṣu prācīm avasthāpya śuciḥ purastāt pratyaṅṅ upayantā devasya te savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ hastaṃ gṛhṇāmīti hastaṃ gṛhṇāti dakṣiṇam uttānaṃ sāṅguṣṭhaṃ nīcāriktam ariktenaivaṃ savyaṃ savyena //
KāṭhGS, 41, 16.1 devasya te savitu prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ hastaṃ gṛhṇāmy asā upanaye 'sau /
Kāṭhakasaṃhitā
KS, 14, 8, 51.0 devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ sarasvatyā vācā yantur yantreṇemam amum āmuṣyāyaṇam amuṣyāḥ putraṃ bṛhaspates sāmrājyeṇābhiṣiñcāmīti //
KS, 15, 2, 18.0 devasya savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām indrasyaujasā rakṣohāsi svāhā //
KS, 19, 6, 23.0 yāvad bāhubhyāṃ paryāpnuyāt tāvatīṃ kuryāt //
KS, 19, 10, 87.0 ud eṣāṃ bāhū atiram ud varco atho balam ity āśiṣam evāśāste //
KS, 20, 3, 1.0 yāvān puruṣa ūrdhvabāhus tāvatā veṇunā vimimīte //
KS, 20, 5, 52.0 bāhū srucau //
KS, 20, 13, 29.0 tasmāt savyo hastayos tapasvitaro bāhukucanaṃ nigacchati //
Maitrāyaṇīsaṃhitā
MS, 1, 1, 2, 3.1 devānāṃ pariṣūtam asi viṣṇoḥ stupo 'tisṛṣṭo gavāṃ bhāgo devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ barhir devasadanaṃ dāmi //
MS, 1, 1, 2, 5.1 ayupitā yonir adityā rāsnāsīndrāṇyāḥ saṃnahanaṃ pūṣā te granthiṃ grathnātu sa te mā sthād indrasya tvā bāhubhyām udyacche bṛhaspater mūrdhnāharāmy urv antarikṣaṃ vīhy adityās tvā pṛṣṭhe sādayāmi //
MS, 1, 1, 5, 1.8 devasya vaḥ savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām /
MS, 1, 1, 9, 1.1 devasya vaḥ savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ saṃvapāmi //
MS, 1, 1, 10, 1.1 devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām ādadai /
MS, 1, 1, 10, 1.2 indrasya bāhur asi dakṣiṇaḥ sahasrabhṛṣṭiḥ /
MS, 1, 1, 12, 1.5 indrasya bāhur asi dakṣiṇo yajamānasya paridhir iḍa īḍitaḥ /
MS, 1, 2, 10, 1.1 devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām ādade /
MS, 1, 2, 15, 1.8 devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām ādade /
MS, 1, 3, 3, 1.1 devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām ādade /
MS, 1, 6, 2, 2.2 śyenā te pakṣā hariṇota bāhū upastutyaṃ janima tat te arvan //
MS, 1, 9, 4, 22.0 devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ pratigṛhṇāmi //
MS, 1, 11, 4, 8.0 devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ sarasvatyā vācā yantur yantreṇa bṛhaspatiṃ sāmrājyāyābhiṣiñcāmi //
MS, 2, 4, 3, 6.0 sa yāvad ūrdhvabāhuḥ parāvidhyat tāvati vyaramata //
MS, 2, 7, 1, 5.6 devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām ādade /
MS, 2, 7, 2, 19.1 devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ pṛthivyāḥ sadhasthe agniṃ purīṣyam aṅgirasvat khanāmi /
MS, 2, 7, 5, 11.1 ukhāṃ kṛṇotu śaktyā bāhubhyām aditir dhiyā /
MS, 2, 7, 6, 38.0 subāhur uta śaktyā //
MS, 2, 7, 7, 15.1 ud eṣāṃ bāhūn atiram ud varco atho balam /
MS, 2, 9, 2, 1.2 namas te astu dhanvane bāhubhyām uta te namaḥ //
MS, 2, 9, 2, 7.2 ubhābhyām uta te namo bāhubhyāṃ tava dhanvane //
MS, 2, 9, 3, 1.0 namo hiraṇyabāhave senānye //
MS, 2, 9, 9, 7.1 sahasrāṇi sahasraśo hetayas tava bāhvoḥ /
MS, 2, 10, 2, 4.4 saṃ bāhubhyām adhamat saṃ patatrair dyāvābhūmī janayan deva ekaḥ //
MS, 2, 10, 4, 10.1 gotrabhidaṃ govidaṃ vajrabāhuṃ jayantam ajma pramṛṇantam ojasā /
MS, 2, 13, 20, 14.0 bāhur nakṣatram //
MS, 3, 11, 1, 1.2 tribhir devais triṃśatā vajrabāhur jaghāna vṛtraṃ vi duro vavāra //
MS, 3, 11, 1, 3.2 puraṃdaro gotrabhṛd vajrabāhur āyātu yajñam upa no juṣāṇaḥ //
MS, 3, 11, 8, 1.1 devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām ādade //
MS, 3, 11, 8, 4.1 bāhū me balam indriyaṃ hastau me karma vīryam /
MS, 3, 16, 3, 18.1 ahir iva bhogaiḥ paryeti bāhuṃ jyāyā hetiṃ paribādhamānaḥ /
Mānavagṛhyasūtra
MānGS, 1, 10, 15.1 nāmadheye prokte devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ hastaṃ gṛhṇāmyasāviti hastaṃ gṛhṇan nāma gṛhṇāti /
MānGS, 1, 22, 5.1 nāmadheye prokte devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ hastaṃ gṛhṇāmy asāv iti hastaṃ gṛhṇan nāma gṛhṇāti prāṅmukhasya pratyaṅmukha ūrdhvas tiṣṭhann āsīnasya dakṣiṇam uttānaṃ dakṣiṇena nīcāriktam ariktena /
MānGS, 2, 3, 6.0 dadhighṛtamiśraḥ pṛṣātakas tasyā no mitrāvaruṇā pra bāhaveti ca hutvāmbhaḥ sthāmbho vo bhakṣīyeti gāḥ prāśāpayati //
Pañcaviṃśabrāhmaṇa
PB, 1, 8, 1.0 devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ pratigṛhṇāmi //
PB, 6, 1, 8.0 sa urasta eva bāhubhyāṃ pañcadaśam asṛjata taṃ triṣṭupchando 'nvasṛjyatendro devatā rājanyo manuṣyo grīṣma ṛtus tasmād rājanyasya pañcadaśa stomas triṣṭup chanda indro devatā grīṣma ṛtus tasmād u bāhuvīryo bāhubhyāṃ hi sṛṣṭaḥ //
PB, 6, 1, 8.0 sa urasta eva bāhubhyāṃ pañcadaśam asṛjata taṃ triṣṭupchando 'nvasṛjyatendro devatā rājanyo manuṣyo grīṣma ṛtus tasmād rājanyasya pañcadaśa stomas triṣṭup chanda indro devatā grīṣma ṛtus tasmād u bāhuvīryo bāhubhyāṃ hi sṛṣṭaḥ //
PB, 6, 1, 8.0 sa urasta eva bāhubhyāṃ pañcadaśam asṛjata taṃ triṣṭupchando 'nvasṛjyatendro devatā rājanyo manuṣyo grīṣma ṛtus tasmād rājanyasya pañcadaśa stomas triṣṭup chanda indro devatā grīṣma ṛtus tasmād u bāhuvīryo bāhubhyāṃ hi sṛṣṭaḥ //
PB, 6, 1, 9.0 karoti bāhubhyāṃ vīryaṃ ya evaṃ veda //
PB, 6, 5, 15.0 yasya kāmayetāsuryam asya yajñaṃ kuryāṃ vācaṃ vṛñjīyeti droṇakalaśaṃ prohan bāhubhyām akṣam upaspṛśed asuryam asya yajñaṃ karoti vācaṃ vṛṅkte yo 'sya priyaḥ syād anupaspṛśann akṣaṃ prohet prāṇā vai droṇakalaśaḥ prāṇān evāsya kalpayati //
PB, 12, 10, 1.0 pibā somam indra mandatu tvā yaṃ te suṣāva haryaśvādriḥ sotur bāhubhyāṃ suyato 'nārvety āyatam iva vai caturtham ahas tasyaiva yatyai //
Pāraskaragṛhyasūtra
PārGS, 1, 3, 25.0 ācamya prāṇānt saṃmṛśati vāṅma āsye nasoḥ prāṇo 'kṣṇoścakṣuḥ karṇayoḥ śrotraṃ bāhvor balam ūrvorojo 'riṣṭāni me 'ṅgāni tanūstanvā me saheti //
Taittirīyasaṃhitā
TS, 1, 1, 2, 2.6 indrasya tvā bāhubhyām ud yacche bṛhaspater mūrdhnā harāmi /
TS, 1, 1, 4, 2.3 devasya tvā savituḥ prasave 'śvinor bāhubhyām pūṣṇo hastābhyām agnaye juṣṭaṃ nir vapāmy agnīṣomābhyām /
TS, 1, 1, 6, 1.6 devasya tvā savituḥ prasave 'śvinor bāhubhyām pūṣṇo hastābhyām adhi vapāmi /
TS, 1, 1, 9, 1.2 indrasya bāhur asi dakṣiṇaḥ sahasrabhṛṣṭiḥ śatatejāḥ /
TS, 1, 1, 11, 1.10 indrasya bāhur asi //
TS, 1, 3, 1, 1.1 devasya tvā savituḥ prasave 'śvinor bāhubhyām pūṣṇo hastābhyām ā dade 'bhrir asi nārir asi /
TS, 1, 8, 7, 19.1 devasya tvā savituḥ prasave 'śvinor bāhubhyām pūṣṇo hastābhyāṃ rakṣaso vadhaṃ juhomi //
TS, 4, 5, 1, 1.2 namas te astu dhanvane bāhubhyām uta te namaḥ //
TS, 4, 5, 1, 17.2 ubhābhyām uta te namo bāhubhyāṃ tava dhanvane //
TS, 5, 1, 10, 21.1 saṃśitam me brahmod eṣām bāhū atiram iti uttame audumbarī vācayati //
TS, 6, 2, 10, 2.0 aśvinor bāhubhyām ity āha //
TS, 6, 2, 11, 9.0 tān bāhumātre 'nvavindan //
TS, 6, 2, 11, 10.0 tasmād bāhumātrāḥ khāyante //
TS, 6, 3, 6, 3.1 raśanām ādatte prasūtyā aśvinor bāhubhyām ity āhāśvinau hi devānām adhvaryū āstām pūṣṇo hastābhyām ity āha yatyai /
TS, 6, 4, 4, 2.0 aśvinor bāhubhyām ity āha //
Taittirīyāraṇyaka
TĀ, 2, 1, 5.0 dakṣiṇaṃ bāhum uddharate 'vadhatte savyam iti yajñopavītam etad eva viparītaṃ prācīnāvītaṃ saṃvītaṃ mānuṣam //
TĀ, 2, 3, 6.1 yad vācā yan manasā bāhubhyām ūrubhyām aṣṭhīvadbhyāṃ śiśnair yad anṛtaṃ cakṛmā vayam /
TĀ, 5, 2, 5.5 aśvinor bāhubhyām ity āha /
TĀ, 5, 7, 1.2 aśvinor bāhubhyām ity āha /
Vaikhānasagṛhyasūtra
VaikhGS, 1, 21, 7.0 bhūtiḥ smeti bhasma gṛhītvā lalāṭahṛdbāhukaṇṭhādīnādityaḥ somo nama ity ūrdhvāgram ālipyāpo hi ṣṭheti prokṣya oṃ ca me svara iti bālakṛtaṃ veti cāgniṃ pūrvavadādityaṃ copasthāya punarvedimūlamāsādyāgniṃ vaiśvānarasūktenopasthāya praṇāmaṃ kuryāditi kriyānte homaḥ //
VaikhGS, 2, 6, 1.0 tato vidhivadācamanaṃ kārayitvā sadasyānanujñāpya devasya tveti bāhū ālabhyottare prāṅmukhaḥ prāṅmukham upanayīta //
Vaikhānasaśrautasūtra
VaikhŚS, 2, 6, 7.0 tato homānte sarvatrātmānaṃ prokṣya gārhapatyād bhasmādāya lalāṭe hṛdaye kukṣau bāhvoḥ kaṇṭhe ca taj jvālārūpaṃ caturaṅgulaṃ dīpavad ūrdhvāgraṃ puṇḍraṃ kuryād yajamānaḥ //
VaikhŚS, 10, 10, 7.0 agnāv agnir iti prahṛtyābhihutya devasya tveti dviguṇāṃ raśanām ādāya tadagreṇa paśor dakṣiṇaṃ bāhum unmṛjya ṛtasya tvā devahaviḥ pāśenārabha iti dakṣiṇe pūrvapāde 'rdhaśirasi ca pratimucya dharṣā mānuṣān iti purastāt pratyaṅmukham udaṅmukhaṃ vā yūpe paśuṃ niyunakti //
VaikhŚS, 10, 21, 17.0 bāhuṃ śamitre yadi brāhmaṇaḥ //
Vaitānasūtra
VaitS, 1, 3, 9.1 devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ prasūtaḥ praśiṣā pratigṛhṇāmīti pratigṛhṇāti //
VaitS, 1, 3, 14.1 vāṅ ma āsan nasoḥ prāṇaś cakṣur akṣṇoḥ śrotraṃ karṇayor bāhvor balam ūrvor ojo jaṅghayor javaḥ pādayoḥ pratiṣṭhā /
VaitS, 2, 2, 1.2 śyenasya pakṣā hariṇasya bāhū upastutyaṃ mahi jātaṃ te arvan /
VaitS, 3, 6, 16.2 yas te drapsaḥ skandati yas te aṃśur bāhucyuto dhiṣaṇāyā upasthāt /
VaitS, 3, 14, 1.1 yat te grāvā bāhucyuto acucyon naro yad vā te hastayor adhukṣan /
VaitS, 7, 2, 19.1 taṃ ha snātam alaṃkṛtam utsṛjyamānaṃ sahasrabāhuḥ puruṣaḥ kena pārṣṇī ity anumantrayate //
VaitS, 7, 2, 26.1 sahasrabāhuḥ yāmasārasvataiḥ saṃjñaptam //
Vasiṣṭhadharmasūtra
VasDhS, 4, 2.1 brāhmaṇo 'sya mukham āsīd bāhū rājanyaḥ kṛtaḥ /
VasDhS, 12, 45.1 bāhubhyāṃ na nadīṃ taret //
VasDhS, 19, 25.1 bāhubhyām uttarañ śataguṇaṃ dadyāt //
VasDhS, 26, 16.1 kṣatriyo bāhuvīryeṇa tared āpadam ātmanaḥ /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 1, 10.1 devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām /
VSM, 1, 21.1 devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām /
VSM, 1, 24.1 devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām /
VSM, 1, 24.3 indrasya bāhur asi dakṣiṇaḥ sahasrabhṛṣṭiḥ śatatejā vāyur asi tigmatejā dviṣato vadhaḥ //
VSM, 2, 3.2 indrasya bāhur asi dakṣiṇo viśvāvasuḥ paridadhātu viśvasyāriṣṭyai yajamānasya paridhir asy agnir iḍa īḍitaḥ /
VSM, 2, 5.3 savitur bāhū sthaḥ /
VSM, 2, 11.2 devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām /
VSM, 5, 22.1 devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām /
VSM, 5, 26.1 devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām /
VSM, 6, 1.1 devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām /
VSM, 6, 9.1 devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām /
VSM, 6, 30.1 devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām /
VSM, 9, 30.1 devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām /
VSM, 9, 38.1 devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām /
VSM, 10, 25.3 indrasya vāṃ vīryakṛto bāhū abhyupāvaharāmi //
VSM, 11, 9.1 devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām /
VSM, 11, 28.1 devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām /
VSM, 11, 57.1 ukhāṃ kṛṇotu śaktyā bāhubhyām aditir dhiyā /
VSM, 11, 63.1 devas tvā savitodvapatu supāṇiḥ svaṅguriḥ subāhur uta śaktyā /
VSM, 11, 82.1 ud eṣāṃ bāhū atiram ud varco atho balam /
Vārāhagṛhyasūtra
VārGS, 5, 19.0 devasya te savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ hastaṃ gṛhṇāmy aham asāv ity asya hastaṃ dakṣiṇena dakṣiṇam uttānam abhīvāṅguṣṭham abhīva lomāni gṛhṇīyāt //
VārGS, 6, 35.2 antarjānu bāhū kṛtvā trir ācāmet //
VārGS, 14, 13.1 uttarato 'gner darbheṣu prācīṃ kanyām avasthāpya purastāt pratyaṅmukha upayantā devasya te savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ hastaṃ gṛhṇāmy aham asāv ity athāsyā upanayanavaddhastaṃ gṛhṇāti nīcāriktam ariktena /
Vārāhaśrautasūtra
VārŚS, 1, 1, 5, 19.1 vāṅ ma āsan nasoḥ prāṇo 'kṣyoś cakṣuḥ karṇayoḥ śrotraṃ bāhvor balam ūrvor ojo 'riṣṭā viśvāṅgāni tanūr me tanvā saheti sarvāṇi gātrāṇi //
VārŚS, 1, 1, 6, 6.3 ṛṣvā ta indra sthavirasya bāhū upastheyāma śaraṇā bṛhantā /
VārŚS, 1, 2, 1, 27.3 ity ārabhyendrasya tvā bāhubhyām udyaccha ity udyacchati //
VārŚS, 1, 3, 1, 32.1 indrasya bāhur asīti darbheṇa saṃmṛjya pṛthivyā varmāsīti pūrvasmin veditṛtīye darbhaṃ nidhāya sphyena tiryak chinatti tricaturthaṃ pṛthivi devayajanīti //
VārŚS, 1, 3, 3, 14.1 prastarahastaḥ paridhibhir āhavanīyaṃ paridadhāti gandharvo 'sīti paścārdhyam udañcam indrasya bāhur asīti dakṣiṇārdhyaṃ prāñcaṃ mitrāvaruṇau tvety uttarārdhyaṃ prāñcam //
VārŚS, 1, 6, 4, 14.1 sāvitreṇa raśanām ādāya bāhuṃ paśor medhyapāśena parihṛtya dakṣiṇārdhaśiro 'kṣṇayā pāśenābhidadhāti ṛtasya tvā devahavir iti //
VārŚS, 2, 1, 2, 29.1 ud eṣāṃ bāhūn /
VārŚS, 3, 3, 2, 40.0 tān pāta prāñcam ity abhimantrya mitro 'sīti dakṣiṇaṃ bāhum udyacchati varuṇo 'sīti savyam //
VārŚS, 3, 3, 2, 41.0 hiraṇyavarṇam uṣasa ity udyatabāhuṃ tiṣṭhantam abhimantrayate //
VārŚS, 3, 3, 2, 48.0 somasya tvā dyumnenety enam āsandyām ūrdhvabāhuṃ tiṣṭhantam abhiṣiñcati pālāśena brāhmaṇa āśvatthena vaiśya audumbareṇa bhrātṛvyo yo janyo mitraṃ sa naiyagrodhena //
VārŚS, 3, 3, 3, 9.1 mitro 'sīti dakṣiṇaṃ bāhum avaharati varuṇo 'sīti savyam //
Āpastambadharmasūtra
ĀpDhS, 1, 5, 16.0 dakṣiṇam bāhuṃ śrotrasamaṃ prasārya brāhmaṇo 'bhivādayītoraḥsamaṃ rājanyo madhyasamaṃ vaiśyo nīcaiḥ śūdraḥ prāñjalim //
ĀpDhS, 1, 6, 22.0 yāvadāsīno bāhubhyām prāpnuyāt //
ĀpDhS, 1, 6, 24.0 ekādhyāyī dakṣiṇaṃ bāhuṃ praty upasīdet //
ĀpDhS, 1, 32, 26.0 bāhubhyāṃ ca nadītaram //
Āpastambagṛhyasūtra
ĀpGS, 9, 6.1 śvobhūte uttarayotthāpyottarābhis tisṛbhir abhimantryottarayā praticchannāṃ hastayor ābadhya śayyākāle bāhubhyāṃ bhartāraṃ parigṛhṇīyād upadhānaliṅgayā //
Āpastambaśrautasūtra
ĀpŚS, 1, 3, 11.1 devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ barhir devasadanam ārabha iti viśākheṣu darbhān ārabhate //
ĀpŚS, 1, 4, 15.3 indrasya tvā bāhubhyām udyaccha ity udyacchate /
ĀpŚS, 6, 3, 6.1 khādiraḥ sruvo vaikaṅkaty agnihotrahavaṇī bāhumātry aratnimātrī vā //
ĀpŚS, 7, 2, 13.0 yāvān yajamāna ūrdhvabāhus tāvān //
ĀpŚS, 7, 2, 15.0 ūrdhvabāhur vā //
ĀpŚS, 7, 13, 8.0 sāvitreṇa raśanām ādāya paśor dakṣiṇe bāhau parivīyordhvam utkṛṣyartasya tvā devahaviḥ pāśenārabha iti dakṣiṇe 'rdhaśirasi pāśenākṣṇayā pratimucya dharṣā mānuṣān ity uttarato yūpasya niyunakti //
ĀpŚS, 7, 27, 13.0 bāhuṃ śamitre //
ĀpŚS, 16, 10, 7.1 saṃśitaṃ me brahmod eṣāṃ bāhū atiram ity uttame yajamānaṃ vācayaṃs tūṣṇīm audumbaryau samidhāv ādadhāti //
ĀpŚS, 16, 11, 4.1 devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ gāyatreṇa chandasā rātrim iṣṭakām upadadhe tayā devatayāṅgirasvad dhruvā sīdeti sāyaṃ samidham ādadhāti //
ĀpŚS, 16, 17, 8.1 yāvān yajamāna ūrdhvabāhus tāvatā veṇunāgniṃ vimimīte //
ĀpŚS, 16, 33, 5.2 pañcadaśau te agne bāhū tau me agne bāhū /
ĀpŚS, 16, 33, 5.2 pañcadaśau te agne bāhū tau me agne bāhū /
ĀpŚS, 18, 14, 14.1 mitro 'sīti dakṣiṇaṃ bāhuṃ yajamāna udyacchate /
ĀpŚS, 18, 15, 10.1 ūrdhvabāhuṃ tiṣṭhantaṃ māhendrasya stotraṃ praty abhiṣiñcati //
ĀpŚS, 18, 18, 1.1 mitro 'sīti dakṣiṇaṃ bāhuṃ yajamāna upāvaharate /
ĀpŚS, 19, 9, 13.1 tasyāṃ prāṅmukham āsīnaṃ pratyaṅmukhas tiṣṭhann āśvinasaṃpātair abhiṣiñcati devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām aśvinor bhaiṣajyena tejase brahmavarcasāyābhiṣiñcāmīti //
ĀpŚS, 20, 13, 12.5 āgneyau kṛṣṇagrīvau bāhuvoḥ /
ĀpŚS, 20, 20, 3.1 prajāpates tvā prasave pṛthivyā nābhāv antarikṣasya bāhubhyāṃ divo hastābhyāṃ prajāpates tvā parameṣṭhinaḥ svārājyenābhiṣiñcāmīti mahimnoḥ saṃsrāveṇābhiṣiñcati //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 11, 4.0 tāsāṃ pāyayitvā dakṣiṇam anu bāhuṃ śeṣaṃ ninayet //
ĀśvGS, 1, 20, 4.0 apām añjalī pūrayitvā tat savitur vṛṇīmaha iti pūrṇenāsya pūrṇam avakṣārayaty āsicya devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ hastaṃ gṛhṇāmy asāv iti tasya pāṇinā pāṇiṃ sāṅguṣṭhaṃ gṛhṇīyāt //
ĀśvGS, 1, 24, 15.1 devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ pratigṛhṇāmīti tad añjalinā pratigṛhya savye pāṇau kṛtvā madhu vātā ṛtāyata iti tṛcenāvekṣya anāmikayā cāṅguṣṭhena ca triḥ pradakṣiṇam āloḍya vasavas tvā gāyatreṇa chandasā bhakṣayantv iti purastānnimārṣṭi //
ĀśvGS, 3, 8, 12.0 bāhū rājanyaḥ //
ĀśvGS, 3, 9, 6.1 na naktaṃ snāyān na nagnaḥ snāyān na nagnaḥ śayīta na nagnāṃ striyam īkṣetānyatra maithunād varṣati na dhāven na vṛkṣam ārohen na kūpam avarohen na bāhubhyāṃ nadīṃ taren na saṃśayam abhyāpadyeta mahad vai bhūtaṃ snātako bhavatīti vijñāyate //
ĀśvGS, 3, 12, 11.0 ahir iva bhogaiḥ paryeti bāhum iti taᄆaṃ nahyamānam //
ĀśvGS, 4, 2, 8.0 savye bāhau baddhvā anusaṃkālayanti //
Śatapathabrāhmaṇa
ŚBM, 1, 1, 2, 17.2 devasya tvā savituḥ prasave 'śvinorbāhubhyām pūṣṇo hastābhyām agnaye juṣṭaṃ gṛhṇāmīti savitā vai devānām prasavitā tat savitṛprasūta evaitadgṛhṇāty aśvinor bāhubhyām ityaśvināvadhvaryū pūṣṇo hastābhyāmiti pūṣā bhāgadugho 'śanam pāṇibhyāmupanidhātā satyaṃ devā anṛtaṃ manuṣyās tat satyenaivaitad gṛhṇāti //
ŚBM, 1, 1, 2, 17.2 devasya tvā savituḥ prasave 'śvinorbāhubhyām pūṣṇo hastābhyām agnaye juṣṭaṃ gṛhṇāmīti savitā vai devānām prasavitā tat savitṛprasūta evaitadgṛhṇāty aśvinor bāhubhyām ityaśvināvadhvaryū pūṣṇo hastābhyāmiti pūṣā bhāgadugho 'śanam pāṇibhyāmupanidhātā satyaṃ devā anṛtaṃ manuṣyās tat satyenaivaitad gṛhṇāti //
ŚBM, 1, 2, 2, 1.2 pātryām pavitre avadhāya devasya tvā savituḥ prasave 'śvinor bāhubhyām pūṣṇo hastābhyāṃ saṃvapāmīti so 'sāvevaitasya yajuṣo bandhuḥ //
ŚBM, 1, 2, 4, 4.2 devasya tvā savituḥ prasave 'śvinorbāhubhyām pūṣṇo hastābhyāmādade 'dhvarakṛtaṃ devebhya iti savitā vai devānām prasavitā tat savitṛprasūta evainametadādatte 'śvinorbāhubhyām ity aśvināvadhvaryū tat tayoreva bāhubhyām ādatte na svābhyāṃ vajro vā eṣa tasya na manuṣyo bhartā tam etābhir devatābhir ādatte //
ŚBM, 1, 2, 4, 4.2 devasya tvā savituḥ prasave 'śvinorbāhubhyām pūṣṇo hastābhyāmādade 'dhvarakṛtaṃ devebhya iti savitā vai devānām prasavitā tat savitṛprasūta evainametadādatte 'śvinorbāhubhyām ity aśvināvadhvaryū tat tayoreva bāhubhyām ādatte na svābhyāṃ vajro vā eṣa tasya na manuṣyo bhartā tam etābhir devatābhir ādatte //
ŚBM, 1, 2, 4, 4.2 devasya tvā savituḥ prasave 'śvinorbāhubhyām pūṣṇo hastābhyāmādade 'dhvarakṛtaṃ devebhya iti savitā vai devānām prasavitā tat savitṛprasūta evainametadādatte 'śvinorbāhubhyām ity aśvināvadhvaryū tat tayoreva bāhubhyām ādatte na svābhyāṃ vajro vā eṣa tasya na manuṣyo bhartā tam etābhir devatābhir ādatte //
ŚBM, 1, 2, 4, 6.2 indrasya bāhurasi dakṣiṇa ity eṣa vai vīryavattamo ya indrasya bāhurdakṣiṇas tasmād āhendrasya bāhur asi dakṣiṇa iti sahasrabhṛṣṭiḥ śatatejā iti sahasrabhṛṣṭirvai sa vajra āsīcchatatejā yaṃ taṃ vṛtrāya prāharat tam evaitat karoti //
ŚBM, 1, 2, 4, 6.2 indrasya bāhurasi dakṣiṇa ity eṣa vai vīryavattamo ya indrasya bāhurdakṣiṇas tasmād āhendrasya bāhur asi dakṣiṇa iti sahasrabhṛṣṭiḥ śatatejā iti sahasrabhṛṣṭirvai sa vajra āsīcchatatejā yaṃ taṃ vṛtrāya prāharat tam evaitat karoti //
ŚBM, 1, 2, 4, 6.2 indrasya bāhurasi dakṣiṇa ity eṣa vai vīryavattamo ya indrasya bāhurdakṣiṇas tasmād āhendrasya bāhur asi dakṣiṇa iti sahasrabhṛṣṭiḥ śatatejā iti sahasrabhṛṣṭirvai sa vajra āsīcchatatejā yaṃ taṃ vṛtrāya prāharat tam evaitat karoti //
ŚBM, 1, 3, 4, 3.2 indrasya bāhurasi dakṣiṇo viśvasya ariṣṭyai yajamānasya paridhir asy agniriḍa īḍita iti //
ŚBM, 1, 3, 4, 10.2 sa dve tṛṇe ādāya tiraścī nidadhāti savitur bāhū stha ity ayaṃ vai stupaḥ prastaro 'thāsyaite bhruvāveva tiraścī nidadhāti tasmād ime tiraścyau bhruvau kṣatraṃ vai prastaro viśa itaram barhiḥ kṣatrasya caiva viśaśca vidhṛtyai tasmāt tiraścī nidadhāti tasmād v eva vidhṛtī nāma //
ŚBM, 2, 6, 2, 18.1 atha dakṣiṇānbāhūn anvāvartante /
ŚBM, 3, 7, 1, 1.2 devasya tvā savituḥ prasave 'śvinor bāhubhyām pūṣṇo hastābhyāmādade nāryasīti samāna etasya yajuṣo bandhur yoṣo vā eṣā yad abhris tasmādāha nāryasīti //
ŚBM, 3, 7, 4, 3.2 devasya tvā savituḥ prasave 'śvinor bāhubhyām pūṣṇo hastābhyām agnīṣomābhyāṃ juṣṭaṃ niyunajmīti tad yathaivādo devatāyai havir gṛhṇann ādiśaty evam evaitaddevatābhyām ādiśaty atha prokṣaty eko vai prokṣaṇasya bandhur medhyam evaitatkaroti //
ŚBM, 3, 8, 2, 25.1 sa ha sma bāhū anvavekṣyāha /
ŚBM, 3, 8, 2, 25.2 imau palitau bāhū kva svidbrāhmaṇasya vaco babhūveti na tad ādriyetottamo vā eṣa prayājo bhavatīdaṃ vai haviryajña uttame prayāje dhruvāmevāgre 'bhighārayati tasyai hi prathamāvājyabhāgau hoṣyanbhavati vapāṃ vā atra prathamāṃ hoṣyanbhavati tasmād vapām evāgre 'bhighārayed atha pṛṣadājyam atha yat paśuṃ nābhighārayati ned aśṛtam abhighārayāṇīty etad evāsya sarvaḥ paśur abhighārito bhavati yad vapām abhighārayati tasmād vapām evāgre 'bhighārayed atha pṛṣadājyam //
ŚBM, 5, 2, 2, 13.2 devasya tvā savituḥ prasave 'śvinor bāhubhyām pūṣṇo hastābhyāmiti devahastair evainam etad abhiṣiñcati sarasvatyai vāco yanturyantriye dadhāmīti vāg vai sarasvatī tad enaṃ vāca eva yanturyantriye dadhāti //
ŚBM, 5, 2, 4, 17.2 devasya tvā savituḥ prasave 'śvinor bāhubhyām pūṣṇo hastābhyām upāṃśorvīryeṇa juhomīti yajñamukhaṃ vā upāṃśur yajñamukhenaivaitan nāṣṭrā rakṣāṃsi hanti hataṃ rakṣaḥ svāheti tannāṣṭrā rakṣāṃsi hanti //
ŚBM, 5, 3, 1, 10.2 akṣāvāpasya ca gṛhebhyo govikartasya ca gavedhukāḥ saṃbhṛtya sūyamānasya gṛhe raudraṃ gāvedhukaṃ caruṃ nirvapati te vā ete dve satī ratne ekaṃ karoti sampadaḥ kāmāya tadyadetena yajate yāṃ vā imāṃ sabhāyāṃ ghnanti rudro haitām abhimanyate 'gnir vai rudro 'dhidevanaṃ vā agnis tasyaite 'ṅgārā yad akṣās tamevaitena prīṇāti tasya ha vā eṣānumatā gṛheṣu hanyate yo vā rājasūyena yajate yo vaitadevaṃ vedaitadvā asyaikaṃ ratnaṃ yadakṣāvāpaśca govikartaśca tābhyām evaitena sūyate tau svāvanapakramiṇau kurute tasya dvirūpo gaurdakṣiṇā śitibāhur vā śitivālo vāsirnakharo vāladāmnākṣāvapanam prabaddham etad u hi tayorbhavati //
ŚBM, 5, 3, 3, 11.1 athainaṃ dakṣiṇe bāhāvabhipadya japati /
ŚBM, 5, 3, 5, 28.1 atha bāhū vimārṣṭi /
ŚBM, 5, 3, 5, 28.2 mitrasyāsi varuṇasyāsīti bāhvorvai dhanur bāhubhyāṃ vai rājanyo maitrāvaruṇas tasmādāha mitrasyāsi varuṇasyāsīti tadasmai prayacchati tvayāyaṃ vṛtram badhediti tvayāyaṃ dviṣantam bhrātṛvyam badhed ityevaitadāha //
ŚBM, 5, 3, 5, 28.2 mitrasyāsi varuṇasyāsīti bāhvorvai dhanur bāhubhyāṃ vai rājanyo maitrāvaruṇas tasmādāha mitrasyāsi varuṇasyāsīti tadasmai prayacchati tvayāyaṃ vṛtram badhediti tvayāyaṃ dviṣantam bhrātṛvyam badhed ityevaitadāha //
ŚBM, 5, 4, 1, 15.1 atha bāhū udgṛhṇāti /
ŚBM, 5, 4, 1, 15.3 ārohataṃ varuṇa mitra gartaṃ tataścakṣāthāmaditiṃ ditiṃ ceti bāhū vai mitrāvaruṇau puruṣo gartas tasmādāhārohataṃ varuṇa mitra gartamiti tataścakṣāthām aditiṃ ditiṃ ceti tataḥ paśyataṃ svaṃ cāraṇaṃ cetyevaitadāha //
ŚBM, 5, 4, 1, 16.2 mitro 'si varuṇo 'sīty evodgṛhṇīyād bāhū vai mitrāvaruṇau bāhubhyāṃ vai rājanyo maitrāvaruṇas tasmānmitro 'si varuṇo 'sītyevodgṛhṇīyāt //
ŚBM, 5, 4, 1, 16.2 mitro 'si varuṇo 'sīty evodgṛhṇīyād bāhū vai mitrāvaruṇau bāhubhyāṃ vai rājanyo maitrāvaruṇas tasmānmitro 'si varuṇo 'sītyevodgṛhṇīyāt //
ŚBM, 5, 4, 1, 17.2 vīryaṃ vā etadrājanyasya yadbāhū vīryaṃ vā etad apāṃ rasaḥ saṃbhṛto bhavati yenainametadabhiṣiñcati nenma idaṃ vīryaṃ vīryam apāṃ rasaḥ saṃbhṛto bāhū vlināditi tasmād enam ūrdhvabāhum abhiṣiñcati //
ŚBM, 5, 4, 1, 17.2 vīryaṃ vā etadrājanyasya yadbāhū vīryaṃ vā etad apāṃ rasaḥ saṃbhṛto bhavati yenainametadabhiṣiñcati nenma idaṃ vīryaṃ vīryam apāṃ rasaḥ saṃbhṛto bāhū vlināditi tasmād enam ūrdhvabāhum abhiṣiñcati //
ŚBM, 5, 4, 3, 5.2 mitrāvaruṇayostvā praśāstroḥ praśiṣā yunajmīti bāhū vai mitrāvaruṇau bāhubhyāṃ vai rājanyo maitrāvaruṇas tasmādāha mitrāvaruṇayostvā praśāstroḥ praśiṣā yunajmīti //
ŚBM, 5, 4, 3, 5.2 mitrāvaruṇayostvā praśāstroḥ praśiṣā yunajmīti bāhū vai mitrāvaruṇau bāhubhyāṃ vai rājanyo maitrāvaruṇas tasmādāha mitrāvaruṇayostvā praśāstroḥ praśiṣā yunajmīti //
ŚBM, 5, 4, 3, 27.2 maitrāvaruṇī payasyā nihitā bhavati tāmasya bāhū abhyupāvaharatīndrasya vāṃ vīryakṛto bāhū abhyupāvaharāmīti paśūnāṃ vā eṣa raso yatpayasyā tat paśūnām evāsyaitad rasam bāhū abhyupāvaharati tadyanmaitrāvaruṇī bhavati mitrāvaruṇā u hi bāhū tasmānmaitrāvaruṇī bhavati //
ŚBM, 5, 4, 3, 27.2 maitrāvaruṇī payasyā nihitā bhavati tāmasya bāhū abhyupāvaharatīndrasya vāṃ vīryakṛto bāhū abhyupāvaharāmīti paśūnāṃ vā eṣa raso yatpayasyā tat paśūnām evāsyaitad rasam bāhū abhyupāvaharati tadyanmaitrāvaruṇī bhavati mitrāvaruṇā u hi bāhū tasmānmaitrāvaruṇī bhavati //
ŚBM, 5, 4, 3, 27.2 maitrāvaruṇī payasyā nihitā bhavati tāmasya bāhū abhyupāvaharatīndrasya vāṃ vīryakṛto bāhū abhyupāvaharāmīti paśūnāṃ vā eṣa raso yatpayasyā tat paśūnām evāsyaitad rasam bāhū abhyupāvaharati tadyanmaitrāvaruṇī bhavati mitrāvaruṇā u hi bāhū tasmānmaitrāvaruṇī bhavati //
ŚBM, 5, 4, 3, 27.2 maitrāvaruṇī payasyā nihitā bhavati tāmasya bāhū abhyupāvaharatīndrasya vāṃ vīryakṛto bāhū abhyupāvaharāmīti paśūnāṃ vā eṣa raso yatpayasyā tat paśūnām evāsyaitad rasam bāhū abhyupāvaharati tadyanmaitrāvaruṇī bhavati mitrāvaruṇā u hi bāhū tasmānmaitrāvaruṇī bhavati //
ŚBM, 6, 3, 1, 33.2 prādeśamātraṃ hīdamabhi vāg vadaty aratnimātrī tveva bhavati bāhurvā aratnir bāhuno vai vīryaṃ kriyate vīryasaṃmitaiva tadbhavati //
ŚBM, 6, 3, 1, 33.2 prādeśamātraṃ hīdamabhi vāg vadaty aratnimātrī tveva bhavati bāhurvā aratnir bāhuno vai vīryaṃ kriyate vīryasaṃmitaiva tadbhavati //
ŚBM, 6, 3, 1, 38.2 devasya tvā savituḥ prasave 'śvinor bāhubhyām pūṣṇo hastābhyām ādade gāyatreṇa chandasāṅgirasvad iti savitṛprasūta evaināmetad etābhir devatābhir ādatte gāyatreṇa chandasātho asyāṃ gāyatraṃ chando dadhāti pṛthivyāḥ sadhasthādagnim purīṣyam aṅgirasvad ābhareti paśavo vai purīṣam pṛthivyā upasthād agnim paśavyam agnivad ābharety etat traiṣṭubhena chandasāṅgirasvad iti tad enāṃ traiṣṭubhena chandasādatte 'tho 'syāṃ traiṣṭubhaṃ chando dadhāti //
ŚBM, 6, 4, 1, 1.2 etadvā enaṃ devā anuvidyākhanaṃs tathaivainamayametadanuvidya khanati devasya tvā savituḥ prasave 'śvinorbāhubhyām pūṣṇo hastābhyām pṛthivyāḥ sadhasthādagnim purīṣyam aṅgirasvatkhanāmīti savitṛprasūta evainametadetābhirdevatābhiḥ pṛthivyā upasthādagnim paśavyamagnivatkhanati //
ŚBM, 6, 5, 1, 11.2 śaktyā bāhubhyāmaditirdhiyeti śaktyā ca hi karoti bāhubhyāṃ ca dhiyā ca mātā putraṃ yathopasthe sāgnim bibhartu garbha eti yathā mātā putramupasthe bibhṛyādevamagniṃ garbhe bibhartvityetat //
ŚBM, 6, 5, 1, 11.2 śaktyā bāhubhyāmaditirdhiyeti śaktyā ca hi karoti bāhubhyāṃ ca dhiyā ca mātā putraṃ yathopasthe sāgnim bibhartu garbha eti yathā mātā putramupasthe bibhṛyādevamagniṃ garbhe bibhartvityetat //
ŚBM, 6, 5, 4, 11.2 savitā vai prasavitā savitṛprasūta evaināmetadudvapati devastvā savitodvapatu supāṇiḥ svaṅguriḥ subāhuruta śaktyeti sarvam u hyetatsavitā //
ŚBM, 6, 6, 3, 15.2 ud eṣām bāhū atiram ud varco atho balam kṣiṇomi brahmaṇāmitrānunnayāmi svāṁ ahamiti yathaiva kṣiṇuyād amitrān unnayet svān evametad āhobhe tv evaite ādadhyād ayaṃ vā agnirbrahma ca kṣatraṃ cemamevaitadagnimetābhyāmubhābhyāṃ saminddhe brahmaṇā ca kṣatreṇa ca //
ŚBM, 6, 7, 1, 14.2 prādeśamātro vai garbho viṣṇur yonir eṣā garbhasaṃmitāṃ tad yoniṃ karoty aratnimātrī tiraścī bāhur vā aratnir bāhuno vai vīryaṃ kriyate vīryasaṃmitaiva tad bhavati vīryaṃ vā etaṃ yantum arhati vīryeṇaitaṃ devā abibharur vīryeṇaivainam etad bibharti //
ŚBM, 6, 7, 1, 14.2 prādeśamātro vai garbho viṣṇur yonir eṣā garbhasaṃmitāṃ tad yoniṃ karoty aratnimātrī tiraścī bāhur vā aratnir bāhuno vai vīryaṃ kriyate vīryasaṃmitaiva tad bhavati vīryaṃ vā etaṃ yantum arhati vīryeṇaitaṃ devā abibharur vīryeṇaivainam etad bibharti //
ŚBM, 10, 2, 2, 7.3 bāhū vai pakṣau /
ŚBM, 10, 2, 2, 7.4 bāhubhyām u vā annam adyate /
ŚBM, 10, 5, 4, 15.2 srucau bāhū /
ŚBM, 13, 2, 2, 5.0 āśvināvadhorāmau bāhvoḥ bāhvoreva balaṃ dhatte tasmādrājā bāhubalī bhāvukaḥ //
ŚBM, 13, 2, 2, 5.0 āśvināvadhorāmau bāhvoḥ bāhvoreva balaṃ dhatte tasmādrājā bāhubalī bhāvukaḥ //
ŚBM, 13, 2, 2, 5.0 āśvināvadhorāmau bāhvoḥ bāhvoreva balaṃ dhatte tasmādrājā bāhubalī bhāvukaḥ //
ŚBM, 13, 5, 4, 14.0 atha caturthyā mahad adya bharatasya na pūrve nāpare janāḥ divam martya iva bāhubhyāṃ nodāpuḥ pañca mānavā iti //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 2, 2, 12.0 devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām upanayāmy asāv iti //
ŚāṅkhGS, 2, 3, 2.0 aindrīm āvṛtam āvarta ādityasyāvṛtam anvāvarta iti dakṣiṇaṃ bāhum anvāvṛtya //
ŚāṅkhGS, 4, 8, 8.0 na bāhubhyāṃ jānūpasaṃgṛhya //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 2, 4, 4.0 ṛṣvā ta indra sthavirasya bāhū iti bāhvor abhirūpā //
ŚāṅkhĀ, 2, 4, 4.0 ṛṣvā ta indra sthavirasya bāhū iti bāhvor abhirūpā //
ŚāṅkhĀ, 4, 8, 4.3 yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmas tasya prāṇena prajayā paśubhir āpyāyayasvetyaindrīm āvṛtam āvarta ādityasyāvṛtam anvāvarta iti dakṣiṇaṃ bāhum anvāvartate //
ŚāṅkhĀ, 4, 9, 8.2 daivīm āvṛtam āvarta ādityasyāvṛtam anvāvarta iti dakṣiṇaṃ bāhum anvāvartate //
ŚāṅkhĀ, 5, 3, 9.0 jīvati bāhucchinnaḥ //
Ṛgveda
ṚV, 1, 32, 15.1 indro yāto 'vasitasya rājā śamasya ca śṛṅgiṇo vajrabāhuḥ /
ṚV, 1, 51, 7.2 tava vajraś cikite bāhvor hito vṛścā śatror ava viśvāni vṛṣṇyā //
ṚV, 1, 52, 8.2 ayacchathā bāhvor vajram āyasam adhārayo divy ā sūryaṃ dṛśe //
ṚV, 1, 63, 2.1 ā yaddharī indra vivratā ver ā te vajraṃ jaritā bāhvor dhāt /
ṚV, 1, 80, 8.2 mahat ta indra vīryam bāhvos te balaṃ hitam arcann anu svarājyam //
ṚV, 1, 85, 6.1 ā vo vahantu saptayo raghuṣyado raghupatvānaḥ pra jigāta bāhubhiḥ /
ṚV, 1, 95, 7.1 ud yaṃyamīti saviteva bāhū ubhe sicau yatate bhīma ṛñjan /
ṚV, 1, 102, 6.1 gojitā bāhū amitakratuḥ simaḥ karman karmañchatamūtiḥ khajaṅkaraḥ /
ṚV, 1, 109, 7.1 ā bharataṃ śikṣataṃ vajrabāhū asmāṁ indrāgnī avataṃ śacībhiḥ /
ṚV, 1, 135, 9.1 ime ye te su vāyo bāhvojaso 'ntar nadī te patayanty ukṣaṇo mahi vrādhanta ukṣaṇaḥ /
ṚV, 1, 163, 1.2 śyenasya pakṣā hariṇasya bāhū upastutyam mahi jātaṃ te arvan //
ṚV, 1, 165, 8.2 aham etā manave viśvaścandrāḥ sugā apaś cakara vajrabāhuḥ //
ṚV, 1, 166, 10.1 bhūrīṇi bhadrā naryeṣu bāhuṣu vakṣassu rukmā rabhasāso añjayaḥ /
ṚV, 1, 174, 5.2 pra sūraś cakraṃ vṛhatād abhīke 'bhi spṛdho yāsiṣad vajrabāhuḥ //
ṚV, 1, 190, 3.1 upastutiṃ namasa udyatiṃ ca ślokaṃ yaṃsat saviteva pra bāhū /
ṚV, 2, 11, 4.1 śubhraṃ nu te śuṣmaṃ vardhayantaḥ śubhraṃ vajram bāhvor dadhānāḥ /
ṚV, 2, 11, 6.2 stavā vajram bāhvor uśantaṃ stavā harī sūryasya ketū //
ṚV, 2, 12, 12.2 yo rauhiṇam asphurad vajrabāhur dyām ārohantaṃ sa janāsa indraḥ //
ṚV, 2, 12, 13.2 yaḥ somapā nicito vajrabāhur yo vajrahastaḥ sa janāsa indraḥ //
ṚV, 2, 14, 4.1 adhvaryavo ya uraṇaṃ jaghāna nava cakhvāṃsaṃ navatiṃ ca bāhūn /
ṚV, 2, 17, 6.1 sāsmā aram bāhubhyāṃ yam pitākṛṇod viśvasmād ā januṣo vedasas pari /
ṚV, 2, 20, 8.2 prati yad asya vajram bāhvor dhur hatvī dasyūn pura āyasīr ni tārīt //
ṚV, 2, 24, 7.2 te bāhubhyāṃ dhamitam agnim aśmani nakiḥ ṣo asty araṇo jahur hi tam //
ṚV, 2, 32, 7.1 yā subāhuḥ svaṅguriḥ suṣūmā bahusūvarī /
ṚV, 2, 33, 3.1 śreṣṭho jātasya rudra śriyāsi tavastamas tavasāṃ vajrabāho /
ṚV, 2, 36, 5.1 eṣa sya te tanvo nṛmṇavardhanaḥ saha ojaḥ pradivi bāhvor hitaḥ /
ṚV, 2, 38, 2.1 viśvasya hi śruṣṭaye deva ūrdhvaḥ pra bāhavā pṛthupāṇiḥ sisarti /
ṚV, 3, 29, 6.1 yadī manthanti bāhubhir vi rocate 'śvo na vājy aruṣo vaneṣv ā /
ṚV, 3, 33, 6.1 indro asmāṁ aradad vajrabāhur apāhan vṛtram paridhiṃ nadīnām /
ṚV, 3, 44, 4.2 haryaśvo haritaṃ dhatta āyudham ā vajram bāhvor harim //
ṚV, 3, 51, 12.2 pra bāhū śūra rādhase //
ṚV, 4, 20, 1.2 ojiṣṭhebhir nṛpatir vajrabāhuḥ saṃge samatsu turvaṇiḥ pṛtanyūn //
ṚV, 4, 22, 2.1 vṛṣā vṛṣandhiṃ caturaśrim asyann ugro bāhubhyāṃ nṛtamaḥ śacīvān /
ṚV, 4, 22, 3.2 dadhāno vajram bāhvor uśantaṃ dyām amena rejayat pra bhūma //
ṚV, 4, 29, 4.2 upa tmani dadhāno dhury āśūn sahasrāṇi śatāni vajrabāhuḥ //
ṚV, 4, 39, 4.2 svastaye varuṇam mitram agniṃ havāmaha indraṃ vajrabāhum //
ṚV, 4, 53, 3.2 pra bāhū asrāk savitā savīmani niveśayan prasuvann aktubhir jagat //
ṚV, 4, 53, 4.2 prāsrāg bāhū bhuvanasya prajābhyo dhṛtavrato maho ajmasya rājati //
ṚV, 5, 16, 2.1 sa hi dyubhir janānāṃ hotā dakṣasya bāhvoḥ /
ṚV, 5, 43, 4.1 daśa kṣipo yuñjate bāhū adriṃ somasya yā śamitārā suhastā /
ṚV, 5, 57, 6.1 ṛṣṭayo vo maruto aṃsayor adhi saha ojo bāhvor vo balaṃ hitam /
ṚV, 5, 58, 4.2 yuṣmad eti muṣṭihā bāhujūto yuṣmat sadaśvo marutaḥ suvīraḥ //
ṚV, 5, 64, 1.2 pari vrajeva bāhvor jaganvāṃsā svarṇaram //
ṚV, 5, 64, 2.1 tā bāhavā sucetunā pra yantam asmā arcate /
ṚV, 6, 23, 1.2 yad vā yuktābhyām maghavan haribhyām bibhrad vajram bāhvor indra yāsi //
ṚV, 6, 46, 14.2 ā ye vayo na varvṛtaty āmiṣi gṛbhītā bāhvor gavi //
ṚV, 6, 47, 8.2 ṛṣvā ta indra sthavirasya bāhū upa stheyāma śaraṇā bṛhantā //
ṚV, 6, 59, 7.1 indrāgnī ā hi tanvate naro dhanvāni bāhvoḥ /
ṚV, 6, 67, 1.2 saṃ yā raśmeva yamatur yamiṣṭhā dvā janāṁ asamā bāhubhiḥ svaiḥ //
ṚV, 6, 71, 1.1 ud u ṣya devaḥ savitā hiraṇyayā bāhū ayaṃsta savanāya sukratuḥ /
ṚV, 6, 71, 5.1 ud ū ayāṁ upavakteva bāhū hiraṇyayā savitā supratīkā /
ṚV, 6, 75, 14.1 ahir iva bhogaiḥ pary eti bāhuṃ jyāyā hetim paribādhamānaḥ /
ṚV, 7, 18, 12.1 adha śrutaṃ kavaṣaṃ vṛddham apsv anu druhyuṃ ni vṛṇag vajrabāhuḥ /
ṚV, 7, 22, 1.2 sotur bāhubhyāṃ suyato nārvā //
ṚV, 7, 23, 6.1 eved indraṃ vṛṣaṇaṃ vajrabāhuṃ vasiṣṭhāso abhy arcanty arkaiḥ /
ṚV, 7, 25, 1.2 patāti didyun naryasya bāhvor mā te mano viṣvadryag vi cārīt //
ṚV, 7, 34, 4.1 ā dhūrṣv asmai dadhātāśvān indro na vajrī hiraṇyabāhuḥ //
ṚV, 7, 45, 2.1 ud asya bāhū śithirā bṛhantā hiraṇyayā divo antāṁ anaṣṭām /
ṚV, 7, 62, 5.1 pra bāhavā sisṛtaṃ jīvase na ā no gavyūtim ukṣataṃ ghṛtena /
ṚV, 7, 79, 2.2 saṃ te gāvas tama ā vartayanti jyotir yacchanti saviteva bāhū //
ṚV, 7, 84, 1.2 pra vāṃ ghṛtācī bāhvor dadhānā pari tmanā viṣurūpā jigāti //
ṚV, 7, 98, 4.1 yad yodhayā mahato manyamānān sākṣāma tān bāhubhiḥ śāśadānān /
ṚV, 8, 17, 8.1 tuvigrīvo vapodaraḥ subāhur andhaso made /
ṚV, 8, 20, 6.2 yatrā naro dediśate tanūṣv ā tvakṣāṃsi bāhvojasaḥ //
ṚV, 8, 20, 11.1 samānam añjy eṣāṃ vi bhrājante rukmāso adhi bāhuṣu /
ṚV, 8, 20, 12.1 ta ugrāso vṛṣaṇa ugrabāhavo nakiṣ ṭanūṣu yetire /
ṚV, 8, 45, 26.1 apibat kadruvaḥ sutam indraḥ sahasrabāhve /
ṚV, 8, 61, 10.1 ugrabāhur mrakṣakṛtvā purandaro yadi me śṛṇavaddhavam /
ṚV, 8, 61, 18.2 ubhā te bāhū vṛṣaṇā śatakrato ni yā vajram mimikṣatuḥ //
ṚV, 8, 77, 11.2 ubhā te bāhū raṇyā susaṃskṛta ṛdūpe cid ṛdūvṛdhā //
ṚV, 8, 93, 2.1 nava yo navatim puro bibheda bāhvojasā /
ṚV, 8, 96, 3.1 indrasya vajra āyaso nimiśla indrasya bāhvor bhūyiṣṭham ojaḥ /
ṚV, 8, 96, 5.1 ā yad vajram bāhvor indra dhatse madacyutam ahaye hantavā u /
ṚV, 8, 101, 4.2 tasmān no adya samṛter uruṣyatam bāhubhyāṃ na uruṣyatam //
ṚV, 8, 101, 13.2 citreva praty adarśy āyaty antar daśasu bāhuṣu //
ṚV, 9, 72, 5.1 nṛbāhubhyāṃ codito dhārayā suto 'nuṣvadham pavate soma indra te /
ṚV, 9, 97, 49.2 abhī naraṃ dhījavanaṃ ratheṣṭhām abhīndraṃ vṛṣaṇaṃ vajrabāhum //
ṚV, 10, 7, 5.2 bāhubhyām agnim āyavo 'jananta vikṣu hotāraṃ ny asādayanta //
ṚV, 10, 10, 10.2 upa barbṛhi vṛṣabhāya bāhum anyam icchasva subhage patim mat //
ṚV, 10, 17, 12.1 yas te drapsa skandati yas te aṃśur bāhucyuto dhiṣaṇāyā upasthāt /
ṚV, 10, 44, 3.1 endravāho nṛpatiṃ vajrabāhum ugram ugrāsas taviṣāsa enam /
ṚV, 10, 52, 5.2 ā bāhvor vajram indrasya dheyām athemā viśvāḥ pṛtanā jayāti //
ṚV, 10, 61, 22.1 adha tvam indra viddhy asmān maho rāye nṛpate vajrabāhuḥ /
ṚV, 10, 81, 3.2 sam bāhubhyāṃ dhamati sam patatrair dyāvābhūmī janayan deva ekaḥ //
ṚV, 10, 86, 8.1 kiṃ subāho svaṅgure pṛthuṣṭo pṛthujāghane /
ṚV, 10, 87, 4.2 tābhir vidhya hṛdaye yātudhānān pratīco bāhūn prati bhaṅdhy eṣām //
ṚV, 10, 90, 11.2 mukhaṃ kim asya kau bāhū kā ūrū pādā ucyete //
ṚV, 10, 90, 12.1 brāhmaṇo 'sya mukham āsīd bāhū rājanyaḥ kṛtaḥ /
ṚV, 10, 102, 4.2 pra muṣkabhāraḥ śrava icchamāno 'jiram bāhū abharat siṣāsan //
ṚV, 10, 103, 6.1 gotrabhidaṃ govidaṃ vajrabāhuṃ jayantam ajma pramṛṇantam ojasā /
ṚV, 10, 103, 13.2 ugrā vaḥ santu bāhavo 'nādhṛṣyā yathāsatha //
ṚV, 10, 111, 6.2 vi dhṛṣṇo atra dhṛṣatā jaghanthāthābhavo maghavan bāhvojāḥ //
ṚV, 10, 121, 4.2 yasyemāḥ pradiśo yasya bāhū kasmai devāya haviṣā vidhema //
ṚV, 10, 142, 5.2 bāhū yad agne anumarmṛjāno nyaṅṅ uttānām anveṣi bhūmim //
ṚV, 10, 153, 4.1 tvam indra sajoṣasam arkam bibharṣi bāhvoḥ /
ṚV, 10, 163, 2.2 yakṣmaṃ doṣaṇyam aṃsābhyām bāhubhyāṃ vi vṛhāmi te //
Ṛgvedakhilāni
ṚVKh, 1, 2, 6.2 evaṃ tathā yuvaty aśvinau bāhū ūrjaṃ duhatu madhunā ghṛtena //
ṚVKh, 1, 9, 5.1 yad āgacchād vīḍito vajrabāhur dhatte pitṛbhyo madhu no dadhīcā /
ṚVKh, 2, 1, 2.1 ādityarathavegena viṣṇor bāhubalena ca /
ṚVKh, 2, 12, 3.1 uraś ca pṛṣṭhaś ca karau ca bāhū jaṅghe corū udaraṃ śiraś ca /
Ṛgvidhāna
ṚgVidh, 1, 2, 3.1 kṣatriyo bāhuvīryeṇa tared āpadam ātmanaḥ /
Arthaśāstra
ArthaŚ, 1, 21, 14.1 ātmacakṣuṣi niveśya vastramālyaṃ dadyuḥ snānānulepanapragharṣacūrṇavāsasnānīyāni ca svavakṣobāhuṣu ca //
ArthaŚ, 2, 18, 5.1 sarvatobhadrajāmadagnyabahumukhaviśvāsaghātisaṃghāṭīyānakaparjanyakabāhūrdhvabāhvardhabāhūni sthitayantrāṇi //
ArthaŚ, 4, 7, 3.1 tam eva saṃkucitabāhusakthim udbandhahataṃ vidyāt //
ArthaŚ, 4, 13, 14.1 vṛkṣacchedane damyaraśmiharaṇe catuṣpadānām adāntasevane vāhane vā kāṣṭhaloṣṭapāṣāṇadaṇḍabāṇabāhuvikṣepaṇeṣu yāne hastinā ca saṃghaṭṭane apehi iti prakrośann adaṇḍyaḥ //
ArthaŚ, 10, 2, 4.1 purastān nāyakaḥ madhye kalatraṃ svāmī ca pārśvayor aśvā bāhūtsāraḥ cakrānteṣu hastinaḥ prasāravṛddhir vā paścāt senāpatir yāyānniviśeta //
Avadānaśataka
AvŚat, 3, 3.28 so 'py āttamanāttamanāḥ pūrvakāyam atyunnamayya dakṣiṇaṃ bāhum abhiprasārya udānam udānayati apy evāhaṃ cirakālābhilaṣitaṃ putramukhaṃ paśyeyam /
AvŚat, 21, 2.18 tasya ca padmasya karṇikāyāṃ dārakaḥ paryaṅkaṃ baddhvāvasthitaḥ abhirūpo darśanīyaḥ prāsādiko gauraḥ kanakavarṇaś chatrākāraśirāḥ pralambabāhur vistīrṇalalāṭaḥ uccaghoṣaḥ saṃgatabhrūs tuṅganāsaḥ dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtagātro 'śītyānuvyañjanair virājitagātraḥ /
AvŚat, 22, 1.6 dṛṣṭvā ca punaḥ prasādajātaḥ sahasā bāhum abhiprasārya ārāmikasakāśāt padmaṃ gṛhītvā bhagavato mūrdhni prakṣiptavān /
Aṣṭādhyāyī
Aṣṭādhyāyī, 3, 2, 21.0 divāvibhāniśāprabhābhāskārāntānantādibahunāndīkiṃlipilibibalibhaktikartṛcitrakṣetrasaṅkhyājaṅghābāhvaharyattaddhanuraruṣṣu //
Aṣṭādhyāyī, 4, 1, 67.0 bāhvantāt sañjñāyām //
Aṣṭādhyāyī, 4, 1, 96.0 bāhvādibhyaś ca //
Buddhacarita
BCar, 3, 24.1 ayaṃ kila vyāyatapīnabāhū rūpeṇa sākṣādiva puṣpaketuḥ /
BCar, 3, 41.1 sthūlodaraḥ śvāsacalaccharīraḥ srastāṃsabāhuḥ kṛśapāṇḍugātraḥ /
BCar, 4, 30.1 srastāṃsakomalā lambamṛdubāhulatābalā /
BCar, 5, 26.1 atha kāñcanaśailaśṛṅgavarṣmā gajamegharṣabhabāhunisvanākṣaḥ /
BCar, 6, 12.1 ityuktvā sa mahābāhuranuśaṃsacikīrṣayā /
BCar, 6, 31.1 tannārhasi mahābāho vihātuṃ putralālasam /
BCar, 8, 24.2 pragṛhya bāhū nipapāta gautamī vilolaparṇā kadalīva kāñcanī //
BCar, 8, 25.1 hatatviṣo 'nyāḥ śithilāṃsabāhavaḥ striyo viṣādena vicetanā iva /
BCar, 8, 37.1 imāśca vikṣiptaviṭaṅkabāhavaḥ prasaktapārāvatadīrghanisvanāḥ /
BCar, 8, 53.1 pralambabāhurmṛgarājavikramo maharṣabhākṣaḥ kanakojjvaladyutiḥ /
BCar, 9, 6.1 tau so 'bravīdasti sa dīrghabāhuḥ prāptaḥ kumāro na tu nāvabuddhaḥ /
BCar, 10, 40.1 suvarṇakeyūravidaṣṭabāhavo maṇipradīpojjvalacitramaulayaḥ /
BCar, 12, 35.2 tasmādeṣa mahābāho mahāmoha iti smṛtaḥ //
BCar, 13, 37.2 tastambha bāhuḥ sagadastato 'sya puraṃdarasyeva purā savajraḥ //
BCar, 14, 16.1 pāṭyante dāruvatkecitkuṭhārairbaddhabāhavaḥ /
Carakasaṃhitā
Ca, Sū., 20, 11.2 tadyathā nakhabhedaśca vipādikā ca pādaśūlaṃ ca pādabhraṃśaśca pādasuptatā ca vātakhuḍḍatā ca gulphagrahaśca piṇḍikodveṣṭanaṃ ca gṛdhrasī ca jānubhedaśca jānuviśleṣaśca ūrustambhaśca ūrusādaśca pāṅgulyaṃ ca gudabhraṃśaśca gudārtiśca vṛṣaṇākṣepaśca śephastambhaśca vaṅkṣaṇānāhaśca śroṇibhedaśca viḍbhedaśca udāvartaśca khañjatvaṃ ca kubjatvaṃ ca vāmanatvaṃ ca trikagrahaśca pṛṣṭhagrahaśca pārśvāvamardaśca udarāveṣṭaśca hṛnmohaśca hṛddravaśca vakṣauddharṣaśca vakṣauparodhaśca vakṣastodaśca bāhuśoṣaśca grīvāstambhaśca manyāstambhaśca kaṇṭhoddhvaṃsaśca hanubhedaśca oṣṭhabhedaśca akṣibhedaśca dantabhedaśca dantaśaithilyaṃ ca mūkatvaṃ ca vāksaṅgaśca kaṣāyāsyatā ca mukhaśoṣaś ca arasajñatā ca ghrāṇanāśaśca karṇaśūlaṃ ca aśabdaśravaṇaṃ ca uccaiḥśrutiśca bādhiryaṃ ca vartmastambhaśca vartmasaṃkocaśca timiraṃ ca akṣiśūlaṃ ca akṣivyudāsaśca bhrūvyudāsaśca śaṅkhabhedaśca lalāṭabhedaśca śirorukca keśabhūmisphuṭanaṃ ca arditaṃ ca ekāṅgarogaśca sarvāṅgarogaśca pakṣavadhaśca ākṣepakaśca daṇḍakaś ca tamaśca bhramaśca vepathuśca jṛmbhā ca hikkā ca viṣādaśca atipralāpaśca raukṣyaṃ ca pāruṣyaṃ ca śyāvāruṇāvabhāsatā ca asvapnaśca anavasthitacittatvaṃ ca ityaśītirvātavikārā vātavikārāṇāmaparisaṃkhyeyānām āviṣkṛtatamā vyākhyātāḥ //
Ca, Nid., 1, 21.0 tasyemāni liṅgāni bhavanti tadyathā viṣamārambhavisargitvam ūṣmaṇo vaiṣamyaṃ tīvratanubhāvānavasthānāni jvarasya jaraṇānte divasānte niśānte gharmānte vā jvarasyābhyāgamanam abhivṛddhir vā viśeṣeṇa paruṣāruṇavarṇatvaṃ nakhanayanavadanamūtrapurīṣatvacām atyarthaṃ kᄆptībhāvaśca anekavidhopamāś calācalāśca vedanāsteṣāṃ teṣām aṅgāvayavānāṃ tadyathā pādayoḥ suptatā piṇḍikayor udveṣṭanaṃ jānunoḥ kevalānāṃ ca sandhīnāṃ viśleṣaṇam ūrvoḥ sādaḥ kaṭīpārśvapṛṣṭhaskandhabāhvaṃsorasāṃ ca bhagnarugṇamṛditamathitacaṭitāvapāṭitāvanunnatvam iva hanvoścāprasiddhiḥ svanaśca karṇayoḥ śaṅkhayornistodaḥ kaṣāyāsyatā āsyavairasyaṃ vā mukhatālukaṇṭhaśoṣaḥ pipāsā hṛdayagrahaḥ śuṣkacchardiḥ śuṣkakāsaḥ kṣavathūdgāravinigrahaḥ annarasakhedaḥ prasekārocakāvipākāḥ viṣādajṛmbhāvināmavepathuśramabhramapralāpaprajāgararomaharṣadantaharṣāḥ uṣṇābhiprāyatā nidānoktānām anupaśayo viparītopaśayaśceti vātajvarasya liṅgāni bhavanti //
Ca, Nid., 6, 13.1 tasyemāni pūrvarūpāṇi bhavanti tadyathāpratiśyāyaḥ kṣavathurabhīkṣṇaṃ śleṣmaprasekaḥ mukhamādhuryam anannābhilāṣaḥ annakāle cāyāsaḥ doṣadarśanamadoṣeṣvalpadoṣeṣu vā bhāveṣu pātrodakānnasūpāpūpopadaṃśapariveśakeṣu bhuktavataścāsya hṛllāsaḥ tathollekhanamapyāhārasyāntarāntarā mukhasya pādayośca śophaḥ pāṇyoścāvekṣaṇamatyartham akṣṇoḥ śvetāvabhāsatā cātimātraṃ bāhvośca pramāṇajijñāsā strīkāmatā nirghṛṇitvaṃ bībhatsadarśanatā cāsya kāye svapne cābhīkṣṇaṃ darśanamanudakānāmudakasthānānāṃ śūnyānāṃ ca grāmanagaranigamajanapadānāṃ śuṣkadagdhabhagnānāṃ ca vanānāṃ kṛkalāsamayūravānaraśukasarpakākolūkādibhiḥ saṃsparśanamadhirohaṇaṃ yānaṃ vā śvoṣṭrakharavarāhaiḥ keśāsthibhasmatuṣāṅgārarāśīnāṃ cādhirohaṇamiti śoṣapūrvarūpāṇi bhavanti //
Ca, Śār., 7, 5.0 tatrāyaṃ śarīrasyāṅgavibhāgaḥ tadyathā dvau bāhū dve sakthinī śirogrīvam antarādhiḥ iti ṣaḍaṅgamaṅgam //
Ca, Śār., 7, 6.2 tadyathā dvātriṃśaddantāḥ dvātriṃśaddantolūkhalāni viṃśatirnakhāḥ ṣaṣṭiḥ pāṇipādāṅgulyasthīni viṃśatiḥ pāṇipādaśalākāḥ catvāri pāṇipādaśalākādhiṣṭhānāni dve pārṣṇyorasthinī catvāraḥ pādayor gulphāḥ dvau maṇikau hastayoḥ catvāryaratnyorasthīni catvāri jaṅghayoḥ dve jānunī dve jānukapālike dvāvūrunalakau dvau bāhunalakau dvāvaṃsau dve aṃsaphalake dvāvakṣakau ekaṃ jatru dve tāluke dve śroṇiphalake ekaṃ bhagāsthi pañcacatvāriṃśat pṛṣṭhagatānyasthīni pañcadaśa grīvāyāṃ caturdaśorasi dvayoḥ pārśvayoścaturviṃśatiḥ parśukāḥ tāvanti sthālakāni tāvanti caiva sthālakārbudāni ekaṃ hanvasthi dve hanumūlabandhane ekāsthi nāsikāgaṇḍakūṭalalāṭaṃ dvau śaṅkhau catvāri śiraḥkapālānīti evaṃ trīṇi saṣaṣṭīni śatāny asthnāṃ saha dantolūkhalanakheneti //
Ca, Śār., 7, 11.2 tadyathā dve jaṅghāpiṇḍike dve ūrupiṇḍike dvau sphicau dvau vṛṣaṇau ekaṃ śephaḥ dve ukhe dvau vaṅghaṇau dvau kukundarau ekaṃ vastiśīrṣam ekamudaraṃ dvau stanau dvau śleṣmabhuvau dve bāhupiṇḍike cibukamekaṃ dvāvoṣṭhau dve sṛkkaṇyau dvau dantaveṣṭakau ekaṃ tālu ekā galaśuṇḍikā dve upajihvike ekā gojihvikā dvau gaṇḍau dve karṇaśaṣkulike dvau karṇaputrakau dve akṣikūṭe catvāryakṣivartmāni dve akṣikanīnike dve bhruvau ekāvaṭuḥ catvāri pāṇipādahṛdayāni //
Ca, Śār., 8, 12.1 yā tu strī śyāmaṃ lohitākṣaṃ vyūḍhoraskaṃ mahābāhuṃ ca putramāśāsīta yā vā kṛṣṇaṃ kṛṣṇamṛdudīrghakeśaṃ śuklākṣaṃ śukladantaṃ tejasvinam ātmavantam eṣa evānayorapi homavidhiḥ /
Ca, Śār., 8, 51.3 tadyathā ekaikajā mṛdavo'lpāḥ snigdhāḥ subaddhamūlāḥ kṛṣṇāḥ keśāḥ praśasyante sthirā bahalā tvak prakṛtyātisampannam īṣatpramāṇātivṛttam anurūpam ātapatropamaṃ śiraḥ vyūḍhaṃ dṛḍhaṃ samaṃ suśliṣṭaśaṅkhasandhyūrdhvavyañjanasampannam upacitaṃ valibham ardhacandrākṛti lalāṭaṃ bahalau vipulasamapīṭhau samau nīcair vṛddhau pṛṣṭhato'vanatau suśliṣṭakarṇaputrakau mahāchidrau karṇau īṣat pralambinyāvasaṃgate same saṃhate mahatyau bhruvau same samāhitadarśane vyaktabhāgavibhāge balavatī tejasopapanne svaṅgāpāṅge cakṣuṣī ṛjvī mahocchvāsā vaṃśasampanneṣadavanatāgrā nāsikā mahadṛjusuniviṣṭadantam āsyam āyāmavistāropapannā ślakṣṇā tanvī prakṛtivarṇayuktā jihvā ślakṣṇaṃ yuktopacayam ūṣmopapannaṃ raktaṃ tālu mahānadīnaḥ snigdho 'nunādī gambhīrasamuttho dhīraḥ svaraḥ nātisthūlau nātikṛśau vistāropapannāvāsyapracchādanau raktāvoṣṭhau mahatyau hanū vṛttā nātimahatī grīvā vyūḍhamupacitam uraḥ gūḍhaṃ jatru pṛṣṭhavaṃśaśca viprakṛṣṭāntarau stanau asaṃpātinī sthire pārśve vṛttaparipūrṇāyatau bāhū sakthinī aṅgulayaśca mahadupacitaṃ pāṇipādaṃ sthirā vṛttāḥ snigdhāstāmrāstuṅgāḥ kūrmākārāḥ karajāḥ pradakṣiṇāvartā sotsaṅgā ca nābhiḥ urastribhāgahīnā samā samupacitamāṃsā kaṭī vṛttau sthiropacitamāṃsau nātyunnatau nātyavanatau sphicau anupūrvaṃ vṛttāvupacayayuktāvūrū nātyupacite nātyapacite eṇīpade pragūḍhasirāsthisaṃdhī jaṅghe nātyupacitau nātyapacitau gulphau pūrvopadiṣṭaguṇau pādau kūrmākārau prakṛtiyuktāni vātamūtrapurīṣaguhyāni tathā svaprajāgaraṇāyāsasmitaruditastanagrahaṇāni yacca kiṃcid anyad apyanuktam asti tadapi sarvaṃ prakṛtisampannam iṣṭaṃ viparītaṃ punaraniṣṭam /
Lalitavistara
LalVis, 3, 31.6 rājñaśca śuddhodanasya māyā nāma devī suprabuddhasya śākyādhipaterduhitā navataruṇī rūpayauvanasampannā aprasūtā apagataputraduhitṛkā surūpā salekhyavicitreva darśanīyā devakanyeva sarvālaṃkārabhūṣitā apagatamātṛgrāmadoṣā satyavādinyakarkaśā aparuṣā acapalānavadyā kokilasvarā apralāpinī madhurapriyavādinī vyapagatākhilakrodhamadamānadarpapratighā anīrṣukā kālavādinī tyāgasampannā śīlavatī patisaṃtuṣṭā pativratā parapuruṣacintāmanaskārāpagatā samasaṃhataśiraḥkarṇanāsā bhramaravarasadṛśakeśī sulalāṭī subhrūr vyapagatabhrukuṭikā smitamukhī pūrvābhilāpinī ślakṣṇamadhuravacanā pradakṣiṇagrāhiṇī ṛjvī akuṭilā aśaṭhā amāyāvinī hryapatrāpyasampannā acapalā acañcalā amukharā avikīrṇavacanā mandarāgadveṣamohā kṣāntisaurabhyasampannā karacaraṇanayanasvārakṣitabuddhiḥ mṛdutaruṇahastapādā kācilindikasukhasaṃsparśā navanalinendīvarapatrasuviśuddhanayanā raktatuṅganāsā supratiṣṭhitāṅgī sendrāyudhamiva yaṣṭiḥ suvinītā suvibhaktāṅgapratyaṅgā aninditāṅgī bimboṣṭhī cārudaśanā anupūrvagrīvā svalaṃkṛtā sumanā vārṣikī suviśuddhadarśanā suvinītāṃsā anupūrvasujātabāhuścāpodarī anupahatapārśvā gambhīranābhimaṇḍalā vṛttasuvistīrṇaślakṣṇakaṭhinakaṭirvajrasaṃhananakalpasadṛśamātrā gajabhujasamasamāhitasadṛśorū aiṇeyamṛgasadṛśajaṅghā lākṣārasasadṛśapāṇipādā jagati nayanābhiramyā apratihatacakṣurindriyā manāpapriyadarśanā strīratnarūpaprativiśiṣṭā māyānirmitamiva bimbaṃ māyānāmasaṃketā kalāvicakṣaṇā nandana ivāpsaraḥprakāśā śuddhodanasya mahārājasyāntaḥpuramadhyagatā /
LalVis, 5, 76.3 yā api tā lokāntarikā aghā aghasphuṭā andhakārāstamisrā yatremau candrasūryāvevaṃ maharddhikāvevaṃ mahānubhāvāvevaṃ maheśākhyau ābhayā ābhāṃ varṇena varṇaṃ tejasā tejo nābhitapato nābhivirocataḥ tatra ye sattvā upapannāste svakānapi bāhuprasāritānna paśyanti /
LalVis, 6, 57.4 tāṃśca bodhisattvo dūrata evāgacchato dṛṣṭvā dakṣiṇaṃ suvarṇavarṇaṃ bāhuṃ prasārya śakraṃ devānāmindraṃ devāṃśca trāyatriṃśān pratisaṃmodate sma /
LalVis, 6, 59.10 yadā ca brahmā sahāpatistadanye ca brahmakāyikā devaputrā gantukāmā bhavanti sma tadā bodhisattvasteṣāṃ cetasaiva cetaḥparivitarkamājñāya dakṣiṇaṃ suvarṇavarṇaṃ bāhumutkṣipya saṃcārayati sma /
LalVis, 7, 27.2 atha māyādevī gaganatalagateva vidyut dṛṣṭiṃ dakṣiṇaṃ bāhuṃ prasārya plakṣaśākhāṃ gṛhītvā salīlaṃ gaganatalaṃ prekṣamāṇā vijṛmbhamānā sthitābhūt /
LalVis, 7, 97.22 sthito 'navanatapralambabāhuḥ /
LalVis, 7, 98.6 pralambabāhuśca śucigātravastusampannaśca mṛdugātraśca viśālagātraśca adīnagātraśca anupūrvonnatagātraśca susamāhitagātraśca suvibhaktagātraśca pṛthuvipulasuparipūrṇajānumaṇḍalaśca vṛttagātraśca mahārāja sarvārthasiddhaḥ kumāraḥ /
Mahābhārata
MBh, 1, 1, 1.17 acaturvadano brahmā dvibāhur a... /
MBh, 1, 1, 65.7 pārikṣitaṃ mahābāhuṃ nāmnā tu janamejayam //
MBh, 1, 2, 93.2 śakraprasthaṃ mahābāhuḥ prītyā paramayā yutaḥ /
MBh, 1, 2, 126.27 vrajan pathi mahābāhur dṛṣṭavān pavanātmajam /
MBh, 1, 2, 163.3 yatra bhīmo mahābāhuḥ sātyakiśca mahārathaḥ /
MBh, 1, 2, 233.17 jaghne yatra mahābāhur dhenukaṃ raṇamūrdhani /
MBh, 1, 16, 15.6 mathanān mandareṇātha devadānavabāhubhiḥ /
MBh, 1, 17, 3.3 pāyayatyamṛtaṃ devān harau bāhubalena ca /
MBh, 1, 17, 21.1 tad āgataṃ jvalitahutāśanaprabhaṃ bhayaṃkaraṃ karikarabāhur acyutaḥ /
MBh, 1, 36, 9.1 yathā pāṇḍur mahābāhur dhanurdharavaro bhuvi /
MBh, 1, 55, 21.23 bhīmaseno mahābāhur bakaṃ nāma mahābalam /
MBh, 1, 55, 21.24 taṃ cāpi puruṣavyāghro bāhuvīryeṇa pāṇḍavaḥ /
MBh, 1, 56, 6.1 kathaṃ nāgāyutaprāṇo bāhuśālī vṛkodaraḥ /
MBh, 1, 61, 78.2 dīrghabāhur mahātejāḥ prajñācakṣur narādhipaḥ /
MBh, 1, 61, 86.20 dinārdhena mahābāhuḥ pretarājapuraṃ prati /
MBh, 1, 61, 86.22 dinakṣaye mahābāhur mayā bhūyaḥ sameṣyati /
MBh, 1, 63, 2.2 sa kadācin mahābāhuḥ prabhūtabalavāhanaḥ /
MBh, 1, 63, 8.2 yasya bāhubalaṃ prāpya na bhavantyasuhṛdgaṇāḥ //
MBh, 1, 65, 1.2 tato gacchanmahābāhur eko 'mātyān visṛjya tān /
MBh, 1, 67, 20.13 pariṣvajya ca bāhubhyāṃ smitapūrvam udaikṣata /
MBh, 1, 68, 6.8 tam āgataṃ prahasyaiva bāhubhyāṃ parigṛhya ca /
MBh, 1, 68, 6.9 dṛḍhaṃ cābadhya bāhubhyāṃ pīḍayāmāsa taṃ tadā /
MBh, 1, 68, 9.27 pariṣvajya ca bāhubhyāṃ mūrdhnyupāghrāya pauravam /
MBh, 1, 68, 9.52 niḥsṛtān kuñjarān nityaṃ bāhubhyāṃ sampramathya vai /
MBh, 1, 69, 43.12 pariṣvajya ca bāhubhyāṃ harṣād aśrūṇyavartayat /
MBh, 1, 73, 28.2 bāhubhyāṃ sampariṣvajya duḥkhito vākyam abravīt //
MBh, 1, 92, 24.3 pīnaskandho mahābāhur mattavāraṇavikramaḥ /
MBh, 1, 94, 34.3 tava putre mahābāhau sāṅgopāṅgaṃ mahātmani //
MBh, 1, 94, 84.1 nānyathā tan mahābāho saṃśayo 'tra na kaścana /
MBh, 1, 95, 12.2 kururājye mahābāhur abhyaṣiñcad anantaram //
MBh, 1, 96, 14.2 saṃspṛśantaḥ svakān bāhūn daśanto daśanacchadān //
MBh, 1, 96, 27.2 śālvarājo mahābāhur amarṣeṇābhicoditaḥ //
MBh, 1, 96, 44.3 āninye sa mahābāhur bhrātuḥ priyacikīrṣayā //
MBh, 1, 98, 1.6 śatāni daśa bāhūnāṃ nikṛttānyarjunasya vai //
MBh, 1, 99, 4.1 satyam etan mahābāho yathā vadasi bhārata /
MBh, 1, 99, 16.2 taṃ smariṣye mahābāho yadi bhīṣma tvam icchasi /
MBh, 1, 99, 23.2 pariṣvajya ca bāhubhyāṃ prasnavair abhiṣicya ca /
MBh, 1, 105, 12.2 svabāhubalavīryeṇa kurūṇām akarod yaśaḥ //
MBh, 1, 106, 1.2 dhṛtarāṣṭrābhyanujñātaḥ svabāhuvijitaṃ dhanam /
MBh, 1, 106, 5.2 pāṇḍor bāhuvinirjitaiḥ /
MBh, 1, 107, 24.5 tasminn eva mahābāhur jajñe bhīmo 'pi vīryavān /
MBh, 1, 107, 35.2 dhṛtarāṣṭraṃ mahābāhuṃ vaiśyā paryacarat kila //
MBh, 1, 110, 14.1 vāsyaikaṃ takṣato bāhuṃ candanenaikam ukṣataḥ /
MBh, 1, 112, 3.1 tvam eva tu mahābāho mayyapatyāni bhārata /
MBh, 1, 113, 31.5 śṛṇu cedaṃ mahābāho mama prītikaraṃ vacaḥ //
MBh, 1, 114, 9.11 tasmājjajñe mahābāhur bhīmo bhīmaparākramaḥ //
MBh, 1, 114, 20.1 ātmanā ca mahābāhur ekapādasthito 'bhavat /
MBh, 1, 114, 34.6 śakrājñayā mahābāhustān vadhiṣyati te sutaḥ //
MBh, 1, 116, 1.3 tān paśyan parvate reme svabāhubalapālitān //
MBh, 1, 119, 38.11 pothayantaṃ mahābāhuṃ taṃ vai tvaṃ jñātum arhasi /
MBh, 1, 119, 38.13 paśyati sma mahābāhuṃ bhīmaṃ bhīmaparākramam /
MBh, 1, 119, 38.47 kathayasva mahābāhuṃ bhīmasenaṃ yaśasvini /
MBh, 1, 119, 38.58 tatraikastu mahābāhur bhīmo nābhyeti mām iha /
MBh, 1, 119, 38.73 yaste pīto mahābāho raso 'yaṃ vīryasaṃbhṛtaḥ /
MBh, 1, 119, 38.77 tataḥ snāto mahābāhuḥ śuciḥ śuklāmbarasrajaḥ /
MBh, 1, 119, 38.88 ājagāma mahābāhur mātur antikam añjasā /
MBh, 1, 119, 38.99 evam uktvā mahābāhur dharmarājo yudhiṣṭhiraḥ /
MBh, 1, 119, 43.76 pothayāno mahābāhustaṃ vai tvaṃ jñātum arhasi /
MBh, 1, 119, 43.109 na dṛśyate mahābāhur amba bhīmo vane citaḥ /
MBh, 1, 119, 43.114 tatra hyeko mahābāhur bhīmo nābhyeti mām iha /
MBh, 1, 121, 10.2 pāñcāleṣu mahābāhur uttareṣu nareśvaraḥ //
MBh, 1, 121, 16.7 vṛtaḥ prāyān mahābāhur mahendraṃ parvatottamam /
MBh, 1, 123, 4.4 yogyāṃ cakre mahābāhur dhanuṣā pāṇḍunandanaḥ //
MBh, 1, 123, 74.2 gṛhāṇedaṃ mahābāho viśiṣṭam atidurdharam /
MBh, 1, 124, 31.1 baddhakakṣyau mahābāhū pauruṣe paryavasthitau /
MBh, 1, 126, 6.1 sa nirīkṣya mahābāhuḥ sarvato raṅgamaṇḍalam /
MBh, 1, 126, 14.1 svāgataṃ te mahābāho diṣṭyā prāpto 'si mānada /
MBh, 1, 126, 32.1 tvam apyevaṃ mahābāho mātaraṃ pitaraṃ kulam /
MBh, 1, 127, 16.2 anena bāhuvīryeṇa mayā cājñānuvartinā //
MBh, 1, 128, 4.51 bhīmaseno mahābāhur daṇḍapāṇir ivāntakaḥ /
MBh, 1, 128, 4.54 suyuddhakuśalaḥ pārtho bāhuvīryeṇa cātulaḥ /
MBh, 1, 128, 4.115 darśayan sarvasainyānāṃ bāhvor balam athātmanaḥ /
MBh, 1, 137, 16.41 pīnaskandhaścārubāhur merukūṭasamo yuvā /
MBh, 1, 138, 8.13 śṛṇu bhīma vaco mahyaṃ tava bāhubalāt puraḥ /
MBh, 1, 138, 29.10 evam uktvā mahābāhuḥ krodhasaṃdīptamānasaḥ /
MBh, 1, 139, 14.1 ayaṃ śyāmo mahābāhuḥ siṃhaskandho mahādyutiḥ /
MBh, 1, 139, 17.2 upatasthe mahābāhuṃ bhīmasenaṃ śanaiḥ śanaiḥ /
MBh, 1, 139, 25.1 trāsye 'haṃ tvāṃ mahābāho rākṣasāt puruṣādakāt /
MBh, 1, 140, 2.1 lohitākṣo mahābāhur ūrdhvakeśo mahābalaḥ /
MBh, 1, 140, 2.3 talaṃ talena saṃhatya bāhū vikṣipya cāsakṛt /
MBh, 1, 140, 9.1 paśya bāhū suvṛttau me hastihastanibhāvimau /
MBh, 1, 141, 17.2 evam uktvā tato bāhuṃ pragṛhya puruṣādakaḥ /
MBh, 1, 141, 18.2 vegena prahṛtaṃ bāhuṃ nijagrāha hasann iva //
MBh, 1, 141, 23.8 ūrubāhuparikleśāt karṣantāvitaretaram /
MBh, 1, 141, 23.13 bāhuyuddham abhūd ghoraṃ balivāsavayor iva /
MBh, 1, 142, 18.1 bhīma mā bhair mahābāho na tvāṃ budhyāmahe vayam /
MBh, 1, 142, 20.3 na jātvayaṃ punar jīven madbāhvantaram āgataḥ /
MBh, 1, 142, 24.8 bhīmaseno mahābāhur abhigarjan muhur muhuḥ //
MBh, 1, 150, 7.1 yasya bāhū samāśritya sukhaṃ sarve svapāmahe /
MBh, 1, 150, 15.1 bāhvor balaṃ hi bhīmasya nāgāyutasamaṃ mahat /
MBh, 1, 151, 1.37 keśamajjāsthimedobhir bāhūrucaraṇair api /
MBh, 1, 151, 13.10 madbāhubalam āśritya na tvaṃ bhūyastvaśiṣyasi /
MBh, 1, 151, 13.11 adya madbāhuniṣpiṣṭo gamiṣyasi yamakṣayam /
MBh, 1, 151, 18.17 svāṃ kaṭīm īṣad utkṣipya bāhū caiva parāmṛśat /
MBh, 1, 151, 18.18 tasya bāhū samādāya tvaramāṇo vṛkodaraḥ /
MBh, 1, 151, 18.23 vyāttānano dīptajihvo bāhum udyamya dakṣiṇam /
MBh, 1, 151, 18.31 bāhuvikṣepaśabdaiśca bhīmarākṣasayostadā /
MBh, 1, 151, 18.38 agṛhṇāt parirabhyainaṃ bāhubhyāṃ bharatarṣabha /
MBh, 1, 151, 22.2 bāhunā parijagrāha dakṣiṇena śirodharām /
MBh, 1, 152, 6.6 ācchidya bāhū pādau ca śiraśca sa vṛkodaraḥ /
MBh, 1, 158, 32.5 dṛṣṭvovāca mahābāhuḥ phālgunaṃ vai yudhiṣṭhiraḥ /
MBh, 1, 159, 10.2 dharṣaṇām ātmanaḥ paśyan bāhudraviṇam āśritaḥ //
MBh, 1, 165, 19.3 kṣatriyo 'smi na vipro 'haṃ bāhuvīryo 'smi dharmataḥ /
MBh, 1, 165, 20.2 balasthaścāsi rājā ca bāhuvīryaśca kṣatriyaḥ /
MBh, 1, 173, 22.3 na cāpyatra mahābāho adharmaḥ pratipadyate /
MBh, 1, 175, 9.2 susamiddhe mahābāhuḥ pāvake pāvakaprabhaḥ /
MBh, 1, 178, 12.1 tathaiva pārthāḥ pṛthubāhavaste vīrau yamau caiva mahānubhāvau /
MBh, 1, 178, 15.5 kirīṭahārāṅgadacakravālair vibhūṣitāṅgāḥ pṛthubāhavaste /
MBh, 1, 179, 9.2 pīnaskandhorubāhuśca dhairyeṇa himavān iva /
MBh, 1, 180, 11.1 ityuktvā rājaśārdūlā hṛṣṭāḥ parighabāhavaḥ /
MBh, 1, 180, 16.2 tasthau samīpe puruṣarṣabhasya pārthasya pārthaḥ pṛthudīrghabāhuḥ /
MBh, 1, 181, 12.1 kṛte pratikṛtaṃ paśya paśya bāhubalaṃ ca me /
MBh, 1, 181, 17.1 ātmapracchādanārthaṃ vai bāhuvīryam upāśritaḥ /
MBh, 1, 181, 18.7 tvām āsādya mahābāho balaṃ me pratihanyate /
MBh, 1, 181, 24.1 tato bhīmaḥ samutkṣipya bāhubhyāṃ śalyam āhave /
MBh, 1, 181, 24.3 parirabhyotkṣipya bāhubhyāṃ madhye bhāratasattama //
MBh, 1, 182, 8.3 bhavān niveśyaḥ prathamaṃ tato 'yaṃ bhīmo mahābāhur acintyakarmā //
MBh, 1, 183, 3.1 tatropaviṣṭaṃ pṛthudīrghabāhuṃ dadarśa kṛṣṇaḥ saharauhiṇeyaḥ /
MBh, 1, 185, 19.2 yad arjuno vai pṛthudīrghabāhur dharmeṇa vindeta sutāṃ mameti /
MBh, 1, 186, 10.2 gūḍhottarāṃsān bhujagendrabhogapralambabāhūn puruṣapravīrān //
MBh, 1, 187, 19.2 puṇye 'hani mahābāhur arjunaḥ kurutāṃ kṣaṇam //
MBh, 1, 192, 7.88 prabhavanto hṛṣṭatuṣṭāḥ svabāhubalaśālinaḥ /
MBh, 1, 192, 7.144 nāmṛṣyetāṃ mahābāhū prahāram iva sadgajau /
MBh, 1, 192, 7.171 rathenātha mahābāhur arjuno 'bhyapatat punaḥ /
MBh, 1, 192, 7.172 tam āpatantaṃ dṛṣṭvaiva mahābāhur dhanurdharaḥ /
MBh, 1, 192, 7.185 akrudhyat sa mahābāhur agāraṃ jātuṣaṃ smaran /
MBh, 1, 192, 21.17 durbhāvagopanārthāya bāhū vistārya dūrataḥ /
MBh, 1, 195, 12.2 anurūpaṃ mahābāho pūrveṣām ātmanaḥ kuru //
MBh, 1, 197, 17.1 bhīmaseno mahābāhur nāgāyutabalo mahān /
MBh, 1, 197, 17.3 rākṣasāṇāṃ kṣayakaro bāhuśālī mahābalaḥ /
MBh, 1, 197, 17.4 hiḍimbo nihato yena bāhuyuddhena bhārata /
MBh, 1, 199, 7.3 prāptakālaṃ mahābāhuḥ sā buddhir niścitā mama //
MBh, 1, 205, 11.1 śrutvā caiva mahābāhur mā bhair ityāha taṃ dvijam /
MBh, 1, 205, 21.1 so 'nusṛtya mahābāhur dhanvī varmī rathī dhvajī /
MBh, 1, 205, 28.1 nivartasva mahābāho kuruṣva vacanaṃ mama /
MBh, 1, 206, 1.2 taṃ prayāntaṃ mahābāhuṃ kauravāṇāṃ yaśaskaram /
MBh, 1, 206, 13.1 apakṛṣṭo mahābāhur nāgarājasya kanyayā /
MBh, 1, 206, 30.1 prāṇadānān mahābāho cara dharmam anuttamam /
MBh, 1, 207, 14.3 abhigamya mahābāhur abhyagacchan mahīpatim /
MBh, 1, 208, 7.2 teṣāṃ śrutvā mahābāhur vāryamāṇastapodhanaiḥ /
MBh, 1, 208, 10.2 udatiṣṭhan mahābāhur balena balināṃ varaḥ //
MBh, 1, 208, 14.2 apsarāsmi mahābāho devāraṇyavicāriṇī /
MBh, 1, 208, 20.4 bāhūrumūladantānāṃ darśanaṃ vai varāṅganāḥ /
MBh, 1, 210, 11.3 tatastatra mahābāhuḥ śayānaḥ śayane śubhe //
MBh, 1, 211, 25.2 śrutvaiva ca mahābāhur anujajñe sa pāṇḍavaḥ /
MBh, 1, 212, 1.143 sukhocito hyaduḥkhārho dīrghabāhur ariṃdamaḥ /
MBh, 1, 212, 1.424 paśya bāhubalaṃ bhadre śarān vikṣipato mama /
MBh, 1, 212, 1.433 teṣāṃ bāṇān mahābāhur makuṭānyaṅgadānyapi /
MBh, 1, 213, 12.41 tam atītya mahābāhur devāraṇyam apaśyata /
MBh, 1, 213, 12.46 sodaryāṇāṃ mahābāhuḥ siṃhāśayam ivāśayam /
MBh, 1, 213, 28.2 sāraṇaśca mahābāhur gadaśca viduṣāṃ varaḥ //
MBh, 1, 213, 34.1 pratipede mahābāhuḥ saha rāmeṇa keśavaḥ /
MBh, 1, 213, 36.2 mūrdhni keśavam āghrāya paryaṣvajata bāhunā //
MBh, 1, 213, 59.1 dīrghabāhuṃ mahāsattvam ṛṣabhākṣam ariṃdamam /
MBh, 1, 213, 62.1 yasmiñ jāte mahābāhuḥ kuntīputro yudhiṣṭhiraḥ /
MBh, 1, 215, 14.1 dhanur me nāsti bhagavan bāhuvīryeṇa saṃmitam /
MBh, 1, 216, 25.12 maurvī kṛṣṇasya bāhubhyāṃ visṛjad bhṛśadāruṇam /
MBh, 1, 218, 24.1 ayaḥkaṇapacakrāśmabhuśuṇḍyudyatabāhavaḥ /
MBh, 1, 219, 3.7 tataḥ kṛṣṇo mahābāhuḥ svatejo bhāsvaraṃ mahat //
MBh, 1, 219, 29.1 na hyarjunaṃ mahābāhuṃ nāpi kṛṣṇaṃ mahābalam /
MBh, 2, 12, 15.1 samartho 'si mahābāho sarve te vaśagā vayam /
MBh, 2, 12, 26.1 aprameyaṃ mahābāhuṃ kāmājjātam ajaṃ nṛṣu /
MBh, 2, 12, 29.7 tvaddarśanaṃ mahābāho kāṅkṣate sa yudhiṣṭhiraḥ /
MBh, 2, 14, 6.8 arjunād vā mahābāho hantuṃ śakyo na veti vai /
MBh, 2, 16, 35.1 ekākṣibāhucaraṇe ardhodaramukhasphije /
MBh, 2, 18, 6.1 alaṃ tasya mahābāhur bhīmaseno mahābalaḥ /
MBh, 2, 19, 19.1 vipulair bāhubhir vīrāste 'bhihatyābhyapātayan /
MBh, 2, 19, 21.1 snātakavratinaste tu bāhuśastrā nirāyudhāḥ /
MBh, 2, 19, 26.2 aśobhanta mahārāja bāhavo bāhuśālinām //
MBh, 2, 19, 26.2 aśobhanta mahārāja bāhavo bāhuśālinām //
MBh, 2, 19, 47.1 kṣatriyo bāhuvīryastu na tathā vākyavīryavān /
MBh, 2, 19, 48.1 svavīryaṃ kṣatriyāṇāṃ ca bāhvor dhātā nyaveśayat /
MBh, 2, 21, 10.1 tatastau naraśārdūlau bāhuśastrau samīyatuḥ /
MBh, 2, 21, 16.2 bāhubhiḥ samasajjetām āyasaiḥ parighair iva //
MBh, 2, 21, 21.2 samam etena yudhyasva bāhubhyāṃ bharatarṣabha //
MBh, 2, 22, 19.1 tataḥ kṛṣṇaṃ mahābāhuṃ bhrātṛbhyāṃ sahitaṃ tadā /
MBh, 2, 22, 28.1 sa niryayau mahābāhuḥ puṇḍarīkekṣaṇastataḥ /
MBh, 2, 22, 31.1 naitaccitraṃ mahābāho tvayi devakinandana /
MBh, 2, 23, 13.2 dhanaṃjayo mahābāhur nātitīvreṇa karmaṇā //
MBh, 2, 23, 21.1 upapannaṃ mahābāho tvayi pāṇḍavanandana /
MBh, 2, 23, 23.2 yad vakṣyasi mahābāho tat kariṣyāmi putraka //
MBh, 2, 24, 1.2 taṃ vijitya mahābāhuḥ kuntīputro dhanaṃjayaḥ /
MBh, 2, 27, 6.2 vaśe cakre mahābāhur bhīmo bhīmaparākramaḥ //
MBh, 2, 27, 9.1 nivṛtya ca mahābāhur madarvīkaṃ mahīdharam /
MBh, 2, 27, 19.2 pāṇḍavo bāhuvīryeṇa nijaghāna mahāmṛdhe //
MBh, 2, 28, 38.2 nijagrāha mahābāhustarasā potaneśvaram //
MBh, 2, 28, 39.2 vaśe cakre mahābāhuḥ surāṣṭrādhipatiṃ tathā //
MBh, 2, 28, 42.1 prītipūrvaṃ mahābāhur vāsudevam avekṣya ca /
MBh, 2, 30, 20.2 anujaiśca mahābāho tanmānujñātum arhasi //
MBh, 2, 33, 18.1 yasya bāhubalaṃ sendrāḥ surāḥ sarva upāsate /
MBh, 2, 39, 13.2 bhīṣma eva mahābāhur mahāsenam iveśvaraḥ //
MBh, 2, 41, 3.1 eṣa hyasya mahābāho tejo'ṃśaśca harerdhruvam /
MBh, 2, 42, 21.3 sa papāta mahābāhur vajrāhata ivācalaḥ //
MBh, 2, 42, 24.2 yad viveśa mahābāhuṃ tat tejaḥ puruṣottamam //
MBh, 2, 42, 34.2 taṃ tu yajñaṃ mahābāhur ā samāpter janārdanaḥ /
MBh, 2, 44, 6.1 tena kārmukamukhyena bāhuvīryeṇa cātmanaḥ /
MBh, 2, 46, 15.2 tat prāpto 'si mahābāho kasmācchocasi putraka //
MBh, 2, 46, 16.1 sphītaṃ rāṣṭraṃ mahābāho pitṛpaitāmahaṃ mahat /
MBh, 2, 46, 33.2 bāhubhiḥ parigṛhṇītāṃ śocantau sahitāvubhau //
MBh, 2, 52, 24.1 sametya ca mahābāhuḥ somadattena caiva ha /
MBh, 2, 52, 26.1 tataḥ sarvair mahābāhur bhrātṛbhiḥ parivāritaḥ /
MBh, 2, 61, 6.2 bāhū te sampradhakṣyāmi sahadevāgnim ānaya //
MBh, 2, 61, 10.3 dīpte 'gnau sahitau bāhū nirdaheyaṃ balād iva //
MBh, 2, 61, 26.2 pragṛhya ruciraṃ bāhum idaṃ vacanam abravīt //
MBh, 2, 61, 51.1 tato bāhū samucchritya nivārya ca sabhāsadaḥ /
MBh, 2, 64, 13.2 svidyate ca mahābāhur antardāhena vīryavān //
MBh, 2, 64, 16.1 yudhiṣṭhirastam āvārya bāhunā bāhuśālinam /
MBh, 2, 64, 17.1 nivārya taṃ mahābāhuṃ kopasaṃraktalocanam /
MBh, 2, 68, 37.3 pragṛhya vipulaṃ bāhuṃ sahadevaḥ pratāpavān //
MBh, 2, 68, 46.1 evaṃ te puruṣavyāghrāḥ sarve vyāyatabāhavaḥ /
MBh, 2, 71, 3.3 bāhū viśālau kṛtvā tu bhīmo gacchati pāṇḍavaḥ //
MBh, 2, 71, 12.2 bāhvor bale nāsti samo mameti bharatarṣabha //
MBh, 2, 71, 13.1 bāhū viśālau kṛtvā tu tena bhīmo 'pi gacchati /
MBh, 2, 71, 13.2 bāhū darśayamāno hi bāhudraviṇadarpitaḥ /
MBh, 2, 71, 13.2 bāhū darśayamāno hi bāhudraviṇadarpitaḥ /
MBh, 2, 71, 13.3 cikīrṣan karma śatrubhyo bāhudravyānurūpataḥ //
MBh, 2, 72, 34.2 bāhupraharaṇenaiva bhīmena nihato yudhi //
MBh, 3, 9, 2.1 na me priyaṃ mahābāho yad gatāḥ pāṇḍavā vanam /
MBh, 3, 11, 19.1 duryodhana mahābāho nibodha vadatāṃ vara /
MBh, 3, 12, 7.1 bāhū mahāntau kṛtvā tu tathāsyaṃ ca bhayānakam /
MBh, 3, 12, 12.1 tasyoruvātābhihatā tāmrapallavabāhavaḥ /
MBh, 3, 12, 39.1 tato bhīmo mahābāhur ārujya tarasā drumam /
MBh, 3, 12, 52.2 bāhuvikṣiptakiraṇaḥ svarbhānur iva bhāskaram //
MBh, 3, 12, 55.1 duryodhananikārācca bāhuvīryācca darpitaḥ /
MBh, 3, 12, 56.1 abhipatyātha bāhubhyāṃ pratyagṛhṇād amarṣitaḥ /
MBh, 3, 12, 61.2 yoktrayāmāsa bāhubhyāṃ paśuṃ raśanayā yathā //
MBh, 3, 12, 64.2 apīḍayata bāhubhyāṃ kaṇṭhaṃ tasya vṛkodaraḥ //
MBh, 3, 12, 72.1 bhīmabāhubalotpiṣṭe vinaṣṭe rākṣase tataḥ /
MBh, 3, 13, 12.1 ūrdhvabāhur viśālāyāṃ badaryāṃ madhusūdana /
MBh, 3, 13, 18.2 mānuṣeṣu mahābāho prādurbhūto 'si keśava //
MBh, 3, 13, 51.2 tvayi sarvaṃ mahābāho lokakāryaṃ pratiṣṭhitam //
MBh, 3, 13, 73.2 saśeṣatvān mahābāho bhīmasya puruṣottama //
MBh, 3, 13, 75.2 udatiṣṭhan mahābāhur bhīmaseno mahābalaḥ //
MBh, 3, 13, 81.1 tatra bhīmo mahābāhur vāyuvegaparākramaḥ /
MBh, 3, 13, 95.2 nāmṛṣyata mahābāhus tatrākrudhyad vṛkodaraḥ //
MBh, 3, 13, 120.3 teṣāṃ madhye mahābāhuḥ keśavo vākyam abravīt //
MBh, 3, 14, 10.2 dyūte brūyāṃ mahābāho samāsādyāmbikāsutam //
MBh, 3, 15, 3.1 mahātejā mahābāhur yaḥ sa rājā mahāyaśāḥ /
MBh, 3, 15, 8.1 uktavāṃś ca mahābāho kvāsau vṛṣṇikulādhamaḥ /
MBh, 3, 15, 22.1 etat kāryaṃ mahābāho yenāhaṃ nāgamaṃ tadā /
MBh, 3, 16, 1.2 vāsudeva mahābāho vistareṇa mahāmate /
MBh, 3, 16, 2.2 hataṃ śrutvā mahābāho mayā śrautaśravaṃ nṛpam /
MBh, 3, 17, 28.2 dṛṣṭvā śālvaṃ mahābāho saubhasthaṃ pṛthivīgatam //
MBh, 3, 18, 21.1 tena viddho mahābāhuḥ pradyumnaḥ samare sthitaḥ /
MBh, 3, 19, 10.1 ekaś cāsi mahābāho bahavaś cāpi dānavāḥ /
MBh, 3, 19, 18.2 kiṃ vakṣyati mahābāhur baladevaḥ samāgataḥ //
MBh, 3, 19, 20.2 akrūraś ca mahābāhuḥ kiṃ māṃ vakṣyati sārathe //
MBh, 3, 20, 13.2 bhūya eva mahābāho prayayau hayasaṃmataḥ //
MBh, 3, 20, 24.1 mṛtyur asya mahābāho raṇe devakinandanaḥ /
MBh, 3, 22, 9.2 astambhayaṃ mahābāho śālvabāṇaprapīḍitam //
MBh, 3, 22, 18.1 baladevo mahābāhuḥ kaccijjīvati śatruhā /
MBh, 3, 22, 27.1 prasārya bāhū patataḥ prasārya caraṇāvapi /
MBh, 3, 22, 28.1 taṃ patantaṃ mahābāho śūlapaṭṭiśapāṇayaḥ /
MBh, 3, 23, 22.1 jahi śālvaṃ mahābāho mainaṃ jīvaya keśava /
MBh, 3, 23, 42.2 evam uktvā mahābāhuḥ kauravaṃ puruṣottamaḥ /
MBh, 3, 23, 43.1 abhivādya mahābāhur dharmarājaṃ yudhiṣṭhiram /
MBh, 3, 28, 23.1 yo 'rjunenārjunas tulyo dvibāhur bahubāhunā /
MBh, 3, 28, 23.1 yo 'rjunenārjunas tulyo dvibāhur bahubāhunā /
MBh, 3, 34, 59.2 jahi śatrūn mahābāho parāṃ nikṛtim āsthitaḥ //
MBh, 3, 35, 15.2 bāhū didhakṣan vāritaḥ phalgunena kiṃ duṣkṛtaṃ bhīma tadābhaviṣyat //
MBh, 3, 36, 9.1 hairaṇyau bhavato bāhū śrutir bhavati pārthiva /
MBh, 3, 36, 9.2 hatvā dviṣantaṃ saṃgrāme bhuktvā bāhvarjitaṃ vasu //
MBh, 3, 37, 3.1 evam etan mahābāho yathā vadasi bhārata /
MBh, 3, 37, 5.2 sidhyantyarthā mahābāho daivaṃ cātra pradakṣiṇam //
MBh, 3, 37, 13.2 droṇasya ca mahābāho kṛpasya ca mahātmanaḥ //
MBh, 3, 37, 22.1 yudhiṣṭhira mahābāho vedmi te hṛdi mānasam /
MBh, 3, 37, 27.3 yām avāpya mahābāhur arjunaḥ sādhayiṣyati //
MBh, 3, 37, 30.2 samādāya mahābāhur mahat karma kariṣyati //
MBh, 3, 38, 17.1 prātiṣṭhata mahābāhuḥ pragṛhītaśarāsanaḥ /
MBh, 3, 38, 20.1 yat te kuntī mahābāho jātasyaicchad dhanaṃjaya /
MBh, 3, 38, 26.2 prātiṣṭhata mahābāhuḥ pragṛhya ruciraṃ dhanuḥ //
MBh, 3, 39, 2.1 kathaṃ sa puruṣavyāghro dīrghabāhur dhanaṃjayaḥ /
MBh, 3, 39, 11.2 mahābalo mahābāhur arjunaḥ kāryasiddhaye /
MBh, 3, 39, 23.2 vāyubhakṣo mahābāhur abhavat pāṇḍunandanaḥ /
MBh, 3, 39, 23.3 ūrdhvabāhur nirālambaḥ pādāṅguṣṭhāgraviṣṭhitaḥ //
MBh, 3, 40, 53.2 prītas te 'haṃ mahābāho paśya māṃ puruṣarṣabha //
MBh, 3, 40, 61.3 pragṛhya ruciraṃ bāhuṃ kṣāntam ityeva phalgunam //
MBh, 3, 42, 23.1 gṛhāṇāstraṃ mahābāho daṇḍam aprativāraṇam /
MBh, 3, 42, 32.1 savyasācin mahābāho pūrvadeva sanātana /
MBh, 3, 42, 34.1 tato 'rjuno mahābāhur vidhivat kurunandanaḥ /
MBh, 3, 42, 36.1 kuntīmātar mahābāho tvam īśānaḥ purātanaḥ /
MBh, 3, 43, 9.2 dṛṣṭvā pārtho mahābāhur devam evānvatarkayat //
MBh, 3, 44, 7.2 praviveśa mahābāhuḥ śakrasya dayitāṃ purīm //
MBh, 3, 44, 11.2 pratipede mahābāhuḥ śaṅkhadundubhināditam //
MBh, 3, 44, 16.1 tataḥ pārtho mahābāhur avatīrya rathottamāt /
MBh, 3, 44, 24.1 parimārjamānaḥ śanakair bāhū cāsyāyatau śubhau /
MBh, 3, 44, 25.2 muhur muhur vajradharo bāhū saṃsphālayañśanaiḥ //
MBh, 3, 45, 31.1 nāśuddhabāhuvīryeṇa nākṛtāstreṇa vā raṇe /
MBh, 3, 45, 32.1 gṛhītāstro guḍākeśo mahābāhur mahāmanāḥ /
MBh, 3, 46, 37.1 pārthabāhubalotsṛṣṭā mahācāpaviniḥsṛtāḥ /
MBh, 3, 46, 39.2 mahādevena bāhubhyāṃ yat sameta iti śrutiḥ //
MBh, 3, 48, 28.2 amitrān me mahābāho sānubandhān haniṣyasi //
MBh, 3, 49, 5.1 atha bhīmo mahābāhur yudhiṣṭhiram abhāṣata /
MBh, 3, 49, 8.1 yasya bāhū samāśritya vayaṃ sarve mahātmanaḥ /
MBh, 3, 49, 10.1 te vayaṃ bāhubalinaḥ krodham utthitam ātmanaḥ /
MBh, 3, 49, 11.2 svabāhuvijitāṃ kṛtsnāṃ praśāsema vasuṃdharām //
MBh, 3, 49, 26.1 asaṃśayaṃ mahābāho haniṣyasi suyodhanam /
MBh, 3, 49, 31.2 abhiprekṣya mahābāhuḥ kṛpaṇaṃ bahvabhāṣata //
MBh, 3, 53, 20.2 evaṃ tava mahābāho doṣo na bhaviteti ha //
MBh, 3, 54, 6.1 tatra sma pīnā dṛśyante bāhavaḥ parighopamāḥ /
MBh, 3, 61, 12.2 siṃhoraska mahābāho niṣadhānāṃ janādhipa /
MBh, 3, 61, 51.1 gajendravikramo dhīmān dīrghabāhuramarṣaṇaḥ /
MBh, 3, 71, 10.1 yadi vai tasya vīrasya bāhvor nādyāham antaram /
MBh, 3, 78, 20.1 iti pārtho mahābāhur durāpaṃ tapa āsthitaḥ /
MBh, 3, 79, 12.1 yo 'rjunenārjunas tulyo dvibāhur bahubāhunā /
MBh, 3, 79, 12.1 yo 'rjunenārjunas tulyo dvibāhur bahubāhunā /
MBh, 3, 79, 20.1 yam āśritya mahābāhuṃ pāñcālāḥ kuravas tathā /
MBh, 3, 79, 21.1 yasya bāhū samāśritya vayaṃ sarve mahātmanaḥ /
MBh, 3, 84, 2.2 astrahetor mahābāhur amitātmā vivāsitaḥ //
MBh, 3, 89, 9.2 yattvayokto mahābāhur astrārthaṃ pāṇḍavarṣabha //
MBh, 3, 91, 12.1 tīrthāni hi mahābāho tapovighnakaraiḥ sadā /
MBh, 3, 99, 4.1 udyatapratipiṣṭānāṃ khaḍgānāṃ vīrabāhubhiḥ /
MBh, 3, 101, 5.1 tvatprasādān mahābāho lokāḥ sarve jagatpate /
MBh, 3, 103, 15.1 pūrayasva mahābāho samudraṃ lokabhāvana /
MBh, 3, 104, 12.2 praṇipatya mahābāhuḥ putrārthaṃ samayācata //
MBh, 3, 107, 2.1 sa śuśrāva mahābāhuḥ kapilena mahātmanā /
MBh, 3, 107, 23.1 taṃ toṣaya mahābāho tapasā varadaṃ haram /
MBh, 3, 108, 2.1 dhārayiṣye mahābāho gaganāt pracyutāṃ śivām /
MBh, 3, 108, 3.1 evam uktvā mahābāho himavantam upāgamat /
MBh, 3, 108, 4.2 prayācasva mahābāho śailarājasutāṃ nadīm /
MBh, 3, 116, 24.1 cicheda niśitair bhallair bāhūn parighasaṃnibhān /
MBh, 3, 118, 10.1 sa tatra tām agryadhanurdharasya vedīṃ dadarśāyatapīnabāhuḥ /
MBh, 3, 120, 13.2 vṛttorur atyāyatapīnabāhur etena saṃkhye nihato 'śvacakraḥ /
MBh, 3, 124, 17.2 tasya praharato bāhuṃ stambhayāmāsa bhārgavaḥ //
MBh, 3, 124, 22.1 bāhū parvatasaṃkāśāvāyatāvayutaṃ samau /
MBh, 3, 129, 20.2 evam etan mahābāho paśyanti paramarṣayaḥ /
MBh, 3, 141, 20.2 mā te glānir mahābāho mā ca te 'stu parābhavaḥ //
MBh, 3, 142, 8.2 na paśyāmi mahābāhuṃ tena tapye vṛkodara //
MBh, 3, 142, 18.1 yasya bāhubalād vīra sabhā cāsīt purā mama /
MBh, 3, 142, 21.1 yasya bāhubale tulyaḥ prabhāve ca puraṃdaraḥ /
MBh, 3, 142, 22.2 pravekṣyāmo mahābāho parvataṃ gandhamādanam //
MBh, 3, 144, 3.1 sā pātyamānā mohena bāhubhyām asitekṣaṇā /
MBh, 3, 144, 22.2 teṣu kṛṣṇā mahābāho kathaṃ nu vicariṣyati //
MBh, 3, 144, 26.1 brāhmaṇāṃś ca mahābāhuḥ sa ca tair abhinanditaḥ /
MBh, 3, 144, 27.2 ājñāpaya mahābāho sarvaṃ kartāsmyasaṃśayam /
MBh, 3, 146, 16.1 draupadyāḥ priyam anvicchan svabāhubalam āśritaḥ /
MBh, 3, 146, 42.1 athāpaśyan mahābāhur gandhamādanasānuṣu /
MBh, 3, 146, 47.1 tato vāyusutaḥ krodhāt svabāhubalam āśritaḥ /
MBh, 3, 146, 56.2 bāhuśabdena cogreṇa nardantīva girer guhāḥ //
MBh, 3, 146, 64.2 sa dadarśa mahābāhur vānarādhipatiṃ sthitam //
MBh, 3, 146, 66.1 bāhusvastikavinyastapīnahrasvaśirodharam /
MBh, 3, 147, 15.2 vijñāya taṃ balonmattaṃ bāhuvīryeṇa garvitam /
MBh, 3, 148, 1.2 evam ukto mahābāhur bhīmasenaḥ pratāpavān /
MBh, 3, 148, 39.2 yugasaṃkhyāṃ mahābāho svasti prāpnuhi gamyatām //
MBh, 3, 149, 15.2 svabāhubalam āśritya vināśayitum ojasā //
MBh, 3, 149, 18.1 evam etan mahābāho yathā vadasi bhārata /
MBh, 3, 150, 11.2 svasti te 'stu mahābāho kṣāmaye tvāṃ prasīda me //
MBh, 3, 151, 14.1 tataḥ sarve mahābāhuṃ samāsādya vṛkodaram /
MBh, 3, 152, 19.1 te tasya vīryaṃ ca balaṃ ca dṛṣṭvā vidyābalaṃ bāhubalaṃ tathaiva /
MBh, 3, 153, 15.1 sa tu nūnaṃ mahābāhuḥ priyārthaṃ mama pāṇḍavaḥ /
MBh, 3, 154, 21.1 nātidūre mahābāhurbhavitā pavanātmajaḥ /
MBh, 3, 154, 24.2 sūdayema mahābāho deśakālo hyayaṃ nṛpa //
MBh, 3, 154, 28.2 prādṛśyata mahābāhuḥ savajra iva vāsavaḥ //
MBh, 3, 154, 40.3 bāhusaṃrambham evecchann abhidudrāva rākṣasam //
MBh, 3, 154, 42.1 vartamāne tadā tābhyāṃ bāhuyuddhe sudāruṇe /
MBh, 3, 154, 45.2 bāhubhiḥ samasajjetām ubhau rakṣovṛkodarau //
MBh, 3, 154, 58.1 tata enaṃ mahābāhur bāhubhyām amaropamaḥ /
MBh, 3, 154, 58.1 tata enaṃ mahābāhur bāhubhyām amaropamaḥ /
MBh, 3, 157, 3.2 yad yaccakre mahābāhus tasmin haimavate girau /
MBh, 3, 157, 21.1 tavāpi sumahat tejo mahad bāhubalaṃ ca te /
MBh, 3, 157, 22.1 tvadbāhubalavegena trāsitāḥ sarvarākṣasāḥ /
MBh, 3, 157, 24.2 draṣṭum icchāmi śailāgraṃ tvadbāhubalam āśritā //
MBh, 3, 157, 25.2 nāmṛṣyata mahābāhuḥ prahāram iva sadgavaḥ //
MBh, 3, 157, 39.2 bhīmaseno mahābāhus tasthau girir ivācalaḥ //
MBh, 3, 157, 42.2 pragṛhītā vyarocanta yakṣarākṣasabāhubhiḥ //
MBh, 3, 157, 46.1 bhīmabāhubalotsṛṣṭair bahudhā yakṣarakṣasām /
MBh, 3, 157, 48.2 sarvān ārchan mahābāhur balavān satyavikramaḥ //
MBh, 3, 157, 67.2 pracikṣepa mahābāhur vinadya raṇamūrdhani //
MBh, 3, 158, 6.1 śuśubhe sa mahābāhur gadākhaḍgadhanurdharaḥ /
MBh, 3, 158, 46.2 svabāhubalam āśritya tenāhaṃ prītimāṃs tvayi /
MBh, 3, 159, 11.3 rakṣantu tvā mahābāho sahitaṃ dvijasattamaiḥ //
MBh, 3, 163, 37.2 mama tasya ca bhūtasya bāhuyuddham avartata //
MBh, 3, 164, 33.1 saṃsiddhas tvaṃ mahābāho kuru kāryam anuttamam /
MBh, 3, 170, 69.1 vasudhāṃ cāpi kaunteya tvadbāhubalanirjitām /
MBh, 3, 176, 9.1 nigṛhya taṃ mahābāhuṃ tataḥ sa bhujagas tadā /
MBh, 3, 176, 25.1 tam uvāca mahābāhur bhīmaseno bhujaṃgamam /
MBh, 3, 176, 33.1 samarthaḥ sa mahābāhur ekāhnā sumahābalaḥ /
MBh, 3, 176, 37.2 madbāhubalasaṃstabdhau nityaṃ puruṣamāninau //
MBh, 3, 176, 47.2 sa pratasthe mahābāhur dhaumyena sahito nṛpaḥ //
MBh, 3, 180, 3.2 eṣyatīha mahābāhur vaśī śaurir udāradhīḥ //
MBh, 3, 189, 25.1 eṣa kālo mahābāho api sarvadivaukasām /
MBh, 3, 192, 12.3 bāhavas te diśaḥ sarvāḥ kukṣiś cāpi mahārṇavaḥ //
MBh, 3, 194, 4.1 putraiḥ parivṛtaḥ sarvaiḥ śūraiḥ parighabāhubhiḥ /
MBh, 3, 200, 17.1 apare bāhubalinaḥ kliśyante bahavo janāḥ /
MBh, 3, 210, 4.1 samiddho 'gniḥ śiras tasya bāhū sūryanibhau tathā /
MBh, 3, 210, 8.1 bāhubhyām anudāttau ca viśve bhūtāni caiva ha /
MBh, 3, 213, 21.2 abalāhaṃ mahābāho patis tu balavān mama /
MBh, 3, 214, 30.1 sa tūtthāya mahābāhur upasāntvya ca tāñjanān /
MBh, 3, 218, 13.2 bhavasvendro mahābāho sarveṣāṃ naḥ sukhāvahaḥ /
MBh, 3, 221, 63.2 lohitāsyo mahābāhur hiraṇyakavacaḥ prabhuḥ //
MBh, 3, 221, 73.3 so 'yaṃ tvayā mahābāho śamito devakaṇṭakaḥ //
MBh, 3, 226, 6.2 tvayākṣiptā mahābāho dīpyamāneva dṛśyate //
MBh, 3, 228, 13.1 uṣito hi mahābāhur indraloke dhanaṃjayaḥ /
MBh, 3, 228, 25.1 taṃ niryāntaṃ mahābāhuṃ draṣṭuṃ dvaitavanaṃ saraḥ /
MBh, 3, 231, 6.2 abhidrutya mahābāhur jīvagrāham athāgrahīt //
MBh, 3, 231, 11.1 priyadarśano mahābāhur dhārtarāṣṭro mahābalaḥ /
MBh, 3, 232, 13.2 tvadbāhubalam āśritya jīvitaṃ parimārgati //
MBh, 3, 234, 14.1 śirobhiḥ prapatadbhiś ca caraṇair bāhubhis tathā /
MBh, 3, 237, 2.2 mayā saha mahābāho kṛtaś cobhayataḥ kṣayaḥ //
MBh, 3, 239, 10.1 bāhubhyāṃ sādhujātābhyāṃ duḥśāsanam ariṃdamam /
MBh, 3, 240, 27.1 tair visṛṣṭaṃ mahābāhuṃ kṛtyā saivānayat punaḥ /
MBh, 3, 241, 7.2 karṇasya ca mahābāho sūtaputrasya durmateḥ //
MBh, 3, 245, 3.2 cintayan sa mahābāhur bhrātṝṇāṃ duḥkham uttamam //
MBh, 3, 245, 12.1 yudhiṣṭhira mahābāho śṛṇu dharmabhṛtāṃ vara /
MBh, 3, 251, 3.2 pratibhānti mahābāho satyam etad bravīmi te //
MBh, 3, 255, 6.1 śaktitomaranārācair vīrabāhupracoditaiḥ /
MBh, 3, 255, 25.1 na bubodha hataṃ sūtaṃ sa rājā bāhuśālinā /
MBh, 3, 255, 43.2 na hantavyo mahābāho durātmāpi sa saindhavaḥ /
MBh, 3, 255, 57.2 anuyāya mahābāhuḥ phalguno vākyam abravīt //
MBh, 3, 256, 4.2 padā mūrdhni mahābāhuḥ prāharad vilapiṣyataḥ //
MBh, 3, 256, 28.2 ṛte 'rjunaṃ mahābāhuṃ devair api durāsadam //
MBh, 3, 261, 9.1 lohitākṣaṃ mahābāhuṃ mattamātaṃgagāminam /
MBh, 3, 261, 9.2 dīrghabāhuṃ mahoraskaṃ nīlakuñcitamūrdhajam //
MBh, 3, 263, 32.2 chinddhyasya dakṣiṇaṃ bāhuṃ chinnaḥ savyo mayā bhujaḥ //
MBh, 3, 263, 34.1 tato 'sya dakṣiṇaṃ bāhuṃ khaḍgenājaghnivān balī /
MBh, 3, 264, 22.1 bhrātā cāsya mahābāhuḥ saumitrir aparājitaḥ /
MBh, 3, 266, 7.2 tvayā saha mahābāho kiṣkindhopavane tadā //
MBh, 3, 266, 65.1 avindhyo hi mahābāho rākṣaso vṛddhasaṃmataḥ /
MBh, 3, 269, 9.2 yuyudhe yuddhavelāyāṃ svabāhubalam āśritaḥ //
MBh, 3, 270, 2.2 nākampata mahābāhur himavān iva susthiraḥ //
MBh, 3, 271, 23.2 saumitreś ca mahābāhoḥ samprahāraḥ sudāruṇaḥ //
MBh, 3, 273, 22.1 ekenāsya dhanuṣmantaṃ bāhuṃ dehād apātayat /
MBh, 3, 276, 1.2 evam etanmahābāho rāmeṇāmitatejasā /
MBh, 3, 276, 2.2 bāhuvīryāśraye mārge vartase dīptanirṇaye //
MBh, 3, 281, 94.3 ucchritya bāhū duḥkhārtaḥ sasvaraṃ praruroda ha //
MBh, 3, 281, 100.3 patim utthāpayāmāsa bāhubhyāṃ parigṛhya vai //
MBh, 3, 281, 104.1 vāme skandhe tu vāmorūr bhartur bāhuṃ niveśya sā /
MBh, 3, 284, 10.2 bruvato 'dya mahābāho sauhṛdāt paramaṃ hitam //
MBh, 3, 286, 16.1 nāhatvā hi mahābāho śatrūn eti karaṃ punaḥ /
MBh, 3, 290, 8.1 madhupiṅgo mahābāhuḥ kambugrīvo hasann iva /
MBh, 3, 291, 16.2 putraś ca te mahābāhur bhaviṣyati mahāyaśāḥ //
MBh, 3, 291, 17.3 kuṇḍalī kavacī śūro mahābāhur mahābalaḥ //
MBh, 3, 291, 18.2 bhaviṣyati mahābāhuḥ kuṇḍalī divyavarmabhṛt /
MBh, 3, 296, 35.2 amanyata mahābāhuḥ karma tad yakṣarakṣasām /
MBh, 3, 296, 39.2 samutthāya mahābāhur dahyamānena cetasā //
MBh, 3, 297, 7.2 bhavediti mahābāhur bahudhā samacintayat //
MBh, 3, 297, 67.3 vyūḍhorasko mahābāhur nakulo yakṣa jīvatu //
MBh, 3, 297, 71.1 yasya bāhubalaṃ sarve pāṇḍavāḥ samupāśritāḥ /
MBh, 3, 299, 21.1 athābravīn mahābāhur bhīmaseno mahābalaḥ /
MBh, 4, 1, 2.59 athābravīnmahābāhur bhīmaseno mahābalaḥ /
MBh, 4, 1, 12.2 evam etanmahābāho yathā sa bhagavān prabhuḥ /
MBh, 4, 1, 24.14 tvayā hatvā mahābāho vanaṃ niṣkaṇṭakaṃ kṛtam /
MBh, 4, 2, 10.1 mahābalaṃ mahābāhum ajitaṃ kurunandanam /
MBh, 4, 2, 18.3 yasya bāhū samau dīrghau jyāghātakaṭhinatvacau /
MBh, 4, 2, 20.37 yasya dīrghau samau bāhū jyāghātena kiṇīkṛtau /
MBh, 4, 2, 21.6 imau kiṇīkṛtau bāhū jyāghātatalapīḍanāt /
MBh, 4, 2, 21.9 bāhū me bharataśreṣṭha mahāvyañjanalakṣitau /
MBh, 4, 2, 21.10 valayaiśchādayiṣyāmi bāhū kiṇakṛtāvimau /
MBh, 4, 5, 6.6 bāhubhyāṃ parigṛhyaināṃ muhūrtaṃ nakula vraja /
MBh, 4, 5, 7.5 parigṛhya muhūrtaṃ tvaṃ bāhubhyāṃ kuśalaṃ vraja /
MBh, 4, 5, 8.4 pravavrāja mahābāhur arjunaḥ priyadarśanaḥ /
MBh, 4, 5, 22.2 mādrīputro mahābāhustāmrāsyo mitabhāṣitā /
MBh, 4, 12, 22.1 tam udyamya mahābāhur bhrāmayāmāsa vīryavān /
MBh, 4, 12, 23.2 pratyapiṃṣanmahābāhur mallaṃ bhuvi vṛkodaraḥ //
MBh, 4, 16, 7.2 bāhubhyāṃ parirabhyainaṃ prābodhayad aninditā /
MBh, 4, 18, 25.2 na vindāmi mahābāho sahadevasya duṣkṛtam /
MBh, 4, 19, 16.2 bhīmadhanvā mahābāhur āste śānta ivānalaḥ //
MBh, 4, 20, 1.2 dhig astu me bāhubalaṃ gāṇḍīvaṃ phalgunasya ca /
MBh, 4, 21, 26.2 eko niśi mahābāho kīcakaṃ taṃ niṣūdaya //
MBh, 4, 21, 47.2 ityuktvā taṃ mahābāhur bhīmo bhīmaparākramaḥ /
MBh, 4, 21, 48.2 ākṣipya keśān vegena bāhvor jagrāha pāṇḍavam //
MBh, 4, 21, 49.1 bāhuyuddhaṃ tayor āsīt kruddhayor narasiṃhayoḥ /
MBh, 4, 22, 17.2 ityuktvā sa mahābāhur vijajṛmbhe jighāṃsayā /
MBh, 4, 22, 26.2 uvāca ca mahābāhuḥ pāñcālīṃ tatra draupadīm /
MBh, 4, 31, 10.1 nighnantaḥ samare 'nyonyaṃ śūrāḥ parighabāhavaḥ /
MBh, 4, 31, 13.1 nāgabhoganikāśaiśca bāhubhiścandanokṣitaiḥ /
MBh, 4, 32, 11.2 abhyabhāṣanmahābāhuṃ bhīmasenam ariṃdamam //
MBh, 4, 32, 12.2 taṃ mokṣaya mahābāho na gacched dviṣatāṃ vaśam //
MBh, 4, 32, 15.1 svabāhubalam āśritya tiṣṭha tvaṃ bhrātṛbhiḥ saha /
MBh, 4, 32, 35.1 svabāhubalasampannā hrīniṣedhā yatavratāḥ /
MBh, 4, 32, 42.2 punar eva mahābāhur virāṭo rājasattamaḥ /
MBh, 4, 34, 19.2 yatrāste sa mahābāhuśchannaḥ satreṇa pāṇḍavaḥ //
MBh, 4, 36, 19.2 neṣyāmi tvāṃ mahābāho pṛthivyām api yudhyatām //
MBh, 4, 36, 31.1 tad evaitacchirogrīvaṃ tau bāhū parighopamau /
MBh, 4, 36, 43.1 prayāhyetad rathānīkaṃ madbāhubalarakṣitaḥ /
MBh, 4, 38, 3.2 mama vā bāhuvikṣepaṃ śatrūn iha vijeṣyataḥ //
MBh, 4, 39, 22.2 lohitākṣa mahābāho nāgarājakaropama /
MBh, 4, 40, 5.1 saṃkalpapakṣavikṣepaṃ bāhuprākāratoraṇam /
MBh, 4, 40, 13.1 nāsmi klībo mahābāho paravān dharmasaṃyutaḥ /
MBh, 4, 40, 23.2 tato nirmucya bāhubhyāṃ valayāni sa vīryavān /
MBh, 4, 40, 27.2 yad arjuno dhanuḥśreṣṭhaṃ bāhubhyām ākṣipad rathe //
MBh, 4, 49, 22.1 athāsya bāhūruśirolalāṭaṃ grīvāṃ rathāṅgāni parāvamardī /
MBh, 4, 53, 3.1 dīrghabāhur mahātejā balarūpasamanvitaḥ /
MBh, 4, 53, 15.1 abhivādya mahābāhuḥ sāntvapūrvam idaṃ vacaḥ /
MBh, 4, 53, 27.1 pārthaṃ ca sa mahābāhur mahāvegair mahārathaḥ /
MBh, 4, 53, 52.1 bāhubhiśca sakeyūrair vicitraiśca mahārathaiḥ /
MBh, 4, 53, 58.2 vicakarṣa raṇe pārtho bāhubhyāṃ bharatarṣabha //
MBh, 4, 53, 68.1 āvṛtya tu mahābāhur yato drauṇistato hayān /
MBh, 4, 54, 8.1 tataḥ pārtho mahābāhuḥ prahasya svanavat tadā /
MBh, 4, 54, 19.1 utsṛjya ca mahābāhur droṇaputraṃ dhanaṃjayaḥ /
MBh, 4, 55, 17.2 avidhyad aśvān bāhvośca hastāvāpaṃ pṛthak pṛthak //
MBh, 4, 55, 20.1 tataḥ pārtho mahābāhuḥ karṇasya dhanur achinat /
MBh, 4, 56, 6.1 pāṇipādaśiraḥpṛṣṭhabāhuśākhānirantaram /
MBh, 4, 56, 17.1 tam āyāntaṃ mahābāhuṃ jigīṣantaṃ raṇe parān /
MBh, 4, 56, 18.2 āgacchan bhīmadhanvānaṃ maurvīṃ paryasya bāhubhiḥ //
MBh, 4, 57, 12.1 viśikhonmathitair gātrair bāhubhiśca sakārmukaiḥ /
MBh, 4, 59, 22.2 sādhu pārtha mahābāho sādhu bhīṣmeti cābruvan //
MBh, 4, 59, 25.2 samādāya mahābāhuḥ sajyaṃ cakre mahābalaḥ /
MBh, 4, 59, 43.1 sa pīḍito mahābāhur gṛhītvā rathakūbaram /
MBh, 4, 61, 4.2 duryodhanaṃ paścimato 'bhyarakṣat pārthānmahābāhur adhijyadhanvā //
MBh, 4, 62, 8.2 gokulāni mahābāho vīra gopālakaiḥ saha //
MBh, 4, 63, 53.1 etasya hi mahābāho vratam etat samāhitam /
MBh, 4, 64, 30.2 kva sa vīro mahābāhur devaputro mahāyaśāḥ /
MBh, 4, 66, 3.3 eṣa bhīmo mahābāhur bhīmavegaparākramaḥ //
MBh, 4, 66, 19.1 eteṣāṃ bāhuvīryeṇa yad asmākaṃ jayo mṛdhe /
MBh, 4, 67, 9.1 abhimanyur mahābāhuḥ putro mama viśāṃ pate /
MBh, 5, 4, 1.2 evam etanmahābāho bhaviṣyati na saṃśayaḥ /
MBh, 5, 4, 19.1 bṛhadbalo mahaujāśca bāhuḥ parapuraṃjayaḥ /
MBh, 5, 8, 16.1 sametya tu mahābāhuḥ śalyaḥ pāṇḍusutaistadā /
MBh, 5, 14, 14.3 jahi raudraṃ mahābāho nahuṣaṃ pāpaniścayam //
MBh, 5, 18, 22.2 pratyuvāca mahābāhur madrarājam idaṃ vacaḥ //
MBh, 5, 20, 18.2 ekataśca mahābāhur bahurūpo dhanaṃjayaḥ //
MBh, 5, 20, 19.2 evam eva mahābāhur vāsudevo mahādyutiḥ //
MBh, 5, 22, 14.2 rathe 'rjunād āhur ahīnam enaṃ bāhvor bale cāyutanāgavīryam //
MBh, 5, 25, 10.1 ko hyeva yuṣmān saha keśavena sacekitānān pārṣatabāhuguptān /
MBh, 5, 35, 64.1 buddhiśreṣṭhāni karmāṇi bāhumadhyāni bhārata /
MBh, 5, 37, 48.2 yat tu bāhubalaṃ nāma kaniṣṭhaṃ balam ucyate //
MBh, 5, 38, 8.2 dīrghau buddhimato bāhū yābhyāṃ hiṃsati hiṃsitaḥ //
MBh, 5, 46, 10.1 āviśadbhistadā rājañ śūraiḥ parighabāhubhiḥ /
MBh, 5, 47, 3.1 anvatrasto bāhuvīryaṃ vidāna upahvare vāsudevasya dhīraḥ /
MBh, 5, 47, 42.1 yadā dhṛtiṃ kurute yotsyamānaḥ sa dīrghabāhur dṛḍhadhanvā mahātmā /
MBh, 5, 47, 43.1 sa dīrghabāhur dṛḍhadhanvā mahātmā bhindyād girīn saṃharet sarvalokān /
MBh, 5, 47, 65.1 sa bāhubhyāṃ sāgaram uttitīrṣen mahodadhiṃ salilasyāprameyam /
MBh, 5, 48, 17.2 atarpayanmahābāhur arjuno jātavedasam /
MBh, 5, 49, 17.1 yasya bāhubale tulyaḥ pṛthivyāṃ nāsti kaścana /
MBh, 5, 49, 36.1 yo dīrghabāhuḥ kṣiprāstro dhṛtimān satyavikramaḥ /
MBh, 5, 50, 4.1 na hi tasya mahābāhoḥ śakrapratimatejasaḥ /
MBh, 5, 50, 6.1 mahāvego mahotsāho mahābāhur mahābalaḥ /
MBh, 5, 50, 32.1 vīthīṃ kurvanmahābāhur drāvayanmama vāhinīm /
MBh, 5, 50, 40.1 sa gatvā pāṇḍuputreṇa tarasā bāhuśālinā /
MBh, 5, 50, 44.2 bāhubhyāṃ yudhyamānasya kastiṣṭhed agrataḥ pumān //
MBh, 5, 53, 8.1 bāhuvīryārjitā bhūmistava pārthair niveditā /
MBh, 5, 56, 52.1 jānāmi tvāṃ mahābāho kṣatradharme vyavasthitam /
MBh, 5, 57, 21.2 vyastā sīmantinī trastā pramṛṣṭā dīrghabāhunā //
MBh, 5, 58, 24.1 bāhubhyām udvahed bhūmiṃ dahet kruddha imāḥ prajāḥ /
MBh, 5, 59, 19.2 sadṛśaṃ bāhuvīryeṇa kārtavīryasya pāṇḍavam //
MBh, 5, 68, 9.2 bāhubhyāṃ rodasī bibhranmahābāhur iti smṛtaḥ //
MBh, 5, 70, 5.2 ayam asmi mahābāho brūhi yat te vivakṣitam /
MBh, 5, 71, 5.2 vikramasva mahābāho jahi śatrūn ariṃdama //
MBh, 5, 72, 15.2 bāhuḥ sundaravegānāṃ dīptākṣāṇāṃ purūravāḥ //
MBh, 5, 73, 1.2 etacchrutvā mahābāhuḥ keśavaḥ prahasann iva /
MBh, 5, 74, 8.2 aham ete nigṛhṇīyāṃ bāhubhyāṃ sacarācare //
MBh, 5, 74, 9.1 paśyaitad antaraṃ bāhvor mahāparighayor iva /
MBh, 5, 77, 1.2 evam etanmahābāho yathā vadasi pāṇḍava /
MBh, 5, 77, 15.1 jānāsi hi mahābāho tvam apyasya paraṃ matam /
MBh, 5, 78, 2.2 saṃśamo bāhuvīryaṃ ca khyāpitaṃ mādhavātmanaḥ //
MBh, 5, 78, 15.2 iṣṭam arthaṃ mahābāho dharmarājasya kevalam //
MBh, 5, 79, 5.2 satyam āha mahābāho sahadevo mahāmatiḥ /
MBh, 5, 80, 4.1 viditaṃ te mahābāho dharmajña madhusūdana /
MBh, 5, 80, 8.1 avasānaṃ mahābāho kiṃcid eva tu pañcamam /
MBh, 5, 80, 11.1 śakṣyanti hi mahābāho pāṇḍavāḥ sṛñjayaiḥ saha /
MBh, 5, 80, 14.2 tvayā caiva mahābāho pāṇḍavaiḥ saha sṛñjayaiḥ //
MBh, 5, 80, 41.2 yo 'yam adya mahābāhur dharmaṃ samanupaśyati //
MBh, 5, 80, 44.1 tām uvāca mahābāhuḥ keśavaḥ parisāntvayan /
MBh, 5, 81, 52.2 priyaṃ me syānmahābāho mucyeranmahato bhayāt //
MBh, 5, 81, 60.1 athāpaśyanmahābāhur ṛṣīn adhvani keśavaḥ /
MBh, 5, 81, 72.1 āpṛṣṭo 'si mahābāho punar drakṣyāmahe vayam /
MBh, 5, 82, 1.3 mahārathā mahābāhum anvayuḥ śastrapāṇayaḥ //
MBh, 5, 83, 10.1 yathā prītir mahābāho tvayi jāyeta tasya vai /
MBh, 5, 85, 10.1 arthena tu mahābāhuṃ vārṣṇeyaṃ tvaṃ jihīrṣasi /
MBh, 5, 86, 9.1 yat tu kāryaṃ mahābāho manasā kāryatāṃ gatam /
MBh, 5, 86, 10.1 sa yad brūyānmahābāhustat kāryam aviśaṅkayā /
MBh, 5, 87, 2.1 taṃ prayāntaṃ mahābāhum anujñāpya tato nṛpa /
MBh, 5, 88, 28.1 āste parighabāhuḥ sa madhyamaḥ pāṇḍavo 'cyuta /
MBh, 5, 88, 28.2 arjunenārjuno yaḥ sa kṛṣṇa bāhusahasriṇā /
MBh, 5, 88, 28.3 dvibāhuḥ spardhate nityam atītenāpi keśava //
MBh, 5, 88, 32.1 yasya bāhubalaṃ ghoraṃ kauravāḥ paryupāsate /
MBh, 5, 88, 40.2 api jātu mahābāho paśyeyaṃ nakulaṃ punaḥ //
MBh, 5, 88, 79.1 gatvā brūhi mahābāho sarvaśastrabhṛtāṃ varam /
MBh, 5, 88, 100.1 yad yat teṣāṃ mahābāho pathyaṃ syānmadhusūdana /
MBh, 5, 88, 104.2 prātiṣṭhata mahābāhur duryodhanagṛhān prati //
MBh, 5, 89, 4.2 dhārtarāṣṭraṃ mahābāhuṃ dadarśāsīnam āsane //
MBh, 5, 89, 33.1 evam uktvā mahābāhur duryodhanam amarṣaṇam /
MBh, 5, 89, 34.1 niryāya ca mahābāhur vāsudevo mahāmanāḥ /
MBh, 5, 89, 35.2 kuravaśca mahābāhuṃ vidurasya gṛhe sthitam //
MBh, 5, 90, 27.1 sarvathā tvaṃ mahābāho devair api durutsahaḥ /
MBh, 5, 94, 20.2 bāhubhyāṃ me jitā bhūmir nihatāḥ sarvaśatravaḥ /
MBh, 5, 103, 21.1 imaṃ tāvanmamaikaṃ tvaṃ bāhuṃ savyetaraṃ vaha /
MBh, 5, 103, 22.1 tataḥ sa bhagavāṃstasya skandhe bāhuṃ samāsajat /
MBh, 5, 104, 13.1 bhaktaṃ pragṛhya mūrdhnā tad bāhubhyāṃ pārśvato 'gamat /
MBh, 5, 122, 4.1 anunetuṃ mahābāho yatasva puruṣottama /
MBh, 5, 122, 30.2 tvayi samyaṅ mahābāho pratipannā yaśasvinaḥ //
MBh, 5, 122, 56.1 bāhubhyām uddhared bhūmiṃ dahet kruddha imāḥ prajāḥ /
MBh, 5, 123, 4.1 dharmyam arthaṃ mahābāhur āha tvāṃ tāta keśavaḥ /
MBh, 5, 124, 13.2 skandhe nikṣipatāṃ bāhuṃ śāntaye bharatarṣabha //
MBh, 5, 124, 15.1 śālaskandho mahābāhustvāṃ svajāno vṛkodaraḥ /
MBh, 5, 125, 1.3 pratyuvāca mahābāhuṃ vāsudevaṃ yaśasvinam //
MBh, 5, 125, 25.2 dhriyamāṇe mahābāho mayi saṃprati keśava //
MBh, 5, 127, 37.1 prapadyasva mahābāhuṃ kṛṣṇam akliṣṭakāriṇam /
MBh, 5, 128, 7.1 ayaṃ hyeṣāṃ mahābāhuḥ sarveṣāṃ śarma varma ca /
MBh, 5, 128, 17.2 dhṛtarāṣṭraṃ mahābāhum abravīt kurusaṃsadi //
MBh, 5, 128, 52.1 pradharṣayanmahābāhuṃ kṛṣṇam akliṣṭakāriṇam /
MBh, 5, 129, 10.2 nānābāhuṣu kṛṣṇasya dīpyamānāni sarvaśaḥ //
MBh, 5, 129, 29.1 tato 'bravīnmahābāhur dhṛtarāṣṭraṃ janeśvaram /
MBh, 5, 130, 7.2 urastaḥ kṣatriyaḥ sṛṣṭo bāhuvīryopajīvitā /
MBh, 5, 130, 9.1 bāhuvīryārjitaṃ rājyam aśnīyām iti kāmaye /
MBh, 5, 130, 10.2 bāhuvīryārjitāṃ samyak kṣatradharmam anuvrataḥ //
MBh, 5, 130, 29.2 kṣatriyo 'si kṣatāt trātā bāhuvīryopajīvitā //
MBh, 5, 130, 30.1 pitryam aṃśaṃ mahābāho nimagnaṃ punar uddhara /
MBh, 5, 131, 42.1 svabāhubalam āśritya yo 'bhyujjīvati mānavaḥ /
MBh, 5, 135, 19.1 taṃ vai brūhi mahābāho sarvaśastrabhṛtāṃ varam /
MBh, 5, 135, 23.3 niścakrāma mahābāhuḥ siṃhakhelagatistataḥ //
MBh, 5, 136, 6.1 pratyakṣaṃ te mahābāho yathā pārthena dhīmatā /
MBh, 5, 136, 14.1 siṃhaskandhorubāhustvāṃ vṛttāyatamahābhujaḥ /
MBh, 5, 136, 14.2 pariṣvajatu bāhubhyāṃ bhīmaḥ praharatāṃ varaḥ //
MBh, 5, 136, 24.2 tvayyāyatto mahābāho śamo vyāyāma eva ca //
MBh, 5, 138, 24.1 bhuṅkṣva rājyaṃ mahābāho bhrātṛbhiḥ saha pāṇḍavaiḥ /
MBh, 5, 139, 43.2 atirātre mahābāho vitate yajñakarmaṇi //
MBh, 5, 141, 1.4 jānanmāṃ kiṃ mahābāho saṃmohayitum icchasi //
MBh, 5, 141, 12.2 nimitteṣu mahābāho dāruṇaṃ prāṇināśanam //
MBh, 5, 141, 40.2 mayā sārdhaṃ mahābāho dhārtarāṣṭreṇa cābhibho //
MBh, 5, 141, 45.3 samuttīrṇā mahābāho vīrakṣayavināśanāt //
MBh, 5, 142, 28.1 prāṅmukhasyordhvabāhoḥ sā paryatiṣṭhata pṛṣṭhataḥ /
MBh, 5, 145, 7.4 ācāryo vā mahābāho bhāradvājaḥ kim abravīt //
MBh, 5, 145, 20.1 tasyāṃ jajñe mahābāhuḥ śrīmān kurukulodvahaḥ /
MBh, 5, 146, 23.1 nopekṣasva mahābāho paśyamānaḥ kulakṣayam /
MBh, 5, 149, 22.1 siṃhorasko mahābāhuḥ siṃhavakṣā mahābalaḥ /
MBh, 5, 149, 23.1 subhrūḥ sudaṃṣṭraḥ suhanuḥ subāhuḥ sumukho 'kṛśaḥ /
MBh, 5, 149, 41.1 mayāpi hi mahābāho tvatpriyārtham ariṃdama /
MBh, 5, 150, 19.1 bāhūn parighasaṃkāśān saṃspṛśantaḥ śanaiḥ śanaiḥ /
MBh, 5, 151, 5.2 yannaḥ kṣamaṃ mahābāho tad bravīhyavicārayan //
MBh, 5, 152, 26.2 prasamīkṣya mahābāhuścakre senāpatīṃstadā //
MBh, 5, 153, 16.2 evam etanmahābāho yathā vadasi bhārata /
MBh, 5, 153, 19.1 sa hi veda mahābāhur divyānyastrāṇi sarvaśaḥ /
MBh, 5, 154, 5.1 kim abravīnmahābāhuḥ sarvadharmaviśāradaḥ /
MBh, 5, 154, 9.1 rocate me mahābāho kriyatāṃ yad anantaram /
MBh, 5, 154, 17.2 abhigupto mahābāhur marudbhir iva vāsavaḥ //
MBh, 5, 154, 34.1 evam uktvā mahābāhur anujñātaśca pāṇḍavaiḥ /
MBh, 5, 155, 4.2 śārṅgeṇa ca mahābāhuḥ saṃmitaṃ divyam akṣayam //
MBh, 5, 155, 11.1 nāmṛṣyata purā yo 'sau svabāhubaladarpitaḥ /
MBh, 5, 155, 33.1 nāsmi bhīto mahābāho sahāyārthaśca nāsti me /
MBh, 5, 158, 37.2 prataremaṃ mahāgādhaṃ bāhubhyāṃ puruṣodadhim //
MBh, 5, 159, 3.1 nāsaneṣv avatiṣṭhanta bāhūṃścaiva vicikṣipuḥ /
MBh, 5, 162, 12.3 samasteṣu mahābāho satyam etad bravīmi te //
MBh, 5, 164, 25.2 rathena vā mahābāhuḥ kṣapayañ śatruvāhinīm //
MBh, 5, 165, 7.2 tato 'bravīnmahābāhur droṇaḥ śastrabhṛtāṃ varaḥ /
MBh, 5, 165, 17.1 duryodhana mahābāho sādhu samyag avekṣyatām /
MBh, 5, 166, 15.2 rathasaṃkhyāṃ mahābāho sahaibhir vasudhādhipaiḥ //
MBh, 5, 166, 35.2 tava senāṃ mahābāhuḥ svāṃ caiva paripālayan //
MBh, 5, 169, 16.1 pāñcālyaṃ tu mahābāho nāhaṃ hanyāṃ śikhaṇḍinam /
MBh, 5, 170, 2.1 pūrvam uktvā mahābāho pāṇḍavān saha somakaiḥ /
MBh, 5, 170, 9.1 tathāśrauṣaṃ mahābāho tisraḥ kanyāḥ svayaṃvare /
MBh, 5, 170, 11.2 apaśyaṃ tā mahābāho tisraḥ kanyāḥ svalaṃkṛtāḥ /
MBh, 5, 170, 22.2 tacca karma mahābāho satyavatyai nyavedayam //
MBh, 5, 171, 8.2 yat kṣamaṃ te mahābāho tad ihārabdhum arhasi //
MBh, 5, 171, 9.2 kṛpāṃ kuru mahābāho mayi dharmabhṛtāṃ vara /
MBh, 5, 172, 3.2 āgatāhaṃ mahābāho tvām uddiśya mahādyute //
MBh, 5, 172, 12.1 na sa bhīṣmo mahābāhur mām icchati viśāṃ pate /
MBh, 5, 173, 10.2 vistareṇa mahābāho nikhilena śucismitā /
MBh, 5, 175, 11.1 kva saṃprati mahābāho jāmadagnyaḥ pratāpavān /
MBh, 5, 176, 14.2 praśādhi taṃ mahābāho yatkṛte 'haṃ suduḥkhitā //
MBh, 5, 176, 39.1 bhīṣmaṃ jahi mahābāho yatkṛte duḥkham īdṛśam /
MBh, 5, 176, 42.2 jahi bhīṣmaṃ mahābāho yathā vṛtraṃ puraṃdaraḥ //
MBh, 5, 177, 9.1 śaraṇāgatāṃ mahābāho kanyāṃ na tyaktum arhasi /
MBh, 5, 178, 16.2 upadiṣṭaṃ mahābāho śiṣyo 'smi tava bhārgava //
MBh, 5, 178, 18.2 gṛhāṇemāṃ mahābāho rakṣasva kulam ātmanaḥ /
MBh, 5, 178, 30.3 paśya me bāhuvīryaṃ ca vikramaṃ cātimānuṣam //
MBh, 5, 178, 33.2 tatraiṣyāmi mahābāho yuddhāya tvāṃ tapodhana //
MBh, 5, 178, 38.1 so 'haṃ jāto mahābāho bhīṣmaḥ parapuraṃjayaḥ /
MBh, 5, 180, 8.1 dhvajena ca mahābāho somālaṃkṛtalakṣmaṇā /
MBh, 5, 180, 15.3 dharmo hyeṣa mahābāho viśiṣṭaiḥ saha yudhyatām //
MBh, 5, 180, 26.1 paśya me dhanuṣo vīryaṃ paśya bāhvor balaṃ ca me /
MBh, 5, 181, 10.1 astrair eva mahābāho cikīrṣann adhikāṃ kriyām /
MBh, 5, 181, 30.2 avāsṛjaṃ mahābāho te 'ntarādhiṣṭhitāḥ śarāḥ /
MBh, 5, 183, 12.2 te māṃ samantāt parivārya tasthuḥ svabāhubhiḥ parigṛhyājimadhye //
MBh, 5, 184, 13.1 tat smarasva mahābāho bhṛśaṃ saṃyojayasva ca /
MBh, 5, 185, 7.2 rāmeṇa sumahābāho kṣatasya kṣatajekṣaṇa //
MBh, 5, 186, 13.2 vimardaste mahābāho vyapayāhi raṇād itaḥ //
MBh, 5, 186, 32.2 praihi rāmaṃ mahābāho guruṃ lokahitaṃ kuru //
MBh, 5, 189, 11.3 putrasnehānmahābāhuḥ sukhaṃ paryacarat tadā //
MBh, 5, 192, 1.3 ācacakṣe mahābāho bhartre kanyāṃ śikhaṇḍinīm //
MBh, 5, 194, 7.2 hṛdi nityaṃ mahābāho vaktum arhasi tanmama //
MBh, 5, 194, 11.1 hanyām ahaṃ mahābāho pāṇḍavānām anīkinīm /
MBh, 6, 2, 15.3 punar eva mahābāhuṃ dhṛtarāṣṭram uvāca ha //
MBh, 6, 2, 24.2 rājāno rājaputrāśca śūrāḥ parighabāhavaḥ //
MBh, 6, 7, 26.2 triṃśadbāhuparigrāhyā bhīmanirghātanisvanā //
MBh, 6, 16, 35.1 daśaite puruṣavyāghrāḥ śūrāḥ parighabāhavaḥ /
MBh, 6, 19, 16.1 evam uktvā mahābāhustathā cakre dhanaṃjayaḥ /
MBh, 6, 20, 11.1 śoṇair hayai rukmaratho mahātmā droṇo mahābāhur adīnasattvaḥ /
MBh, 6, 21, 3.2 dhārtarāṣṭrair mahābāho yeṣāṃ yoddhā pitāmahaḥ //
MBh, 6, BhaGī 1, 18.2 saubhadraśca mahābāhuḥ śaṅkhāndadhmuḥ pṛthakpṛthak //
MBh, 6, BhaGī 2, 26.2 tathāpi tvaṃ mahābāho nainaṃ śocitumarhasi //
MBh, 6, BhaGī 2, 68.1 tasmādyasya mahābāho nigṛhītāni sarvaśaḥ /
MBh, 6, BhaGī 3, 28.1 tattvavittu mahābāho guṇakarmavibhāgayoḥ /
MBh, 6, BhaGī 3, 43.2 jahi śatruṃ mahābāho kāmarūpaṃ durāsadam //
MBh, 6, BhaGī 5, 3.2 nirdvaṃdvo hi mahābāho sukhaṃ bandhātpramucyate //
MBh, 6, BhaGī 5, 6.1 saṃnyāsastu mahābāho duḥkhamāptumayogataḥ /
MBh, 6, BhaGī 6, 35.2 asaṃśayaṃ mahābāho mano durnigrahaṃ calam /
MBh, 6, BhaGī 6, 38.2 apratiṣṭho mahābāho vimūḍho brahmaṇaḥ pathi //
MBh, 6, BhaGī 7, 5.2 jīvabhūtāṃ mahābāho yayedaṃ dhāryate jagat //
MBh, 6, BhaGī 10, 1.2 bhūya eva mahābāho śṛṇu me paramaṃ vacaḥ /
MBh, 6, BhaGī 11, 16.1 anekabāhūdaravaktranetraṃ paśyāmi tvā sarvato 'nantarūpam /
MBh, 6, BhaGī 11, 19.1 anādimadhyāntamanantavīryamanantabāhuṃ śaśisūryanetram /
MBh, 6, BhaGī 11, 23.1 rūpaṃ mahatte bahuvaktranetraṃ mahābāho bahubāhūrupādam /
MBh, 6, BhaGī 11, 23.1 rūpaṃ mahatte bahuvaktranetraṃ mahābāho bahubāhūrupādam /
MBh, 6, BhaGī 14, 5.2 nibadhnanti mahābāho dehe dehinamavyayam //
MBh, 6, BhaGī 18, 1.2 saṃnyāsasya mahābāho tattvamicchāmi veditum /
MBh, 6, BhaGī 18, 13.1 pañcaitāni mahābāho kāraṇāni nibodha me /
MBh, 6, 41, 45.1 prāyāt punar mahābāhur ācāryasya rathaṃ prati /
MBh, 6, 41, 58.2 hanta tasmānmahābāho vadhopāyaṃ vadātmanaḥ /
MBh, 6, 41, 93.1 vṛṇomi tvāṃ mahābāho yudhyasva mama kāraṇāt /
MBh, 6, 42, 8.2 bhīmaseno mahābāhuḥ prāṇadad govṛṣo yathā //
MBh, 6, 44, 17.1 avakṣiptāvadhūtānām asīnāṃ vīrabāhubhiḥ /
MBh, 6, 44, 31.1 nipetur vimalāḥ śaktyo vīrabāhubhir arpitāḥ /
MBh, 6, 44, 37.2 bāhubhiḥ subhujācchinnaiḥ pārśveṣu ca vidāritāḥ /
MBh, 6, 44, 48.2 rājatena mahābāhur ucchritena mahārathe /
MBh, 6, 45, 5.1 śirāṃsi ca tadā bhīṣmo bāhūṃścāpi sahāyudhān /
MBh, 6, 45, 22.1 tatrāsya sumahad rājan bāhvor balam adṛśyata /
MBh, 6, 45, 47.1 tato bhīṣmo mahābāhur vinadya jalado yathā /
MBh, 6, 46, 17.2 kevalaṃ bāhuvīryeṇa kṣatradharmam anusmaran //
MBh, 6, 46, 30.3 śikhaṇḍī ca mahābāho bhīṣmasya nidhanaṃ kila //
MBh, 6, 48, 7.2 abhipatya mahābāhur bhīṣmo bhīmaparākramaḥ //
MBh, 6, 48, 26.2 na vivyathe mahābāhur bhidyamāna ivācalaḥ //
MBh, 6, 49, 32.2 lāghavaṃ cāstrayogaṃ ca balaṃ bāhvośca bhārata //
MBh, 6, 49, 35.1 tato bhīmo mahābāhuḥ sahasābhyapatad balī /
MBh, 6, 50, 16.2 svabāhubalam āsthāya na nyavartata pāṇḍavaḥ //
MBh, 6, 50, 19.1 tato bhīmo mahābāhur vidhunvan ruciraṃ dhanuḥ /
MBh, 6, 50, 19.2 yodhayāmāsa kāliṅgān svabāhubalam āśritaḥ //
MBh, 6, 50, 24.1 tato bhīmo mahābāhur gurvīṃ tyaktvā mahāgadām /
MBh, 6, 50, 29.1 tān aprāptān mahābāhuḥ khagatān eva pāṇḍavaḥ /
MBh, 6, 50, 77.1 tato bhīmo mahābāhuḥ śaṅkhaṃ prādhmāpayad balī /
MBh, 6, 50, 87.2 bhīmasenaṃ mahābāhuṃ pārṣataḥ paravīrahā //
MBh, 6, 50, 113.1 svabāhubalavīryeṇa nāgāśvarathasaṃkulaḥ /
MBh, 6, 50, 114.1 evam uktvā śiner naptā dīrghabāhur ariṃdamaḥ /
MBh, 6, 51, 27.1 sagadān udyatān bāhūn sakhaḍgāṃśca viśāṃ pate /
MBh, 6, 55, 9.1 patitānyuttamāṅgāni bāhavaśca vibhūṣitāḥ /
MBh, 6, 55, 48.2 dṛṣṭvā pārthaṃ mahābāhuṃ bhīṣmāyodyantam āhave //
MBh, 6, 55, 55.2 sādhu pārtha mahābāho sādhu bho pāṇḍunandana //
MBh, 6, 55, 63.2 samprekṣya ca mahābāhuḥ pārthasya mṛduyuddhatām //
MBh, 6, 55, 90.2 tasyaiva dehorusaraḥprarūḍhaṃ rarāja nārāyaṇabāhunālam //
MBh, 6, 55, 96.2 jagrāha pīnottamalambabāhuṃ bāhvor hariṃ vyāyatapīnabāhuḥ //
MBh, 6, 55, 96.2 jagrāha pīnottamalambabāhuṃ bāhvor hariṃ vyāyatapīnabāhuḥ //
MBh, 6, 55, 96.2 jagrāha pīnottamalambabāhuṃ bāhvor hariṃ vyāyatapīnabāhuḥ //
MBh, 6, 55, 108.2 śitena duryodhanabāhumuktaṃ kṣureṇa tat tomaram unmamātha //
MBh, 6, 55, 109.2 gadāṃ ca madrādhipabāhumuktāṃ dvābhyāṃ śarābhyāṃ nicakarta vīraḥ //
MBh, 6, 55, 112.1 śilīmukhāḥ pārthadhanuḥpramuktā rathān dhvajāgrāṇi dhanūṃṣi bāhūn /
MBh, 6, 55, 131.3 svabāhuvīryeṇa jitāḥ sabhīṣmāḥ kirīṭinā lokamahārathena //
MBh, 6, 57, 11.2 nābhyavartanta saṃrabdhāḥ kārṣṇer bāhubalāśrayāt //
MBh, 6, 58, 30.2 bhīmasenaṃ mahābāhuṃ putrāste prādravan bhayāt //
MBh, 6, 58, 34.2 bhīmaseno mahābāhuḥ savajra iva vāsavaḥ //
MBh, 6, 58, 39.1 śirobhiḥ prapatadbhiśca bāhubhiśca vibhūṣitaiḥ /
MBh, 6, 59, 23.2 bhīṣmaṃ bhīmo mahābāhuḥ pratyudīyād amarṣaṇaḥ //
MBh, 6, 60, 8.1 tato bhīmo mahābāhuḥ svarathaṃ sumahābalaḥ /
MBh, 6, 60, 39.2 bhīmasyācchādanaṃ saṃkhye svabāhubalam āśritāḥ //
MBh, 6, 61, 54.1 pādau tava dharā devī diśo bāhur divaṃ śiraḥ /
MBh, 6, 61, 70.1 sthitāśca sarve tvayi bhūtasaṃghāḥ kṛtvāśrayaṃ tvāṃ varadaṃ subāho /
MBh, 6, 63, 15.1 mukhato 'sṛjad brāhmaṇān bāhubhyāṃ kṣatriyāṃstathā /
MBh, 6, 64, 7.1 śirasā te divaṃ vyāptaṃ bāhubhyāṃ pṛthivī dhṛtā /
MBh, 6, 66, 8.1 viśikhonmathitair gātrair bāhubhiśca sakārmukaiḥ /
MBh, 6, 66, 18.1 apare bāhubhir vīrā niyuddhakuśalā yudhi /
MBh, 6, 67, 26.1 vīrabāhuvisṛṣṭānāṃ sarvāvaraṇabhedinām /
MBh, 6, 69, 39.2 bāhubhiḥ samayudhyanta sṛñjayāḥ kurubhiḥ saha //
MBh, 6, 69, 40.1 tato bhīṣmo mahābāhuḥ pāṇḍavānāṃ mahātmanām /
MBh, 6, 70, 1.2 atha rājanmahābāhuḥ sātyakir yuddhadurmadaḥ /
MBh, 6, 70, 22.2 parivārya mahābāhuṃ nihantum upacakramuḥ //
MBh, 6, 71, 4.2 vyūhaṃ vyūha mahābāho makaraṃ śatrutāpanam //
MBh, 6, 73, 67.2 āruroha mahābāhur abhimanyor mahāratham //
MBh, 6, 74, 3.2 samāruhya mahābāhur yayau yena tavātmajaḥ //
MBh, 6, 74, 7.1 duryodhanaṃ tribhir bāṇair bāhvor urasi cārpayat /
MBh, 6, 78, 48.1 sa hatāśvānmahābāhur avaplutya rathād balī /
MBh, 6, 79, 35.1 sa tāṃśchittvā mahābāhustomarānniśitaiḥ śaraiḥ /
MBh, 6, 84, 5.2 cicheda sahasā rājan bāhūn atha śirāṃsi ca //
MBh, 6, 84, 34.2 nūnaṃ jāto mahābāhur yathā hanti sma kauravān //
MBh, 6, 86, 14.2 prītipūrvaṃ mahābāhuḥ svakāryaṃ prati bhārata /
MBh, 6, 86, 26.1 tad anīkaṃ mahābāho bhittvā paramadurjayam /
MBh, 6, 86, 42.1 āyudhāni ca sarveṣāṃ bāhūn api ca bhūṣitān /
MBh, 6, 86, 77.2 bāhubhiḥ samayudhyanta samavetāḥ parasparam //
MBh, 6, 88, 5.2 samudyacchanmahābāhur jighāṃsustanayaṃ tava //
MBh, 6, 88, 9.1 sa tayābhihato rājaṃstena bāhuvimuktayā /
MBh, 6, 88, 23.3 nākampata mahābāhur maināka iva parvataḥ //
MBh, 6, 88, 28.1 vīrabāhuvisṛṣṭānāṃ tomarāṇāṃ viśāṃ pate /
MBh, 6, 88, 29.2 rākṣasendro mahābāhur vinadan bhairavaṃ ravam //
MBh, 6, 89, 10.1 etacchrutvā mahābāho kāryadvayam upasthitam /
MBh, 6, 90, 4.3 tenorasi mahābāhur bhīmasenam atāḍayat //
MBh, 6, 90, 15.1 evam uktvā mahābāhur mahad visphārya kārmukam /
MBh, 6, 90, 16.1 bhūyaścainaṃ mahābāhuḥ śaraiḥ śīghram avākirat /
MBh, 6, 90, 20.2 bhīmaseno mahābāhur gadām ādāya satvaraḥ //
MBh, 6, 91, 68.2 bibheda dakṣiṇaṃ bāhuṃ kṣatradevasya cāhave /
MBh, 6, 92, 8.2 kṛtaṃ rājñā mahābāho yācatā sma suyodhanam /
MBh, 6, 92, 45.1 bāhubhiśca talaiścaiva nistriṃśaiśca susaṃśitaiḥ /
MBh, 6, 92, 59.1 satalatraiḥ sakeyūrair bāhubhiścandanokṣitaiḥ /
MBh, 6, 93, 37.1 pūrvam uktaṃ mahābāho nihaniṣyāmi somakān /
MBh, 6, 94, 6.1 yadā ca tvāṃ mahābāho gandharvair hṛtam ojasā /
MBh, 6, 95, 9.2 rājyaṃ sphītaṃ mahābāho striyaśca tyaktavān purā //
MBh, 6, 95, 36.2 cekitāno mahābāhuḥ kuntibhojaśca vīryavān /
MBh, 6, 97, 44.2 drauṇiṃ ṣaṣṭyā mahārāja bāhvor urasi cārpayat //
MBh, 6, 99, 8.2 pitāmahaṃ tribhir bāṇair bāhvor urasi cārpayat //
MBh, 6, 101, 26.2 paśyatāṃ no mahābāho senāṃ drāvayate balī //
MBh, 6, 101, 27.1 taṃ vāraya mahābāho veleva makarālayam /
MBh, 6, 101, 32.1 tato bhīmo mahābāhur dṛṣṭvā rājānam āhave /
MBh, 6, 102, 3.1 yudhiṣṭhiraṃ dvādaśabhir bāhvor urasi cārpayat /
MBh, 6, 102, 13.2 akarot sa mahābāhuḥ sarvaśastrabhṛtāṃ varaḥ //
MBh, 6, 102, 22.1 bāhubhiḥ kārmukaiḥ khaḍgaiḥ śirobhiśca sakuṇḍalaiḥ /
MBh, 6, 102, 39.2 dṛṣṭvā pārthaṃ mahābāhuṃ bhīṣmāyodyantam āhave //
MBh, 6, 102, 46.2 sādhu pārtha mahābāho sādhu kuntīsuteti ca //
MBh, 6, 102, 52.2 nāmṛṣyata mahābāhur mādhavaḥ paravīrahā //
MBh, 6, 102, 62.2 nijagrāha mahābāhur bāhubhyāṃ parigṛhya vai //
MBh, 6, 102, 62.2 nijagrāha mahābāhur bāhubhyāṃ parigṛhya vai //
MBh, 6, 102, 66.1 nivartasva mahābāho nānṛtaṃ kartum arhasi /
MBh, 6, 103, 40.2 evam etanmahābāho yathā vadasi mādhava /
MBh, 6, 103, 50.3 rocate me mahābāho satataṃ tava bhāṣitam //
MBh, 6, 103, 55.1 tān uvāca mahābāhur bhīṣmaḥ kurupitāmahaḥ /
MBh, 6, 103, 61.2 paśyāmastvā mahābāho rathe sūryam iva sthitam //
MBh, 6, 103, 70.2 satyam etanmahābāho yathā vadasi pāṇḍava /
MBh, 6, 103, 94.1 jahi bhīṣmaṃ mahābāho śṛṇu cedaṃ vaco mama /
MBh, 6, 104, 43.1 jānāmi tvāṃ mahābāho kṣatriyāṇāṃ kṣayaṃkaram /
MBh, 6, 104, 51.2 tasmād adya mahābāho vīra bhīṣmam abhidrava //
MBh, 6, 105, 36.2 avakīrṇo mahābāhuḥ śailo meghair ivāsitaiḥ //
MBh, 6, 106, 38.2 arjunaṃ pañcaviṃśatyā bāhvor urasi cārpayat //
MBh, 6, 107, 5.1 tato rakṣo mahābāhuṃ sātyakiṃ satyavikramam /
MBh, 6, 107, 12.1 tām āpatantīṃ sahasā tasya bāhor baleritām /
MBh, 6, 108, 16.2 cintayitvā mahābāho bhīṣmārjunasamāgamam //
MBh, 6, 108, 25.1 paśya caitanmahābāho vaiśasaṃ samupasthitam /
MBh, 6, 109, 12.2 tataḥ kruddho mahābāhur bhīmasenaḥ pratāpavān /
MBh, 6, 109, 23.2 madrarājaṃ tribhir bāṇair bāhvor urasi cārpayat //
MBh, 6, 110, 6.2 vivyadhāte mahābāhuṃ bahudhā marmabhedibhiḥ //
MBh, 6, 110, 18.1 tatra tatrāpaviddhaiśca bāhubhiścandanokṣitaiḥ /
MBh, 6, 110, 28.2 bhīmasenaṃ ca navabhir bāhvor urasi cārpayat //
MBh, 6, 111, 12.1 cintayitvā mahābāhuḥ pitā devavratastava /
MBh, 6, 112, 5.2 duryodhanaṃ tribhir bāṇair bāhvor urasi cārpayat //
MBh, 6, 112, 11.2 triṃśatā ca punastūrṇaṃ bāhvor urasi cārpayat //
MBh, 6, 112, 97.1 vijitastava putro 'pi bhīṣmabāhuvyapāśrayaḥ /
MBh, 6, 112, 117.1 atha pārtho mahābāhur drāvayitvā varūthinīm /
MBh, 6, 114, 28.2 saṃkruddho bharataśreṣṭha bhīṣmabāhubaleritām //
MBh, 6, 114, 38.2 ṛte bhīṣmaṃ mahābāhuṃ māṃ cāpi munitejasā //
MBh, 6, 114, 84.1 sa papāta mahābāhur vasudhām anunādayan /
MBh, 6, 114, 107.2 sarve dadhmur mahāśaṅkhāñ śūrāḥ parighabāhavaḥ /
MBh, 6, 115, 35.2 dhanaṃjayaṃ dīrghabāhuṃ sarvalokamahāratham //
MBh, 6, 115, 36.1 dhanaṃjaya mahābāho śiraso me 'sya lambataḥ /
MBh, 6, 115, 40.1 tvaṃ hi pārtha mahābāho śreṣṭhaḥ sarvadhanuṣmatām /
MBh, 6, 115, 46.1 evam etanmahābāho dharmeṣu pariniṣṭhitam /
MBh, 6, 116, 14.2 dhanaṃjayaṃ mahābāhum abhyabhāṣata bhārata //
MBh, 6, 116, 15.1 athopetya mahābāhur abhivādya pitāmaham /
MBh, 6, 116, 29.1 naitaccitraṃ mahābāho tvayi kauravanandana /
MBh, 6, 116, 41.1 yāvat kṛṣṇo mahābāhuḥ svādhīnaḥ kurusaṃsadi /
MBh, 6, 117, 7.2 piteva putraṃ gāṅgeyaḥ pariṣvajyaikabāhunā //
MBh, 6, 117, 19.2 saṃgaccha tair mahābāho mama ced icchasi priyam //
MBh, 7, 1, 34.1 bhīṣmeṇa hi mahābāhuḥ sarvakṣatrasya paśyataḥ /
MBh, 7, 4, 4.1 svabāhubalavīryeṇa dhārtarāṣṭrapriyaiṣiṇā /
MBh, 7, 6, 13.1 bhīṣmeṇa tu raṇe pārthāḥ pālitā bāhuśālinā /
MBh, 7, 6, 39.2 svam anīkaṃ mahābāhuḥ pārṣataṃ samupādravat //
MBh, 7, 7, 16.1 utkṛtya ca śirāṃsyugro bāhūn api sabhūṣaṇān /
MBh, 7, 9, 9.2 yo hyeko hi mahābāhur nirdahed ghoracakṣuṣā /
MBh, 7, 9, 69.2 ghaṭotkacaṃ mahābāhuṃ kastaṃ droṇād avārayat //
MBh, 7, 10, 2.2 vikhyāpitaṃ balaṃ bāhvostriṣu lokeṣu saṃjaya //
MBh, 7, 10, 12.1 jarāsaṃdhaṃ mahābāhum upāyena janārdanaḥ /
MBh, 7, 10, 35.2 kauravāṃśca mahābāhuḥ kuntyai dadyāt sa medinīm //
MBh, 7, 12, 6.1 sa tvam adya mahābāho yudhyasva madanantaram /
MBh, 7, 13, 60.1 sa darśayitvā sainyānāṃ svabāhubalam ātmanaḥ /
MBh, 7, 14, 33.2 bhīmo 'pi sumahābāhur gadāpāṇir adṛśyata //
MBh, 7, 15, 3.2 bhānor iva mahābāho grīṣmakāle marīcayaḥ //
MBh, 7, 17, 7.1 evam uktvā mahābāhur hṛṣīkeśaṃ tato 'rjunaḥ /
MBh, 7, 18, 3.1 paśya me 'strabalaṃ ghoraṃ bāhvor iṣvasanasya ca /
MBh, 7, 18, 26.1 śirāṃsi bhallair aharad bāhūn api ca sāyudhān /
MBh, 7, 20, 34.1 śaraughiṇīṃ dhanuḥsrotāṃ bāhupannagasaṃkulām /
MBh, 7, 21, 18.2 naiṣa jātu mahābāhur jīvann āhavam utsṛjet /
MBh, 7, 21, 21.1 nikṛto hi mahābāhur amitaujā vṛkodaraḥ /
MBh, 7, 23, 10.1 madhye rājñāṃ mahābāhuṃ sadā yuddhābhinandinam /
MBh, 7, 25, 5.1 sa yuddhakuśalaḥ pārtho bāhuvīryeṇa cānvitaḥ /
MBh, 7, 26, 24.2 saṃchinnā bāhavaḥ petur nṛṇāṃ bhallaiḥ kirīṭinā //
MBh, 7, 27, 26.2 śarair jaghne mahābāhuṃ pārthaṃ kṛṣṇaṃ ca bhārata //
MBh, 7, 28, 37.1 tataḥ pārtho mahābāhur asaṃbhrānto mahāmanāḥ /
MBh, 7, 31, 21.1 sāsir bāhur nipatitaḥ śiraśchinnaṃ sakuṇḍalam /
MBh, 7, 31, 27.1 tatrācchidyata vīrasya sakhaḍgo bāhur udyataḥ /
MBh, 7, 31, 66.2 punaḥ karṇaṃ tribhir bāṇair bāhvor urasi cārpayat //
MBh, 7, 34, 15.2 cakravyūhaṃ mahābāho pañcamo 'nyo na vidyate //
MBh, 7, 35, 26.1 sakeyūrāṅgadān bāhūn hṛdyagandhānulepanān /
MBh, 7, 36, 22.2 bāhū dhanuḥ śiraścorvyāṃ smayamāno 'bhyapātayat //
MBh, 7, 36, 32.2 udakrośanmahābāhustava sainyāni bhīṣayan //
MBh, 7, 36, 35.1 prekṣantastaṃ mahābāhuṃ rukmapuṅkhaiḥ samāvṛtam /
MBh, 7, 39, 9.1 evam uktvā mahābāhur bāṇaṃ duḥśāsanāntakam /
MBh, 7, 40, 16.2 dṛśyante bāhavaśchinnā hemābharaṇabhūṣitāḥ //
MBh, 7, 44, 12.2 tribhiśca dakṣiṇe bāhau savye ca niśitaistribhiḥ //
MBh, 7, 44, 26.1 dhanūṃṣyaśvānniyantṝṃśca dhvajān bāhūṃśca sāṅgadān /
MBh, 7, 45, 13.2 śaraiḥ suniśitaistīkṣṇair bāhvor urasi cārpitaḥ //
MBh, 7, 45, 14.1 saṃkruddho vai mahābāhur daṇḍāhata ivoragaḥ /
MBh, 7, 45, 16.2 udbabarha mahābāhur nirmuktoragasaṃnibham //
MBh, 7, 45, 25.1 sadhanurbāṇakeyūrau bāhū samukuṭaṃ śiraḥ /
MBh, 7, 50, 23.1 lohitākṣaṃ mahābāhuṃ jātaṃ siṃham ivādriṣu /
MBh, 7, 50, 30.1 mahotsāhaṃ mahābāhuṃ dīrgharājīvalocanam /
MBh, 7, 50, 49.2 apaśyato dīrghabāhuṃ raktākṣaṃ yanna dīryate //
MBh, 7, 50, 71.1 sa dīrghabāhuḥ pṛthvaṃso dīrgharājīvalocanaḥ /
MBh, 7, 51, 1.2 tvayi yāte mahābāho saṃśaptakabalaṃ prati /
MBh, 7, 52, 26.1 na hi madbāhuguptasya prabhavantyamarā api /
MBh, 7, 53, 1.3 vāsudevo mahābāhur dhanaṃjayam abhāṣata //
MBh, 7, 53, 52.2 māvamaṃsthā balaṃ bāhvor māvamaṃsthā dhanaṃjayam //
MBh, 7, 54, 9.1 atha kṛṣṇaṃ mahābāhur abravīt pākaśāsaniḥ /
MBh, 7, 54, 22.1 vyūḍhorasko mahābāhur anivartī varapraṇut /
MBh, 7, 55, 4.2 suśirogrīvabāhvaṃsaṃ vyūḍhoraskaṃ nirūdaram //
MBh, 7, 55, 39.2 pārthasyaiva mahābāhuḥ pārśvam āgād ariṃdamaḥ //
MBh, 7, 56, 9.1 tat kathaṃ nu mahābāhur vāsaviḥ paravīrahā /
MBh, 7, 58, 22.1 tatastasya mahābāhostiṣṭhataḥ paricārakāḥ /
MBh, 7, 59, 16.1 sa yuvā vṛṣabhaskandho dīrghabāhur mahābalaḥ /
MBh, 7, 60, 3.1 mūrdhni cainam upāghrāya pariṣvajya ca bāhunā /
MBh, 7, 60, 30.1 sa tvam adya mahābāho rājānaṃ paripālaya /
MBh, 7, 60, 33.1 na hi yatra mahābāhur vāsudevo vyavasthitaḥ /
MBh, 7, 63, 7.1 anye balamadonmattāḥ parighair bāhuśālinaḥ /
MBh, 7, 64, 30.1 evam ukto mahābāhuḥ keśavaḥ savyasācinā /
MBh, 7, 64, 34.1 tataḥ kruddho mahābāhur vāryamāṇaḥ parair yudhi /
MBh, 7, 64, 41.2 bāhubhiśca śirobhiśca vīrāṇāṃ samakīryata //
MBh, 7, 64, 46.2 mahābhujagasaṃkāśā bāhavaḥ parighopamāḥ //
MBh, 7, 66, 29.2 pārtha pārtha mahābāho na naḥ kālātyayo bhavet //
MBh, 7, 66, 34.3 tvarāyukto mahābāhustat sainyaṃ samupādravat //
MBh, 7, 67, 13.2 vāsudevaṃ ca saptatyā bāhvor urasi cāśugaiḥ //
MBh, 7, 67, 40.2 vāsaviṃ navabhir bāṇair bāhvor urasi cārpayat //
MBh, 7, 68, 5.2 śirāṃsi pātayāmāsa bāhūṃścaiva dhanaṃjayaḥ //
MBh, 7, 68, 8.1 balinau spardhinau vīrau kulajau bāhuśālinau /
MBh, 7, 68, 33.2 nicakarta śirāṃsyugrau bāhūn api subhūṣaṇān //
MBh, 7, 68, 34.1 taiḥ śirobhir mahī kīrṇā bāhubhiśca sahāṅgadaiḥ /
MBh, 7, 68, 35.1 bāhavo viśikhaiśchinnāḥ śirāṃsyunmathitāni ca /
MBh, 7, 69, 72.1 sa saṃnaddho mahābāhur ācāryeṇa mahātmanā /
MBh, 7, 69, 74.1 vṛtaḥ prāyānmahābāhur arjunasya rathaṃ prati /
MBh, 7, 72, 2.1 jalasaṃdhaṃ mahābāhur bhīmaseno nyavārayat /
MBh, 7, 74, 54.2 asaṃbhrānto mahābāhur arjunaṃ vākyam abravīt //
MBh, 7, 75, 8.1 astravegena mahatā pārtho bāhubalena ca /
MBh, 7, 75, 29.1 taṃ prayāntaṃ mahābāhuṃ sarvaśastrabhṛtāṃ varam /
MBh, 7, 76, 18.1 iti kṛṣṇau mahābāhū mithaḥ kathayatāṃ tadā /
MBh, 7, 76, 20.2 adṛśyetāṃ mahābāhū yathā mṛtyujarātigau //
MBh, 7, 76, 28.1 bāhubhyām iva saṃtīrṇau sindhuṣaṣṭhāḥ samudragāḥ /
MBh, 7, 76, 32.1 lohitākṣau mahābāhū saṃyattau kṛṣṇapāṇḍavau /
MBh, 7, 77, 10.2 jahyenaṃ vai mahābāho yathā vṛtraṃ puraṃdaraḥ //
MBh, 7, 78, 18.1 paśya bāhvośca me vīryaṃ dhanuṣaśca janārdana /
MBh, 7, 80, 35.1 aśobhata mahābāhur gāṇḍīvaṃ vikṣipan dhanuḥ /
MBh, 7, 82, 28.1 taṃ tu hatvā mahābāhuḥ sahadevo vyarocata /
MBh, 7, 82, 38.2 nābhyavartata yuddhāya trāsitaṃ dīrghabāhunā //
MBh, 7, 83, 29.2 chatrahaṃsāṃ kardaminīṃ bāhupannagasaṃkulām //
MBh, 7, 84, 22.1 samutkṣipya ca bāhubhyām āvidhya ca punaḥ punaḥ /
MBh, 7, 85, 7.1 dīrghabāhur abhikruddhastottrārdita iva dvipaḥ /
MBh, 7, 85, 31.2 droṇo 'jayanmahābāhuḥ śataśo 'tha sahasraśaḥ //
MBh, 7, 85, 56.1 mahāskandho mahorasko mahābāhur mahādhanuḥ /
MBh, 7, 85, 66.1 satyasya ca mahābāho anukampārtham eva ca /
MBh, 7, 85, 81.1 sūryodaye mahābāhur divasaścātivartate /
MBh, 7, 85, 82.2 aviṣahyāṃ mahābāhuḥ surair api mahāmṛdhe //
MBh, 7, 85, 83.3 pratyakṣaṃ te mahābāho yathāsau carati dvijaḥ //
MBh, 7, 85, 90.2 pradyumnaśca mahābāhustvaṃ ca sātvata viśrutaḥ //
MBh, 7, 85, 94.2 nānyathā tāṃ mahābāho samprakartum ihārhasi //
MBh, 7, 86, 12.1 tvayi vāhaṃ mahābāho pradyumne vā mahārathe /
MBh, 7, 86, 20.1 sa tvam adya mahābāho priyārthaṃ mama mādhava /
MBh, 7, 86, 22.1 tasyāpi ca mahābāho nityaṃ paśyati saṃyuge /
MBh, 7, 86, 27.2 na sa jātu mahābāhur bhāram udyamya sīdati //
MBh, 7, 86, 39.2 evam etanmahābāho yathā vadasi mādhava /
MBh, 7, 88, 8.1 te bhītā mṛdyamānāśca pramṛṣṭā dīrghabāhunā /
MBh, 7, 88, 10.2 bāhubhiścandanādigdhaiḥ sāṅgadaiśca viśāṃ pate //
MBh, 7, 88, 14.3 gatasattvā mahīṃ prāpya pramṛṣṭā dīrghabāhunā //
MBh, 7, 88, 37.2 yuyudhānaṃ mahābāhuṃ gacchantam anivartinam //
MBh, 7, 88, 47.2 abhyahan dakṣiṇaṃ bāhuṃ sātyakiḥ kṛtavarmaṇaḥ //
MBh, 7, 90, 10.2 śaṅkhaṃ dadhmau mahābāhur harṣayan sarvapāṇḍavān //
MBh, 7, 91, 33.2 nākampata mahābāhustad adbhutam ivābhavat //
MBh, 7, 91, 43.1 tataḥ sābharaṇau bāhū kṣurābhyāṃ mādhavottamaḥ /
MBh, 7, 91, 44.1 tau bāhū parighaprakhyau petatur gajasattamāt /
MBh, 7, 91, 46.1 tat pātitaśirobāhukabandhaṃ bhīmadarśanam /
MBh, 7, 97, 37.2 nikṛttabāhavo rājannipetur dharaṇītale //
MBh, 7, 98, 9.2 svabāhubalam āsthāya rakṣitavyā hyanīkinī /
MBh, 7, 98, 18.1 yāvad bhīmo mahābāhur vigāhya mahatīṃ camūm /
MBh, 7, 99, 26.2 na jaghāna mahābāhur bhīmasenavacaḥ smaran //
MBh, 7, 101, 13.2 brāhmeṇaiva mahābāhur āhave samudīritam //
MBh, 7, 101, 18.2 sārathiṃ cāsya bhallena bāhvor urasi cārpayat //
MBh, 7, 102, 8.2 acintayanmahābāhuḥ śaineyasya rathaṃ prati //
MBh, 7, 102, 19.3 svabāhubalam āsthāya prativyūhitum añjasā //
MBh, 7, 102, 20.1 yasya bāhubalaṃ sarve samāśritya mahātmanaḥ /
MBh, 7, 102, 37.2 arjunārthaṃ mahābāho sātvatasya ca kāraṇāt //
MBh, 7, 102, 39.3 tam apaśyanmahābāhum ahaṃ vindāmi kaśmalam //
MBh, 7, 102, 46.1 viditaṃ te mahābāho yathā droṇo mahārathaḥ /
MBh, 7, 102, 50.2 īpsitena mahābāho gaccha pārthāvicārayan //
MBh, 7, 102, 54.1 bhīmaseno mahābāhuḥ kavacī śubhakuṇḍalī /
MBh, 7, 102, 58.2 punar bhīmaṃ mahābāhur dharmaputro 'bhyabhāṣata //
MBh, 7, 102, 67.1 taṃ prayāntaṃ mahābāhuṃ pāñcālāḥ sahasomakāḥ /
MBh, 7, 102, 104.2 siṃhanādaravaṃ cakre bāhuśabdaṃ ca pāṇḍavaḥ //
MBh, 7, 103, 31.2 smitaṃ kṛtvā mahābāhur dharmaputro yudhiṣṭhiraḥ //
MBh, 7, 103, 36.1 yasya bāhubalaṃ sarve vayam āśritya jīvitāḥ /
MBh, 7, 106, 37.2 bhīmasenaṃ mahābāhuṃ saindhavasya vadhaiṣiṇam //
MBh, 7, 107, 6.1 saṃrabdhau hi mahābāhū parasparavadhaiṣiṇau /
MBh, 7, 107, 20.1 mahāratho mahābāhur mahāvegair mahābalaḥ /
MBh, 7, 108, 14.2 hṛdi kṛtvā mahābāhur bhīmo 'yudhyata sūtajam //
MBh, 7, 109, 12.1 tato bhīmo mahābāhuḥ kṣurābhyāṃ bharatarṣabha /
MBh, 7, 110, 10.1 karṇastveko mahābāhuḥ svabāhubalam āśritaḥ /
MBh, 7, 110, 10.1 karṇastveko mahābāhuḥ svabāhubalam āśritaḥ /
MBh, 7, 110, 30.1 te samantānmahābāhuṃ parivārya vṛkodaram /
MBh, 7, 111, 15.1 te tasya kavacaṃ bhittvā tathā bāhuṃ ca dakṣiṇam /
MBh, 7, 112, 31.1 tānnihatya mahābāhū rādheyasyaiva paśyataḥ /
MBh, 7, 112, 44.3 putrāṃstava mahābāho tvarayā tāñ jaghāna ha //
MBh, 7, 114, 15.1 tato bhīmo mahābāhū rādheyasya mahātmanaḥ /
MBh, 7, 116, 1.2 tam udyataṃ mahābāhuṃ duḥśāsanarathaṃ prati /
MBh, 7, 116, 11.2 atha pārthaṃ mahābāhur dhanaṃjayam upāsadat //
MBh, 7, 116, 20.1 svabāhubalam āśritya vidārya ca varūthinīm /
MBh, 7, 116, 26.2 na me priyaṃ mahābāho yanmām abhyeti sātyakiḥ //
MBh, 7, 116, 28.1 etena hi mahābāho rakṣitavyaḥ sa pārthivaḥ /
MBh, 7, 116, 31.2 śrāntaścaiṣa mahābāhur alpaprāṇaśca sāṃpratam //
MBh, 7, 117, 2.1 tam abravīnmahābāhuḥ kauravyaḥ śinipuṃgavam /
MBh, 7, 117, 37.2 nikṛtya puruṣavyāghrau bāhuyuddhaṃ pracakratuḥ //
MBh, 7, 117, 38.2 bāhubhiḥ samasajjetām āyasaiḥ parighair iva //
MBh, 7, 117, 47.1 atha kṛṣṇo mahābāhur arjunaṃ pratyabhāṣata /
MBh, 7, 117, 51.2 yad udyamya mahābāhuḥ sātyakiṃ nyahanad bhuvi //
MBh, 7, 117, 55.2 tava śiṣyaṃ mahābāho dhanuṣy anavaraṃ tvayā //
MBh, 7, 117, 57.1 evam ukto mahābāhur vāsudevena pāṇḍavaḥ /
MBh, 7, 117, 60.2 vāsudevaṃ mahābāhur arjunaḥ pratyabhāṣata //
MBh, 7, 117, 62.2 sakhaḍgaṃ yajñaśīlasya patriṇā bāhum achinat //
MBh, 7, 118, 1.2 sa bāhur apatad bhūmau sakhaḍgaḥ saśubhāṅgadaḥ /
MBh, 7, 118, 2.1 prahariṣyan hṛto bāhur adṛśyena kirīṭinā /
MBh, 7, 118, 4.2 apaśyato viṣaktasya yanme bāhum acichidaḥ //
MBh, 7, 118, 16.1 evam uktvā mahābāhur yūpaketur mahāyaśāḥ /
MBh, 7, 118, 25.2 yad ahaṃ bāhum achaitsaṃ na sa dharmo vigarhitaḥ //
MBh, 7, 118, 36.1 prāyopaviṣṭāya raṇe pārthena chinnabāhave /
MBh, 7, 118, 46.2 sakhaḍgo 'sya hṛto bāhur etenaivāsmi vañcitaḥ //
MBh, 7, 119, 12.2 bāhuyuddhaṃ subalinoḥ śakraprahrādayor iva //
MBh, 7, 120, 2.3 vāsudevaṃ mahābāhur arjunaḥ samacūcudat //
MBh, 7, 120, 3.2 astam eti mahābāho tvaramāṇo divākaraḥ //
MBh, 7, 120, 6.1 tataḥ kṛṣṇo mahābāhū rajatapratimān hayān /
MBh, 7, 120, 33.1 śirāṃsi ca mahābāhuścicheda niśitaiḥ śaraiḥ /
MBh, 7, 120, 50.1 tatra pārthasya śūrasya bāhvor balam adṛśyata /
MBh, 7, 120, 56.2 dhanaṃjayasya gātreṣu śūrāḥ parighabāhavaḥ //
MBh, 7, 120, 59.2 sūtaputraṃ mahābāhuḥ sarvasainyasya paśyataḥ //
MBh, 7, 120, 63.1 phalgunastu mahābāhuḥ karṇaṃ vaikartanaṃ raṇe /
MBh, 7, 122, 31.1 evam ukto mahābāhuḥ keśavaḥ savyasācinā /
MBh, 7, 122, 32.1 alam eṣa mahābāhuḥ karṇāyaiko hi pāṇḍava /
MBh, 7, 122, 75.1 dārukeṇa samāyuktaṃ svabāhubaladarpitaḥ /
MBh, 7, 123, 5.1 etad vrataṃ mahābāho tvayā saha kṛtaṃ mayā /
MBh, 7, 124, 27.1 tato bhīmo mahābāhuḥ sātyakiśca mahārathaḥ /
MBh, 7, 128, 7.1 pattayaśca mahābāho śataśaḥ śastrapāṇayaḥ /
MBh, 7, 131, 4.2 pradyumnaśca mahābāhustvaṃ caiva yudhi sātvata //
MBh, 7, 131, 5.1 kathaṃ prāyopaviṣṭāya pārthena chinnabāhave /
MBh, 7, 131, 17.3 syālastava mahābāhur vajrasaṃhanano yuvā //
MBh, 7, 132, 13.2 nicakhāna mahābāhuḥ puraṃdara ivāśanim //
MBh, 7, 132, 30.2 jaghānāstrair mahābāhuḥ kumbhayoner avitrasan //
MBh, 7, 133, 12.3 smayann iva mahābāhuḥ sūtaputram idaṃ vacaḥ //
MBh, 7, 133, 23.1 bāhubhiḥ kṣatriyāḥ śūrā vāgbhiḥ śūrā dvijātayaḥ /
MBh, 7, 133, 58.2 yatra bhīṣmo mahābāhuḥ śete śaraśatācitaḥ //
MBh, 7, 134, 9.4 paryatiṣṭhata tejasvī svabāhubalam āśritaḥ //
MBh, 7, 134, 11.2 dṛṣṭvā karṇaṃ mahābāhum uccaiḥ śabdam athānadan //
MBh, 7, 134, 27.1 śirobhiḥ patitai rājan bāhubhiśca samantataḥ /
MBh, 7, 134, 61.1 taṃ prayāntaṃ mahābāhuṃ dṛṣṭvā śāradvatastadā /
MBh, 7, 134, 62.1 eṣa rājā mahābāhur amarṣī krodhamūrchitaḥ /
MBh, 7, 134, 78.1 tān vāraya mahābāho kekayāṃśca narottama /
MBh, 7, 134, 79.2 tvam utpanno mahābāho pāñcālānāṃ vadhaṃ prati //
MBh, 7, 135, 1.3 pratyuvāca mahābāho yathā vadasi kaurava //
MBh, 7, 135, 4.2 kṣapayeyur mahābāho na syāma yadi saṃyuge //
MBh, 7, 135, 14.2 na hi te vīra mucyeranmadbāhvantaram āgatāḥ //
MBh, 7, 135, 15.1 evam uktvā mahābāhuḥ putraṃ duryodhanaṃ tava /
MBh, 7, 135, 37.1 nākampata mahābāhuḥ svadhairyaṃ samupāśritaḥ /
MBh, 7, 135, 42.1 ayudhyetāṃ mahābāhū citraṃ laghu ca suṣṭhu ca /
MBh, 7, 137, 5.2 somadatto mahābāhur asaṃbhrānto 'bhyavartata //
MBh, 7, 137, 33.2 somadatto mahābāhur nipapāta mamāra ca //
MBh, 7, 137, 38.2 so 'tividdho mahābāhuḥ sṛkkiṇī parisaṃlihan /
MBh, 7, 137, 44.2 yudhiṣṭhira mahābāho yat tvā vakṣyāmi tacchṛṇu //
MBh, 7, 140, 26.2 hārdikyaṃ daśabhir bāṇair bāhvor urasi cārpayat //
MBh, 7, 140, 32.2 nirbhidya dakṣiṇaṃ bāhuṃ prāviśad dharaṇītalam //
MBh, 7, 143, 14.2 ṣaṣṭyā śarāṇāṃ vivyādha bāhvor urasi cānagha //
MBh, 7, 143, 32.2 virarāja mahābāhuḥ saśṛṅga iva parvataḥ //
MBh, 7, 145, 62.1 jahi kṛṣṇau mahābāho dharmarājaṃ ca mātula /
MBh, 7, 146, 5.2 pratyagṛhṇānmahābāhuḥ pramuñcan viśikhān bahūn //
MBh, 7, 146, 7.1 hastihastān hayagrīvān bāhūn api ca sāyudhān /
MBh, 7, 148, 12.2 bāhū cicheda vai karṇaḥ śiraścaiva sakuṇḍalam //
MBh, 7, 148, 25.1 evam ukto mahābāhuḥ pārthaḥ kṛṣṇam athābravīt /
MBh, 7, 148, 33.2 samāgamaṃ mahābāho sūtaputreṇa saṃyuge //
MBh, 7, 148, 34.2 tvadarthaṃ hi mahābāho raudrarūpaṃ bibharti ca //
MBh, 7, 148, 37.2 evam uktvā mahābāhuḥ pārthaṃ puṣkaralocanaḥ /
MBh, 7, 148, 47.1 sa tvaṃ kuru mahābāho karma yuktam ihātmanaḥ /
MBh, 7, 148, 54.1 ghaṭotkaca bhavāṃścaiva dīrghabāhuśca sātyakiḥ /
MBh, 7, 148, 60.2 evam uktvā mahābāhur haiḍimbaḥ paravīrahā /
MBh, 7, 149, 21.1 tataḥ sa parighābhena dviṭsaṃghaghnena bāhunā /
MBh, 7, 149, 34.1 abhyetya ca mahābāhuḥ smayamānaḥ sa rākṣasaḥ /
MBh, 7, 150, 6.2 mahākāyo mahābāhur mahāśīrṣo mahābalaḥ //
MBh, 7, 150, 59.1 vyadṛśyata mahābāhur maināka iva parvataḥ /
MBh, 7, 151, 17.2 so 'pi vīro mahābāhur yathaiva sa ghaṭotkacaḥ //
MBh, 7, 152, 13.2 tathetyuktvā mahābāhur ghaṭotkacam upādravat //
MBh, 7, 152, 33.1 paśya bhīmaṃ mahābāho rākṣasendravaśaṃ gatam /
MBh, 7, 152, 36.1 tvam apīmāṃ mahābāho camūṃ droṇapuraskṛtām /
MBh, 7, 153, 2.1 paśya bhīmaṃ mahābāho rakṣasā grastam antikāt /
MBh, 7, 153, 3.2 jahi kṣipraṃ mahābāho paścāt karṇaṃ vadhiṣyasi //
MBh, 7, 154, 3.2 dṛṣṭvā karṇo mahābāhuḥ pāñcālān samupādravat //
MBh, 7, 154, 55.1 tām uttamāṃ parakāyāpahantrīṃ dṛṣṭvā sauter bāhusaṃsthāṃ jvalantīm /
MBh, 7, 154, 56.1 dṛṣṭvā śaktiṃ karṇabāhvantarasthāṃ nedur bhūtānyantarikṣe narendra /
MBh, 7, 155, 21.2 vāsavena mahābāho prāptā yāsau ghaṭotkace //
MBh, 7, 155, 25.1 yuddhaśauṇḍo mahābāhur nityodyataśarāsanaḥ /
MBh, 7, 157, 30.1 tataḥ kṛṣṇaṃ mahābāhuḥ sātyakiḥ satyavikramaḥ /
MBh, 7, 158, 21.1 abravīcca mahābāhur bhīmasenaṃ paraṃtapaḥ /
MBh, 7, 158, 26.1 viditā te mahābāho dharmāṇāṃ paramā gatiḥ /
MBh, 7, 158, 32.1 bhaktaśca me mahābāhuḥ priyo 'syāhaṃ priyaśca me /
MBh, 7, 158, 35.1 anādṛtya balaṃ bāhvor bhīmasenasya mādhava /
MBh, 7, 158, 46.2 tatrāvadhīnmahābāhuḥ saindhavaṃ dūravāsinam //
MBh, 7, 158, 47.3 bhīmaseno mahābāhur droṇānīkena saṃgataḥ //
MBh, 7, 158, 51.1 tato 'bravīnmahābāhur vāsudevo dhanaṃjayam /
MBh, 7, 159, 32.2 dharmastvayi mahābāho dayā bhūteṣu cānagha //
MBh, 7, 160, 13.2 tasya vīryaṃ mahābāho śṛṇu satyena kaurava //
MBh, 7, 162, 12.1 vīrabāhuvisṛṣṭāśca yodheṣu ca gajeṣu ca /
MBh, 7, 162, 13.1 udyatapratipiṣṭānāṃ khaḍgānāṃ vīrabāhubhiḥ /
MBh, 7, 162, 40.1 bāhubhiścaraṇaiśchinnaiḥ śirobhiścārukuṇḍalaiḥ /
MBh, 7, 163, 10.2 ākarṇapūrṇair abhyaghnan bāhvor urasi cānadat //
MBh, 7, 164, 71.1 tato bhīmo mahābāhur anīke sve mahāgajam /
MBh, 7, 164, 80.3 tathaiva parighākārān bāhūn kanakabhūṣaṇān //
MBh, 7, 165, 20.1 sa tathokto mahābāhuḥ sarvabhārasahaṃ navam /
MBh, 7, 165, 50.1 uktavāṃśca mahābāhuḥ kuntīputro dhanaṃjayaḥ /
MBh, 7, 165, 65.2 bāhuśabdena pṛthivīṃ kampayāmāsa pāṇḍavaḥ //
MBh, 7, 165, 92.2 kaccit kṣemaṃ mahābāho tava sainyasya bhārata //
MBh, 7, 165, 122.1 udyamya bāhū tvarito bruvāṇaśca punaḥ punaḥ /
MBh, 7, 166, 32.1 dhiṅ mamāstrāṇi divyāni dhig bāhū dhik parākramam /
MBh, 7, 167, 27.1 hrīmantaṃ taṃ mahābāhuṃ mattadviradagāminam /
MBh, 7, 168, 2.1 tataḥ kruddho mahābāhur bhīmaseno 'bhyabhāṣata /
MBh, 7, 169, 26.2 chinnabāhuṃ parair hanyāt sātyake sa kathaṃ bhavet //
MBh, 7, 169, 44.2 avaplutya rathāt tūrṇaṃ bāhubhyāṃ samavārayat //
MBh, 7, 169, 59.1 manyate chinnabāhuṃ māṃ bhūriśravasam āhave /
MBh, 7, 169, 60.2 bhīmabāhvantare sakto visphuratyaniśaṃ balī //
MBh, 7, 170, 37.2 nivārya sainyaṃ bāhubhyām idaṃ vacanam abravīt //
MBh, 7, 170, 48.1 paśyadhvaṃ me dṛḍhau bāhū nāgarājakaropamā /
MBh, 7, 170, 50.1 adya paśyata me vīryaṃ bāhvoḥ pīnāṃsayor yudhi /
MBh, 7, 171, 64.2 chittvāsya bāhū varacandanāktau bhallena kāyācchira uccakarta //
MBh, 8, 2, 7.1 bhavatāṃ bāhuvīryaṃ hi samāśritya mayā yudhi /
MBh, 8, 2, 14.2 bāhvor draviṇam akṣayyam adya drakṣyatha saṃyuge //
MBh, 8, 5, 13.1 yam āśritya mahābāhuṃ dviṣatsaṃghaghnam acyutam /
MBh, 8, 5, 15.2 na vṛṣṇīn api tān anyān svabāhubalam āśritaḥ //
MBh, 8, 5, 50.2 abravīt sa mahābāhus tāta saṃśāmya pāṇḍavaiḥ //
MBh, 8, 5, 68.2 saubhadrasya mahābāhur vyadhamat kārmukaṃ śaraiḥ //
MBh, 8, 5, 81.2 svabāhubalam āśritya muhūrtam api saṃjaya //
MBh, 8, 5, 108.2 yasya bāhvor balaṃ tulyaṃ kuñjarāṇāṃ śataṃ śatam //
MBh, 8, 6, 4.1 svam anīkam avasthāpya bāhuvīrye vyavasthitaḥ /
MBh, 8, 6, 17.1 svaṃ manaḥ samavasthāpya bāhuvīryam upāśritaḥ /
MBh, 8, 6, 18.2 tathāpi tvāṃ mahābāho pravakṣyāmi hitaṃ vacaḥ //
MBh, 8, 7, 24.2 phalguśeṣā mahābāho tṛṇais tulyā matā mama //
MBh, 8, 7, 26.1 taṃ hatvādya mahābāho vijayas tava phalguna /
MBh, 8, 7, 26.3 evaṃ jñātvā mahābāho vyūhaṃ vyūha yathecchasi //
MBh, 8, 8, 5.1 vyāyatāyatabāhūnāṃ vyāyatāyatabāhubhiḥ /
MBh, 8, 8, 5.1 vyāyatāyatabāhūnāṃ vyāyatāyatabāhubhiḥ /
MBh, 8, 8, 5.2 vyāyatā bāhavaḥ petuś chinnamuṣṭyāyudhāṅgadāḥ //
MBh, 8, 9, 3.1 karṇo rājan mahābāhur nyavadhīt pāṇḍavīṃ camūm /
MBh, 8, 9, 24.2 śarair agniśikhākārair bāhvor urasi cārdayat //
MBh, 8, 10, 18.1 taṃ citro navabhir bhallair bāhvor urasi cārdayat /
MBh, 8, 10, 27.2 nirbhidya dakṣiṇaṃ bāhuṃ nipapāta mahītale /
MBh, 8, 10, 30.2 prasārya vipulau bāhū pīnau parighasaṃnibhau //
MBh, 8, 10, 33.1 tān apāsya mahābāhuḥ śarajālena saṃyuge /
MBh, 8, 12, 5.3 bāhūn kṣurair amitrāṇāṃ vicakartārjuno raṇe //
MBh, 8, 12, 30.2 bāhvoḥ karābhyām uraso vadanaghrāṇanetrataḥ //
MBh, 8, 13, 13.1 athāsya bāhū dvipahastasaṃnibhau śiraś ca pūrṇendunibhānanaṃ tribhiḥ /
MBh, 8, 13, 17.2 samarpayitvā vinanāda cārdayaṃs tato 'sya bāhū vicakarta pāṇḍavaḥ //
MBh, 8, 14, 3.2 pāṇīn pāṇigataṃ śastraṃ bāhūn api śirāṃsi ca //
MBh, 8, 14, 39.1 bāhubhiś candanādigdhaiḥ sāṅgadaiḥ śubhabhūṣaṇaiḥ /
MBh, 8, 15, 40.1 dvipasya pādāgrakarān sa pañcabhir nṛpasya bāhū ca śiro 'tha ca tribhiḥ /
MBh, 8, 17, 34.2 sahadevaṃ trisaptatyā bāhvor urasi cārdayat //
MBh, 8, 17, 115.1 śirāṃsi bāhūn ūrūṃś ca chinnān anyāṃs tathā yudhi /
MBh, 8, 18, 67.2 aśītyā mārgaṇaiḥ kruddho bāhvor urasi cārdayat //
MBh, 8, 19, 65.2 tathā keśagrahaś cogro bāhuyuddhaṃ ca kevalam //
MBh, 8, 22, 16.1 karṇo hy eko mahābāhur hanyāt pārthān sasomakān /
MBh, 8, 22, 29.2 sametya ca mahābāhur duryodhanam abhāṣata //
MBh, 8, 22, 38.2 yena yotsye mahābāhum arjunaṃ jayatāṃ varam /
MBh, 8, 22, 55.1 bāhuvīrye samo nāsti madrarājasya kaścana /
MBh, 8, 23, 11.1 karṇo hy eko mahābāhur asmatpriyahite rataḥ /
MBh, 8, 24, 113.2 paśya bāhvor balaṃ me 'dya nighnataḥ śātravān raṇe //
MBh, 8, 24, 160.1 sakuṇḍalaṃ sakavacaṃ dīrghabāhuṃ mahāratham /
MBh, 8, 26, 24.1 codayāśvān mahābāho yāvaddhanmi dhanaṃjayam /
MBh, 8, 26, 25.1 adya paśyatu me śalya bāhuvīryaṃ dhanaṃjayaḥ /
MBh, 8, 28, 4.2 yena tvaṃ māṃ mahābāho hantum icchasy anāgasam //
MBh, 8, 31, 19.1 ayoratnir mahābāhuḥ sūryavaiśvānaradyutiḥ /
MBh, 8, 31, 61.1 bāhubhyām uddhared bhūmiṃ dahet kruddha imāḥ prajāḥ /
MBh, 8, 31, 62.2 prabhāsantaṃ mahābāhuṃ sthitaṃ merum ivācalam //
MBh, 8, 32, 12.1 sāyudhān udyatān bāhūn udyatāny āyudhāni ca /
MBh, 8, 32, 56.2 nakulaṃ pañcabhir bāṇair bāhvor urasi cārdayat //
MBh, 8, 33, 3.1 nicakarta śirāṃsy eṣāṃ bāhūn ūrūṃś ca sarvaśaḥ /
MBh, 8, 33, 33.1 tato bāhvor lalāṭe ca hṛdi caiva yudhiṣṭhiraḥ /
MBh, 8, 34, 10.1 evam uktvā mahābāhuḥ prāyād ādhirathiṃ prati /
MBh, 8, 34, 12.1 paśya karṇa mahābāhuṃ kruddhaṃ pāṇḍavanandanam /
MBh, 8, 34, 19.2 draupadyāḥ priyakāmena kevalaṃ bāhusaṃśrayāt /
MBh, 8, 34, 24.1 abhiyāsi mahābāho bhīmasenaṃ mahābalam /
MBh, 8, 35, 1.3 yena karṇo mahābāhū rathopasthe nipātitaḥ //
MBh, 8, 35, 24.2 gadāhasto mahābāhur apatat syandanottamāt //
MBh, 8, 36, 10.1 chinnānāṃ cottamāṅgānāṃ bāhūnāṃ corubhiḥ saha /
MBh, 8, 37, 14.1 keśavas tu tadā bāhū vidhunvan raṇamūrdhani /
MBh, 8, 37, 17.1 paśya kṛṣṇa mahābāho saṃśaptakagaṇān mayā /
MBh, 8, 39, 20.2 drauṇiṃ vivyādha saptatyā bāhvor urasi cārdayat //
MBh, 8, 39, 33.1 miṣatas te mahābāho jeṣyāmi yudhi kauravān /
MBh, 8, 40, 101.2 śastrapāṇīṃs tathā bāhūṃs tathāpi ca śirāṃsy uta //
MBh, 8, 40, 104.1 asyāsyato 'rdhacandrābhyāṃ sa bāhū parighopamau /
MBh, 8, 40, 124.2 kaccit kuśalinau bāhū kaccid vīryaṃ tad eva te //
MBh, 8, 42, 41.1 taṃ mocaya mahābāho pārṣataṃ śatrutāpanam /
MBh, 8, 42, 49.2 taṃ droṇaputraḥ saṃkruddho bāhvor urasi cārdayat //
MBh, 8, 43, 41.1 paśya hy enaṃ mahābāho vidhunvānaṃ mahad dhanuḥ /
MBh, 8, 43, 52.1 asau bhimo mahābāhuḥ saṃnivṛttaś camūmukhe /
MBh, 8, 44, 3.2 dṛṣṭvā bhīmaṃ mahābāhuṃ sūtaputraḥ pratāpavān /
MBh, 8, 44, 5.1 vyavasthāpya mahābāhus tava putrasya vāhinīm /
MBh, 8, 44, 15.2 sahānīkān mahābāhur eka evābhyavārayat //
MBh, 8, 44, 26.1 tasya duḥśāsano bāhuṃ savyaṃ vivyādha māriṣa /
MBh, 8, 44, 29.2 dhṛṣṭadyumnaṃ samāsādya bāhvor urasi cārdayat //
MBh, 8, 45, 29.2 etaj jñātvā mahābāho kuru prāptam ariṃdama //
MBh, 8, 45, 46.1 paśya kṛṣṇa mahābāho bhārgavāstrasya vikramam /
MBh, 8, 46, 13.2 jitavān māṃ mahābāho yatamānaṃ mahāraṇe //
MBh, 8, 46, 36.2 śete 'dya pāpaḥ sa vibhinnagātraḥ kaccid bhagno dhārtarāṣṭrasya bāhuḥ //
MBh, 8, 49, 81.1 balaṃ tu vāci dvijasattamānāṃ kṣātraṃ budhā bāhubalaṃ vadanti /
MBh, 8, 49, 110.1 tasmāt tvaṃ vai mahābāho mama pārthasya cobhayoḥ /
MBh, 8, 50, 8.1 etad atra mahābāho prāptakālaṃ mataṃ mama /
MBh, 8, 50, 15.1 karṇena me mahābāho sarvasainyasya paśyataḥ /
MBh, 8, 50, 30.1 dhanaṃjaya mahābāho mānito 'smi dṛḍhaṃ tvayā /
MBh, 8, 50, 57.2 māvamaṃsthā mahābāho karṇam āhavaśobhinam //
MBh, 8, 50, 60.1 ayoratnir mahābāhur vyūḍhoraskaḥ sudurjayaḥ /
MBh, 8, 52, 10.2 putrebhyaś ca mahābāho dhṛtarāṣṭro viyokṣyate //
MBh, 8, 52, 31.2 svabāhuvīryād gamaye parābhavaṃ matpauruṣaṃ viddhi paraḥ parebhyaḥ //
MBh, 8, 54, 16.2 etad vidvan muñca sahasraśo 'pi gadāsibāhudraviṇaṃ ca te 'sti //
MBh, 8, 55, 6.2 kṣurārdhacandrair niśitaiś ca bāṇaiḥ śirāṃsi teṣāṃ bahudhā ca bāhūn //
MBh, 8, 55, 10.2 praviveśa mahābāhur makaraḥ sāgaraṃ yathā //
MBh, 8, 56, 35.2 dahaṃs tasthau mahābāhuḥ pāṇḍavānāṃ mahācamūm //
MBh, 8, 56, 36.2 bāhūṃś ca vīro vīrāṇāṃ cicheda laghu ceṣubhiḥ //
MBh, 8, 57, 10.1 prayātaś ca mahābāhuḥ pāṇḍavānujñayā hariḥ /
MBh, 8, 57, 33.3 pratibhāsi mahābāho vibhīś caiva dhanaṃjayāt //
MBh, 8, 57, 34.1 paśya bāhvor balaṃ me 'dya śikṣitasya ca paśya me /
MBh, 8, 57, 42.1 śvetāśvayuktaṃ ca sughoṣam agryaṃ rathaṃ mahābāhur adīnasattvaḥ /
MBh, 8, 58, 19.1 utsṛjya hi mahābāhuṃ bhīmasenaṃ tadā raṇe /
MBh, 8, 59, 19.1 tasmin kṣaṇe pāṇḍavasya bāhvor balam adṛśyata /
MBh, 8, 60, 5.1 tasyārdhacandrais tribhir uccakarta prasahya bāhū ca śiraś ca karṇaḥ /
MBh, 8, 60, 11.2 bhaye teṣāṃ trāṇam icchan subāhur abhyāhatānāṃ rathayūthapena //
MBh, 8, 62, 3.2 bhīmasenaṃ mahābāhuṃ mārgaṇaiḥ samavārayan //
MBh, 8, 62, 14.2 tam udvaha mahābāho yathāśakti yathābalam /
MBh, 8, 63, 9.2 cakrur bāhuvalaṃ caiva tathā celavalaṃ mahat //
MBh, 8, 63, 12.2 bāhughoṣāś ca vīrāṇāṃ karṇārjunasamāgame //
MBh, 8, 63, 18.2 ubhau ca bāhuśabdena nādayantau nabhastalam //
MBh, 8, 63, 77.2 hanyāṃ karṇaṃ tathā śalyaṃ bāhubhyām eva saṃyuge //
MBh, 8, 66, 41.1 bāhvantarād ādhirather vimuktān bāṇān mahāhīn iva dīpyamānān /
MBh, 8, 66, 41.2 vyadhvaṃsayan arjunabāhumuktāḥ śarāḥ samāsādya diśaḥ śitāgrāḥ //
MBh, 8, 68, 21.1 śarās tu karṇārjunabāhumuktā vidārya nāgāśvamanuṣyadehān /
MBh, 8, 69, 20.1 naitac citraṃ mahābāho tvayi devakinandana /
MBh, 8, 69, 23.2 kathām etāṃ mahābāho divyām akathayat prabhuḥ //
MBh, 9, 2, 9.2 tvayā hīno mahābāho kāṃ nu yāsyāmyahaṃ gatim //
MBh, 9, 2, 20.2 alaṃbuso mahābāhuḥ subāhuśca mahārathaḥ //
MBh, 9, 2, 38.1 rājāno rājaputrāśca śūrāḥ parighabāhavaḥ /
MBh, 9, 3, 17.2 kṛṣṇanetro mahābāhur devair api durāsadaḥ //
MBh, 9, 3, 35.2 cariṣyati mahābāhuḥ kakṣe 'gnir iva saṃjvalan //
MBh, 9, 4, 6.2 ucyamānaṃ mahābāho na me viprāgrya rocate //
MBh, 9, 5, 19.2 mahāseno mahābāhur mahāsena ivāparaḥ //
MBh, 9, 6, 2.1 duryodhana mahābāho śṛṇu vākyavidāṃ vara /
MBh, 9, 6, 2.3 na me tulyāvubhāvetau bāhuvīrye kathaṃcana //
MBh, 9, 6, 8.2 tava bāhubalaṃ prāpya dhārtarāṣṭrā mahābalāḥ /
MBh, 9, 6, 15.2 yādṛśaṃ me balaṃ bāhvoḥ saṃpad astreṣu yā ca me //
MBh, 9, 6, 34.3 jahi cainaṃ mahābāho vāsavo namuciṃ yathā //
MBh, 9, 7, 14.2 bhīmena ca mahābāhuḥ putro duryodhano mama //
MBh, 9, 8, 17.1 bahavo bāhavaśchinnā nāgarājakaropamāḥ /
MBh, 9, 8, 21.1 bāhubhiścandanādigdhaiḥ sakeyūrair mahādhanaiḥ /
MBh, 9, 8, 33.2 terur vāhananaubhiste śūrāḥ parighabāhavaḥ //
MBh, 9, 9, 18.2 āruroha mahābāhuḥ sarvasainyasya paśyataḥ //
MBh, 9, 9, 44.2 sutasomaṃ ca viṃśatyā bāhvor urasi cārpayat //
MBh, 9, 10, 50.2 samudyamya mahābāhuḥ śalyam abhyadravad raṇe //
MBh, 9, 11, 16.2 bhīmaseno mahābāhur na cacālācalo yathā //
MBh, 9, 12, 29.1 tato rājanmahābāhur bhīmasenaḥ pratāpavān /
MBh, 9, 13, 2.2 bhūyaścaiva mahābāhuḥ śaravarṣair avākirat //
MBh, 9, 16, 5.1 bāhūṃścicheda ca tathā sāyudhān ketanāni ca /
MBh, 9, 16, 47.2 prasārya bāhuṃ sudṛḍhaṃ supāṇiṃ krodhena nṛtyann iva dharmarājaḥ //
MBh, 9, 16, 51.1 prasārya bāhū sa rathād gato gāṃ saṃchinnavarmā kurunandanena /
MBh, 9, 16, 52.1 bāhū prasāryābhimukho dharmarājasya madrarāṭ /
MBh, 9, 18, 19.1 astrāṇāṃ ca balaṃ sarvaṃ bāhvośca balam āhave /
MBh, 9, 20, 7.2 śiner naptā mahābāhur anvapadyata sātyakiḥ //
MBh, 9, 20, 9.1 tam āyāntaṃ mahābāhuṃ pravapantaṃ śitāñ śarān /
MBh, 9, 20, 16.1 sa dīrghabāhuḥ saṃkruddhastottrārdita iva dvipaḥ /
MBh, 9, 20, 29.2 apovāha mahābāhustūrṇam āyodhanād api //
MBh, 9, 22, 43.1 śūrabāhuvisṛṣṭānāṃ śaktīnāṃ bharatarṣabha /
MBh, 9, 22, 66.2 sāyudhānāṃ ca bāhūnām urūṇāṃ ca viśāṃ pate /
MBh, 9, 24, 19.2 nārācair bahubhiḥ kṣipraṃ bāhvor urasi cārpitaḥ //
MBh, 9, 24, 51.1 sātyakistu mahābāhur mama hatvā paricchadam /
MBh, 9, 25, 23.2 bhīmasenaṃ raṇe rājan bāhvor urasi cārpayat //
MBh, 9, 28, 4.1 pragṛhītāyudhān bāhūn yodhānām abhidhāvatām /
MBh, 9, 28, 80.1 etam arthaṃ mahābāhur ubhayoḥ sa nyavedayat /
MBh, 9, 28, 80.3 pariṣvajya mahābāhur vaiśyāputraṃ vyasarjayat //
MBh, 9, 31, 30.1 gadayā tvāṃ mahābāho vijeṣyāmi sahānujam /
MBh, 9, 31, 39.1 tam uttīrṇaṃ mahābāhuṃ gadāhastam ariṃdamam /
MBh, 9, 32, 20.1 tvām āśritya mahābāho dharmarājo yudhiṣṭhiraḥ /
MBh, 9, 33, 10.2 paśya yuddhaṃ mahābāho iti te rāmam abruvan /
MBh, 9, 33, 16.1 teṣāṃ madhye mahābāhuḥ śrīmān keśavapūrvajaḥ /
MBh, 9, 34, 5.4 śamaṃ prati mahābāho hitārthaṃ sarvadehinām //
MBh, 9, 34, 7.2 āgacchata mahābāhur upaplavyaṃ janādhipa //
MBh, 9, 34, 11.1 teṣām api mahābāho sāhāyyaṃ madhusūdana /
MBh, 9, 36, 14.1 tasmād gandharvatīrthācca mahābāhur ariṃdamaḥ /
MBh, 9, 36, 29.1 gatvā caiva mahābāhur nātidūraṃ mahāyaśāḥ /
MBh, 9, 40, 29.2 yayau tīrthaṃ mahābāhur yāyātaṃ pṛthivīpate //
MBh, 9, 44, 86.2 nānāvyālamukhāścānye bahubāhuśirodharāḥ //
MBh, 9, 44, 103.2 pṛthvakṣā nīlakaṇṭhāśca tathā parighabāhavaḥ //
MBh, 9, 46, 26.2 yatra lebhe mahābāho dhanādhipatir añjasā //
MBh, 9, 53, 26.1 ahatāṃstu mahābāho śṛṇu me tatra mādhava /
MBh, 9, 54, 3.3 yuddhakāmo mahābāhuḥ samahṛṣyata vīryavān //
MBh, 9, 54, 33.2 jahṛṣāte mahābāhū siṃhau kesariṇāviva //
MBh, 9, 54, 41.1 teṣāṃ madhye mahābāhuḥ śrīmān keśavapūrvajaḥ /
MBh, 9, 56, 55.1 utthāya tu mahābāhuḥ kruddho nāga iva śvasan /
MBh, 9, 57, 17.1 evaṃ cenna mahābāhur anyāyena haniṣyati /
MBh, 9, 58, 8.2 svabāhubalam āśritya prabādhāmo vayaṃ ripūn //
MBh, 9, 59, 4.1 tato madhye narendrāṇām ūrdhvabāhur halāyudhaḥ /
MBh, 9, 59, 8.1 tasyordhvabāhoḥ sadṛśaṃ rūpam āsīnmahātmanaḥ /
MBh, 9, 59, 9.2 bāhubhyāṃ pīnavṛttābhyāṃ prayatnād balavad balī //
MBh, 9, 60, 34.1 chinnabāhuḥ prāyagatastathā bhūriśravā balī /
MBh, 9, 61, 1.3 śaṅkhān pradhmāpayanto vai hṛṣṭāḥ parighabāhavaḥ //
MBh, 9, 61, 17.2 tanme brūhi mahābāho śrotavyaṃ yadi manyase //
MBh, 9, 61, 24.2 rakṣitavyo mahābāho sarvāsvāpatsviti prabho /
MBh, 9, 61, 29.1 tathaiva ca mahābāho paryāyair bahubhir mayā /
MBh, 9, 62, 16.1 pratyakṣaṃ me mahābāho saṃgrāme romaharṣaṇe /
MBh, 9, 62, 18.1 sāhyaṃ tathā mahābāho dattam asmākam acyuta /
MBh, 9, 62, 22.1 gāndhāryā hi mahābāho krodhaṃ budhyasva mādhava /
MBh, 9, 62, 28.1 sarvathā te mahābāho gāndhāryāḥ krodhanāśanam /
MBh, 9, 62, 51.1 jānāsi ca mahābāho dharmarājasya yā tvayi /
MBh, 9, 62, 61.2 evam etanmahābāho yathā vadasi keśava //
MBh, 9, 62, 65.1 tata enāṃ mahābāhuḥ keśavaḥ śokakarśitām /
MBh, 9, 62, 69.2 dhṛtarāṣṭro mahābāhuḥ keśavaṃ keśisūdanam //
MBh, 9, 62, 70.1 śīghraṃ gaccha mahābāho pāṇḍavān paripālaya /
MBh, 9, 63, 6.1 bāhū dharaṇyāṃ niṣpiṣya muhur matta iva dvipaḥ /
MBh, 9, 63, 9.2 kālaṃ prāpya mahābāho na kaścid ativartate //
MBh, 10, 1, 33.2 vīkṣāṃcakre mahābāhustad vanaṃ ghoradarśanam //
MBh, 10, 1, 34.2 apaśyata mahābāhur nyagrodhaṃ vāyasāyutam //
MBh, 10, 4, 19.2 satyam etanmahābāho prabravīmi tavānagha //
MBh, 10, 6, 5.1 bāhubhiḥ svāyataiḥ pīnair nānāpraharaṇodyataiḥ /
MBh, 10, 7, 59.1 tam ūrdhvabāhuṃ niśceṣṭaṃ dṛṣṭvā havir upasthitam /
MBh, 10, 8, 10.1 sa praviśya mahābāhur uddeśajñaśca tasya ha /
MBh, 10, 8, 52.1 sutasomasya sāsiṃ tu bāhuṃ chittvā nararṣabhaḥ /
MBh, 10, 8, 109.1 sāyudhān sāṅgadān bāhūnnicakarta śirāṃsi ca /
MBh, 10, 11, 8.2 bāhubhyāṃ parijagrāha samupetya vṛkodaraḥ //
MBh, 10, 12, 20.2 vavre cakraṃ mahābāho spardhamāno mayā saha //
MBh, 10, 13, 15.2 bhīmaseno mahābāhus tiṣṭha tiṣṭheti cābravīt //
MBh, 10, 14, 1.3 drauṇer buddhvā mahābāhur arjunaṃ pratyabhāṣata //
MBh, 10, 15, 21.2 kṣatradharmān mahābāhur nākampata dhanaṃjayaḥ //
MBh, 10, 15, 24.1 etadarthaṃ mahābāhuḥ śaktimān api pāṇḍavaḥ /
MBh, 10, 16, 15.1 itaścordhvaṃ mahābāhuḥ kururājo bhaviṣyati /
MBh, 10, 16, 36.2 kṛṣṇaṃ cāpi mahābāhuṃ paryapṛcchata dharmarāṭ //
MBh, 10, 18, 16.1 tryambakaḥ savitur bāhū bhagasya nayane tathā /
MBh, 10, 18, 22.1 bhagasya nayane caiva bāhū ca savitus tathā /
MBh, 11, 5, 8.2 bāhubhyāṃ sampariṣvaktaṃ striyā paramaghorayā //
MBh, 11, 8, 12.1 dhṛtarāṣṭra mahābāho yat tvāṃ vakṣyāmi tacchṛṇu /
MBh, 11, 8, 17.1 jānatā ca mahābāho vidureṇa mahātmanā /
MBh, 11, 8, 29.3 etam arthaṃ mahābāho nārado veda tattvataḥ //
MBh, 11, 8, 36.1 eṣa cārtho mahābāho pūrvam eva mayā śrutaḥ /
MBh, 11, 9, 13.1 pragṛhya bāhūn krośantyaḥ putrān bhrātṝn pitṝn api /
MBh, 11, 11, 6.2 ūrdhvabāhubhir ārtābhir bruvatībhiḥ priyāpriye //
MBh, 11, 11, 8.2 manaste 'bhūnmahābāho hatvā cāpi jayadratham //
MBh, 11, 11, 10.1 atītya tā mahābāhuḥ krośantīḥ kurarīr iva /
MBh, 11, 11, 25.2 kaḥ saheta mahābāho bāhvor nigrahaṇaṃ naraḥ //
MBh, 11, 11, 25.2 kaḥ saheta mahābāho bāhvor nigrahaṇaṃ naraḥ //
MBh, 11, 11, 26.2 evaṃ bāhvantaraṃ prāpya tava jīvenna kaścana //
MBh, 11, 12, 11.1 evam etanmahābāho yathā vadasi mādhava /
MBh, 11, 12, 12.2 tvadgupto nāgamat kṛṣṇa bhīmo bāhvantaraṃ mama //
MBh, 11, 16, 20.1 vīrasūbhir mahābāho hataputrābhir āvṛtam /
MBh, 11, 16, 23.1 vīrabāhuvisṛṣṭābhiḥ śaktibhiḥ parighair api /
MBh, 11, 16, 37.1 apare punar āliṅgya gadāḥ parighabāhavaḥ /
MBh, 11, 16, 52.1 bāhūrucaraṇān anyān viśikhonmathitān pṛthak /
MBh, 11, 16, 55.1 bāhubhiśca sakhaḍgaiśca śirobhiśca sakuṇḍalaiḥ /
MBh, 11, 17, 14.1 eṣa śete mahābāhur balavān satyavikramaḥ /
MBh, 11, 17, 16.1 akṣauhiṇīr mahābāhur daśa caikāṃ ca keśava /
MBh, 11, 17, 21.1 tām evādya mahābāho paśyāmyanyānuśāsanāt /
MBh, 11, 17, 30.2 dhruvaṃ lokān avāpto 'yaṃ nṛpo bāhubalārjitān //
MBh, 11, 18, 6.2 rājaputrīṃ mahābāho mano na vyupaśāmyati //
MBh, 11, 21, 12.2 karṇaṃ mahābāhum adīnasattvaṃ suṣeṇamātā rudatī bhṛśārtā //
MBh, 11, 23, 13.1 yodhayitvā mahābāhur eṣa pārthaṃ dhanaṃjayam /
MBh, 11, 24, 8.2 chinnabāhuṃ naravyāghram arjunena nipātitam //
MBh, 11, 24, 13.2 pramattasya yad achaitsīd bāhuṃ śūrasya yajvanaḥ //
MBh, 11, 25, 2.1 yasya kṣatajasaṃdigdhau bāhū candanarūṣitau /
MBh, 11, 25, 3.1 imau tau parighaprakhyau bāhū śubhatalāṅgulī /
MBh, 11, 25, 11.1 asya gātragatān bāṇān kārṣṇibāhubalārpitān /
MBh, 11, 25, 25.2 duryodhanaṃ mahābāho lakṣmaṇaḥ paravīrahā //
MBh, 11, 25, 38.2 yasmāt tvayā mahābāho phalaṃ tasmād avāpnuhi //
MBh, 11, 26, 11.3 ācakṣva me mahābāho sarvajño hyasi me mataḥ //
MBh, 11, 26, 18.3 tanme vada mahābāho śrotavyaṃ yadi vai mayā //
MBh, 11, 27, 15.1 yasya bāhupratāpena tāpitāḥ sarvato vayam /
MBh, 11, 27, 15.3 yasya bāhubalaṃ ghoraṃ dhārtarāṣṭrair upāsitam //
MBh, 12, 1, 10.1 bhavato bāhuvīryeṇa prasādānmādhavasya ca /
MBh, 12, 1, 13.2 vijiteyaṃ mahī kṛtsnā kṛṣṇabāhubalāśrayāt /
MBh, 12, 2, 2.1 evam etanmahābāho yathā vadasi bhārata /
MBh, 12, 3, 1.2 karṇasya bāhuvīryeṇa praśrayeṇa damena ca /
MBh, 12, 3, 18.1 tam uvāca mahābāhur jāmadagnyaḥ pratāpavān /
MBh, 12, 5, 3.2 bāhubhiḥ samasajjetām ubhāvapi balānvitau //
MBh, 12, 5, 4.1 bāhukaṇṭakayuddhena tasya karṇo 'tha yudhyataḥ /
MBh, 12, 6, 4.1 yudhiṣṭhira mahābāho nainaṃ śocitum arhasi /
MBh, 12, 9, 25.1 vāsyaikaṃ takṣato bāhuṃ candanenaikam ukṣataḥ /
MBh, 12, 10, 15.1 vayaṃ hi bāhubalinaḥ kṛtavidyā manasvinaḥ /
MBh, 12, 12, 2.2 vyūḍhorasko mahābāhustāmrāsyo mitabhāṣitā //
MBh, 12, 15, 1.3 anumānya mahābāhuṃ jyeṣṭhaṃ bhrātaram īśvaram //
MBh, 12, 20, 4.2 tāṃ krameṇa mahābāho yathāvajjaya pārthiva //
MBh, 12, 24, 11.2 abhyagacchanmahābāho likhitaḥ saṃśitavrataḥ //
MBh, 12, 29, 3.2 asya śokaṃ mahābāho praṇāśayitum arhasi //
MBh, 12, 29, 6.1 sampragṛhya mahābāhur bhujaṃ candanabhūṣitam /
MBh, 12, 29, 43.2 khaṃ martyā iva bāhubhyāṃ nānugantum aśaknuvan //
MBh, 12, 29, 57.2 ajayad bāhuvīryeṇa bhagavān pākaśāsanaḥ //
MBh, 12, 32, 5.2 sa bāhubhyāṃ vinigrāhyo lokayātrāvighātakaḥ //
MBh, 12, 34, 8.1 teṣām api mahābāho karmāṇi paricintaya /
MBh, 12, 38, 6.2 praihi bhīṣmaṃ mahābāho vṛddhaṃ kurupitāmaham //
MBh, 12, 38, 20.2 punar āha mahābāhur yaduśreṣṭho mahādyutiḥ //
MBh, 12, 38, 22.1 brāhmaṇāstvāṃ mahābāho bhrātaraśca mahaujasaḥ /
MBh, 12, 38, 44.1 tat prayāṇaṃ mahābāhor babhūvāpratimaṃ bhuvi /
MBh, 12, 39, 39.2 tapastepe mahābāho badaryāṃ bahuvatsaram //
MBh, 12, 40, 19.1 yudhiṣṭhira mahābāho diṣṭyā jayasi pāṇḍava /
MBh, 12, 44, 7.2 pratipede mahābāhur mandaraṃ maghavān iva //
MBh, 12, 44, 9.2 pratipede mahābāhur arjuno rājaśāsanāt //
MBh, 12, 46, 29.2 tvaddarśanaṃ mahābāho tasmād arhati kauravaḥ //
MBh, 12, 48, 7.1 gacchann eva mahābāhuḥ sarvayādavanandanaḥ /
MBh, 12, 49, 31.2 svabāhvastrabalenājau dharmeṇa parameṇa ca //
MBh, 12, 49, 37.2 dagdhaṃ tasmād raṇe rāmo bāhūṃste chetsyate 'rjuna //
MBh, 12, 49, 41.1 tato 'rjunasya bāhūṃstu chittvā vai pauruṣānvitaḥ /
MBh, 12, 49, 65.2 prasādya kaśyapaṃ devī kṣatriyān bāhuśālinaḥ //
MBh, 12, 49, 73.1 bṛhadratho mahābāhur bhuvi bhūtipuraskṛtaḥ /
MBh, 12, 50, 26.1 tvaṃ hi bhīṣma mahābāho vasūnāṃ vāsavopamaḥ /
MBh, 12, 52, 2.1 lokanātha mahābāho śiva nārāyaṇācyuta /
MBh, 12, 52, 10.1 tat kṣamasva mahābāho na brūyāṃ kiṃcid acyuta /
MBh, 12, 53, 7.2 japtvā guhyaṃ mahābāhur agnīn āśritya tasthivān //
MBh, 12, 53, 27.2 dadarśa sa mahābāhur bhayād āgatasādhvasaḥ //
MBh, 12, 56, 27.2 nigrāhyā eva satataṃ bāhubhyāṃ ye syur īdṛśāḥ //
MBh, 12, 57, 8.1 bāhoḥ putreṇa rājñā ca sagareṇeha dhīmatā /
MBh, 12, 59, 111.2 nigrāhyaste sa bāhubhyāṃ śaśvad dharmam avekṣataḥ //
MBh, 12, 61, 1.2 āśramāṇāṃ mahābāho śṛṇu satyaparākrama /
MBh, 12, 66, 2.3 yathā mama mahābāho viditāḥ sādhusaṃmatāḥ //
MBh, 12, 73, 4.3 bāhubhyāṃ kṣatriyaḥ sṛṣṭa ūrubhyāṃ vaiśya ucyate //
MBh, 12, 75, 2.2 dṛṣṭaṃ ca rājā bāhubhyāṃ tad rāṣṭraṃ sukham edhate //
MBh, 12, 75, 11.1 yadyasti bāhuvīryaṃ te tad darśayitum arhasi /
MBh, 12, 75, 14.2 astrabāhubalaṃ nityaṃ kṣatriyeṣu pratiṣṭhitam //
MBh, 12, 75, 18.3 bāhuvīryārjitaṃ rājyam aśnīyām iti kāmaye //
MBh, 12, 75, 20.2 bāhuvīryārjitāṃ samyak kṣatradharmam anuvrataḥ //
MBh, 12, 81, 33.2 nānyo jñāter mahābāho vināśam abhinandati //
MBh, 12, 82, 29.2 tvayyāsaktā mahābāho lokā lokeśvarāśca ye //
MBh, 12, 90, 19.1 tulyabāhubalānāṃ ca guṇair api niṣevinām /
MBh, 12, 99, 28.1 nīlacandrākṛtaiḥ khaḍgair bāhubhiḥ parighopamaiḥ /
MBh, 12, 100, 17.1 śūrabāhuṣu loko 'yaṃ lambate putravat sadā /
MBh, 12, 101, 45.2 pragṛhya bāhūn krośeta bhagnā bhagnāḥ parā iti //
MBh, 12, 102, 14.2 vakrabāhvaṅgulīsaktāḥ kṛśā dhamanisaṃtatāḥ //
MBh, 12, 103, 38.2 krośed bāhuṃ pragṛhyāpi cikīrṣañ janasaṃgraham //
MBh, 12, 108, 19.2 nityayuktā mahābāho vardhante sarvato gaṇāḥ //
MBh, 12, 113, 18.1 buddhiśreṣṭhāni karmāṇi bāhumadhyāni bhārata /
MBh, 12, 121, 42.1 kulabāhudhanāmātyāḥ prajñā coktā balāni ca /
MBh, 12, 126, 7.1 anyair narair mahābāho vapuṣāṣṭaguṇānvitam /
MBh, 12, 126, 8.2 grīvā bāhū tathā pādau keśāścādbhutadarśanāḥ //
MBh, 12, 128, 19.2 udyamo jīvanaṃ kṣatre bāhuvīryād iti śrutiḥ //
MBh, 12, 136, 11.2 tad anviṣya mahābāho sarvam etad vadasva me //
MBh, 12, 137, 1.2 ukto mantro mahābāho na viśvāso 'sti śatruṣu /
MBh, 12, 138, 56.1 na śuṣkavairaṃ kurvīta na bāhubhyāṃ nadīṃ taret /
MBh, 12, 138, 67.2 dīrghau buddhimato bāhū yābhyāṃ hiṃsati hiṃsitaḥ //
MBh, 12, 150, 3.2 viśramanti mahābāho tathānyā mṛgajātayaḥ //
MBh, 12, 153, 8.2 vistareṇa mahābāho śṛṇu tacca viśāṃ pate //
MBh, 12, 159, 19.1 kṣatriyo bāhuvīryeṇa taratyāpadam ātmanaḥ /
MBh, 12, 160, 46.1 caturbāhuḥ spṛśanmūrdhnā bhūsthito 'pi nabhastalam /
MBh, 12, 160, 56.1 asivegaprarugṇāste chinnabāhūruvakṣasaḥ /
MBh, 12, 160, 60.2 samākīrṇā mahābāho śailair iva sakiṃśukaiḥ //
MBh, 12, 170, 13.2 bāhūpadhānaṃ śāmyantaṃ praśaṃsanti divaukasaḥ //
MBh, 12, 173, 34.1 apare bāhubalinaḥ kṛtavidyā manasvinaḥ /
MBh, 12, 192, 45.2 vāgvajrā brāhmaṇāḥ proktāḥ kṣatriyā bāhujīvinaḥ /
MBh, 12, 200, 6.2 māhātmyāni mahābāho śṛṇu tāni yudhiṣṭhira //
MBh, 12, 200, 12.1 tatastasminmahābāho prādurbhūte mahātmani /
MBh, 12, 200, 14.1 tasminn api mahābāho prādurbhūte mahātmani /
MBh, 12, 200, 31.1 tataḥ kṛṣṇo mahābāhuḥ punar eva yudhiṣṭhira /
MBh, 12, 200, 32.1 bāhubhyāṃ kṣatriyaśataṃ vaiśyānām ūrutaḥ śatam /
MBh, 12, 200, 45.2 śāśvatatvaṃ mahābāho yathāvad bharatarṣabha //
MBh, 12, 200, 46.1 evam eṣa mahābāhuḥ keśavaḥ satyavikramaḥ /
MBh, 12, 220, 57.2 sarve saṃhananopetāḥ sarve parighabāhavaḥ //
MBh, 12, 220, 89.1 savajram udyataṃ bāhuṃ dṛṣṭvā pāśāṃśca vāruṇān /
MBh, 12, 250, 11.2 evam uktā mahābāho mṛtyuḥ parapuraṃjaya /
MBh, 12, 261, 22.2 bāhubhyāṃ vāca udarād upasthāt teṣāṃ dvāraṃ dvārapālo bubhūṣet //
MBh, 12, 261, 27.2 upastham udaraṃ bāhū vāk caturthī sa vai dvijaḥ //
MBh, 12, 261, 29.2 bāhūpadhānaṃ śāmyantaṃ taṃ devā brāhmaṇaṃ viduḥ //
MBh, 12, 263, 51.2 sampariṣvajya bāhubhyāṃ tatraivāntaradhīyata //
MBh, 12, 271, 1.3 yasya pṛthvītalaṃ tāta sākāśaṃ bāhugocaram //
MBh, 12, 271, 8.1 sṛjatyeṣa mahābāho bhūtagrāmaṃ carācaram /
MBh, 12, 271, 21.2 bāhavastu diśo daitya śrotram ākāśam eva ca //
MBh, 12, 272, 6.2 vistareṇa mahābāho paraṃ kautūhalaṃ hi me //
MBh, 12, 273, 21.1 tām uvāca mahābāho brahmahatyāṃ pitāmahaḥ /
MBh, 12, 275, 3.2 uraseva praṇamase bāhubhyāṃ tarasīva ca /
MBh, 12, 279, 1.2 ataḥ paraṃ mahābāho yacchreyastad vadasva me /
MBh, 12, 285, 6.1 mukhajā brāhmaṇāstāta bāhujāḥ kṣatrabandhavaḥ /
MBh, 12, 291, 2.2 upalabdhuṃ mahābāho tattvena kurunandana //
MBh, 12, 305, 4.2 bāhubhyām indram ityāhur urasā rudram eva ca //
MBh, 12, 306, 87.1 brahmāsyato brāhmaṇāḥ samprasūtā bāhubhyāṃ vai kṣatriyāḥ samprasūtāḥ /
MBh, 12, 308, 36.1 yaśca me dakṣiṇaṃ bāhuṃ candanena samukṣayet /
MBh, 12, 308, 169.1 na pāṇibhyāṃ na bāhubhyāṃ pādorubhyāṃ na cānagha /
MBh, 12, 326, 7.1 sahasrodarabāhuśca avyakta iti ca kvacit /
MBh, 12, 326, 87.1 tataḥ sutaṃ baler jitvā bāṇaṃ bāhusahasriṇam /
MBh, 12, 326, 120.2 yudhiṣṭhira mahābāho mahābāhur janārdanaḥ //
MBh, 12, 326, 120.2 yudhiṣṭhira mahābāho mahābāhur janārdanaḥ //
MBh, 12, 327, 41.1 ūrdhvaṃ dṛṣṭir bāhavaśca ekāgraṃ ca mano 'bhavat /
MBh, 12, 329, 14.3 aśvinor grahapratiṣedhodyatavajrasya puraṃdarasya cyavanena stambhito bāhuḥ /
MBh, 12, 331, 47.2 ekapādasthito deva ūrdhvabāhur udaṅmukhaḥ /
MBh, 12, 338, 14.2 svāgataṃ te mahābāho diṣṭyā prāpto 'si me 'ntikam //
MBh, 12, 350, 7.1 yatra devo mahābāhuḥ śāśvataḥ paramo 'kṣaraḥ /
MBh, 13, 4, 6.2 aputraḥ sa mahābāhur vanavāsam udāvasat //
MBh, 13, 14, 127.2 yad viśiṣṭaṃ mahābāho sarvaśastravighātanam //
MBh, 13, 14, 199.3 sarvam etanmahābāho divyabhāvasamanvitam //
MBh, 13, 17, 19.2 nigadiṣye mahābāho stavānām uttamaṃ stavam //
MBh, 13, 17, 23.2 nigadiṣye mahābāho stavānām uttamaṃ stavam //
MBh, 13, 17, 57.2 prajāpatir diśābāhur vibhāgaḥ sarvatomukhaḥ //
MBh, 13, 17, 99.1 bāhustvaninditaḥ śarvaḥ śaṃkaraḥ śaṃkaro 'dhanaḥ /
MBh, 13, 17, 117.1 yuktaśca yuktabāhuśca dvividhaśca suparvaṇaḥ /
MBh, 13, 26, 51.2 sidhyate 'tra mahābāho yo naro jāyate punaḥ //
MBh, 13, 39, 11.2 tanme brūhi mahābāho kurūṇāṃ vaṃśavardhana //
MBh, 13, 40, 1.2 evam etanmahābāho nātra mithyāsti kiṃcana /
MBh, 13, 40, 5.1 imāḥ prajā mahābāho dhārmikā iti naḥ śrutam /
MBh, 13, 47, 3.2 etat sarvaṃ mahābāho bhavān vyākhyātum arhati //
MBh, 13, 51, 19.2 kiṃ punar māṃ tapohīnaṃ bāhuvīryaparāyaṇam //
MBh, 13, 52, 1.3 tanme śṛṇu mahābāho śrutvā cākhyātum arhasi //
MBh, 13, 61, 78.2 gośvavāhanasampūrṇāṃ bāhuvīryasamārjitām //
MBh, 13, 62, 2.2 śaṃsa me tanmahābāho phalaṃ puṇyakṛtaṃ mahat //
MBh, 13, 66, 9.1 śrutaṃ hi te mahābāho lomaśasyāpi tad vacaḥ /
MBh, 13, 70, 1.3 vistareṇa mahābāho na hi tṛpyāmi kathyatām //
MBh, 13, 83, 15.2 pralambābharaṇo bāhur udatiṣṭhad viśāṃ pate //
MBh, 13, 83, 21.1 tataḥ so 'ntarhito bāhuḥ pitur mama narādhipa /
MBh, 13, 84, 29.2 yat tacchṛṇu mahābāho gadato mama sarvaśaḥ //
MBh, 13, 98, 20.2 snātakāya mahābāho saṃśitāya dvijātaye //
MBh, 13, 104, 29.2 yadīcchasi mahābāho śāśvatīṃ gatim uttamām //
MBh, 13, 112, 1.2 pitāmaha mahābāho sarvaśāstraviśārada /
MBh, 13, 117, 6.2 evam etanmahābāho yathā vadasi bhārata /
MBh, 13, 135, 47.2 krodhahā krodhakṛt kartā viśvabāhur mahīdharaḥ //
MBh, 13, 137, 7.2 sahasrabāhur bhūyāṃ vai camūmadhye gṛhe 'nyathā //
MBh, 13, 137, 8.1 mama bāhusahasraṃ tu paśyantāṃ sainikā raṇe /
MBh, 13, 142, 19.2 pratipūjya mahābāho yat tacchṛṇu narādhipa //
MBh, 13, 143, 2.2 tān arcasi mahābāho sarvam etad vadasva me //
MBh, 13, 144, 9.2 mā te manyur mahābāho bhavatvatra dvijān prati //
MBh, 13, 145, 31.2 savajraṃ stambhayāmāsa taṃ bāhuṃ parighopamam //
MBh, 13, 145, 34.2 babhūva sa tadā bāhur balahantur yathā purā //
MBh, 13, 146, 1.2 yudhiṣṭhira mahābāho mahābhāgyaṃ mahātmanaḥ /
MBh, 13, 147, 23.2 tām anvehi mahābāho svargasyaite hi deśikāḥ //
MBh, 13, 153, 19.2 śṛṇoṣi cenmahābāho brūhi kiṃ karavāṇi te //
MBh, 13, 153, 36.3 vāsudevaṃ mahābāhum abhyabhāṣata kauravaḥ //
MBh, 14, 1, 1.3 puraskṛtya mahābāhur uttatārākulendriyaḥ //
MBh, 14, 6, 9.2 upādhyāyaṃ mahābāho yaste yajñaṃ kariṣyati //
MBh, 14, 9, 32.2 sa te vipraḥ saha vajreṇa bāhum apāgṛhṇāt tapasā jātamanyuḥ //
MBh, 14, 15, 12.2 tvadbāhubalam āśritya rājñā dharmasutena ha //
MBh, 14, 15, 26.2 kuto gantuṃ mahābāho purīṃ dvāravatīṃ prati //
MBh, 14, 16, 5.1 viditaṃ te mahābāho saṃgrāme samupasthite /
MBh, 14, 19, 41.2 pratyabruvaṃ mahābāho yathāśrutam ariṃdama //
MBh, 14, 29, 2.1 kārtavīryārjuno nāma rājā bāhusahasravān /
MBh, 14, 29, 11.1 tataḥ paraśum ādāya sa taṃ bāhusahasriṇam /
MBh, 14, 29, 11.2 cicheda sahasā rāmo bāhuśākham iva drumam //
MBh, 14, 49, 26.2 bāhubhyām eva saṃmohād vadhaṃ carcchatyasaṃśayam //
MBh, 14, 50, 45.2 ahaṃ gurur mahābāho manaḥ śiṣyaṃ ca viddhi me /
MBh, 14, 50, 48.2 mayā tava mahābāho tasmād atra manaḥ kuru //
MBh, 14, 51, 43.1 rocate me mahābāho gamanaṃ tava keśava /
MBh, 14, 52, 7.1 sa prayāto mahābāhuḥ sameṣu marudhanvasu /
MBh, 14, 54, 22.2 ājagāma mahābāhur uttaṅkaścainam abravīt //
MBh, 14, 58, 1.3 ata ūrdhvaṃ mahābāhuḥ kiṃ cakāra mahāyaśāḥ //
MBh, 14, 61, 4.1 ācchādya ca mahābāhur dhanatṛṣṇām apānudat /
MBh, 14, 61, 12.1 pautrastava mahābāho janiṣyati mahāmanāḥ /
MBh, 14, 62, 11.1 rocate me mahābāho yad idaṃ bhāṣitaṃ tvayā /
MBh, 14, 65, 15.1 vāsudeva mahābāho suprajā devakī tvayā /
MBh, 14, 65, 27.2 ucchritya bāhū duḥkhārtā tāścānyāḥ prāpatan bhuvi //
MBh, 14, 66, 19.1 svaseti vā mahābāho hataputreti vā punaḥ /
MBh, 14, 70, 19.2 yad brūyāṃ tvāṃ mahābāho tat kṛthāstvam ihācyuta //
MBh, 14, 70, 22.2 tvam evaitanmahābāho vaktum arhasyariṃdama /
MBh, 14, 71, 18.1 rājaputro mahābāhuḥ śyāmo rājīvalocanaḥ /
MBh, 14, 71, 23.1 ye cāpi tvāṃ mahābāho pratyudīyur narādhipāḥ /
MBh, 14, 71, 24.2 pārthivebhyo mahābāho samaye gamyatām iti //
MBh, 14, 72, 12.2 yam anveti mahābāhuḥ saṃspṛśan dhanur uttamam //
MBh, 14, 74, 4.1 tam ālakṣya mahābāhuḥ kurūṇām ṛṣabhastadā /
MBh, 14, 77, 35.1 āgato 'yaṃ mahābāho tasya mandasya pautrakaḥ /
MBh, 14, 77, 36.2 yācate tvāṃ mahābāho śamaṃ gaccha dhanaṃjaya //
MBh, 14, 78, 25.1 sādhu sādhu mahābāho vatsa citrāṅgadātmaja /
MBh, 14, 79, 9.2 ayam aśvo mahābāho mayā te parimokṣitaḥ //
MBh, 14, 80, 5.2 vyūḍhoraskaṃ mahābāhuṃ prekṣantyā nihataṃ patim //
MBh, 14, 81, 16.1 utthāya tu mahābāhuḥ paryāśvasto dhanaṃjayaḥ /
MBh, 14, 82, 7.2 yat tacchṛṇu mahābāho nikhilena dhanaṃjaya //
MBh, 14, 82, 30.1 viditaṃ te mahābāho yathā dīkṣāṃ carāmyaham /
MBh, 14, 85, 21.1 na me priyaṃ mahābāho yat te buddhir iyaṃ kṛtā /
MBh, 14, 88, 10.1 samīpe ca mahābāhum ācaṣṭa ca mama prabho /
MBh, 15, 4, 5.1 atha bhīmaḥ suhṛnmadhye bāhuśabdaṃ tathākarot /
MBh, 15, 4, 7.1 andhasya nṛpateḥ putrā mayā parighabāhunā /
MBh, 15, 7, 7.2 bāhubhyāṃ sampariṣvajya mūrdhnyājighrata pāṇḍavam //
MBh, 15, 8, 1.2 yudhiṣṭhira mahābāho yad āha kurunandanaḥ /
MBh, 15, 8, 10.1 evam etanmahābāho yathā vadasi bhārata /
MBh, 15, 11, 6.2 dvisaptatyā mahābāho tataḥ ṣāḍguṇyacāriṇaḥ //
MBh, 15, 16, 7.1 tair iyaṃ puruṣavyāghrair vidyābāhubalānvitaiḥ /
MBh, 15, 17, 10.2 bhīṣmādīnāṃ mahābāho tad anujñātum arhasi //
MBh, 15, 17, 11.1 diṣṭyā tvadya mahābāho dhṛtarāṣṭraḥ prayācati /
MBh, 15, 19, 5.2 kṛcchrād iva mahābāhur anumanye viniḥśvasan //
MBh, 15, 19, 6.2 anunīto mahābāhuḥ sauhṛde sthāpito 'pi ca //
MBh, 15, 22, 13.3 tannimittaṃ mahābāho dānaṃ dadyāstvam uttamam //
MBh, 15, 23, 1.2 evam etanmahābāho yathā vadasi pāṇḍava /
MBh, 15, 28, 12.2 karṇasya ca mahābāhoḥ saṃgrāmeṣvapalāyinaḥ //
MBh, 15, 31, 10.1 bāhubhyāṃ sampariṣvajya samunnāmya ca putrakam /
MBh, 15, 32, 6.2 pṛthvāyatāṃsaḥ pṛthudīrghabāhur vṛkodaraḥ paśyata paśyatainam //
MBh, 15, 33, 1.2 yudhiṣṭhira mahābāho kaccit tāta kuśalyasi /
MBh, 15, 35, 2.1 dhṛtarāṣṭra mahābāho kaccit te vardhate tapaḥ /
MBh, 15, 36, 21.1 tad ucyatāṃ mahābāho kaṃ kāmaṃ pradiśāmi te /
MBh, 15, 44, 6.1 dhṛtarāṣṭra mahābāho śṛṇu kauravanandana /
MBh, 15, 44, 16.2 na me manyur mahābāho gamyatāṃ putra māciram //
MBh, 15, 44, 21.2 śvo vādya vā mahābāho gamyatāṃ putra māciram //
MBh, 15, 44, 36.1 etacchrutvā mahābāhuḥ sahadevo yudhāṃ patiḥ /
MBh, 15, 45, 2.1 tam abhyarcya mahābāhuḥ kururājo yudhiṣṭhiraḥ /
MBh, 15, 45, 41.2 ūrdhvabāhuḥ smaranmātuḥ praruroda yudhiṣṭhiraḥ /
MBh, 15, 46, 3.1 yasya putraśataṃ śrīmad abhavad bāhuśālinaḥ /
MBh, 16, 4, 20.1 bhūriśravāśchinnabāhur yuddhe prāyagatastvayā /
MBh, 16, 4, 42.1 taṃ tu paśyanmahābāhur jānan kālasya paryayam /
MBh, 16, 5, 20.3 athāpaśyat puruṣaṃ yogayuktaṃ pītāmbaraṃ lubdhako 'nekabāhum //
MBh, 16, 8, 49.2 uvāca tānmahābāhur arjunaḥ prahasann iva //
MBh, 16, 8, 63.1 astrāṇāṃ ca praṇāśena bāhuvīryasya saṃkṣayāt /
MBh, 16, 9, 10.1 gadāparighaśaktīnāṃ sahāḥ parighabāhavaḥ /
MBh, 16, 9, 11.1 hataṃ pañcaśataṃ teṣāṃ sahasraṃ bāhuśālinām /
MBh, 17, 1, 35.1 yudhiṣṭhira mahābāho bhīmasena paraṃtapa /
MBh, 17, 2, 26.2 ityuktvā taṃ mahābāhur jagāmānavalokayan /
MBh, 18, 1, 12.1 yudhiṣṭhira mahābāho maivaṃ vocaḥ kathaṃcana /
MBh, 18, 2, 21.1 medorudhirayuktaiśca chinnabāhūrupāṇibhiḥ /
MBh, 18, 2, 35.1 saṃtiṣṭhasva mahābāho muhūrtam api bhārata /
MBh, 18, 3, 10.1 yudhiṣṭhira mahābāho prītā devagaṇāstava /
MBh, 18, 3, 18.2 svasthānasthaṃ mahābāho jahi śokaṃ nararṣabha //
MBh, 18, 3, 21.2 dānānāṃ ca mahābāho phalaṃ prāpnuhi pāṇḍava //
MBh, 18, 3, 23.2 prāpnuhi tvaṃ mahābāho tapasaśca phalaṃ mahat //
Manusmṛti
ManuS, 1, 31.1 lokānāṃ tu vivṛddhyarthaṃ mukhabāhūrupādataḥ /
ManuS, 1, 87.2 mukhabāhūrupajjānāṃ pṛthak karmāṇy akalpayat //
ManuS, 4, 77.2 na viṇmūtram udīkṣeta na bāhubhyāṃ nadīṃ taret //
ManuS, 4, 175.2 śiṣyāṃś ca śiṣyād dharmeṇa vāgbāhūdarasaṃyataḥ //
ManuS, 9, 251.1 nirbhayaṃ tu bhaved yasya rāṣṭraṃ bāhubalāśritam /
ManuS, 10, 45.1 mukhabāhūrupajjānāṃ yā loke jātayo bahiḥ /
ManuS, 11, 34.1 kṣatriyo bāhuvīryeṇa tared āpadam ātmanaḥ /
Rāmāyaṇa
Rām, Bā, 1, 9.2 vipulāṃso mahābāhuḥ kambugrīvo mahāhanuḥ //
Rām, Bā, 1, 10.2 ājānubāhuḥ suśirāḥ sulalāṭaḥ suvikramaḥ //
Rām, Bā, 1, 45.2 taṃ nihatya mahābāhur dadāha svargataś ca saḥ //
Rām, Bā, 5, 21.2 hantāro niśitaiḥ śastrair balād bāhubalair api //
Rām, Bā, 13, 18.2 dvāv eva tatra vihitau bāhuvyastaparigrahau //
Rām, Bā, 21, 12.1 na bāhvoḥ sadṛśo vīrye pṛthivyām asti kaścana /
Rām, Bā, 23, 28.1 svabāhubalam āśritya jahīmāṃ duṣṭacāriṇīm /
Rām, Bā, 25, 13.2 udyamya bāhū garjantī rāmam evābhyadhāvata //
Rām, Bā, 26, 7.1 dadāmi te mahābāho brāhmam astram anuttamam /
Rām, Bā, 26, 14.1 asiratnaṃ mahābāho dadāmi nṛvarātmaja /
Rām, Bā, 26, 18.1 satyam astraṃ mahābāho tathā māyādharaṃ param /
Rām, Bā, 26, 20.1 etān nāma mahābāho kāmarūpān mahābalān /
Rām, Bā, 29, 23.1 kṛtārtho 'smi mahābāho kṛtaṃ guruvacas tvayā /
Rām, Bā, 33, 13.2 deśasya ca mahābāho yan māṃ tvaṃ paripṛcchasi //
Rām, Bā, 41, 12.2 ūrdhvabāhuḥ pañcatapā māsāhāro jitendriyaḥ //
Rām, Bā, 70, 23.1 maghā hy adya mahābāho tṛtīye divase prabho /
Rām, Bā, 72, 20.2 śrutakīrtyā mahābāho pāṇiṃ gṛhṇīṣva pāṇinā //
Rām, Bā, 76, 4.2 bāhubhyāṃ sampariṣvajya mūrdhni cāghrāya rāghavam //
Rām, Ay, 1, 9.2 svaśarīrād vinirvṛttāś catvāra iva bāhavaḥ //
Rām, Ay, 3, 11.2 dīrghabāhuṃ mahāsattvaṃ mattamātaṃgagāminam //
Rām, Ay, 20, 25.1 na śobhārthāv imau bāhū na dhanur bhūṣaṇāya me /
Rām, Ay, 20, 34.1 anurūpāv imau bāhū rāma karma kariṣyataḥ /
Rām, Ay, 26, 20.2 nānumene mahābāhus tāṃ netuṃ vijanaṃ vanam //
Rām, Ay, 27, 24.1 tāṃ pariṣvajya bāhubhyāṃ visaṃjñām iva duḥkhitām /
Rām, Ay, 31, 17.1 taṃ pariṣvajya bāhubhyāṃ tāv ubhau rāmalakṣmaṇau /
Rām, Ay, 32, 8.1 bharataś ca mahābāhur ayodhyāṃ pālayiṣyati /
Rām, Ay, 34, 3.2 vilalāpa mahābāhū rāmam evānucintayan //
Rām, Ay, 35, 4.2 hitakāmā mahābāhuṃ mūrdhny upāghrāya lakṣmaṇam //
Rām, Ay, 37, 4.1 tasya dakṣiṇam anvagāt kausalyā bāhum aṅganā /
Rām, Ay, 37, 17.1 drakṣyanti nūnaṃ puruṣā dīrghabāhuṃ vanecarāḥ /
Rām, Ay, 38, 6.1 gajarājagatir vīro mahābāhur dhanurdharaḥ /
Rām, Ay, 38, 12.1 kadāyodhyāṃ mahābāhuḥ purīṃ vīraḥ pravekṣyati /
Rām, Ay, 38, 19.2 apaśyantyāḥ priyaṃ putraṃ mahābāhuṃ mahābalam //
Rām, Ay, 41, 28.1 sa saṃtīrya mahābāhuḥ śrīmāñ śivam akaṇṭakam /
Rām, Ay, 42, 13.2 sa hi śūro mahābāhuḥ putro daśarathasya ca //
Rām, Ay, 44, 1.2 āsasāda mahābāhuḥ śṛṅgaverapuraṃ prati //
Rām, Ay, 44, 14.1 svāgataṃ te mahābāho taveyam akhilā mahī /
Rām, Ay, 46, 76.1 athābravīn mahābāhuḥ sumitrānandavardhanam /
Rām, Ay, 51, 23.2 uddhṛtya bāhū cukrośa nṛpatau patite kṣitau //
Rām, Ay, 52, 16.1 vaktavyaś ca mahābāhur ikṣvākukulanandanaḥ /
Rām, Ay, 52, 26.1 tathaiva rāmo 'śrumukhaḥ kṛtāñjaliḥ sthito 'bhaval lakṣmaṇabāhupālitaḥ /
Rām, Ay, 53, 20.1 atha vāpi mahābāhur gato dūraṃ bhaviṣyati /
Rām, Ay, 53, 22.1 lohitākṣaṃ mahābāhum āmuktamaṇikuṇḍalam /
Rām, Ay, 54, 17.2 nāhārayati saṃtrāsaṃ bāhū rāmasya saṃśritā //
Rām, Ay, 58, 56.1 hā rāghava mahābāho hā mamāyāsanāśana /
Rām, Ay, 59, 14.2 bhṛśaṃ rudantyaḥ karuṇaṃ suduḥkhitāḥ pragṛhya bāhū vyalapann anāthavat //
Rām, Ay, 60, 15.1 bāhūn udyamya kṛpaṇā netraprasravaṇair mukhaiḥ /
Rām, Ay, 66, 31.2 lakṣmaṇaṃ ca mahābāhuṃ drakṣyanti punar āgatam //
Rām, Ay, 70, 11.2 tāny avyagraṃ mahābāho kriyantām avicāritam //
Rām, Ay, 71, 4.2 vilalāpa mahābāhur bharataḥ śokamūrchitaḥ //
Rām, Ay, 77, 8.1 meghaśyāmaṃ mahābāhuṃ sthirasattvaṃ dṛḍhavratam /
Rām, Ay, 82, 20.2 vane 'pi vasatas tasya bāhuvīryābhirakṣitām //
Rām, Ay, 83, 20.2 anye kumbhaghaṭais terur anye teruś ca bāhubhiḥ //
Rām, Ay, 85, 33.1 praviveśa mahābāhur anujñāto maharṣiṇā /
Rām, Ay, 89, 7.1 ādityam upatiṣṭhante niyamād ūrdhvabāhavaḥ /
Rām, Ay, 91, 10.2 eṣa manye mahābāhur ihāsmān draṣṭum āgataḥ //
Rām, Ay, 93, 7.1 gacchan eva mahābāhur dyutimān bharatas tadā /
Rām, Ay, 93, 26.1 siṃhaskandhaṃ mahābāhuṃ puṇḍarīkanibhekṣaṇam /
Rām, Ay, 93, 27.1 upaviṣṭaṃ mahābāhuṃ brahmāṇam iva śāśvatam /
Rām, Ay, 95, 9.2 pragṛhya bāhū rāmo vai puṣpitāgro yathā drumaḥ /
Rām, Ay, 97, 5.2 gataḥ svargaṃ mahābāhuḥ putraśokābhipīḍitaḥ //
Rām, Ay, 97, 14.1 evam uktvā mahābāhuḥ sabāṣpaḥ kekayīsutaḥ /
Rām, Ay, 98, 10.1 eṣopamā mahābāho tvam arthaṃ vettum arhasi /
Rām, Ay, 102, 8.2 bāṇasya tu mahābāhur anaraṇyo mahāyaśāḥ //
Rām, Ay, 102, 10.1 anaraṇyān mahābāhuḥ pṛthū rājā babhūva ha /
Rām, Ay, 102, 14.1 bharatāt tu mahābāhor asito nāma jāyata /
Rām, Ay, 103, 23.2 uttiṣṭha tvaṃ mahābāho māṃ ca spṛśa tathodakam //
Rām, Ay, 105, 17.1 amṛtaḥ sa mahābāhuḥ pitā daśarathas tava /
Rām, Ay, 111, 1.2 paryaṣvajata bāhubhyāṃ śirasy āghrāya maithilīm //
Rām, Ār, 3, 15.1 tasya raudrasya saumitrir bāhuṃ savyaṃ babhañja ha /
Rām, Ār, 3, 15.2 rāmas tu dakṣiṇaṃ bāhuṃ tarasā tasya rakṣasaḥ //
Rām, Ār, 3, 16.1 sa bhagnabāhuḥ saṃvigno nipapātāśu rākṣasaḥ /
Rām, Ār, 6, 7.2 samāśliṣya ca bāhubhyām idaṃ vacanam abravīt //
Rām, Ār, 8, 5.1 tac ca sarvaṃ mahābāho śakyaṃ voḍhuṃ jitendriyaiḥ /
Rām, Ār, 8, 13.1 purā kila mahābāho tapasvī satyavāk śuciḥ /
Rām, Ār, 11, 21.1 evam uktvā mahābāhur agastyaṃ sūryavarcasam /
Rām, Ār, 12, 19.2 viviktaś ca mahābāho puṇyo ramyas tathaiva ca //
Rām, Ār, 13, 6.1 pūrvakāle mahābāho ye prajāpatayo 'bhavan /
Rām, Ār, 13, 14.1 kālakā ca mahābāho śeṣās tv amanaso 'bhavan /
Rām, Ār, 14, 25.1 susaṃhṛṣṭaḥ pariṣvajya bāhubhyāṃ lakṣmaṇaṃ tadā /
Rām, Ār, 15, 30.1 priyābhibhāṣī madhuro dīrghabāhur ariṃdamaḥ /
Rām, Ār, 16, 3.2 virarāja mahābāhuś citrayā candramā iva /
Rām, Ār, 16, 6.1 siṃhoraskaṃ mahābāhuṃ padmapattranibhekṣaṇam /
Rām, Ār, 17, 24.2 pragṛhya bāhū garjantī praviveśa mahāvanam //
Rām, Ār, 19, 15.1 ebhir bāhuprayuktair naḥ parighaiḥ śūlapaṭṭiśaiḥ /
Rām, Ār, 23, 3.1 imān paśya mahābāho sarvabhūtāpahāriṇaḥ /
Rām, Ār, 23, 7.2 ayam ākhyāti me bāhuḥ sphuramāṇo muhur muhuḥ //
Rām, Ār, 24, 3.2 yatra rāmo mahābāhur eko dhunvan dhanuḥ sthitaḥ //
Rām, Ār, 24, 24.1 tāni bāṇair mahābāhuḥ śastrāṇy āvārya rāghavaḥ /
Rām, Ār, 26, 2.2 paśya rāmaṃ mahābāhuṃ saṃyuge vinipātitam //
Rām, Ār, 27, 25.1 śirasy ekena bāṇena dvābhyāṃ bāhvor athārpayat /
Rām, Ār, 28, 26.1 kharabāhupramuktā sā pradīptā mahatī gadā /
Rām, Ār, 29, 18.1 taṃ samutkṣipya bāhubhyāṃ vinarditvā mahābalaḥ /
Rām, Ār, 30, 16.2 nivārayati bāhubhyāṃ yaḥ śailaśikharopamaḥ //
Rām, Ār, 32, 5.1 dīrghabāhur viśālākṣaś cīrakṛṣṇājināmbaraḥ /
Rām, Ār, 32, 13.2 rāmasya dakṣiṇo bāhur nityaṃ prāṇo bahiścaraḥ //
Rām, Ār, 34, 2.2 dūṣaṇaś ca mahābāhuḥ svasā śūrpaṇakhā ca me //
Rām, Ār, 41, 9.2 ānayainaṃ mahābāho krīḍārthaṃ no bhaviṣyati //
Rām, Ār, 41, 11.2 vicaranti mahābāho rūpaśreṣṭhā mahābalāḥ //
Rām, Ār, 42, 19.1 lakṣmaṇaś ca mahābāhuḥ kām avasthāṃ gamiṣyati /
Rām, Ār, 45, 10.3 viśālākṣo mahābāhuḥ sarvabhūtahite rataḥ //
Rām, Ār, 45, 30.1 mahābāhuṃ mahoraskaṃ siṃhavikrāntagāminam /
Rām, Ār, 45, 31.2 pṛthukīrtiṃ mahābāhum ahaṃ rāmam anuvratā //
Rām, Ār, 47, 23.1 hā lakṣmaṇa mahābāho gurucittaprasādaka /
Rām, Ār, 47, 35.1 viditvā māṃ mahābāhur amutrāpi mahābalaḥ /
Rām, Ār, 49, 33.2 vāmabāhūn daśa tadā vyapāharad ariṃdamaḥ //
Rām, Ār, 50, 35.1 jalaprapātāsramukhāḥ śṛṅgair ucchritabāhavaḥ /
Rām, Ār, 53, 25.2 vikrameṇa nayed yas tvāṃ madbāhuparipālitām //
Rām, Ār, 54, 3.2 dīrghabāhur viśālākṣo daivataṃ sa patir mama //
Rām, Ār, 57, 4.1 sphurate nayanaṃ savyaṃ bāhuś ca hṛdayaṃ ca me /
Rām, Ār, 58, 29.2 nūnaṃ vikṣipyamāṇau tau bāhū pallavakomalau //
Rām, Ār, 58, 31.2 hā lakṣmaṇa mahābāho paśyasi tvaṃ priyāṃ kvacit //
Rām, Ār, 59, 13.1 mā viṣādaṃ mahābāho kuru yatnaṃ mayā saha /
Rām, Ār, 59, 22.1 yathā viṣṇur mahābāhur baliṃ baddhvā mahīm imām /
Rām, Ār, 60, 18.1 evam uktvā mahābāhur lakṣmaṇaṃ puruṣarṣabham /
Rām, Ār, 63, 2.1 saṃnigṛhya mahābāhuḥ pravṛddhaṃ kopam ātmanaḥ /
Rām, Ār, 65, 9.1 spandate me dṛḍhaṃ bāhur udvignam iva me manaḥ /
Rām, Ār, 65, 22.1 sa mahābāhur atyarthaṃ prasārya vipulau bhujau /
Rām, Ār, 65, 24.1 tāv uvāca mahābāhuḥ kabandho dānavottamaḥ /
Rām, Ār, 66, 1.2 bāhupāśaparikṣiptau kabandho vākyam abravīt //
Rām, Ār, 66, 4.2 tasmād asibhyām asyāśu bāhū chindāvahai gurū //
Rām, Ār, 66, 5.2 achindatāṃ susaṃhṛṣṭau bāhū tasyāṃsadeśayoḥ //
Rām, Ār, 66, 6.1 dakṣiṇo dakṣiṇaṃ bāhum asaktam asinā tataḥ /
Rām, Ār, 66, 7.1 sa papāta mahābāhuś chinnabāhur mahāsvanaḥ /
Rām, Ār, 66, 7.1 sa papāta mahābāhuś chinnabāhur mahāsvanaḥ /
Rām, Ār, 66, 14.2 diṣṭyā cemau nikṛttau me yuvābhyāṃ bāhubandhanau //
Rām, Ār, 67, 1.1 purā rāma mahābāho mahābalaparākrama /
Rām, Ār, 67, 10.1 tasya bāhupramuktena vajreṇa śataparvaṇā /
Rām, Ār, 67, 13.1 evam uktas tu me śakro bāhū yojanam āyatau /
Rām, Ār, 67, 15.2 chetsyate samare bāhū tadā svargaṃ gamiṣyasi //
Rām, Ki, 2, 19.1 dīrghabāhū viśālākṣau śaracāpāsidhāriṇau /
Rām, Ki, 3, 12.2 āyatāś ca suvṛttāś ca bāhavaḥ parighottamāḥ /
Rām, Ki, 5, 12.1 rocate yadi vā sakhyaṃ bāhur eṣa prasāritaḥ /
Rām, Ki, 6, 6.2 tyaja śokaṃ mahābāho tāṃ kāntām ānayāmi te //
Rām, Ki, 11, 40.1 taṃ tolayitvā bāhubhyāṃ gatasattvam acetanam /
Rām, Ki, 11, 48.2 jānīyāṃ tvāṃ mahābāho samarthaṃ vālino vadhe //
Rām, Ki, 11, 49.3 tolayitvā mahābāhuś cikṣepa daśayojanam //
Rām, Ki, 17, 11.2 siṃhoraskaṃ mahābāhuṃ dīptāsyaṃ harilocanam /
Rām, Ki, 19, 20.2 śiraś coraś ca bāhubhyāṃ duḥkhena samabhighnatī //
Rām, Ki, 20, 22.1 kim aṅgadaṃ sāṅgada vīrabāho vihāya yāsy adya cirapravāsam /
Rām, Ki, 20, 24.1 yady apriyaṃ kiṃcid asaṃpradhārya kṛtaṃ mayā syāt tava dīrghabāho /
Rām, Ki, 22, 21.1 yathā hi tvaṃ mahābāho lālitaḥ satataṃ mayā /
Rām, Ki, 25, 2.1 abhigamya mahābāhuṃ rāmam akliṣṭakāriṇam /
Rām, Ki, 37, 25.2 tvatprasādān mahābāho punaḥ prāptam idaṃ mayā //
Rām, Ki, 38, 1.2 bāhubhyāṃ sampariṣvajya pratyuvāca kṛtāñjalim //
Rām, Ki, 39, 9.2 bāhubhyāṃ sampariṣvajya idaṃ vacanam abravīt //
Rām, Ki, 41, 48.2 gurur eṣa mahābāhuḥ śvaśuro me mahābalaḥ //
Rām, Ki, 66, 9.1 bāhuvegapraṇunnena sāgareṇāham utsahe /
Rām, Su, 1, 10.2 bāhubhyāṃ pīḍayāmāsa caraṇābhyāṃ ca parvatam //
Rām, Su, 1, 32.1 bāhū saṃstambhayāmāsa mahāparighasaṃnibhau /
Rām, Su, 1, 52.1 tasyāmbaragatau bāhū dadṛśāte prasāritau /
Rām, Su, 2, 26.2 prāpyāpi sa mahābāhuḥ kiṃ kariṣyati rāghavaḥ //
Rām, Su, 2, 53.2 yaśasvināṃ rāvaṇabāhupālitāṃ kṣapācarair bhīmabalaiḥ samāvṛtām //
Rām, Su, 3, 17.1 samīkṣya tu mahābāho rāghavasya parākramam /
Rām, Su, 6, 16.1 tataḥ sa tāṃ kapir abhipatya pūjitāṃ caran purīṃ daśamukhabāhupālitām /
Rām, Su, 7, 56.1 bāhūn upanidhāyānyāḥ pārihāryavibhūṣitāḥ /
Rām, Su, 8, 5.2 lohitākṣaṃ mahābāhuṃ mahārajatavāsasam //
Rām, Su, 8, 19.1 dadarśa sa kapistasya bāhū śayanasaṃsthitau /
Rām, Su, 8, 49.1 sa tāṃ dṛṣṭvā mahābāhur bhūṣitāṃ mārutātmajaḥ /
Rām, Su, 9, 8.1 tāsāṃ madhye mahābāhuḥ śuśubhe rākṣaseśvaraḥ /
Rām, Su, 10, 23.1 so 'paśyaṃstāṃ mahābāhuḥ paśyaṃścānyā varastriyaḥ /
Rām, Su, 10, 23.2 viṣasāda mahābāhur hanūmānmārutātmajaḥ //
Rām, Su, 11, 58.2 udatiṣṭhanmahābāhur hanūmānmārutātmajaḥ //
Rām, Su, 13, 51.2 sītāṃ vinā mahābāhur muhūrtam api jīvati //
Rām, Su, 16, 3.2 prābodhyata mahābāhur daśagrīvo mahābalaḥ //
Rām, Su, 16, 26.1 rāvaṇo 'yaṃ mahābāhur iti saṃcintya vānaraḥ /
Rām, Su, 17, 3.1 ūrubhyām udaraṃ chādya bāhubhyāṃ ca payodharau /
Rām, Su, 19, 28.2 vṛtrasyevendrabāhubhyāṃ bāhor ekasya nigrahaḥ //
Rām, Su, 19, 28.2 vṛtrasyevendrabāhubhyāṃ bāhor ekasya nigrahaḥ //
Rām, Su, 25, 36.2 akasmād eva vaidehyā bāhur ekaḥ prakampate //
Rām, Su, 26, 11.1 hā rāma satyavrata dīrghabāho hā pūrṇacandrapratimānavaktra /
Rām, Su, 28, 10.1 mayā ca sa mahābāhuḥ pūrṇacandranibhānanaḥ /
Rām, Su, 32, 12.1 avandata mahābāhustatastāṃ janakātmajām /
Rām, Su, 32, 29.3 bāhucchāyām avaṣṭabdho yasya loko mahātmanaḥ //
Rām, Su, 32, 33.2 abhivādya mahābāhuḥ so 'pi kauśalam abravīt //
Rām, Su, 33, 4.2 katham ūrū kathaṃ bāhū lakṣmaṇasya ca śaṃsa me //
Rām, Su, 33, 15.1 vipulāṃso mahābāhuḥ kambugrīvaḥ śubhānanaḥ /
Rām, Su, 35, 60.2 bhrātṝṇāṃ ca mahābāho tava rājakulasya ca //
Rām, Su, 36, 25.1 tatastasminmahābāhuḥ kopasaṃvartitekṣaṇaḥ /
Rām, Su, 36, 45.2 siṃhaskandho mahābāhur manasvī priyadarśanaḥ //
Rām, Su, 37, 8.1 yathā ca sa mahābāhur māṃ tārayati rāghavaḥ /
Rām, Su, 38, 22.1 yathā ca sa mahābāhur māṃ tārayati rāghavaḥ /
Rām, Su, 40, 4.1 sa tā dṛṣṭvā mahābāhur mahāsattvo mahābalaḥ /
Rām, Su, 42, 6.2 jambumālī mahābāhur vivyādha niśitaiḥ śaraiḥ //
Rām, Su, 42, 7.2 bāhvor vivyādha nārācair daśabhistaṃ kapīśvaram //
Rām, Su, 42, 16.1 tasya caiva śiro nāsti na bāhū na ca jānunī /
Rām, Su, 44, 28.2 mudgarābhyāṃ mahābāhur vakṣasyabhihataḥ kapiḥ //
Rām, Su, 45, 36.1 sa bhagnabāhūrukaṭīśirodharaḥ kṣarann asṛṅnirmathitāsthilocanaḥ /
Rām, Su, 46, 35.2 nijagrāha mahābāhur mārutātmajam indrajit //
Rām, Su, 47, 8.1 bāhubhir baddhakeyūraiścandanottamarūṣitaiḥ /
Rām, Su, 48, 1.1 tam udvīkṣya mahābāhuḥ piṅgākṣaṃ purataḥ sthitam /
Rām, Su, 49, 5.1 jyeṣṭhastasya mahābāhuḥ putraḥ priyakaraḥ prabhuḥ /
Rām, Su, 51, 27.2 asmād duḥkhānmahābāhuḥ śīto bhava hanūmataḥ //
Rām, Su, 51, 38.1 sa taṃ gṛhya mahābāhuḥ kālāyasapariṣkṛtam /
Rām, Su, 55, 14.1 tasya bāhūruvegaṃ ca ninādaṃ ca mahātmanaḥ /
Rām, Su, 55, 38.1 hanūmatā kīrtimatā yaśasvinā tathāṅgadenāṅgadabaddhabāhunā /
Rām, Su, 56, 32.2 sukhī bhava mahābāho prītāsmi tava vānara //
Rām, Su, 56, 57.2 saṃkucyorū stanau pīnau bāhubhyāṃ parirabhya ca //
Rām, Su, 56, 109.1 mahatā hi mahābāhuḥ pratyayena mahābalaḥ /
Rām, Su, 60, 8.1 madhūni droṇamātrāṇi bāhubhiḥ parigṛhya te /
Rām, Su, 60, 24.1 taṃ savṛkṣaṃ mahābāhum āpatantaṃ mahābalam /
Rām, Su, 60, 24.2 āryakaṃ prāharat tatra bāhubhyāṃ kupito 'ṅgadaḥ //
Rām, Su, 60, 26.1 sa bhagnabāhur vimukho vihvalaḥ śoṇitokṣitaḥ /
Rām, Su, 61, 22.1 dṛṣṭā sītā mahābāho saumitre paśya tattvataḥ /
Rām, Su, 62, 27.2 yuvarājo mahābāhuḥ plavatāṃ pravaro 'ṅgadaḥ //
Rām, Su, 65, 7.1 tāṃ tu dṛṣṭvā mahābāho rāditāṃ ca stanāntare /
Rām, Su, 65, 11.1 tatastasminmahābāho kopasaṃvartitekṣaṇaḥ /
Rām, Su, 65, 28.2 rāghavastvāṃ mahābāhuḥ svāṃ purīṃ nayate dhruvam //
Rām, Su, 65, 34.1 yathā ca sa mahābāhur māṃ tārayati rāghavaḥ /
Rām, Yu, 1, 16.2 hanūmantaṃ mahābāhustato dhyānam upāgamat //
Rām, Yu, 4, 63.2 adhyārohanmahābāhuḥ śikharaṃ drumabhūṣitam //
Rām, Yu, 4, 71.1 itīva sa mahābāhuḥ sītāharaṇakarśitaḥ /
Rām, Yu, 7, 8.1 nirjitāste mahābāho nāgā gatvā rasātalam /
Rām, Yu, 7, 11.2 nirjitāste mahābāho caturvidhabalānugāḥ //
Rām, Yu, 17, 13.1 bāhū pragṛhya yaḥ padbhyāṃ mahīṃ gacchati vīryavān /
Rām, Yu, 19, 24.2 rāmasya dakṣiṇo bāhur nityaṃ prāṇo bahiścaraḥ //
Rām, Yu, 23, 8.1 hā hatāsmi mahābāho vīravratam anuvratā /
Rām, Yu, 23, 16.1 upaśeṣe mahābāho māṃ vihāya tapasvinīm /
Rām, Yu, 26, 1.2 upayāto mahābāhū rāmaḥ parapuraṃjayaḥ //
Rām, Yu, 31, 16.1 tataḥ kāle mahābāhur balena mahatā vṛtaḥ /
Rām, Yu, 31, 75.1 sa tān bāhudvaye saktān ādāya patagān iva /
Rām, Yu, 34, 26.2 sampariṣvajya bāhubhyāṃ bhakṣayan rajanīcarān //
Rām, Yu, 36, 18.2 prajahāsa mahābāhur vacanaṃ cedam abravīt //
Rām, Yu, 41, 35.2 dadarśa tāṃ rāghavabāhupālitāṃ samudrakalpāṃ bahuvānarīṃ camūm //
Rām, Yu, 43, 23.1 bāhubhiḥ parighākārair yudhyantaḥ parvatopamāḥ /
Rām, Yu, 47, 11.1 tad rākṣasānīkam atipracaṇḍam ālokya rāmo bhujagendrabāhuḥ /
Rām, Yu, 47, 38.1 sa sāyako rāvaṇabāhumuktaḥ śakrāśaniprakhyavapuḥ śitāgraḥ /
Rām, Yu, 47, 50.1 sa rāvaṇaṃ vāraṇahastabāhur dadarśa dīptodyatabhīmacāpam /
Rām, Yu, 47, 54.1 eṣa me dakṣiṇo bāhuḥ pañcaśākhaḥ samudyataḥ /
Rām, Yu, 47, 85.1 evam uktvā mahābāhū rāvaṇo rākṣaseśvaraḥ /
Rām, Yu, 47, 105.2 taṃ pīḍayitvā bāhubhyām aprabhur laṅghane 'bhavat //
Rām, Yu, 47, 111.2 anayad rāghavābhyāśaṃ bāhubhyāṃ parigṛhya tam //
Rām, Yu, 48, 13.1 sa hi saṃkhye mahābāhuḥ kakudaṃ sarvarakṣasām /
Rām, Yu, 48, 49.1 sa nāgabhogācalaśṛṅgakalpau vikṣipya bāhū giriśṛṅgasārau /
Rām, Yu, 48, 71.2 paścād api mahābāho śatrūn yudhi vijeṣyasi //
Rām, Yu, 50, 17.1 bhrātur arthe mahābāho kuru karma suduṣkaram /
Rām, Yu, 51, 33.1 adya paśya mahābāho mayā samaramūrdhani /
Rām, Yu, 51, 34.2 sukhībhava mahābāho sītā bhavatu duḥkhitā //
Rām, Yu, 52, 1.1 tad uktam atikāyasya balino bāhuśālinaḥ /
Rām, Yu, 53, 43.2 prāsphurannayanaṃ cāsya savyo bāhur akampata //
Rām, Yu, 55, 7.2 parikṣipya ca bāhubhyāṃ khādan viparidhāvati /
Rām, Yu, 55, 12.2 bāhvantare mārutim ājaghāna guho 'calaṃ krauñcam ivograśaktyā //
Rām, Yu, 55, 19.2 ṛṣabhaṃ tu mahāvegaṃ bāhubhyāṃ pariṣasvaje //
Rām, Yu, 55, 27.1 bāhubhyāṃ vānarān sarvān pragṛhya sa mahābalaḥ /
Rām, Yu, 55, 99.1 tatastu vātoddhatameghakalpaṃ bhujaṃgarājottamabhogabāhum /
Rām, Yu, 55, 111.2 samudgaraṃ tena jahāra bāhuṃ sa kṛttabāhustumulaṃ nanāda //
Rām, Yu, 55, 111.2 samudgaraṃ tena jahāra bāhuṃ sa kṛttabāhustumulaṃ nanāda //
Rām, Yu, 55, 112.1 sa tasya bāhur giriśṛṅgakalpaḥ samudgaro rāghavabāṇakṛttaḥ /
Rām, Yu, 55, 114.1 sa kumbhakarṇo 'stranikṛttabāhur mahānnikṛttāgra ivācalendraḥ /
Rām, Yu, 55, 115.1 taṃ tasya bāhuṃ saha sālavṛkṣaṃ samudyataṃ pannagabhogakalpam /
Rām, Yu, 55, 117.1 taṃ chinnabāhuṃ samavekṣya rāmaḥ samāpatantaṃ sahasā nadantam /
Rām, Yu, 55, 118.1 nikṛttabāhur vinikṛttapādo vidārya vaktraṃ vaḍavāmukhābham /
Rām, Yu, 55, 122.1 sa sāyako rāghavabāhucodito diśaḥ svabhāsā daśa saṃprakāśayan /
Rām, Yu, 59, 24.1 ācakṣva me mahābāho tvam enaṃ rākṣasottamam /
Rām, Yu, 59, 29.1 yasya bāhuṃ samāśritya laṅkā bhavati nirbhayā /
Rām, Yu, 59, 51.1 na hi madbāhusṛṣṭānām astrāṇāṃ himavān api /
Rām, Yu, 61, 46.2 bāhūruvegoddhatasampraṇunnās te kṣīṇavegāḥ salile nipetuḥ //
Rām, Yu, 61, 60.2 paśyādya madbāhubalābhibhūto vikīrṇam ātmānam atho nagendra //
Rām, Yu, 63, 39.1 tvām evaikaṃ mahābāhuṃ śūlahastam ariṃdamam /
Rām, Yu, 64, 12.1 parighopamabāhustu parighaṃ bhāskaraprabham /
Rām, Yu, 64, 23.1 parigṛhya ca bāhubhyāṃ parivṛtya śirodharām /
Rām, Yu, 66, 16.1 astrair vā gadayā vāpi bāhubhyāṃ vā mahāhave /
Rām, Yu, 66, 28.1 tataḥ kruddho mahābāhur dhanuścicheda rakṣasaḥ /
Rām, Yu, 67, 26.2 sa vavarṣa mahābāhur nārācaśaravṛṣṭibhiḥ //
Rām, Yu, 70, 13.1 taṃ lakṣmaṇo 'tha bāhubhyāṃ pariṣvajya suduḥkhitaḥ /
Rām, Yu, 71, 10.2 sītāṃ prati mahābāho na ca ghātaṃ kariṣyati //
Rām, Yu, 71, 20.1 tat saṃdiśa mahābāho lakṣmaṇaṃ śubhalakṣaṇam /
Rām, Yu, 72, 5.1 yathājñaptaṃ mahābāho tvayā gulmaniveśanam /
Rām, Yu, 73, 10.1 te rākṣasā vānareṣu vikṛtānanabāhavaḥ /
Rām, Yu, 73, 30.1 bāhubhyāṃ samprayudhyasva yadi me dvandvam āhave /
Rām, Yu, 76, 4.2 tvara tena mahābāho bhagna eṣa na saṃśayaḥ //
Rām, Yu, 77, 11.2 bāhubhyāṃ sāgaraṃ tīrtvā laṅghyatāṃ goṣpadaṃ laghu //
Rām, Yu, 77, 14.2 tad evaiṣa mahābāhur lakṣmaṇaḥ śamayiṣyati /
Rām, Yu, 80, 8.2 yenādya tvaṃ mahābāho saṃyuktaḥ kāladharmaṇā //
Rām, Yu, 82, 16.1 hato yojanabāhuśca kabandho rudhirāśanaḥ /
Rām, Yu, 82, 39.1 itīva sarvā rajanīcarastriyaḥ parasparaṃ samparirabhya bāhubhiḥ /
Rām, Yu, 83, 34.1 nayanaṃ cāsphurad vāmaṃ savyo bāhur akampata /
Rām, Yu, 85, 4.2 asmin kāle mahābāho jayāśā tvayi me sthitā //
Rām, Yu, 86, 3.1 keṣāṃcid iṣubhir bāhūn skandhāṃścicheda rākṣasaḥ /
Rām, Yu, 86, 5.2 vegaṃ cakre mahābāhuḥ samudra iva parvaṇi //
Rām, Yu, 87, 10.2 padmapatraviśālākṣaṃ dīrghabāhum ariṃdamam //
Rām, Yu, 88, 29.2 madbāhuparighotsṛṣṭā prāṇān ādāya yāsyati //
Rām, Yu, 89, 9.2 na mṛto 'yaṃ mahābāhur lakṣmaṇo lakṣmivardhanaḥ //
Rām, Yu, 90, 13.2 rāmasya ca mahābāho rāvaṇasya ca rakṣasaḥ //
Rām, Yu, 94, 19.2 rakṣasāṃ ca praharatāṃ gṛhītā iva bāhavaḥ //
Rām, Yu, 96, 20.1 tataḥ kruddho mahābāhū raghūṇāṃ kīrtivardhanaḥ /
Rām, Yu, 97, 16.1 sa vajra iva durdharṣo vajrabāhuvisarjitaḥ /
Rām, Yu, 98, 24.2 tava caiva mahābāho daivayogād upāgataḥ //
Rām, Yu, 99, 3.1 nanu nāma mahābāho tava vaiśravaṇānuja /
Rām, Yu, 99, 40.1 tvatsakāśānmahābāho saṃskāraṃ vidhipūrvakam /
Rām, Yu, 104, 6.1 na tathāsmi mahābāho yathā tvam avagacchasi /
Rām, Yu, 107, 2.1 puṣkarākṣa mahābāho mahāvakṣaḥ paraṃtapa /
Rām, Yu, 107, 12.1 āropyāṅkaṃ mahābāhur varāsanagataḥ prabhuḥ /
Rām, Yu, 107, 12.2 bāhubhyāṃ sampariṣvajya tato vākyaṃ samādade //
Rām, Yu, 107, 33.1 sa tathoktvā mahābāhur lakṣmaṇaṃ prāñjaliṃ sthitam /
Rām, Yu, 109, 5.2 sukumāro mahābāhuḥ kumāraḥ satyasaṃśravaḥ //
Rām, Yu, 111, 18.2 atra yojanabāhuśca kabandho nihato mayā //
Rām, Yu, 114, 9.1 sarvam etanmahābāho yathāvad viditaṃ tava /
Rām, Yu, 114, 12.1 tam utkṣipya mahānādam ūrdhvabāhum adhomukham /
Rām, Yu, 114, 30.1 rāmaḥ svabāhuvīryeṇa svarājyaṃ pratyapādayat /
Rām, Yu, 115, 40.1 svāgataṃ te mahābāho kausalyānandavardhana /
Rām, Yu, 116, 8.1 eṣopamā mahābāho tvam arthaṃ vettum arhasi /
Rām, Yu, 116, 20.2 āruroha mahābāhū rāmaḥ satyaparākramaḥ //
Rām, Yu, 116, 83.1 ājānulambibāhuś ca mahāskandhaḥ pratāpavān /
Rām, Utt, 1, 13.1 kuśalaṃ no mahābāho sarvatra raghunandana /
Rām, Utt, 1, 20.1 diṣṭyā tasya mahābāho kālasyevābhidhāvataḥ /
Rām, Utt, 8, 25.1 bhavānnārāyaṇo devaścaturbāhuḥ sanātanaḥ /
Rām, Utt, 10, 8.2 tasthau cordhvaśirobāhuḥ svādhyāyadhṛtamānasaḥ //
Rām, Utt, 10, 38.2 kumbhakarṇa mahābāho varaṃ varaya yo mataḥ //
Rām, Utt, 11, 5.2 tad gataṃ no mahābāho mahad viṣṇukṛtaṃ bhayam //
Rām, Utt, 11, 8.2 tarasā vā mahābāho pratyānetuṃ kṛtaṃ bhavet //
Rām, Utt, 11, 12.1 daśagrīva mahābāho nārhastvaṃ vaktum īdṛśam /
Rām, Utt, 11, 26.2 tavāpyetanmahābāho bhuṅkṣvaitaddhatakaṇṭakam //
Rām, Utt, 11, 31.1 daśagrīvo mahābāhur uktavānmama saṃnidhau /
Rām, Utt, 11, 34.1 tasmād gaccha mahābāho kailāsaṃ dharaṇīdharam /
Rām, Utt, 13, 37.1 trīṃllokān api jeṣyāmi bāhuvīryam upāśritaḥ /
Rām, Utt, 17, 1.1 atha rājanmahābāhur vicaran sa mahītalam /
Rām, Utt, 20, 7.1 paśya tāvanmahābāho rākṣaseśvara mānuṣam /
Rām, Utt, 21, 10.1 sa tvapaśyanmahābāhur daśagrīvastatastataḥ /
Rām, Utt, 22, 33.1 vaivasvata mahābāho na khalvatulavikrama /
Rām, Utt, 25, 5.1 rakṣaḥpatiḥ samāsādya samāśliṣya ca bāhubhiḥ /
Rām, Utt, 25, 42.2 tvayā hyuktaṃ mahābāho na bhetavyam iti svayam //
Rām, Utt, 28, 38.1 tān samāliṅgya bāhubhyāṃ viṣṭabdhāḥ kecid ucchritāḥ /
Rām, Utt, 28, 45.1 tathaiva ca mahābāhur daśagrīvo vyavasthitaḥ /
Rām, Utt, 30, 7.1 tanmucyatāṃ mahābāho mahendraḥ pākaśāsanaḥ /
Rām, Utt, 30, 38.1 tat smara tvaṃ mahābāho duṣkṛtaṃ yat tvayā kṛtam /
Rām, Utt, 32, 4.1 jijñāsuḥ sa tu bāhūnāṃ sahasrasyottamaṃ balam /
Rām, Utt, 32, 4.2 rurodha narmadāvegaṃ bāhubhiḥ sa tadārjunaḥ //
Rām, Utt, 32, 15.1 nadīṃ bāhusahasreṇa rundhantam arimardanam /
Rām, Utt, 32, 19.1 tena bāhusahasreṇa saṃniruddhajalā nadī /
Rām, Utt, 32, 40.1 bāhuvikṣepakaraṇāṃ samudyamya mahāgadām /
Rām, Utt, 32, 45.2 bhrāmayāṇo gadāṃ gurvīṃ pañcabāhuśatocchrayām //
Rām, Utt, 32, 49.1 sahasrabāhostad yuddhaṃ viṃśadbāhośca dāruṇam /
Rām, Utt, 32, 63.1 sa taṃ bāhusahasreṇa balād gṛhya daśānanam /
Rām, Utt, 34, 24.2 tasya bāhūruvegena pariśrāntaḥ patanti ca //
Rām, Utt, 35, 9.1 etasya bāhuvīryeṇa laṅkā sītā ca lakṣmaṇaḥ /
Rām, Utt, 38, 5.1 rāmasya bāhuvīryeṇa pālitā lakṣmaṇasya ca /
Rām, Utt, 38, 13.2 śirobhir dhārayāmāsur bāhubhiśca mahābalāḥ //
Rām, Utt, 39, 3.1 aṅgadaṃ ca mahābāho prītyā paramayānvitaḥ /
Rām, Utt, 39, 13.1 tava buddhir mahābāho vīryam adbhutam eva ca /
Rām, Utt, 40, 1.1 visṛjya ca mahābāhur ṛkṣavānararākṣasān /
Rām, Utt, 41, 1.2 praviveśa mahābāhur aśokavanikāṃ tadā //
Rām, Utt, 41, 13.1 sītāṃ saṃgṛhya bāhubhyāṃ madhumaireyam uttamam /
Rām, Utt, 42, 12.2 pratyuvāca mahābāhuṃ prāñjaliḥ susamāhitaḥ //
Rām, Utt, 43, 2.2 bharataṃ ca mahābāhuṃ śatrughnaṃ cāparājitam //
Rām, Utt, 43, 17.1 tān pariṣvajya bāhubhyām utthāpya ca mahābhujaḥ /
Rām, Utt, 52, 8.1 uvāca ca mahābāhuḥ sarvān eva mahāmunīn /
Rām, Utt, 54, 8.2 bharatasya mahābāhoḥ śatrughnasyāthavā punaḥ //
Rām, Utt, 54, 11.2 kṛtakarmā mahābāhur madhyamo raghunandanaḥ //
Rām, Utt, 54, 16.2 niveśaya mahābāho bharataṃ yadyavekṣase //
Rām, Utt, 55, 18.2 āhvayethā mahābāho tato hantāsi rākṣasaṃ //
Rām, Utt, 57, 8.1 sa tu bhuktvā mahābāhur maharṣiṃ tam uvāca ha /
Rām, Utt, 61, 7.1 adya madbāhuniṣkrāntaḥ śaro vajranibhānanaḥ /
Rām, Utt, 62, 3.1 varadāḥ sma mahābāho sarva eva samāgatāḥ /
Rām, Utt, 62, 4.2 pratyuvāca mahābāhuḥ śatrughnaḥ prayatātmavān //
Rām, Utt, 63, 4.2 praviveśa mahābāhur yatra rāmo mahādyutiḥ //
Rām, Utt, 66, 7.2 vaśyastava mahābāho kiṃkaraḥ samupasthitaḥ //
Rām, Utt, 69, 19.2 kiṃ punastvāṃ mahābāho kṣutpipāsāvaśaṃ gatam //
Rām, Utt, 70, 10.1 tasmād daṇḍe mahābāho yatnavān bhava putraka /
Rām, Utt, 74, 9.2 pratiṣṭhitā mahābāho yaśaścāmitavikrama //
Rām, Utt, 75, 4.1 purā kila mahābāho devāsurasamāgame /
Rām, Utt, 75, 12.1 tapasyatā mahābāho lokā vṛtreṇa nirjitāḥ /
Rām, Utt, 76, 13.2 vajraṃ pragṛhya bāhubhyāṃ prāhiṇod vṛtramūrdhani //
Rām, Utt, 78, 8.1 sa pracakre mahābāhur mṛgayāṃ rucire vane /
Rām, Utt, 81, 7.1 ayaṃ rājā mahābāhuḥ kardamasya ilaḥ sutaḥ /
Rām, Utt, 82, 8.2 preṣayasva mahābāho sugrīvāya mahātmane //
Rām, Utt, 82, 10.2 aśvamedhaṃ mahābāhuḥ prāpnotu laghuvikramaḥ //
Rām, Utt, 82, 13.1 ṛṣayaśca mahābāho āhūyantāṃ tapodhanāḥ /
Rām, Utt, 82, 14.2 ājñāpyatāṃ mahābāho taddhi puṇyam anuttamam //
Rām, Utt, 83, 3.1 yajñavāṭaṃ mahābāhur dṛṣṭvā paramam adbhutam /
Rām, Utt, 88, 13.1 tasmiṃstu dharaṇī devī bāhubhyāṃ gṛhya maithilīm /
Rām, Utt, 90, 9.1 mātulaste mahābāho vākyam āha nararṣabha /
Rām, Utt, 90, 12.2 niveśaya mahābāho dve pure susamāhitaḥ //
Rām, Utt, 90, 13.2 rocatāṃ te mahābāho nāhaṃ tvām anṛtaṃ vade //
Rām, Utt, 91, 14.3 punar āyānmahābāhur ayodhyāṃ kaikayīsutaḥ //
Rām, Utt, 93, 14.2 dvāri tiṣṭha mahābāho pratihāraṃ visarjaya //
Rām, Utt, 94, 1.1 śṛṇu rāma mahābāho yadartham aham āgataḥ /
Rām, Utt, 94, 3.2 samayaste mahābāho svarlokān parirakṣitum //
Rām, Utt, 96, 2.1 na saṃtāpaṃ mahābāho madarthaṃ kartum arhasi /
Rām, Utt, 96, 8.1 dṛṣṭam etanmahābāho kṣayaṃ te lomaharṣaṇam /
Saundarānanda
SaundĀ, 1, 54.2 ānartaṃ kṛtaśāstrāṇāmālānaṃ bāhuśālinām //
SaundĀ, 2, 58.1 dīrghabāhurmahāvakṣāḥ siṃhāṃso vṛṣabhekṣaṇaḥ /
SaundĀ, 3, 6.1 sa suvarṇapīnayugabāhurṛṣabhagatirāyatekṣaṇaḥ /
SaundĀ, 6, 24.2 pragṛhya bāhū virurāva coccairhṛdīva digdhābhihatā kareṇuḥ //
SaundĀ, 7, 3.2 bhṛśaṃ jajṛmbhe yugadīrghabāhurdhyātvā priyāṃ cāpamivācakarṣa //
SaundĀ, 9, 17.1 kva kārtavīryasya balābhimāninaḥ sahasrabāhor balamarjunasya tat /
SaundĀ, 9, 17.2 cakarta bāhūn yudhi yasya bhārgavaḥ mahānti śṛṅgāṇyaśanir gireriva //
SaundĀ, 10, 8.2 bhuje balasyāyatapīnabāhorvaiḍūryakeyūra ivābabhāse //
SaundĀ, 12, 11.1 khelagāmī mahābāhur gajendra iva nirmadaḥ /
Saṅghabhedavastu
SBhedaV, 1, 191.0 sa kathayati kiṃ kṛtaṃ te kathayanti bhadrayā te sārdhaṃ paricāritaṃ sā ca jīvitād vyaparopiteti sa kathayati śāntaṃ nāham asya karmaṇaḥ kārīti sa śāntavādy api tena mahājanakāyena paścādbāhugāḍhabandhanabaddho rājñe upanāmitaḥ devānena pravrajitena bhadrayā sārdhaṃ paricāritaṃ sā jīvitād vyaparopitā iti aparīkṣakā rājānaḥ kathayati yady evaṃ gacchata enaṃ śūle samāropayata parityakto 'yaṃ mayā pravrajita iti //
SBhedaV, 1, 198.0 kapilariṣiḥ śabdakaṇṭakatvād dhyānānāṃ cittaikāgratāṃ nārāgayati sa kathayati bhavantaḥ avalokitā bhavata aham anyatra gamiṣyāmi maharṣe kimarthaṃ cittaikāgratāṃ nārāgayāmi śabdakaṇṭakāni dhyānāni maharṣe tvam ihaiva tiṣṭha vayam anyatra gacchāmaḥ kiṃtu bhūbhāgam asmākam anuprayaccha bhavantaḥ śobhanaṃ ṛṣayas te mahātmānaḥ īpsitamanorathasādhakāḥ tena sauvarṇaṃ bhṛṅgāram ādāya nagarākāreṇa udakadhārāpātair nagaraṃ māpitaṃ kapilena riṣiṇā teṣāṃ vāsāya vastu parityaktam iti kapilavastu kapilavastv iti saṃjñā saṃvṛttā te tatra vṛddhiṃ gatāḥ mahājanakāyaḥ saṃvṛttaḥ saṃbādhād vṛddhiṃ na labhante teṣāṃ cetasā cittam ājñāya devatābhir anyapradeśa upadarśitaḥ tais tatra gatvā dvitīyaṃ nagaraṃ māpitaṃ devadriśaṃ devadriśam iti saṃjñā saṃvṛttā tatas te saṃgamya samāgamya saṃjalpaṃ kartum ārabdhāḥ bhavanto yad vayaṃ nirvāsitāḥ tat sadṛśabhāryopādānāt tad asmākaṃ na kenacid dvitīyā sadṛśī bhāryā upādātavyā ekayaiva santoṣaḥ karaṇīya iti te ekām eva sadṛśīṃ bhāryāṃ pariṇamayanti na dvitīyām athāpareṇa samayena virūḍhako rājā priyān putrān samanusmaran amātyān āmantrayate hambhoḥ grāmaṇyas te kumārāḥ kva sāṃprataṃ tair vistareṇārocitaṃ deva kenacid adhikaraṇena nirvāsitāḥ te svakasvakā bhaginīr ādāya itaḥ prakrāntāḥ anuhimavatpārśve nadyā bhāgīrathyās tīre kapilasya riṣer āśramapadasya nātidūre vāsaṃ kalpayanti svakasvakā bhaginīḥ pratyākhyāya vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ krīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ śakyaṃ grāmaṇyaḥ kumārair evaṃ kartuṃ deva śakyam atha virūḍhakaḥ ikṣvākurājaḥ pūrvaṃ kāyam abhyunnamayya dakṣiṇabāhum abhiprasāryodānam udānayati śakyā bata kumārāḥ paramaśakyā bata kumārā iti maheśākhyena sattvena vāṅ niścāritā śākyā bata kumārāḥ paramaśākyā bata kumārā iti śākyā iti saṃjñā saṃvṛttā //
SBhedaV, 1, 206.1 dharmatā khalu yasmin samaye bodhisatvas tuṣitād devanikāyāccyutvā mātuḥ kukṣim avakrānto 'tyarthaṃ tasmin samaye mahāpṛthivīcālo 'bhūt sarvaś cāyaṃ lokaḥ udāreṇāvabhāsena sphuṭo 'bhūt yā api tā lokasya lokāntarikā andhās tamaso 'ndhakāratamisrā yatremau sūryācandramasāv evaṃmaharddhikāv evaṃmahānubhāvāvābhayābhāṃ na pratyanubhavataḥ tā api tasmin samaye udāreṇāvabhāsena sphuṭā abhūvan tatra ye sattvā upapannās te svakam api bāhuṃ pragṛhītaṃ na paśyanti te tayā ābhayā anyonyaṃ sattvān dṛṣṭvā saṃjānate anye 'pīha bhavantaḥ sattvā upapannā anye 'pīha bhavantaḥ sattvā upapannā iti /
Śvetāśvataropaniṣad
ŚvetU, 3, 3.2 saṃ bāhubhyāṃ dhamati saṃ patatrair dyāvābhūmī janayan deva ekaḥ //
Agnipurāṇa
AgniPur, 4, 14.2 sahasrabāhuḥ sarvorvīpatiḥ sa mṛgayāṃ gataḥ //
AgniPur, 10, 14.2 rāmo 'tha kumbhakarṇasya bāhū cicheda sāyakaiḥ //
AgniPur, 10, 25.1 dhanurbāhūñchirāṃsyeva uttiṣṭhanti śirāṃsi hi /
AgniPur, 12, 13.1 bhadrā kṣemyā kṣemakarī naikabāhur namāmi tām /
AgniPur, 12, 49.2 chinnaṃ sahasraṃ bāhūnāṃ rudreṇābhayamarthitam //
AgniPur, 12, 50.1 viṣṇunā jīvito bāṇo dvibāhuḥ prābravīcchivam /
AgniPur, 13, 14.2 samprāptā bāhuvedhena draupadī pañcapāṇḍavaiḥ //
AgniPur, 248, 7.1 tāni khaḍgajaghanyāni bāhupratyavarāṇi ca /
Amarakośa
AKośa, 2, 345.1 bhujabāhū praveṣṭo doḥ syātkaphoṇistu kūrparaḥ /
AKośa, 2, 352.1 vyāmo bāhvoḥ sakarayostatayostiryaganantaram /
Amaruśataka
AmaruŚ, 1, 8.1 kopāt komalalolabāhulatikāpāśena baddhā dṛḍhaṃ nītvā keliniketanaṃ dayitayā sāyaṃ sakhīnāṃ puraḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 2, 34.2 nadīṃ taren na bāhubhyāṃ nāgniskandham abhivrajet //
AHS, Sū., 7, 69.1 kāntābāhulatāśleṣo nirvṛtiḥ kṛtakṛtyatā /
AHS, Sū., 27, 28.1 vidhyeddhastasirāṃ bāhāv anākuñcitakūrpare /
AHS, Sū., 27, 29.2 vidhyed ālambamānasya bāhubhyāṃ pārśvayoḥ sirām //
AHS, Sū., 29, 50.1 śiro'kṣikūṭanāsauṣṭhagaṇḍakarṇorubāhuṣu /
AHS, Śār., 1, 55.1 mūrdhā dve sakthinī bāhū sarvasūkṣmāṅgajanma ca /
AHS, Śār., 1, 84.2 kāryam etat tathotkṣipya bāhvorenāṃ vikampayet //
AHS, Śār., 2, 33.2 bāhuṃ chittvāṃsasaktasya vātādhmātodarasya tu //
AHS, Śār., 3, 1.1 śiro 'ntarādhir dvau bāhū sakthinīti samāsataḥ /
AHS, Śār., 3, 97.2 pralambabāhuḥ pṛthupīnavakṣā mahālalāṭo ghananīlakeśaḥ //
AHS, Śār., 4, 1.4 pṛthak sakthnos tathā bāhvos trīṇi koṣṭhe navorasi //
AHS, Śār., 4, 8.2 iti sakthnos tathā bāhvor maṇibandho 'tra gulphavat //
AHS, Śār., 4, 25.1 aṃsayoḥ phalake bāhusvāpaśoṣau tayor vyadhāt /
AHS, Śār., 4, 25.2 grīvām ubhayataḥ snāvnī grīvābāhuśiro'ntare //
AHS, Śār., 4, 26.1 skandhāṃsapīṭhasaṃbandhāvaṃsau bāhukriyāharau /
AHS, Nidānasthāna, 2, 14.1 skandhayor mathanaṃ bāhvor bhedaḥ pīḍanam aṃsayoḥ /
AHS, Nidānasthāna, 5, 10.1 bāhvoḥ pramāṇajijñāsā kāye baibhatsyadarśanam /
AHS, Nidānasthāna, 15, 43.2 bāhupraspanditaharaṃ janayatyavabāhukam //
AHS, Nidānasthāna, 15, 44.1 talaṃ pratyaṅgulīnāṃ yā kaṇḍarā bāhupṛṣṭhataḥ /
AHS, Nidānasthāna, 15, 44.2 bāhuceṣṭāpaharaṇī viśvācī nāma sā smṛtā //
AHS, Cikitsitasthāna, 1, 151.2 śākhānusārī tasyāśu muñced bāhvoḥ kramāt sirām //
AHS, Cikitsitasthāna, 15, 85.2 sirāṃ bhuktavato dadhnā vāmabāhau vimokṣayet //
AHS, Utt., 40, 52.2 guḍamañjaryāḥ khapuro nasyāt skandhāṃsabāhurujam //
Bodhicaryāvatāra
BoCA, 5, 92.2 pralambapādaṃ nāsīta na bāhū mardayetsamam //
BoCA, 5, 95.1 na bāhūtkṣepakaṃ kaṃcic chabdayed alpasambhrame /
BoCA, 9, 79.2 nodaraṃ nāpyayaṃ pṛṣṭhaṃ noro bāhū na cāpi saḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 237.2 na dadhāti sma śokāndhā bāhū ca skhaladaṅgadau //
BKŚS, 18, 273.1 chāditacchādanīyāṅgī bāhuvastrārdhamūrdhajaiḥ /
BKŚS, 18, 678.2 sāparāṅmukhayor jaṅghe bāhubhyāṃ gāḍham āśliṣat //
BKŚS, 20, 25.1 tām urobāhuvāsobhiḥ samācchādya nirantaram /
BKŚS, 20, 102.1 sa tu māṃ śanakair muktvā bāhujaṅghaṃ prasārya ca /
BKŚS, 20, 108.2 śarīrīva mahadbāhor mahāsiṃhaḥ patir mama //
BKŚS, 20, 424.2 tasya bāhusahasraṃ tu phalena samabhāvyata //
BKŚS, 24, 20.1 avalambitabāhus tu muktakakṣaś ca gomukhaḥ /
Daśakumāracarita
DKCar, 1, 1, 5.1 roṣarūkṣeṇa niṭilākṣeṇa bhasmīkṛtacetane makaraketane tadā bhayenānavadyā vaniteti matvā tasya rolambāvalī keśajālam premākaro rajanīkaro vijitāravindavadanam jayadhvajāyamāno mīno jāyāyuto 'kṣiyugalam sakalasainikāṅgavīro malayasamīro niḥśvāsaḥ pathikahṛddalanakaravālaḥ pravālaścādhārabimbam jayaśaṅkho bandhurā lāvaṇyadharā kandharā pūrṇakumbhau cakravākānukārau payodharau jyāyamāne mārdavāsamāne bisalate ca bāhū īṣadutphullalīlāvataṃsakahlārakorakau gaṅgāvartasanābhir nābhiḥ dūrīkṛtayogimanoratho jaitraratho 'tighanaṃ jaghanam jayastambhabhūte saundaryabhūte vighnitayatijanārambhe rambhe coruyugam ātapatrasahasrapatraṃ pādadvayam astrabhūtāni prasūnāni tānītarāṇyaṅgāni ca samabhūvanniva //
DKCar, 1, 3, 5.4 tadanu paścānnigaḍitabāhuyugalaḥ sa bhūsuraḥ kaśāghātacihnitagātro 'nekanaistriṃśikānuyāto 'bhyetya mām asau dasyuḥ ityadarśayat //
DKCar, 1, 5, 5.1 yā vasantasahāyena samutsukatayā rate kelīśālabhañjikāvidhitsayā kaṃcana nārīviśeṣaṃ viracyātmanaḥ krīḍākāsāraśāradāravindasaundaryeṇa pādadvayam udyānavanadīrghikāmattamarālikāgamanarītyā līlālasagativilāsaṃ tūṇīralāvaṇyena jaṅghe līlāmandiradvārakadalīlālityena manojñamūruyugaṃ jaitrarathacāturyeṇa ghanaṃ jaghanam kiṃcidvikasallīlāvataṃsakahlārakorakakoṭarānuvṛttyā gaṅgāvartasanābhiṃ nābhiṃ saudhārohaṇaparipāṭyā valitrayaṃ maurvīmadhukarapaṅktinīlimalīlayā romāvalim pūrṇasuvarṇakalaśaśobhayā kucadvandvaṃ latāmaṇḍapasaukumāryeṇa bāhū jayaśaṅkhābhikhyayā kaṇṭhaṃ kamanīyakarṇapūrasahakārapallavarāgeṇa pratibimbīkṛtabimbaṃ radanacchadanaṃ bāṇāyamānapuṣpalāvaṇyena śuci smitam agradūtikākalakaṇṭhikākalālāpamādhuryeṇa vacanajātaṃ sakalasainikanāyakamalayamārutasaurabhyeṇa niḥśvāsapavanam jayadhvajamīnadarpeṇa locanayugalaṃ cāpayaṣṭiśriyā bhrūlate prathamasuhṛdasudhākarasyāpanītakalaṅkayā kāntyā vadanaṃ līlāmayūrabarhabhaṅgyā keśapāśaṃ ca vidhāya samastamakarandakastūrikāsaṃmitena malayajarasena prakṣālya karpūraparāgeṇa saṃmṛjya nirmiteva rarāja //
DKCar, 2, 1, 20.1 paśyatu patimadyaiva śūlāvataṃsitamiyamanāryaśīlā kulapāṃsanī iti nirbhartsayan bhīṣaṇabhrukuṭidūṣitalalāṭaḥ kāla iva kālalohadaṇḍakarkaśena bāhudaṇḍenāvalambya hastāmbuje rekhāmbujarathāṅgalāñchane rājaputraṃ sarabhasamācakarṣa //
DKCar, 2, 1, 59.1 tasminneva kṣaṇāntare hato hataścaṇḍavarmā siṃhavarmaduhiturambālikāyāḥ pāṇisparśarāgaprasārite bāhudaṇḍa eva balavadalambya sarabhasamākṛṣya kenāpi duṣkarakarmaṇā taskareṇa nakhaprahāreṇa rājamandiroddeśaṃ ca śavaśatamayam āpādayann acakitagatirasau viharati iti vācaḥ samabhavan //
DKCar, 2, 1, 66.1 ārohantamevainaṃ nirvarṇyaharṣotphulladṛṣṭiḥ aye priyasakho 'yamapahāravarmaiva iti paścānniṣīdato 'sya bāhudaṇḍayugalam ubhayabhujamūlapraveśitamagre 'valambya svamaṅgam āliṅgayāmāsa //
DKCar, 2, 2, 119.1 astyayamasidvitīyo me bāhuḥ api tu mṛdurayamupāyastvadapekṣayā cintitaḥ //
DKCar, 2, 2, 377.1 tathā iti tenābhyupagate gatāyuṣo 'muṣya bhavanam utsavākulam upasamādhīyamānapariṇayopakaraṇam itas tataḥ praveśanirgamapravṛttalokasaṃbādhamalakṣyaśastrikaḥ saha praviśya maṅgalapāṭhakair ambalikāpāṇipallavam agnau sākṣiṇyātharvaṇena vidhinārpyamāṇam āditsamānasyāyāminaṃ bāhudaṇḍam ākṛṣya churikayorasi prāharṣam //
DKCar, 2, 6, 53.1 evamanekakaraṇamadhuraṃ viharantī raṅgagatasya raktacetaso janasya pratikṣaṇamuccāvacāḥ praśaṃsāvācaḥ pratigṛhṇatī pratikṣaṇārūḍhavibhramaṃ kośadāsamaṃse 'valambya kaṇṭakitagaṇḍamutphullekṣaṇaṃ ca mayyabhimukhībhūya tiṣṭhati tatprathamāvatīrṇakandarpakāritakaṭākṣadṛṣṭis tadanumārgavilasitalīlāñcitabhrūlatā śvāsānilavegāndolitair dantacchadaraśmijālair līlāpallavair iva mukhakamalaparimalagrahaṇalolānalinas tāḍayantī maṇḍalabhramaṇeṣu kandukasyātiśīghrapracāratayā viśantīva maddarśanalajjayā puṣpamayaṃ pañjaram pañcabinduprasṛteṣu pañcāpi pañcabāṇabāṇān yugapad ivābhipatatas trāsenāvaghaṭṭayantī gomūtrikāpracāreṣu ghanadarśitarāgavibhramā vidyullatāmiva viḍambayantī bhūṣaṇamaṇiraṇitadattalayasaṃvādipādacāram apadeśasmitaprabhāniṣiktabimbādharam aṃsasraṃsitapratisamāhitaśikhaṇḍabhāram samāghaṭṭitakvaṇitaratnamekhalāguṇam añcitotthitapṛthunitambavilambitavicaladaṃśukojjvalam ākuñcitaprasṛtavellitabhujalatābhihatalalitakandukam āvarjitabāhupāśam upariparivartitatrikavilagnalolakuntalam avagalitakarṇapūrakanakapatrapratisamādhānaśīghratānatikramitaprakṛtakrīḍanam asakṛdutkṣipyamāṇahastapādabāhyābhyantarabhrāntakandukam avanamanonnamananairantaryanaṣṭadṛṣṭamadhyayaṣṭikam avapatanotpatananirvyavasthamuktāhāram aṅkuritagharmasaliladūṣitakapolapatrabhaṅgaśoṣaṇādhikṛtaśravaṇapallavānilam āgalitastanataṭāṃśukaniyamanavyāpṛtaikapāṇipallavaṃ ca niṣadyotthāya nimīlyonmīlya sthitvā gatvā caivāticitraṃ paryakrīḍata rājakanyā //
DKCar, 2, 6, 138.1 raktatalāṅgulī yavamatsyakamalakalaśādyanekapuṇyalekhālāñchitau karau samagulphasaṃdhī māṃsalāvaśirālau cāṅghrī jaṅghe cānupūrvavṛtte pīvarorugraste iva durupalakṣye jānunī sakṛdvibhaktaścaturasraḥ kakundaravibhāgaśobhī rathāṅgākārasaṃsthitaśca nitambabhāgaḥ tanutaramīṣannimnaṃ gambhīraṃ nābhimaṇḍalam valitrayeṇa cālaṃkṛtam udaram urobhāgavyāpināvunmagnacūcukau viśālārambhaśobhinau payodharau dhanadhānyaputrabhūyastvacihnalekhālāñchitatale snigdhodagrakomalanakhamaṇī ṛjvanupūrvavṛttatāmrāṅgulī saṃnatāṃsadeśe saukumāryavatyau nimagnaparvasaṃdhī ca bāhulate tanvī kambuvṛttabandhurā ca kandharā vṛttamadhyavibhaktarāgādharam asaṃkṣiptacārucibukam āpūrṇakaṭhinagaṇḍamaṇḍalam saṃgatānuvakranīlasnigdhabhrūlatam anatiprauḍhatilakusumasadṛśanāsikam atyasitadhavalaraktatribhāgabhāsuramadhurādhīrasaṃcāramantharāyatekṣaṇam induśakalasundaralalāṭam indranīlaśilākāraramyālakapaṅkti dviguṇakuṇḍalitamlānanālīkanālalalitalambaśravaṇapāśayugalamānanakamalam anatibhaṅguro bahulaḥ paryante 'py akapilarucirāyāmavān ekaikanisargasamasnigdhanīlo gandhagrāhī ca mūrdhajakalāpaḥ //
DKCar, 2, 8, 219.0 anurañjitātape tu samaye janasamājajñānopayogīni saṃhṛtya nṛtyagītanānāruditāni hastacaṅkramaṇam ūrdhvapādālātapādapīṭhavṛścikamakaralaṅghanādīni matsyodvartanādīni ca karaṇāni punar ādāyādāyāsannavartināṃ kṣurikāḥ tābhirupāhitavarṣmā citraduṣkarāṇi karaṇāni śyenapātotkrośapātādīni darśayan viṃśaticāpāntarālāvasthitasya pracaṇḍavarmaṇaśchurikayaikayā pratyurasaṃ prahṛtya jīvyād varṣasahasraṃ vasantabhānuḥ ityabhigarjan madgātram arūkartum udyatāseḥ kasyāpi cārabhaṭasya pīvarāṃsabāhuśikharamākramya tāvataiva taṃ vicetākurvan sākulaṃ ca lokam uccakṣūkurvan dvipuruṣocchritaṃ prākāram atyalaṅghayam //
Divyāvadāna
Divyāv, 1, 38.0 abhirūpo darśanīyaḥ prāsādiko gauraḥ kanakavarṇaśchatrākāraśirāḥ pralambabāhurvistīrṇaviśālalalāṭaḥ saṃgatabhrūruttuṅganāso ratnapratyuptikayā karṇikayā āmuktayālaṃkṛtaḥ //
Divyāv, 2, 44.0 dārako jāto 'bhirūpo darśanīyaḥ prāsādiko gauraḥ kanakavarṇaśchatrākāraśīrṣaḥ pralambabāhurvistīrṇalalāṭaḥ saṃgatabhrūstuṅganāsaḥ //
Divyāv, 2, 341.0 tato 'nāthapiṇḍado gṛhapatiḥ pūrvaṃ kāyamabhyunnamayya dakṣiṇaṃ bāhuṃ prasāryodānamudānayati //
Divyāv, 2, 502.0 tena vīryamāsthāya ṛddhimutpādya yāvadāyuṣmānānandas tṛtīyasthavirasya śalākāṃ na dadāti tāvat tena gajabhujasadṛśaṃ bāhumabhiprasārya śalākā gṛhītā //
Divyāv, 3, 48.0 dārako jāto 'bhirūpo darśanīyaḥ prāsādiko gauraḥ kanakavarṇaśchatrākāraśirāḥ pralambabāhurvistīrṇalalāṭaḥ saṃgatabhrūstuṅganāsaḥ //
Divyāv, 8, 117.0 dārako jāto 'bhirūpo darśanīyaḥ prāsādiko gauraḥ kanakavarṇaśchatrākāraśirāḥ pralambabāhurvistīrṇalalāṭaḥ saṃgatabhrūstuṅganāso dṛḍhakaṭhinaśarīro mahānagrabalaḥ //
Divyāv, 12, 335.1 atha śakrabrahmādayo devā anekāni ca devatāśatasahasrāṇi bhagavataścetasā cittamājñāya tadyathā balavān puruṣaḥ saṃkuñcitaṃ vā bāhuṃ prasārayet prasāritaṃ vā saṃkuñcayet evameva śakrabrahmādayo devā anekāni ca devatāśatasahasrāṇi ca devaloke 'ntarhitāni bhagavataḥ puratastasthuḥ //
Divyāv, 13, 353.1 tenārdhāsanaṃ muktvā gajabhujasadṛśaṃ bāhumabhiprasārya śalākā gṛhītā //
Divyāv, 19, 243.1 tena gajabhujasadṛśaṃ bāhumabhiprasārya tatpātraṃ gṛhītam //
Harivaṃśa
HV, 2, 6.1 kāmyā nāma mahābāho kardamasya prajāpateḥ /
HV, 9, 99.1 satyavrato mahābāhur bharaṇaṃ tasya cākarot /
HV, 10, 35.2 vyajāyata mahābāhuṃ sagaraṃ nāma pārthivam //
HV, 15, 19.2 mahārathānāṃ rājendra śūrāṇāṃ bāhuśālinām /
HV, 23, 26.2 uṣadratho mahābāhus tasya phenaḥ suto 'bhavat //
HV, 23, 68.1 vayaso 'nte mahābāhur hatvā kṣemakarākṣasam /
HV, 23, 109.2 parīkṣic ca mahābāhuḥ pravaraś cārimejayaḥ //
HV, 23, 138.1 yaḥ sa bāhusahasreṇa saptadvīpeśvaro 'bhavat /
HV, 23, 140.2 pūrvaṃ bāhusahasraṃ tu prārthitaṃ paramaṃ varam //
HV, 23, 143.1 tasya bāhusahasraṃ tu yudhyataḥ kila bhārata /
HV, 23, 146.1 sarve yajñā mahābāho tasyāsan bhūridakṣiṇāḥ /
HV, 23, 153.1 chittvā bāhusahasraṃ te pramathya tarasā balī /
HV, 24, 30.2 raukmiṇeyo mahābāhuḥ kanīyān bharatarṣabha //
HV, 27, 2.1 andhakaṃ ca mahābāhuṃ vṛṣṇiṃ ca yadunandanam /
HV, 28, 26.2 bāhubhyām eva govindo divasān ekaviṃśatim //
HV, 29, 11.2 syamantako mahābāho saha nau sa bhaviṣyati //
HV, 29, 18.1 tiṣṭhasveha mahābāho dṛṣṭadoṣā hayā mayā /
Harṣacarita
Harṣacarita, 1, 253.1 tasyābhavannacyuta īśāno haraḥ pāśupataśceti catvāro yugārambhā iva brāhmatejojanyamānaprajāvistārā nārāyaṇabāhudaṇḍā iva saccakranandakāstanayāḥ //
Kirātārjunīya
Kir, 3, 60.2 priyam iva kathayiṣyann āliliṅga sphurantīṃ bhuvam anibhṛtavelāvīcibāhuḥ payodhiḥ //
Kir, 8, 5.2 vilāsinībāhulatā vanālayo vilepanāmodahṛtāḥ siṣevire //
Kir, 8, 18.1 vilambamānākulakeśapāśayā kayācid āviṣkṛtabāhumūlayā /
Kir, 12, 20.1 kakude vṛṣasya kṛtabāhum akṛśapariṇāhaśālini /
Kir, 17, 14.1 tasmai hi bhāroddharaṇe samarthaṃ pradāsyatā bāhum iva pratāpam /
Kir, 17, 50.1 tato 'nupūrvāyatavṛttabāhuḥ śrīmān kṣarallohitadigdhadehaḥ /
Kumārasaṃbhava
KumSaṃ, 1, 41.1 śirīṣapuṣpādhikasaukumāryau bāhū tadīyāv iti me vitarkaḥ /
KumSaṃ, 2, 18.2 yugapad yugabāhubhyaḥ prāptebhyaḥ prājyavikramāḥ //
KumSaṃ, 2, 22.2 apaviddhagado bāhur bhagnaśākha iva drumaḥ //
KumSaṃ, 3, 7.2 nitambinīm icchasi muktalajjāṃ kaṇṭhe svayaṃgrāhaniṣaktabāhum //
KumSaṃ, 3, 9.2 bibhetu moghīkṛtabāhuvīryaḥ strībhyo 'pi kopasphuritādharābhyaḥ //
KumSaṃ, 5, 12.2 aśeta sā bāhulatopadhāyinī niṣeduṣī sthaṇḍila eva kevale //
KumSaṃ, 5, 57.2 kva nīlakaṇṭha vrajasīty alakṣyavāg asatyakaṇṭhārpitabāhubandhanā //
KumSaṃ, 6, 8.1 āsaktabāhulatayā sārdham uddhṛtayā bhuvā /
KumSaṃ, 8, 24.1 vāraṇadhvanitabhītayā tayā kaṇṭhasaktaghanabāhubandhanaḥ /
Kāmasūtra
KāSū, 2, 2, 16.1 caraṇena caraṇam ākramya dvitīyenorudeśam ākramantī veṣṭayantī vā tatpṛṣṭhasaktaikabāhur dvitīyenāṃsam avanamayantī īṣanmandaśītkṛtakūjitā cumbanārtham evādhiroḍhum icched iti vṛkṣādhirūḍhakam //
KāSū, 2, 3, 4.2 ūrusaṃdhibāhunābhimūlayor lāṭānām /
KāSū, 2, 6, 35.2 kuḍyāpāśritasya kaṇṭhāvasaktabāhupāśāyās taddhastapañjaropaviṣṭāyā ūrupāśena jaghanam abhiveṣṭayantyā kuḍye caraṇakrameṇa valantyā avalambitakaṃ ratam //
KāSū, 2, 10, 1.4 ratyarthaṃ savyena bāhunānuddhataḥ pariṣvaṅgaḥ /
KāSū, 2, 10, 2.3 savyena bāhunā caināṃ parirabhya caṣakahastaḥ sāntvayan pāyayet /
KāSū, 2, 10, 23.1 tasya ca vacanam uttareṇa yojayantī vivṛddhakrodhā sakacagraham asyāsyam unnamayya pādena bāhau śirasi vakṣasi pṛṣṭhe vā sakṛd dvistrir avahanyāt /
KāSū, 5, 3, 13.6 āturā saṃvāhikā caikena hastena saṃvāhayantī dvitīyena bāhunā sparśam āvedayati śleṣayati ca /
KāSū, 5, 3, 13.8 nidrāndhā vā parispṛśyorubhyāṃ bāhubhyām api tiṣṭhati /
Kāvyādarśa
KāvĀ, 1, 87.2 avakāśo na paryāptas tava bāhulatāntare //
KāvĀ, Dvitīyaḥ paricchedaḥ, 66.2 yathā bāhulatā pāṇipadmaṃ caraṇapallavaḥ //
KāvĀ, Dvitīyaḥ paricchedaḥ, 67.2 bāhū late vasantaśrīs tvaṃ naḥ pratyakṣacāriṇī //
Kūrmapurāṇa
KūPur, 1, 9, 8.2 sahasrabāhuḥ sarvajñaścintyamāno manīṣibhiḥ //
KūPur, 1, 14, 65.1 samālokya mahābāhurāgatya garuḍo gaṇam /
KūPur, 1, 15, 46.1 athāsau caturaḥ putrān mahābāhur mahābalaḥ /
KūPur, 1, 15, 175.1 vijitya sarvānapi bāhuvīryāt sa saṃyuge śaṃbhumanantadhāma /
KūPur, 1, 20, 42.2 nayiṣye tvāṃ mahābāhuruktvā rāmaṃ yayau punaḥ //
KūPur, 1, 22, 29.2 bheje śṛṅgāṇyatikramya svabāhubalabhāvitaḥ //
KūPur, 1, 23, 69.1 vasudevānmahābāhur vāsudevo jagadguruḥ /
KūPur, 1, 25, 3.1 caturbāhum udārāṅgaṃ kālameghasamaprabham /
KūPur, 1, 25, 4.1 dīrghabāhuṃ viśālākṣaṃ pītavāsasamacyutam /
KūPur, 1, 25, 54.1 tamabravīnmahābāhuḥ kṛṣṇo brahmavidāṃ varaḥ /
KūPur, 1, 25, 68.2 sahasrabāhur yuktātmā śayito 'haṃ sanātanaḥ //
KūPur, 1, 31, 38.1 sahasrapādākṣiśiro'bhiyuktaṃ sahasrabāhuṃ namasaḥ parastāt /
KūPur, 1, 38, 43.2 asūta putraṃ dharmajñaṃ mahābāhumarindamam //
KūPur, 2, 5, 8.2 sahasrabāhuṃ jaṭilaṃ candrārdhakṛtaśekharam //
KūPur, 2, 12, 10.1 uddhṛtya dakṣiṇaṃ bāhuṃ savye bāhau samarpitam /
KūPur, 2, 12, 10.1 uddhṛtya dakṣiṇaṃ bāhuṃ savye bāhau samarpitam /
KūPur, 2, 12, 11.1 savyaṃ bāhuṃ samuddhṛtya dakṣiṇe tu dhṛtaṃ dvijāḥ /
KūPur, 2, 16, 68.1 nākāraṇād vā niṣṭhīvenna bāhubhyāṃ nadīṃ taret /
KūPur, 2, 33, 73.1 syādetat triguṇaṃ bāhvormūrdhni ca syāccaturguṇam /
KūPur, 2, 37, 6.2 līlālaso mahābāhuḥ pīnāṅgaścārulocanaḥ //
KūPur, 2, 37, 48.2 caturmukhaṃ mahābāhuṃ chandomayamajaṃ param //
Liṅgapurāṇa
LiPur, 1, 17, 11.2 sahasrabāhuḥ sarvajñaḥ sarvadevabhavodbhavaḥ //
LiPur, 1, 17, 13.2 nārāyaṇo mahābāhuḥ sarvātmā sadasanmayaḥ //
LiPur, 1, 20, 4.2 aṣṭabāhurmahāvakṣā lokānāṃ yonirucyate //
LiPur, 1, 20, 60.1 daśabāhustriśūlāṅko nayanairviśvataḥ sthitaḥ /
LiPur, 1, 30, 13.2 vidhinā kiṃ mahābāho gaccha gaccha yathāgatam //
LiPur, 1, 36, 62.1 māyāṃ tyaja mahābāho pratibhāsā vicārataḥ /
LiPur, 1, 37, 14.2 nāradādvai mahābāho kathamatrāśu no vada //
LiPur, 1, 37, 34.1 udaikṣata mahābāhuḥ smitamīṣaccakāra saḥ /
LiPur, 1, 42, 33.1 putra pāhi mahābāho devadeva jagadguro /
LiPur, 1, 43, 19.2 vatsa nandinmahābāho mṛtyorbhītiḥ kutastava //
LiPur, 1, 46, 5.2 jalarūpī bhavaḥ śrīmān krīḍate cormibāhubhiḥ //
LiPur, 1, 65, 142.2 yuktaś ca yuktabāhuś ca sudevo'pi suparvaṇaḥ //
LiPur, 1, 65, 152.2 saṃtāno bahulo bāhuḥ sakalaḥ sarvapāvanaḥ //
LiPur, 1, 68, 9.2 jajñe bāhusahasreṇa saptadvīpeśvarottamaḥ //
LiPur, 1, 70, 308.2 sahasraśatabāhūṃś ca divyān bhaumāntarikṣagān //
LiPur, 1, 72, 157.1 anantapādas tvam anantabāhur anantamūrdhāntakaraḥ śivaś ca /
LiPur, 1, 76, 8.2 ekapādaṃ caturbāhuṃ trinetraṃ śūlasaṃyutam //
LiPur, 1, 76, 22.2 sahasrabāhuṃ sarvajñaṃ caturbāhum athāpi vā //
LiPur, 1, 76, 22.2 sahasrabāhuṃ sarvajñaṃ caturbāhum athāpi vā //
LiPur, 1, 82, 33.1 ākāśadeho digbāhuḥ somasūryāgnilocanaḥ /
LiPur, 1, 82, 99.1 sahasrabāhuḥ sarvajñaḥ sarvāyudhadharaḥ svayam /
LiPur, 1, 85, 148.1 eko na gacchedadhvānaṃ bāhubhyāṃ nottarennadīm /
LiPur, 1, 95, 20.1 tatastairgataiḥ saiṣa devo nṛsiṃhaḥ sahasrākṛtiḥ sarvapāt sarvabāhuḥ /
LiPur, 1, 96, 66.2 sahasrabāhur jaṭilaścandrārdhakṛtaśekharaḥ //
LiPur, 1, 96, 68.1 kaṇṭhe kālo mahābāhuś catuṣpād vahnisaṃbhavaḥ /
LiPur, 1, 96, 71.2 pādāvābadhya pucchena bāhubhyāṃ bāhumaṇḍalam //
LiPur, 1, 96, 71.2 pādāvābadhya pucchena bāhubhyāṃ bāhumaṇḍalam //
LiPur, 1, 96, 72.1 bhindannurasi bāhubhyāṃ nijagrāha haro harim /
LiPur, 1, 97, 15.2 vākyenālaṃ mahābāho devadeva vṛṣadhvaja //
LiPur, 1, 97, 25.1 na labdhvā divi bhūmau ca bāhavo mama śaṅkara /
LiPur, 1, 97, 26.2 gharṣito bāhudaṇḍena kaṇḍūnodārtham āpatat //
LiPur, 1, 97, 27.1 gaṅgā niruddhā bāhubhyāṃ līlārthaṃ himavadgirau /
LiPur, 1, 102, 30.2 vajramāhārayattasya bāhum udyamya vṛtrahā //
LiPur, 1, 102, 31.1 sa bāhurudyamastasya tathaiva samupasthitaḥ /
LiPur, 1, 102, 32.1 vajraṃ kṣeptuṃ na śaśāka bāhuṃ cālayituṃ tathā /
LiPur, 1, 102, 37.2 cakraṃ kṣeptuṃ na śaśāka bāhūṃścālayituṃ na ca //
LiPur, 1, 102, 43.2 vāmahastān mahābāho devo nārāyaṇaḥ prabhuḥ //
LiPur, 2, 1, 44.2 nārāyaṇasamair divyaiś caturbāhudharaiḥ śubhaiḥ //
LiPur, 2, 3, 63.1 na gāyedūrdhvabāhuśca nordhvadṛṣṭiḥ kathañcana /
LiPur, 2, 5, 98.2 dīrghabāhuṃ viśālākṣaṃ tuṅgīrasthalam uttamam //
LiPur, 2, 5, 104.2 kiyanto bāhavastasya kanye brūhi yathātatham //
LiPur, 2, 5, 105.1 bāhudvayaṃ ca paśyāmītyāha kanyā śucismitā /
LiPur, 2, 5, 115.2 dīrghabāhuṃ supuṣṭāṅgaṃ karṇāntāyatalocanam //
LiPur, 2, 5, 131.1 cakrapāṇirahaṃ nityaṃ caturbāhuriti sthitaḥ /
LiPur, 2, 5, 147.2 tatra me dakṣiṇo bāhur bharato nāma vai bhavet //
LiPur, 2, 6, 83.1 bhartā gato mahābāho bilaṃ tyaktvā sa māṃ prabho /
LiPur, 2, 19, 7.1 aṣṭabāhuṃ caturvaktraṃ dvādaśākṣaṃ mahābhujam /
LiPur, 2, 51, 8.2 tadaicchata mahābāhur viśvarūpavimardanaḥ //
Matsyapurāṇa
MPur, 4, 28.2 rājanyān asṛjadbāhvor viṭchūdrān ūrupādayoḥ //
MPur, 6, 12.2 bāṇaḥ sahasrabāhuś ca sarvāstragaṇasaṃyutaḥ //
MPur, 7, 17.2 mukhaṃ padmamukhāyeti bāhū pañcaśarāya vai //
MPur, 27, 29.2 bāhubhyāṃ sampariṣvajya duḥkhito vākyamabravīt //
MPur, 43, 16.1 pūrvaṃ bāhusahasraṃ tu sa vavre rājasattamaḥ /
MPur, 43, 19.1 jajñe bāhusahasraṃ vai icchatastasya dhīmataḥ /
MPur, 43, 28.1 yo 'sau bāhusahasreṇa jyāghātakaṭhinatvacā /
MPur, 43, 32.1 eko bāhusahasreṇa vagāhe sa mahārṇavam /
MPur, 43, 33.1 tasya bāhusahasreṇa kṣobhyamāṇe mahodadhau /
MPur, 43, 39.2 tasya bāhusahasreṇa babhūva jyātalasvanaḥ //
MPur, 43, 41.1 tadvai sahasraṃ bāhūnāṃ hematālavanaṃ yathā /
MPur, 43, 43.1 chittvā bāhusahasraṃ te prathamaṃ tarasā balī /
MPur, 43, 50.2 kārtavīryārjuno nāma rājā bāhusahasravān //
MPur, 45, 16.2 kṛtakarmā mahābāhuḥ sakanyaṃ maṇimāharat //
MPur, 46, 14.2 tasyāṃ jajñe mahābāhuḥ pūrvaṃ kṛṣṇaḥ prajāpatiḥ //
MPur, 47, 2.2 caturbāhustadā jāto divyarūpo jvalañśriyā //
MPur, 47, 10.1 atha kāmānmahābāhurdevakyāḥ samapūrayat /
MPur, 48, 54.2 nirbhartsya cainaṃ ruddhvā ca bāhubhyāṃ sampragṛhya ca //
MPur, 54, 21.2 haimīṃ viśālāyatabāhudaṇḍāṃ muktāphalendūpalavajrayuktām //
MPur, 55, 10.2 pūrvottarābhādrapadādvaye ca bāhū namaścaṇḍakarāya pūjyau //
MPur, 57, 8.2 ūrudvayaṃ cāpi jalodarāya sampūjayenmeḍhramanantabāhave //
MPur, 58, 4.2 śṛṇu rājan mahābāho taḍāgādiṣu yo vidhiḥ /
MPur, 60, 23.1 trilocanāya ca haraṃ bāhū kālānalapriye /
MPur, 61, 36.2 tataḥ śvetaścaturbāhuḥ sākṣasūtrakamaṇḍaluḥ /
MPur, 61, 46.1 aṅguṣṭhamātraṃ puruṣaṃ tathaiva sauvarṇam atyāyatabāhudaṇḍam /
MPur, 61, 47.2 utkṣipya lambodaradīrghabāhum ananyacetā yamadiṅmukhaḥ san //
MPur, 62, 13.1 karau saubhāgyadāyinyai bāhū haramukhaśriyai /
MPur, 64, 7.3 bāhū ca parirambhiṇyai triśūlāya harasya ca //
MPur, 69, 23.3 sarve nārāyaṇasyaivaṃ saṃpūjyā bāhavaḥ kramāt //
MPur, 72, 8.1 sādhu sādhu mahābāho virocana śivaṃ tava /
MPur, 72, 34.1 aṅguṣṭhamātraṃ puruṣaṃ tathaiva sauvarṇamatyāyatabāhudaṇḍam /
MPur, 81, 9.1 cakriṇe vāmabāhuṃ ca dakṣiṇaṃ gadine namaḥ /
MPur, 93, 101.2 bāhumātrāṃ srucaṃ kṛtvā tataḥ stambhadvayopari /
MPur, 94, 2.2 gadāpāṇirdvibāhuśca kartavyo varadaḥ śaśī //
MPur, 94, 8.1 dhūmrā dvibāhavaḥ sarve gadino vikṛtānanāḥ /
MPur, 102, 11.1 uddhṛtāsi varāheṇa kṛṣṇena śatabāhunā /
MPur, 103, 21.2 śṛṇu rājan mahābāho kṣatradharmavyavasthitam /
MPur, 103, 25.2 śṛṇu rājan mahābāho sarvapātakanāśanam /
MPur, 109, 20.2 śṛṇu rājan mahābāho yathoktakaraṇaṃ mahīm /
MPur, 119, 30.2 phaṇīndrabhogasaṃnyastabāhuḥ keyūrabhūṣaṇaḥ //
MPur, 135, 31.1 bāhubhiḥ parighākāraiḥ kṛṣyatāṃ dhanuṣāṃ śarāḥ /
MPur, 136, 22.2 tvayā vinā mahābāho kimanyena mahāsura //
MPur, 136, 65.2 nardamāno mahābāhuḥ praviveśa śaraṃ tataḥ //
MPur, 138, 14.2 kecinmudgaracūrṇāśca kecidbāhubhirāhatāḥ //
MPur, 142, 62.1 nyagrodhau tu smṛtau bāhū vyāmo nyagrodha ucyate /
MPur, 142, 71.1 ājānubāhavaścaiva tālahastau vṛṣākṛtī /
MPur, 145, 11.1 saṃhṛtyājānubāhuśca daivatairabhipūjyate /
MPur, 148, 3.2 svabāhubalamāśritya sarva eva na saṃśayaḥ //
MPur, 150, 35.1 apare bahuśastasya lalamburbāhumaṇḍale /
MPur, 150, 43.2 yamo'pi śastrāṇyutsṛjya bāhuyuddheṣvavartata //
MPur, 150, 45.1 yamo'pi kaṇṭhe'vaṣṭabhya daityaṃ bāhuyugena tu /
MPur, 150, 73.2 hemakeyūranaddhābhyāṃ bāhubhyāṃ caṇḍavikramaḥ //
MPur, 150, 80.1 bāhunā ratnakeyūrakāntisaṃtānahāsinā /
MPur, 150, 90.2 tiryakpṛṣṭhamadhaścordhvaṃ dīrghabāhurmahāsinā //
MPur, 152, 17.2 pratyudyayau hariṃ raudraḥ svabāhubalamāsthitaḥ //
MPur, 153, 121.2 śakro dainyaṃ samāpannaḥ śrāntabāhuḥ savāhanaḥ //
MPur, 153, 132.2 bāhubhirdharaṇiḥ pūrṇā śirobhiśca sakuṇḍalaiḥ //
MPur, 153, 183.2 jaghānorasi kṣipramindraṃ subāhuṃ mahendro vyakampadrathopastha eva //
MPur, 153, 188.3 yamo bāhudaṇḍaṃ rathāṅgāni vāyurniśācāriṇām īśvarasyāpi varma //
MPur, 153, 189.2 daityanāthaḥ kṛtaṃ saṃkhye svabāhuyugabāndhavaḥ //
MPur, 154, 491.1 jagrāha muditaḥ sragvī bāhubhirbahubhūṣaṇaiḥ /
MPur, 154, 587.1 tasthau girisutābāhulatāmīlitakaṃdharaḥ /
MPur, 160, 23.1 bāhunā hemakeyūrarucireṇa ṣaḍānanaḥ /
MPur, 161, 35.1 sāhāyyaṃ ca mahābāhuroṃkāraṃ gṛhya satvaram /
MPur, 161, 77.1 tatrāsīnaṃ mahābāhuṃ hiraṇyakaśipuṃ prabhum /
MPur, 161, 85.1 mahendravapuṣaḥ sarve vicitrāṅgadabāhavaḥ /
MPur, 162, 4.2 mahābāho mahārāja daityānāmādisaṃbhava /
MPur, 162, 33.2 samantato 'bhyudyatabāhukāyāḥ sthitās triśīrṣā iva nāgapāśāḥ //
MPur, 167, 2.2 virajaskaṃ mahābāhumakṣayaṃ brahma yadviduḥ //
MPur, 167, 7.2 hotāramapi cādhvaryuṃ bāhubhyāmasṛjatprabhuḥ //
MPur, 170, 21.2 bāhuṃ nārāyaṇo brahmā kṛtavānātmamāyayā //
MPur, 170, 22.1 kṛṣyamāṇau tatastasya bāhunā bāhuśālinaḥ /
MPur, 170, 22.1 kṛṣyamāṇau tatastasya bāhunā bāhuśālinaḥ /
MPur, 173, 28.2 bāhubhiḥ parighākāraistarjayanti sma devatāḥ //
Nāradasmṛti
NāSmṛ, 2, 1, 176.2 bhūmiṃ likhati pādābhyāṃ bāhuvāso dhunoti ca //
Nāṭyaśāstra
NāṭŚ, 4, 69.2 nikuṭṭitau yadā hastau svabāhuśiraso 'ntare //
NāṭŚ, 4, 70.2 añcitau bāhuśirasi hastastvabhimukhāṅguliḥ //
NāṭŚ, 4, 71.2 paryāyaśaḥ kaṭiśchinnā bāhvoḥ śirasi pallavau //
NāṭŚ, 4, 76.2 vikṣiptākṣiptabāhubhyāṃ svastikau caraṇau yadā //
NāṭŚ, 4, 107.2 bāhuśīrṣāñcitau hastau pādaḥ pṛṣṭhāñcitastathā //
NāṭŚ, 4, 113.2 pralambitābhyāṃ bāhubhyāṃ yadgātreṇānatena ca //
NāṭŚ, 4, 135.1 yatra prasāritau bāhū tatsyāt gṛdhrāvalīnakam /
NāṭŚ, 6, 64.14 bahubāhavo bahumukhāḥ proddhūtavikīrṇapiṅgalaśirojāḥ /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 3, 11.0 tasmāt parivṛṣṭe bhūpradeśe divā parigrahaṃ kṛtvā bhasmāstīryādhyayanādhyāpanadhyānābhiniviṣṭena pravacanacintanābhiniveśaiś ca śrāntena bāhūpadhānena sadyojātādisaṃskṛte bhasmani rātrau svaptavyam ity arthaḥ //
Suśrutasaṃhitā
Su, Sū., 15, 14.1 raso 'tivṛddho hṛdayotkledaṃ prasekaṃ cāpādayati raktaṃ raktāṅgākṣitāṃ sirāpūrṇatvaṃ ca māṃsaṃ sphiggaṇḍauṣṭhopasthorubāhujaṅghāsu vṛddhiṃ gurugātratāṃ ca medaḥ snigdhāṅgatām udarapārśvavṛddhiṃ kāsaśvāsādīn daurgandhyaṃ ca asthyadhyasthīnyadhidantāṃś ca majjā sarvāṅganetragauravaṃ ca śukraṃ śukrāśmarīm atiprādurbhāvaṃ ca //
Su, Sū., 27, 22.1 bāhurajjulatāpāśaiḥ kaṇṭhapīḍanādvāyuḥ prakupitaḥ śleṣmāṇaṃ kopayitvā sroto niruṇaddhi lālāsrāvaṃ phenāgamanaṃ saṃjñānāśaṃ cāpādayati tamabhyajya saṃsvedya śirovirecanaṃ tasmai tīkṣṇaṃ dadyādrasaṃ ca vātaghnaṃ vidadhyād iti //
Su, Sū., 35, 4.1 tatra mahāpāṇipādapārśvapṛṣṭhastanāgradaśanavadanaskandhalalāṭaṃ dīrghāṅguliparvocchvāsaprekṣaṇabāhuṃ vistīrṇabhrūstanāntaroraskaṃ hrasvajaṅghāmeḍhragrīvaṃ gambhīrasattvasvaranābhim anuccair baddhastanam upacitamahāromaśakarṇaṃ paścānmastiṣkaṃ snātānuliptaṃ mūrdhānupūrvyā viśuṣyamāṇaśarīraṃ paścācca viśuṣyamāṇahṛdayaṃ puruṣaṃ jānīyāddīrghāyuḥ khalvayam iti /
Su, Sū., 35, 12.2 tatrāṅgāny antarādhisakthibāhuśirāṃsi tadavayavāḥ pratyaṅgānīti /
Su, Nid., 1, 75.1 talapratyaṅgulīnāṃ tu kaṇḍarā bāhupṛṣṭhataḥ /
Su, Nid., 1, 75.2 bāhvoḥ karmakṣayakarī viśvācīti hi sā smṛtā //
Su, Nid., 8, 4.2 tatra ūrdhvabāhuśiraḥpādo yo yonimukhaṃ niruṇaddhi kīla iva sa kīlo niḥsṛtahastapādaśirāḥ kāyasaṅgī pratikhuro yo nirgacchatyekaśirobhujaḥ sa bījako yastu parigha iva yonimukhamāvṛtya tiṣṭhati sa parigha iti caturvidho bhavatītyeke bhāṣante /
Su, Nid., 8, 5.1 tatra kaściddvābhyāṃ sakthibhyāṃ yonimukhaṃ pratipadyate kaścidābhugnaikasakthirekena kaścidābhugnasakthiśarīraḥ sphigdeśena tiryagāgataḥ kaściduraḥpārśvapṛṣṭhānām anyatamena yonidvāraṃ pidhāyāvatiṣṭhate antaḥpārśvāpavṛttaśirāḥ kaścidekena bāhunā kaścidābhugnaśirā bāhudvayena kaścidābhugnamadhyo hastapādaśirobhiḥ kaścidekena sakthnā yonimukhaṃ pratipadyate 'pareṇa pāyum ityaṣṭavidhā mūḍhagarbhagatiruddiṣṭā samāsena //
Su, Nid., 8, 5.1 tatra kaściddvābhyāṃ sakthibhyāṃ yonimukhaṃ pratipadyate kaścidābhugnaikasakthirekena kaścidābhugnasakthiśarīraḥ sphigdeśena tiryagāgataḥ kaściduraḥpārśvapṛṣṭhānām anyatamena yonidvāraṃ pidhāyāvatiṣṭhate antaḥpārśvāpavṛttaśirāḥ kaścidekena bāhunā kaścidābhugnaśirā bāhudvayena kaścidābhugnamadhyo hastapādaśirobhiḥ kaścidekena sakthnā yonimukhaṃ pratipadyate 'pareṇa pāyum ityaṣṭavidhā mūḍhagarbhagatiruddiṣṭā samāsena //
Su, Nid., 11, 10.1 hanvasthikakṣākṣakabāhusandhimanyāgaleṣūpacitaṃ tu medaḥ /
Su, Nid., 13, 17.1 bāhupārśvāṃsakakṣāsu kṛṣṇasphoṭāṃ savedanām /
Su, Śār., 5, 4.1 ataḥ paraṃ pratyaṅgāni vakṣyante mastakodarapṛṣṭhanābhilalāṭanāsācibukavastigrīvā ity etā ekaikāḥ karṇanetrabhrūśaṅkhāṃsagaṇḍakakṣastanavṛṣaṇapārśvasphigjānubāhūruprabhṛtayo dve dve viṃśatiraṅgulayaḥ srotāṃsi vakṣyamāṇāni eṣa pratyaṅgavibhāga uktaḥ //
Su, Śār., 5, 16.1 caturdaśāsthnāṃ saṃghātās teṣāṃ trayo gulphajānuvaṅkṣaṇeṣu etenetarasakthi bāhū ca vyākhyātau trikaśirasor ekaikaḥ //
Su, Śār., 5, 19.0 ekaikasyāṃ tu pādāṅgulyāṃ trīṇi trīṇi tāni pañcadaśa talakūrcagulphasaṃśritāni daśa pārṣṇyāmekaṃ jaṅghāyāṃ dve jānunyekam ekamūrāviti triṃśadevamekasmin sakthni bhavanti etenetarasakthi bāhū ca vyākhyātau śroṇyāṃ pañca teṣāṃ gudabhaganitambeṣu catvāri trikasaṃśritam ekaṃ pārśve ṣaṭtriṃśadekasmin dvitīye 'pyevaṃ pṛṣṭhe triṃśat aṣṭāvurasi dve aṃsaphalake grīvāyāṃ nava kaṇṭhanāḍyāṃ catvāri dve hanvor dantā dvātriṃśat nāsāyāṃ trīṇi ekaṃ tāluni gaṇḍakarṇaśaṅkheṣvekaikaṃ ṣaṭ śirasīti //
Su, Śār., 5, 26.2 ekaikasyāṃ pādāṅgulyāṃ trayas trayo dvāvaṅguṣṭhe te caturdaśa jānugulphavaṅkṣaṇeṣvekaika evaṃ saptadaśaikasmin sakthni bhavanti etenetarasakthi bāhū ca vyākhyātau trayaḥ kaṭīkapāleṣu caturviṃśatiḥ pṛṣṭhavaṃśe tāvanta eva pārśvayor urasyaṣṭau tāvanta eva grīvāyāṃ trayaḥ kaṇṭhe nāḍīṣu hṛdayaklomanibaddhāsvaṣṭādaśa dantaparimāṇā dantamūleṣu ekaḥ kākalake nāsāyāṃ ca dvau vartmamaṇḍalajau netrāśrayau gaṇḍakarṇaśaṅkheṣvekaiko dvau hanusaṃdhī dvāvupariṣṭādbhruvoḥ śaṅkhayośca pañca śiraḥkapāleṣu eko mūrdhni //
Su, Śār., 5, 29.3 ekaikasyāṃ tu pādāṅgulyāṃ ṣaṭ nicitās tāstriṃśat tāvatya eva talakūrcagulpheṣu tāvatya eva jaṅghāyāṃ daśa jānuni catvāriṃśadūrau daśa vaṅkṣaṇe śatamadhyardhamevamekasmin sakthni bhavanti etenetarasakthi bāhū ca vyākhyātau ṣaṣṭiḥ kaṭyāṃ pṛṣṭhe 'śītiḥ pārśvayoḥ ṣaṣṭiḥ urasi triṃśat ṣaṭtriṃśadgrīvāyāṃ mūrdhni catustriṃśat evaṃ nava snāyuśatāni vyākhyātāni //
Su, Śār., 5, 37.3 ekaikasyāṃ tu pādāṅgulyāṃ tisrastisrastāḥ pañcadaśa daśa prapade pādopari kūrcasaṃniviṣṭās tāvatya eva daśa gulphatalayor gulphajānvantare viṃśatiḥ pañca jānuni viṃśatirūrau daśa vaṅkṣaṇe śatamevamekasmin sakthni bhavanti etenetarasakthi bāhū ca vyākhyātau tisraḥ pāyau ekā meḍhre sevanyāṃ cāparā dve vṛṣaṇayoḥ sphicoḥ pañca pañca dve vastiśirasi pañcodare nābhyāmekā pṛṣṭhordhvasaṃniviṣṭāḥ pañca pañca dīrghāḥ ṣaṭ pārśvayor daśa vakṣasi akṣakāṃsau prati samantāt sapta dve hṛdayāmāśayayoḥ ṣaṭ yakṛtplīhoṇḍukeṣu grīvāyāṃ catasra aṣṭau hanvor ekaikā kākalakagalayor dve tāluni ekā jihvāyām oṣṭhayor dve nāsāyāṃ dve dve netrayor gaṇḍayoś catasraḥ karṇayor dve catasro lalāṭe ekā śirasīti evametāni pañca peśīśatāni //
Su, Śār., 6, 5.1 teṣāmekādaśaikasmin sakthni bhavanti etenetarasakthi bāhū ca vyākhyātau udarorasor dvādaśa caturdaśa pṛṣṭhe grīvāṃ pratyūrdhvaṃ saptatriṃśat //
Su, Śār., 6, 6.4 bāhumarmāṇi tu kṣipratalahṛdayakūrcakūrcaśiromaṇibandhendrabastikūrparāṇyūrvīlohitākṣāṇi kakṣadharaṃ ceti etenetaro bāhurvyākhyātaḥ /
Su, Śār., 6, 6.4 bāhumarmāṇi tu kṣipratalahṛdayakūrcakūrcaśiromaṇibandhendrabastikūrparāṇyūrvīlohitākṣāṇi kakṣadharaṃ ceti etenetaro bāhurvyākhyātaḥ /
Su, Śār., 6, 24.2 etenetarasakthi bāhū ca vyākhyātau /
Su, Śār., 6, 24.3 viśeṣatastu yāni sakthni gulphajānuviṭapāni tāni bāhau maṇibandhakūrparakakṣadharāṇi yathā vaṅkṣaṇavṛṣaṇayor antare viṭapamevaṃ vakṣaḥkakṣayor madhye kakṣadharaṃ tasmin viddhe ta evopadravā viśeṣatastu maṇibandhe kuṇṭhatā kūrparākhye kuṇiḥ kakṣadhare pakṣāghātaḥ /
Su, Śār., 6, 26.1 ata ūrdhvaṃ pṛṣṭhamarmāṇi vyākhyāsyāmastatra pṛṣṭhavaṃśamubhayataḥ pratiśroṇikāṇḍam asthinī kaṭīkataruṇe marmāṇī tatra śoṇitakṣayāt pāṇḍurvivarṇo hīnarūpaśca mriyate pārśvajaghanabahirbhāge pṛṣṭhavaṃśam ubhayataḥ kukundare tatra sparśājñānam adhaḥkāye ceṣṭopaghātaśca śroṇīkāṇḍayor uparyāśayācchādanau pārśvāntarapratibaddhau nitambau tatrādhaḥkāyaśoṣo daurbalyācca maraṇam adhaḥpārśvāntarapratibaddhau jaghanapārśvamadhyayos tiryagūrdhvaṃ ca jaghanāt pārśvasandhī tatra lohitapūrṇakoṣṭhatayā mriyate stanamūlādṛjūbhayataḥ pṛṣṭhavaṃśasya bṛhatyau tatra śoṇitātipravṛttinimittair upadravair mriyate pṛṣṭhopari pṛṣṭhavaṃśamubhayatastrikasambaddhe aṃsaphalake tatra bāhvoḥ svāpaśoṣau bāhumūrdhagrīvāmadhye 'ṃsapīṭhaskandhanibandhanāvaṃsau tatra stabdhabāhutā evametāni caturdaśa pṛṣṭhamarmāṇi vyākhyātāni //
Su, Śār., 6, 26.1 ata ūrdhvaṃ pṛṣṭhamarmāṇi vyākhyāsyāmastatra pṛṣṭhavaṃśamubhayataḥ pratiśroṇikāṇḍam asthinī kaṭīkataruṇe marmāṇī tatra śoṇitakṣayāt pāṇḍurvivarṇo hīnarūpaśca mriyate pārśvajaghanabahirbhāge pṛṣṭhavaṃśam ubhayataḥ kukundare tatra sparśājñānam adhaḥkāye ceṣṭopaghātaśca śroṇīkāṇḍayor uparyāśayācchādanau pārśvāntarapratibaddhau nitambau tatrādhaḥkāyaśoṣo daurbalyācca maraṇam adhaḥpārśvāntarapratibaddhau jaghanapārśvamadhyayos tiryagūrdhvaṃ ca jaghanāt pārśvasandhī tatra lohitapūrṇakoṣṭhatayā mriyate stanamūlādṛjūbhayataḥ pṛṣṭhavaṃśasya bṛhatyau tatra śoṇitātipravṛttinimittair upadravair mriyate pṛṣṭhopari pṛṣṭhavaṃśamubhayatastrikasambaddhe aṃsaphalake tatra bāhvoḥ svāpaśoṣau bāhumūrdhagrīvāmadhye 'ṃsapīṭhaskandhanibandhanāvaṃsau tatra stabdhabāhutā evametāni caturdaśa pṛṣṭhamarmāṇi vyākhyātāni //
Su, Śār., 7, 7.1 tatra vātavāhinyaḥ sirā ekasmin sakthni pañcaviṃśatiḥ etenetarasakthi bāhū ca vyākhyātau /
Su, Śār., 7, 22.1 tatra sirāśatamekasmin sakthni bhavati tāsāṃ jāladharā tvekā tisraścābhyantarās tatrorvīsaṃjñe dve lohitākṣasaṃjñā caikā etāstvavyadhyā etenetarasakthi bāhū ca vyākhyātau evamaśastrakṛtyāḥ ṣoḍaśa śākhāsu /
Su, Śār., 8, 8.7 bāhubhyāmavalambamānadehasya pārśvayoḥ /
Su, Śār., 8, 17.0 tatra pādadāhapādaharṣāvabāhukacippavisarpavātaśoṇitavātakaṇṭakavicarcikāpādadārīprabhṛtiṣu kṣipramarmaṇa upariṣṭād dvyaṅgule vrīhimukhena sirāṃ vidhyet ślīpade taccikitsite yathā vakṣyate kroṣṭukaśiraḥkhañjapaṅgulavātavedanāsu jaṅghāyāṃ gulphasyopari caturaṅgule apacyāmindrabasteradhastād dvyaṅgule jānusandheruparyadho vā caturaṅgule gṛdhrasyām ūrumūlasaṃśritāṃ galagaṇḍe etenetarasakthi bāhū ca vyākhyātau viśeṣatastu vāmabāhau kūrparasandherabhyantarato bāhumadhye plīhni kaniṣṭhikānāmikayor madhye vā evaṃ dakṣiṇabāhau yakṛddālye etām eva ca kāsaśvāsayor apyādiśanti gṛdhrasyām iva viśvācyāṃ śroṇiṃ prati samantād dvyaṅgule pravāhikāyāṃ śūlinyāṃ parivartikopadaṃśaśūkadoṣaśukravyāpatsu meḍhramadhye vāmapārśve kakṣāstanayor antare 'ntarvidradhau pārśvaśūle ca bāhuśoṣāvabāhukayor apyeke vadantyaṃsayor antare trikasandhimadhyagatāṃ tṛtīyake adhaḥskandhasandhigatām anyatarapārśvasaṃsthitāṃ caturthake hanusandhimadhyagatām apasmāre śaṅkhakeśāntasandhigatāmuro'pāṅgalalāṭeṣu conmāde jihvārogeṣvadhojihvāyāṃ dantavyādhiṣu ca tāluni tālavyeṣu karṇayor upari samantāt karṇaśūle tadrogeṣu ca gandhāgrahaṇe nāsārogeṣu ca nāsāgre timirākṣipākaprabhṛtiṣv akṣyāmayeṣūpanāsike lālāṭyām apāṅgyāṃ vā etā eva ca śirorogādhimanthaprabhṛtiṣu rogeṣviti //
Su, Śār., 8, 17.0 tatra pādadāhapādaharṣāvabāhukacippavisarpavātaśoṇitavātakaṇṭakavicarcikāpādadārīprabhṛtiṣu kṣipramarmaṇa upariṣṭād dvyaṅgule vrīhimukhena sirāṃ vidhyet ślīpade taccikitsite yathā vakṣyate kroṣṭukaśiraḥkhañjapaṅgulavātavedanāsu jaṅghāyāṃ gulphasyopari caturaṅgule apacyāmindrabasteradhastād dvyaṅgule jānusandheruparyadho vā caturaṅgule gṛdhrasyām ūrumūlasaṃśritāṃ galagaṇḍe etenetarasakthi bāhū ca vyākhyātau viśeṣatastu vāmabāhau kūrparasandherabhyantarato bāhumadhye plīhni kaniṣṭhikānāmikayor madhye vā evaṃ dakṣiṇabāhau yakṛddālye etām eva ca kāsaśvāsayor apyādiśanti gṛdhrasyām iva viśvācyāṃ śroṇiṃ prati samantād dvyaṅgule pravāhikāyāṃ śūlinyāṃ parivartikopadaṃśaśūkadoṣaśukravyāpatsu meḍhramadhye vāmapārśve kakṣāstanayor antare 'ntarvidradhau pārśvaśūle ca bāhuśoṣāvabāhukayor apyeke vadantyaṃsayor antare trikasandhimadhyagatāṃ tṛtīyake adhaḥskandhasandhigatām anyatarapārśvasaṃsthitāṃ caturthake hanusandhimadhyagatām apasmāre śaṅkhakeśāntasandhigatāmuro'pāṅgalalāṭeṣu conmāde jihvārogeṣvadhojihvāyāṃ dantavyādhiṣu ca tāluni tālavyeṣu karṇayor upari samantāt karṇaśūle tadrogeṣu ca gandhāgrahaṇe nāsārogeṣu ca nāsāgre timirākṣipākaprabhṛtiṣv akṣyāmayeṣūpanāsike lālāṭyām apāṅgyāṃ vā etā eva ca śirorogādhimanthaprabhṛtiṣu rogeṣviti //
Su, Śār., 8, 17.0 tatra pādadāhapādaharṣāvabāhukacippavisarpavātaśoṇitavātakaṇṭakavicarcikāpādadārīprabhṛtiṣu kṣipramarmaṇa upariṣṭād dvyaṅgule vrīhimukhena sirāṃ vidhyet ślīpade taccikitsite yathā vakṣyate kroṣṭukaśiraḥkhañjapaṅgulavātavedanāsu jaṅghāyāṃ gulphasyopari caturaṅgule apacyāmindrabasteradhastād dvyaṅgule jānusandheruparyadho vā caturaṅgule gṛdhrasyām ūrumūlasaṃśritāṃ galagaṇḍe etenetarasakthi bāhū ca vyākhyātau viśeṣatastu vāmabāhau kūrparasandherabhyantarato bāhumadhye plīhni kaniṣṭhikānāmikayor madhye vā evaṃ dakṣiṇabāhau yakṛddālye etām eva ca kāsaśvāsayor apyādiśanti gṛdhrasyām iva viśvācyāṃ śroṇiṃ prati samantād dvyaṅgule pravāhikāyāṃ śūlinyāṃ parivartikopadaṃśaśūkadoṣaśukravyāpatsu meḍhramadhye vāmapārśve kakṣāstanayor antare 'ntarvidradhau pārśvaśūle ca bāhuśoṣāvabāhukayor apyeke vadantyaṃsayor antare trikasandhimadhyagatāṃ tṛtīyake adhaḥskandhasandhigatām anyatarapārśvasaṃsthitāṃ caturthake hanusandhimadhyagatām apasmāre śaṅkhakeśāntasandhigatāmuro'pāṅgalalāṭeṣu conmāde jihvārogeṣvadhojihvāyāṃ dantavyādhiṣu ca tāluni tālavyeṣu karṇayor upari samantāt karṇaśūle tadrogeṣu ca gandhāgrahaṇe nāsārogeṣu ca nāsāgre timirākṣipākaprabhṛtiṣv akṣyāmayeṣūpanāsike lālāṭyām apāṅgyāṃ vā etā eva ca śirorogādhimanthaprabhṛtiṣu rogeṣviti //
Su, Śār., 8, 17.0 tatra pādadāhapādaharṣāvabāhukacippavisarpavātaśoṇitavātakaṇṭakavicarcikāpādadārīprabhṛtiṣu kṣipramarmaṇa upariṣṭād dvyaṅgule vrīhimukhena sirāṃ vidhyet ślīpade taccikitsite yathā vakṣyate kroṣṭukaśiraḥkhañjapaṅgulavātavedanāsu jaṅghāyāṃ gulphasyopari caturaṅgule apacyāmindrabasteradhastād dvyaṅgule jānusandheruparyadho vā caturaṅgule gṛdhrasyām ūrumūlasaṃśritāṃ galagaṇḍe etenetarasakthi bāhū ca vyākhyātau viśeṣatastu vāmabāhau kūrparasandherabhyantarato bāhumadhye plīhni kaniṣṭhikānāmikayor madhye vā evaṃ dakṣiṇabāhau yakṛddālye etām eva ca kāsaśvāsayor apyādiśanti gṛdhrasyām iva viśvācyāṃ śroṇiṃ prati samantād dvyaṅgule pravāhikāyāṃ śūlinyāṃ parivartikopadaṃśaśūkadoṣaśukravyāpatsu meḍhramadhye vāmapārśve kakṣāstanayor antare 'ntarvidradhau pārśvaśūle ca bāhuśoṣāvabāhukayor apyeke vadantyaṃsayor antare trikasandhimadhyagatāṃ tṛtīyake adhaḥskandhasandhigatām anyatarapārśvasaṃsthitāṃ caturthake hanusandhimadhyagatām apasmāre śaṅkhakeśāntasandhigatāmuro'pāṅgalalāṭeṣu conmāde jihvārogeṣvadhojihvāyāṃ dantavyādhiṣu ca tāluni tālavyeṣu karṇayor upari samantāt karṇaśūle tadrogeṣu ca gandhāgrahaṇe nāsārogeṣu ca nāsāgre timirākṣipākaprabhṛtiṣv akṣyāmayeṣūpanāsike lālāṭyām apāṅgyāṃ vā etā eva ca śirorogādhimanthaprabhṛtiṣu rogeṣviti //
Su, Śār., 8, 17.0 tatra pādadāhapādaharṣāvabāhukacippavisarpavātaśoṇitavātakaṇṭakavicarcikāpādadārīprabhṛtiṣu kṣipramarmaṇa upariṣṭād dvyaṅgule vrīhimukhena sirāṃ vidhyet ślīpade taccikitsite yathā vakṣyate kroṣṭukaśiraḥkhañjapaṅgulavātavedanāsu jaṅghāyāṃ gulphasyopari caturaṅgule apacyāmindrabasteradhastād dvyaṅgule jānusandheruparyadho vā caturaṅgule gṛdhrasyām ūrumūlasaṃśritāṃ galagaṇḍe etenetarasakthi bāhū ca vyākhyātau viśeṣatastu vāmabāhau kūrparasandherabhyantarato bāhumadhye plīhni kaniṣṭhikānāmikayor madhye vā evaṃ dakṣiṇabāhau yakṛddālye etām eva ca kāsaśvāsayor apyādiśanti gṛdhrasyām iva viśvācyāṃ śroṇiṃ prati samantād dvyaṅgule pravāhikāyāṃ śūlinyāṃ parivartikopadaṃśaśūkadoṣaśukravyāpatsu meḍhramadhye vāmapārśve kakṣāstanayor antare 'ntarvidradhau pārśvaśūle ca bāhuśoṣāvabāhukayor apyeke vadantyaṃsayor antare trikasandhimadhyagatāṃ tṛtīyake adhaḥskandhasandhigatām anyatarapārśvasaṃsthitāṃ caturthake hanusandhimadhyagatām apasmāre śaṅkhakeśāntasandhigatāmuro'pāṅgalalāṭeṣu conmāde jihvārogeṣvadhojihvāyāṃ dantavyādhiṣu ca tāluni tālavyeṣu karṇayor upari samantāt karṇaśūle tadrogeṣu ca gandhāgrahaṇe nāsārogeṣu ca nāsāgre timirākṣipākaprabhṛtiṣv akṣyāmayeṣūpanāsike lālāṭyām apāṅgyāṃ vā etā eva ca śirorogādhimanthaprabhṛtiṣu rogeṣviti //
Su, Śār., 9, 5.3 etābhir ūrdhvaṃ nābher udarapārśvapṛṣṭhoraḥskandhagrīvābāhavo dhāryante yāpyante ca //
Su, Cik., 3, 37.1 ūruvaccāpi kartavyaṃ bāhubhagnacikitsitam /
Su, Cik., 14, 13.1 plīhodariṇaḥ snigdhasvinnasya dadhnā bhuktavato vāmabāhau kūrparābhyantarataḥ sirāṃ vidhyet vimardayecca pāṇinā plīhānaṃ rudhirasyandanārthaṃ tataḥ saṃśuddhadehaṃ samudraśuktikākṣāraṃ payasā pāyayeta hiṅgusauvarcike vā kṣīreṇa srutena palāśakṣāreṇa vā yavakṣāraṃ kiṃśukakṣārodakena vā bahuśaḥ srutena yavakṣāraṃ pārijātakekṣurakāpāmārgakṣāraṃ vā tailasaṃsṛṣṭaṃ śobhāñjanakayūṣaṃ pippalīsaindhavacitrakayuktaṃ pūtikarañjakṣāraṃ vāmlasrutaṃ viḍlavaṇapippalīpragāḍham //
Su, Cik., 14, 15.2 viśeṣatastu dakṣiṇabāhau sirāvyadhaḥ //
Su, Cik., 15, 9.3 tatra sakthibhyāmāgatamanulomamevāñchet ekasakthnā pratipannasyetarasakthi prasāryāpaharet sphigdeśenāgatasya sphigdeśaṃ prapīḍyordhvam utkṣipya sakthinī prasāryāpaharet tiryagāgatasya parighasyeva tiraścīnasya paścādardham ūrdhvam utkṣipya pūrvārdhamapatyapathaṃ pratyārjavam ānīyāpaharet pārśvāpavṛttaśirasamaṃsaṃ prapīḍyordhvam utkṣipya śiro 'patyapathamānīyāpaharet bāhudvayapratipannasyordhvam utpīḍyāṃsau śiro 'nulomamānīyāpaharet dvāvantyāvasādhyau mūḍhagarbhau evamaśakye śastramavacārayet //
Su, Cik., 15, 12.1 tataḥ striyamāśvāsya maṇḍalāgreṇāṅgulīśastreṇa vā śiro vidārya śiraḥkapālānyāhṛtya śaṅkunā gṛhītvorasi kakṣāyāṃ vāpaharet abhinnaśirasamakṣikūṭe gaṇḍe vā aṃsasaṃsaktasyāṃsadeśe bāhū chittvā dṛtimivātataṃ vātapūrṇodaraṃ vā vidārya nirasyāntrāṇi śithilībhūtamāharet jaghanasaktasya vā jaghanakapālānīti //
Su, Cik., 16, 34.2 raktapittānilottheṣu kecidbāhau vadanti tu //
Su, Cik., 37, 22.1 jaṅghorutrikapārśvāṃsabāhumanyāśiraḥsthitān /
Su, Cik., 40, 55.1 hanudantaśirogrīvātrikabāhūrasāṃ balam /
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 6.2, 1.12 yathā dvitīyaṃ śiras tṛtīyo bāhur iti /
Sūryasiddhānta
SūrSiddh, 2, 41.1 tadbāhuphalavargaikyān mūlaṃ karṇaś calābhidhaḥ /
SūrSiddh, 2, 46.1 arkabāhuphalābhyastā grahabhuktir vibhājitā /
Tantrākhyāyikā
TAkhy, 1, 95.1 tathābhyāgatai rājapuruṣaiḥ pratyakṣadarśanāṃ tāṃ dṛṣṭvā virūpāṃ kīlapārṣṇilaguḍair atīva hataṃ paścād bāhubandhaś ca tayā saha dharmasthānam upanīto nāpitaḥ //
TAkhy, 1, 626.1 tac chrutvā paramāvigno nirdayībhūtaś ca taṃ bāhau gṛhītvā dharmasthānaṃ nītavān āha ca //
Vaikhānasadharmasūtra
VaikhDhS, 1, 1.2 brāhmaṇakṣatriyavaiśyaśūdrā mukhabāhūrupādeṣu jātāś catvāro varṇāḥ /
VaikhDhS, 3, 11.0 cāturvarṇyasaṃkareṇotpannānām anulomapratilomāntarālavrātyānām utpattiṃ nāma vṛttiṃ ca ūrdhvajātād adhojātāyāṃ jāto 'nulomo 'dharotpannād ūrdhvajātāyāṃ jātaḥ pratilomas tato 'nulomād anulomyāṃ jāto 'ntarālaḥ pratilomāt pratilomyāṃ jāto vrātyo bhavati brahmaṇo mukhād udbhūtā brāhmaṇā brāhmaṇyaś ca brahmarṣayaḥ patnyo babhūvus teṣāṃ gātrotpannād brāhmaṇyām asagotrāyāṃ vidhinā samantrakaṃ gṛhītāyāṃ jāto brāhmaṇaḥ śuddho bhavet vidhihīnam anyapūrvāyāṃ golako hartṛkāyāṃ kuṇḍaś ca viprau dvau ninditau syātāṃ tasmād adho bāhubhyām āt kṣatriyāt kṣatriyāyāṃ vidhivaj jātaḥ kṣatriyaḥ śuddhas tayor avidhikaṃ gūḍhotpanno 'śuddho bhojākhyo naivābhiṣecyaḥ paṭṭabandho rājñaḥ saināpatyaṃ karoti śuddhābhāve 'paṭṭabandho nṝn pāyāt tadvṛttaṃ rājavat syāt adhastād ūrubhyām ād vaiśyād vaiśyāyāṃ tathā vaiśyaḥ śuddho vidhivarjaṃ maṇikāro 'śuddho maṇimuktādivedhaḥ śaṅkhavalayakārī syāt //
Viṣṇupurāṇa
ViPur, 1, 12, 63.2 tvanmukhād brāhmaṇā bāhvos tvattaḥ kṣatram ajāyata //
ViPur, 1, 19, 36.2 sādhyābhāve mahābāho sādhanaiḥ kiṃ prayojanam //
ViPur, 2, 13, 26.2 viṣāṇāgreṇa madbāhukaṇḍūyanaparo hi saḥ /
ViPur, 2, 13, 63.1 vakṣaḥsthalaṃ tathā bāhū skandhau codarasaṃsthitau /
ViPur, 3, 11, 21.2 bāhū nābhiṃ ca toyena hṛdayaṃ cāpi saṃspṛśet //
ViPur, 4, 11, 11.1 kṛtavīryād arjunaḥ saptadvīpādhipatir bāhusahasro jajñe //
ViPur, 4, 11, 12.1 yo 'sau bhagavadaṃśam atrikulaprasūtaṃ dattātreyākhyam ārādhya bāhusahasram adharmasevānivāraṇaṃ svadharmasevitvaṃ raṇe pṛthivījayaṃ dharmataś cānupālanam /
ViPur, 4, 15, 13.0 tac ca rūpam utphullapadmadalāmalākṣim atyujjvalapītavastradhāryamalakirīṭakeyūrahārakaṭakādiśobhitam udāracaturbāhuśaṅkhacakragadādharam atiprarūḍhavairānubhāvād aṭanabhojanasnānāsanaśayanādiṣv aśeṣāvasthāntareṣu nānyatropayayāvasya cetasaḥ //
ViPur, 5, 3, 8.1 phullendīvarapatrābhaṃ caturbāhumudīkṣya tam /
ViPur, 5, 4, 2.2 he pralamba mahābāho keśindhenuka pūtane /
ViPur, 5, 4, 5.2 kiṃ vānyairamaraiḥ sarvairmadbāhubalanirjitaiḥ //
ViPur, 5, 4, 8.1 kimurvyāmavanīpālā madbāhubalabhīravaḥ /
ViPur, 5, 5, 19.1 mukhaṃ bāhū prabāhū ca manaḥ sarvendriyāṇi ca /
ViPur, 5, 9, 26.2 somo manaste śvasitaṃ samīro diśaścatasro 'vyaya bāhavaste //
ViPur, 5, 12, 21.1 kaṃso nāma mahābāhurdaityo 'riṣṭastathāparaḥ /
ViPur, 5, 13, 26.2 bāhumāsphoṭya kṛṣṇasya līlāsarvasvamādade //
ViPur, 5, 13, 52.2 dadau bāhulatāṃ skandhe gopī madhunighātinaḥ //
ViPur, 5, 13, 53.1 kācitpravilasadbāhuṃ parirabhya cucumba tam /
ViPur, 5, 16, 9.1 bāhumābhoginaṃ kṛtvā mukhe tasya janārdanaḥ /
ViPur, 5, 16, 10.1 keśino vadanaṃ tena viśatā kṛṣṇabāhunā /
ViPur, 5, 16, 11.1 kṛṣṇasya vavṛdhe bāhuḥ keśidehagato dvija /
ViPur, 5, 16, 14.1 vyāditāsyo mahāraudraḥ so 'suraḥ kṛṣṇabāhunā /
ViPur, 5, 17, 20.2 pralambabāhumāyāmituṅgoraḥsthalamunnasam //
ViPur, 5, 17, 24.1 prāṃśumuttuṅgabāhvaṃsaṃ vikāsimukhapaṅkajam /
ViPur, 5, 18, 39.2 caturbāhumudārāṅgaṃ cakrādyāyudhabhūṣaṇam //
ViPur, 5, 20, 36.1 ayaṃ cāsya mahābāhurbalabhadro 'grajo 'grataḥ /
ViPur, 5, 20, 80.2 devakyāśca mahābāhurbaladevasahāyavān //
ViPur, 5, 23, 17.1 sa jñātvā vāsudevaṃ taṃ bāhupraharaṇo nṛpaḥ /
ViPur, 5, 30, 46.1 bhartṛbāhumahāgarvād ruṇaddhyenamatho śacī /
ViPur, 5, 32, 2.2 babhūvurjāmbavatyāṃ ca sāmbādyā bāhuśālinaḥ //
ViPur, 5, 32, 8.2 chinnaṃ sahasraṃ bāhūnāṃ yatra bāṇasya cakriṇā //
ViPur, 5, 32, 9.3 kathaṃ kṣayaṃ ca bāṇasya bāhūnāṃ kṛtavānhariḥ //
ViPur, 5, 33, 1.3 deva bāhusahasreṇa nirviṇṇo 'haṃ vināhavam //
ViPur, 5, 33, 2.1 kaccinmamaiṣāṃ bāhūnāṃ sāphalyajanako raṇaḥ /
ViPur, 5, 33, 37.2 mumoca bāṇamuddiśya chettuṃ bāhuvanaṃ ripoḥ //
ViPur, 5, 33, 38.1 krameṇa tattu bāhūnāṃ bāṇasyācyutacoditam /
ViPur, 5, 33, 39.1 chinne bāhuvane tattu karasthaṃ madhusūdanaḥ /
ViPur, 5, 34, 16.2 cakrahastaṃ gadākhaḍgabāhuṃ pāṇigatāmbujam //
ViPur, 5, 35, 33.1 rāma rāma mahābāho kṣamyatāṃ kṣamyatāṃ tvayā /
ViPur, 5, 37, 48.2 ṛte kṛṣṇaṃ mahābāhuṃ dārukaṃ ca mahāmune //
ViPur, 5, 37, 65.1 gataśca dadṛśe tatra caturbāhudharaṃ naram /
ViPur, 5, 38, 17.2 sarvānevāvajānāti kiṃ vo bāhubhirunnataiḥ //
ViPur, 5, 38, 32.1 tau bāhū sa ca me muṣṭiḥ sthānaṃ tatso 'smi cārjunaḥ /
Viṣṇusmṛti
ViSmṛ, 1, 25.1 mṛṇālakomalau bāhū karau kisalayopamau /
ViSmṛ, 5, 70.1 netrakandharābāhusakthyaṃsabhaṅge cottamam //
ViSmṛ, 63, 45.1 na bāhubhyām //
ViSmṛ, 96, 23.1 vāsyaikaṃ takṣato bāhuṃ candanenaikam ukṣataḥ /
ViSmṛ, 96, 90.1 bāhudvayaṃ jaṅghādvayaṃ madhyaṃ śīrṣam iti ṣaḍaṅgāni //
ViSmṛ, 96, 92.1 kanīnike akṣikūṭe śaṣkulī karṇau karṇapattrakau gaṇḍau bhruvau śaṅkhau dantaveṣṭau oṣṭhau kakundare vaṅkṣaṇau vṛṣaṇau vṛkkau śleṣmasaṃghātikau stanau upajihvā sphicau bāhū jaṅghe ūrū piṇḍike tālūdaraṃ bastiśīrṣau cibukaṃ galaśuṇḍike avaṭuścetyasmin śarīre sthānāni //
Yājñavalkyasmṛti
YāSmṛ, 2, 208.1 bāhugrīvānetrasakthivināśe vācike damaḥ /
YāSmṛ, 2, 220.2 kaṃdharābāhusakthnāṃ ca bhaṅge madhyamasāhasaḥ //
YāSmṛ, 2, 298.2 kāṣṭhaloṣṭeṣupāṣāṇabāhuyugyakṛtas tathā //
YāSmṛ, 3, 97.2 upajihvāsphijau bāhū jaṅghoruṣu ca piṇḍikā //
YāSmṛ, 3, 126.2 mukhabāhūrupajjāḥ syus tasya varṇā yathākramam //
Ṛtusaṃhāra
ṚtuS, Tṛtīyaḥ sargaḥ, 18.1 śyāmā latāḥ kusumabhāranatapravālāḥ strīṇāṃ haranti dhṛtabhūṣaṇabāhukāntim /
ṚtuS, Caturthaḥ sargaḥ, 3.1 na bāhuyugmeṣu vilāsinīnāṃ prayānti saṅgaṃ valayāṅgadāni /
Bhāgavatapurāṇa
BhāgPur, 1, 7, 22.2 kṛṣṇa kṛṣṇa mahābāho bhaktānām abhayaṃkara /
BhāgPur, 1, 11, 27.2 bāhavo lokapālānāṃ sāraṅgāṇāṃ padāmbujam //
BhāgPur, 1, 12, 9.1 śrīmaddīrghacaturbāhuṃ taptakāñcanakuṇḍalam /
BhāgPur, 1, 14, 11.1 ūrvakṣibāhavo mahyaṃ sphurantyaṅga punaḥ punaḥ /
BhāgPur, 1, 14, 36.1 yadbāhudaṇḍaguptāyāṃ svapuryāṃ yadavo 'rcitāḥ /
BhāgPur, 1, 14, 38.1 yadbāhudaṇḍābhyudayānujīvino yadupravīrā hyakutobhayā muhuḥ /
BhāgPur, 1, 19, 26.1 taṃ dvyaṣṭavarṣaṃ sukumārapādakarorubāhvaṃsakapolagātram /
BhāgPur, 1, 19, 27.2 digambaraṃ vaktravikīrṇakeśaṃ pralambabāhuṃ svamarottamābham //
BhāgPur, 2, 1, 29.1 indrādayo bāhava āhurusrāḥ karṇau diśaḥ śrotram amuṣya śabdaḥ /
BhāgPur, 2, 2, 4.1 satyāṃ kṣitau kiṃ kaśipoḥ prayāsair bāhau svasiddhe hyupabarhaṇaiḥ kim /
BhāgPur, 2, 5, 35.2 sahasrorvaṅghribāhvakṣaḥ sahasrānanaśīrṣavān //
BhāgPur, 2, 5, 37.1 puruṣasya mukhaṃ brahma kṣatram etasya bāhavaḥ /
BhāgPur, 2, 6, 5.2 bāhavo lokapālānāṃ prāyaśaḥ kṣemakarmaṇām //
BhāgPur, 2, 9, 11.2 sarve caturbāhava unmiṣanmaṇipravekaniṣkābharaṇāḥ suvarcasaḥ /
BhāgPur, 3, 6, 31.1 bāhubhyo 'vartata kṣatraṃ kṣatriyas tad anuvrataḥ /
BhāgPur, 3, 14, 42.2 vadhaṃ bhagavatā sākṣāt sunābhodārabāhunā /
BhāgPur, 3, 15, 11.2 sa prahasya mahābāho bhagavān śabdagocaraḥ /
BhāgPur, 3, 15, 28.1 mattadvirephavanamālikayā nivītau vinyastayāsitacatuṣṭayabāhumadhye /
BhāgPur, 3, 16, 6.2 so 'haṃ bhavadbhya upalabdhasutīrthakīrtiś chindyāṃ svabāhum api vaḥ pratikūlavṛttim //
BhāgPur, 3, 19, 26.2 viśīrṇabāhvaṅghriśiroruho 'patad yathā nagendro lulito nabhasvatā //
BhāgPur, 3, 22, 24.2 upaguhya ca bāhubhyām autkaṇṭhyonmathitāśayaḥ //
BhāgPur, 3, 28, 27.1 bāhūṃś ca mandaragireḥ parivartanena nirṇiktabāhuvalayān adhilokapālān /
BhāgPur, 3, 28, 27.1 bāhūṃś ca mandaragireḥ parivartanena nirṇiktabāhuvalayān adhilokapālān /
BhāgPur, 3, 31, 3.1 māsena tu śiro dvābhyāṃ bāhvaṅghryādyaṅgavigrahaḥ /
BhāgPur, 4, 5, 3.1 tato 'tikāyas tanuvā spṛśan divaṃ sahasrabāhur ghanaruk trisūryadṛk /
BhāgPur, 4, 6, 38.2 bāhuṃ prakoṣṭhe 'kṣamālām āsīnaṃ tarkamudrayā //
BhāgPur, 4, 7, 1.3 abhyadhāyi mahābāho prahasya śrūyatām iti //
BhāgPur, 4, 7, 5.1 bāhubhyām aśvinoḥ pūṣṇo hastābhyāṃ kṛtabāhavaḥ /
BhāgPur, 4, 7, 5.1 bāhubhyām aśvinoḥ pūṣṇo hastābhyāṃ kṛtabāhavaḥ /
BhāgPur, 4, 10, 6.1 dadhmau śaṅkhaṃ bṛhadbāhuḥ khaṃ diśaścānunādayan /
BhāgPur, 4, 14, 44.1 kākakṛṣṇo 'tihrasvāṅgo hrasvabāhurmahāhanuḥ /
BhāgPur, 4, 15, 1.3 bāhubhyāṃ mathyamānābhyāṃ mithunaṃ samapadyata //
BhāgPur, 4, 18, 10.1 dogdhāraṃ ca mahābāho bhūtānāṃ bhūtabhāvana /
BhāgPur, 4, 19, 42.1 tvayāhūtā mahābāho sarva eva samāgatāḥ /
BhāgPur, 4, 21, 9.3 bibhratsa vaiṣṇavaṃ tejo bāhvoryābhyāṃ dudoha gām //
BhāgPur, 4, 24, 45.2 cārvāyatacaturbāhu sujātarucirānanam //
BhāgPur, 8, 6, 33.2 nadanta udadhiṃ ninyuḥ śaktāḥ parighabāhavaḥ //
BhāgPur, 8, 6, 36.1 tāṃstathā bhagnamanaso bhagnabāhūrukandharān /
BhāgPur, 11, 1, 3.1 bhūbhārarājapṛtanā yadubhir nirasya guptaiḥ svabāhubhir acintayad aprameyaḥ /
BhāgPur, 11, 5, 2.2 mukhabāhūrupādebhyaḥ puruṣasyāśramaiḥ saha /
BhāgPur, 11, 5, 21.1 kṛte śuklaś caturbāhur jaṭilo valkalāmbaraḥ /
BhāgPur, 11, 5, 24.1 tretāyāṃ raktavarṇo 'sau caturbāhus trimekhalaḥ /
BhāgPur, 11, 17, 3.1 purā kila mahābāho dharmaṃ paramakaṃ prabho /
BhāgPur, 11, 17, 13.1 viprakṣatriyaviṭśūdrā mukhabāhūrupādajāḥ /
Bhāratamañjarī
BhāMañj, 1, 660.2 ājānubāhur vikrāntaḥ śyāmo rājīvalocanaḥ //
BhāMañj, 1, 675.1 vidyayā bāhuvīryeṇa tapasā yaśasā śriyā /
BhāMañj, 1, 759.2 bāhūpadhānā vipine yadaite 'pyatra śerate //
BhāMañj, 1, 1089.1 bhīmena bāhuyuddhena jite śalye sarājake /
BhāMañj, 1, 1297.1 dhanvinā kṣiprahastena samare bahubāhunā /
BhāMañj, 1, 1370.2 atha bāhupramāṇābhirdhārābhirmarutāṃ patiḥ /
BhāMañj, 5, 337.2 bāṇabāhuvanacchedaṃ punaḥ kurvannivābabhau //
BhāMañj, 5, 402.1 savyetaraṃ vaha sakhe bāhuṃ me balināṃ vara /
BhāMañj, 6, 322.1 namaḥ pracaṇḍacakrāgraprabhābhāsurabāhave /
BhāMañj, 7, 76.1 kṛtabāhau subāhau ca hate vīre yuyutsunā /
BhāMañj, 7, 277.1 śirobhiratha śūrāṇāṃ bāhubhiśca sabhūṣaṇaiḥ /
BhāMañj, 7, 761.1 bhūriśravāḥ prāyagataḥ kṛttabāhuḥ kirīṭinā /
BhāMañj, 12, 59.2 mahiṣyā śocyate vīraśchinnabāhuḥ kirīṭinā //
BhāMañj, 13, 31.2 tadbāhubalamāśritya jahāra dhṛtarāṣṭrajaḥ //
BhāMañj, 13, 1631.1 bhīmabāhugrahakṛto ghorājagararūpiṇaḥ /
Garuḍapurāṇa
GarPur, 1, 2, 23.2 yasya trilokī jaṭhare masya kāṣṭhāśca bāhavaḥ //
GarPur, 1, 4, 35.1 āsyādvai brāhmaṇā jātā bāhubhyāṃ kṣattriyāḥ smṛtāḥ /
GarPur, 1, 11, 8.1 bāhvośca karayorjānvoḥ pādayoścāpi vinyaset /
GarPur, 1, 13, 11.2 karaśīrṣādyaṅgulīṣu satya tvaṃ bāhupañjaram //
GarPur, 1, 15, 35.2 mahābāhurmahādānto maraṇena vivarjitaḥ //
GarPur, 1, 19, 4.2 bāhau ca vaktre grīvāyāṃ daṣṭāyāṃ na hi jīvati //
GarPur, 1, 39, 6.3 ekacakrarathārūḍhaṃ dvibāhuṃ dhṛtapaṅkajam //
GarPur, 1, 60, 19.1 ekaikaṃ bāhuyugme tu ekaikaṃ hastayordvayoḥ /
GarPur, 1, 65, 38.1 ā jānulambitau bāhū vṛttau pīnau nṛpeśvare /
GarPur, 1, 65, 91.1 dīrghāḥ stanāntaraṃ bāhudantalocananāsikāḥ /
GarPur, 1, 66, 23.2 bhūrje tu dhāritāḥ kaṇṭhe bāhau ceti jayādidāḥ //
GarPur, 1, 77, 1.3 saṃsthāpitāḥ svanakhabāhugateḥ prakāśaṃ sampūjya dānavapatiṃ prathite pradeśe //
GarPur, 1, 127, 16.1 bāhuṃ sahasraśirase grīvāṃ sarveśvarāya ca /
GarPur, 1, 143, 46.2 nikṛtya bāhucakrāṇi rāvaṇaṃ tu nyapātayan //
GarPur, 1, 144, 9.2 bāṇabāhusahasraṃ ca chinnaṃ bāhudvayaṃ hyabhūt //
GarPur, 1, 144, 9.2 bāṇabāhusahasraṃ ca chinnaṃ bāhudvayaṃ hyabhūt //
GarPur, 1, 145, 34.1 jaghāna bāhuvīryeṇa piturvadhamanusmaran /
GarPur, 1, 152, 10.2 bāhvoḥ pratodo jihvāyāḥ kāye baibhatsyadarśanam //
GarPur, 1, 166, 42.1 talaṃ pratyaṅgulīnāṃ yaḥ kaṇḍarā bāhupṛṣṭhataḥ /
GarPur, 1, 166, 42.2 bāhvoḥ karmakṣayakarī viṣūcī veti socyate //
Hitopadeśa
Hitop, 1, 105.2 ko vīrasya manasvinaḥ svaviṣayaḥ ko vā videśaḥ smṛtaḥ yaṃ deśaṃ śrayate tam eva kurute bāhupratāpārjitam /
Hitop, 3, 102.10 vīravaro brūte dvau bāhū /
Kathāsaritsāgara
KSS, 1, 3, 46.1 bhraman dadarśa tatrāsau bāhuyuddhaikatatparau /
KSS, 2, 2, 15.2 astreṣu bāhuyuddheṣu babhūvāpratimo bhuvi //
KSS, 2, 2, 20.1 bāhuyuddhajitāścānye dākṣiṇātyā guṇapriyāḥ /
KSS, 2, 2, 25.1 sa tena bāhuyuddhena śrīdattenātha nirjitaḥ /
KSS, 2, 2, 40.2 pitā ca bāhuyuddhena hatastenaiva śauriṇā //
KSS, 2, 2, 47.1 jigāya bāhuyuddhena tatra taṃ siṃham uddhatam /
KSS, 3, 1, 139.2 ubhāvapyubhayorbāhvoḥ sundarīṃ kāmamohitau //
KSS, 3, 4, 110.1 yo yuvā bāhuśālī ca tapasārādhya pāvakam /
KSS, 3, 4, 282.2 ekakhaḍgaprahāreṇa bāhuṃ sapadi rakṣasaḥ //
KSS, 3, 4, 283.1 chinnabāhuḥ palāyyāśu jagāma sa niśācaraḥ /
KSS, 3, 4, 284.1 prabuddhā vīkṣya patitaṃ rakṣobāhuṃ nṛpātmajā /
KSS, 3, 4, 330.2 chinnadakṣiṇabāhutvātprasāritabhujāntaram //
KSS, 3, 4, 331.2 yasya bāhur mayā chinno nagare pauṇḍravardhane //
KSS, 3, 4, 332.1 tadadya na punarbāhau prahariṣyāmyasau hi me /
KSS, 3, 4, 338.1 tatrādau bāhur ekena chinno me pauṇḍravardhane /
KSS, 3, 6, 96.1 svayam utkṣiptakalaśastabdhabāhur abhūd yadā /
KSS, 3, 6, 98.1 tacchrutvā tat tathā kṛtvā muktabāhuḥ śacīpatiḥ /
KSS, 6, 1, 139.2 astreṣu bāhuvīrye ca sāvajño 'ntaratapyata //
KSS, 6, 1, 143.2 devena vairiṇā saṃkhye lūnabāhuvanaḥ kṛtaḥ //
Kālikāpurāṇa
KālPur, 53, 39.2 bāhvorguhye pādayośca jaṅghayorjaghane kramāt //
KālPur, 54, 40.2 hṛcchirastu śikhāvarmanetrabāhupadāni ca //
KālPur, 56, 13.2 mūrdhni rakṣatu māṃ so'sau bāhau māṃ dakṣiṇe tu kaḥ //
KālPur, 56, 14.1 māṃ vāmabāhau caḥ pātu hṛdi ṭo māṃ sadāvatu /
Kṛṣṇāmṛtamahārṇava
KAM, 1, 33.2 bāhubhyāṃ sāgaraṃ tartuṃ ka iccheta pumān bhuvi /
Mātṛkābhedatantra
MBhT, 9, 3.1 toḍhadvayaṃ bāhuyugme śuddhakāñcananirmitam /
MBhT, 11, 15.2 tāḍayugmaṃ tato bāhau valayaṃ maṇibandhake //
Narmamālā
KṣNarm, 1, 23.1 sevākāle bahumukhairlubdhakairbahubāhubhiḥ /
Rasamañjarī
RMañj, 6, 240.1 raktādhikye sirāmokṣaḥ pāde bāhau lalāṭake /
RMañj, 10, 52.2 vināśo dakṣiṇe bāhau svabandhur mriyate dhruvam //
RMañj, 10, 53.1 vāmabāhau tathā bhāryā vinaśyati na saṃśayaḥ /
RMañj, 10, 53.2 śiro dakṣiṇabāhubhyāṃ vināśo mṛtyumādiśet //
Rasārṇava
RArṇ, 12, 291.2 bāhubhyāṃ tryahavedhi syāt māsavedhi tu pārśvayoḥ /
Rājanighaṇṭu
RājNigh, Manuṣyādivargaḥ, 52.0 dor doṣā ca praveṣṭaśca bāhurbāhā bhujo bhujā //
RājNigh, Manuṣyādivargaḥ, 86.1 vyāmaḥ sahastayoḥ syāttu tiryagbāhvoryadantaram /
Skandapurāṇa
SkPur, 5, 11.2 kālabāhūrvarṣakarā divasāṅgulidhāriṇī //
SkPur, 11, 3.2 apatyena mahābāho sarvametadavāpyate /
SkPur, 13, 33.1 vajram ākārayat tasya bāhumutkṣipya vṛtrahā /
SkPur, 13, 33.2 sa bāhurutthitastasya tathaiva samatiṣṭhata //
SkPur, 13, 34.2 vajraṃ kṣeptuṃ na śaśāka bāhuṃ cālayituṃ na ca //
SkPur, 13, 35.3 tasyāpi bhagavānbāhuṃ tathaivāstambhayattadā //
SkPur, 14, 6.1 viṣṭambhanāya śakrasya bāhorvedāṅkurāya ca /
SkPur, 23, 57.1 kirīṭine kuṇḍaline mahāparighabāhave /
Smaradīpikā
Smaradīpikā, 1, 20.1 udarakaṭikṛśaḥ syād dīrghabimbādharauṣṭho daśanavadanadīrgho dīrghabāhuḥ pratāpī //
Tantrāloka
TĀ, 17, 2.2 karmamāyāṇumalinatrayaṃ bāhau gale tathā //
TĀ, 17, 4.2 bāhū karmāspadaṃ viṣṇurmāyātmā galasaṃśritaḥ //
Toḍalatantra
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 6.2 caturbāhuṃ tathā dehaṃ stanadvaṃdvaṃ kaṭidvayam //
Vātūlanāthasūtravṛtti
VNSūtraV zu VNSūtra, 13.1, 9.0 anāhataś ca bāhurūpāmbikāśaktir yā āgame nirūpitā tatsvarūpaḥ svapnaḥ //
Ānandakanda
ĀK, 1, 2, 12.1 śirīṣamālāmṛdulabāhupāśavirājitā /
ĀK, 1, 10, 19.2 vaktrāntare gale mūrdhni bāhau karṇe'thavā vahet //
ĀK, 1, 10, 29.2 vaktrāntare gale mūrdhni bāhau karṇe'thavā vahet //
ĀK, 1, 19, 101.1 mṛṇālabhūṣaṇodbhāsiśirīṣamṛdubāhubhiḥ /
ĀK, 1, 21, 15.2 madhupatraṃ bhayaharaṃ bibhrāṇaṃ vāmabāhubhiḥ //
ĀK, 1, 21, 47.1 triśūlaṃ pūrṇapātraṃ ca bibhrāṇaṃ cāṣṭabāhubhiḥ /
ĀK, 1, 22, 69.2 vidhinā dhārayedbāhau piśācānāṃ ca darśanam //
ĀK, 1, 23, 493.1 bāhubhyāṃ tryahavedhī syānmāsavedhī tu pārśvayoḥ /
Āryāsaptaśatī
Āsapt, 1, 16.1 sa jayati mahābāho jalanidhijaṭhare ciraṃ nimagnāpi /
Āsapt, 2, 134.1 utkṣiptabāhudarśitabhujamūlaṃ cūtamukula mama sakhyā /
Āsapt, 2, 339.2 priyasaṅgāya sphuritāṃ viyoginī vāmabāhulatām //
Āsapt, 2, 444.1 malayajam apasārya ghanaṃ vījanavighnaṃ vidhāya bāhubhyām /
Āsapt, 2, 541.1 śaṅke yā sthairyamayī ślathayati bāhū manobhavasyāpi /
Āsapt, 2, 563.2 balinākṛṣṭe bāhau valayāḥ kūjanti dhāvanti //
Śukasaptati
Śusa, 7, 6.1 tataḥ sa brāhmaṇa ūrdhvabāhurjagāda tavāham atithirdhanārthī /
Śusa, 15, 6.17 atha prāpaḥ samastamahājanaṃ malayitvā puṣpākṣatādikam ādāya yakṣāyatane gatvā samīpasarasi snānaṃ kṛtvā yakṣapūjārthaṃ samāgacchantyāstasyāḥ pūrvasaṃketito jāro grahilībhūtastatkaṇṭhe nijabāhudvayaṃ yojayāmāsa /
Caurapañcaśikā
CauP, 1, 3.2 saṃpīḍya bāhuyugalena pibāmi vaktram unmattavan madhukaraḥ kamalaṃ yatheṣṭam //
CauP, 1, 4.2 pracchannapāpakṛtamantharam āvahantīṃ kaṇṭhāvasaktabāhulatāṃ smarāmi //
Dhanurveda
DhanV, 1, 19.1 śikhāsthāne nyasedīśaṃ bāhuyugme ca keśavam /
DhanV, 1, 19.5 oṃ hauṃ bāhvoḥ keśavāya namaḥ /
DhanV, 1, 28.2 nijabāhubalonmānaṃ kiṃcidūnaṃ śubhaṃ bhavet //
DhanV, 1, 132.4 atyantasauṣṭhavaṃ bāhvor jāyate dṛḍhabheditā //
Gheraṇḍasaṃhitā
GherS, 1, 4.2 sādhu sādhu mahābāho yan māṃ tvaṃ paripṛcchasi /
Gokarṇapurāṇasāraḥ
GokPurS, 9, 40.1 agnidyutiṃ cāgnibāhuṃ medhāśvaṃ purum eva ca /
GokPurS, 10, 52.1 kṛṣṇaviṣṇo mahābāho māṃ jitvā samare 'dhunā /
GokPurS, 12, 51.2 yāvaj jīvaṃ mahābāho hy ante svargam avāpsyasi //
Haribhaktivilāsa
HBhVil, 1, 143.2 śṛṇvantu satyamatayo muditās tarāgā uccaistarām upadiśāmy aham ūrdhvabāhuḥ //
HBhVil, 1, 144.1 bhūtvordhvabāhur adyāhaṃ satyapūrvaṃ bravīmi vaḥ /
HBhVil, 3, 186.2 bāhū nābhiṃ ca toyena hṛdayaṃ cāpi saṃspṛśet //
HBhVil, 3, 189.3 sarvābhis tu śiraḥ paścād bāhū cāgreṇa saṃspṛśet //
HBhVil, 3, 206.2 dakṣiṇe tu hariṃ bāhau vāme kṛṣṇaṃ yathāvidhi /
HBhVil, 3, 277.1 uddhṛtāsi varāheṇa viṣṇunā śatabāhunā /
HBhVil, 4, 171.1 viṣṇuṃ ca dakṣiṇe kukṣau bāhau ca madhusūdanam /
HBhVil, 4, 172.1 śrīdharaṃ vāmabāhau tu hṛṣīkeśaṃ tu kandhare /
HBhVil, 4, 237.1 yasyāntakāle khaga gopīcandanaṃ bāhvor lalāṭe hṛdi mastake ca /
HBhVil, 4, 297.2 cakraṃ ca dakṣiṇe bāhau śaṅkhaṃ vāme'pi dakṣiṇe /
HBhVil, 4, 308.2 mastake karṇayor bāhvoḥ karayoś ca yathāruci //
HBhVil, 4, 335.2 bāhvoḥ kare ca martyasya dehe tasya sadā hariḥ //
HBhVil, 5, 180.1 śrīvatsalakṣaṇasulakṣitam unnatāṃsaājānupīnaparivṛttasujātabāhum /
Kaṭhāraṇyaka
KaṭhĀ, 3, 4, 34.0 srucau bāhū karoti sātmatvāya //
Kokilasaṃdeśa
KokSam, 2, 44.2 kaṇṭhotsaṅgānmama sa vidhinā vairiṇā dūrakṛṣṭo vāmo bāhustvayi savidhage yāsyati spandamasyāḥ //
Mugdhāvabodhinī
MuA zu RHT, 19, 8.2, 2.0 yo naraḥ pumān akṛtakṣetrīkaraṇe dehe iti śeṣaḥ na kṛtaṃ akṛtaṃ kṣetrīkaraṇaṃ yasmin tasminsati rasāyanaṃ jarāvyādhivināśanauṣadhaṃ prayuñjīta tasya puṃso raso na krāmati svaguṇānna prakāśayati tarhi kiṃ sarvāṅgadoṣakṛdbhavati bāhucaraṇādiṣu ṣaṭsvaṅgeṣu vikārakṛt syāt //
Parāśaradharmasaṃhitā
ParDhSmṛti, 5, 16.2 bāhubhyāṃ śatakaṃ dadyād aṅgulīṣu daśaiva tu //
ParDhSmṛti, 9, 10.1 aṅguṣṭhamātrasthūlas tu bāhumātraḥ pramāṇataḥ /
Rasasaṃketakalikā
RSK, 5, 34.1 jaṅghābāhukarāgrapādaśirasāṃ kampānaśeṣāñjayet kuṣṭhaṃ tīvrabhagandaraṃ vraṇagaṇānrogānmahāgṛdhrasīm /
Saddharmapuṇḍarīkasūtra
SDhPS, 3, 110.1 sa ca śāriputra puruṣo balavān bhaved bāhubalikaḥ //
SDhPS, 3, 111.2 ahamasmi balavān bāhubalikaśca //
SDhPS, 3, 177.1 tatra śāriputra tathāgato yadyathāpi nāma sa puruṣo bāhubalikaḥ sthāpayitvā bāhubalam upāyakauśalyena tān kumārakāṃstasmād ādīptād agārānniṣkāsayet /
SDhPS, 3, 177.1 tatra śāriputra tathāgato yadyathāpi nāma sa puruṣo bāhubalikaḥ sthāpayitvā bāhubalam upāyakauśalyena tān kumārakāṃstasmād ādīptād agārānniṣkāsayet /
SDhPS, 13, 117.1 evameva mañjuśrīstathāgato 'pyarhan samyaksaṃbuddho dharmasvāmī dharmarājā svena bāhubalanirjitena puṇyabalanirjitena traidhātuke dharmeṇa dharmarājyaṃ kārayati //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 3, 20.2 śrānto 'haṃ vibhramaṃs tatra taranbāhubhir arṇavam //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 3, 24.1 athāhaṃ bhayādudvignastaranbāhubhir arṇavam /
SkPur (Rkh), Revākhaṇḍa, 8, 1.3 mahārṇavasya madhyastho bāhubhyāmataraṃ jalam //
SkPur (Rkh), Revākhaṇḍa, 8, 5.1 taranbāhubhiraśrāntastaṃ bakaṃ pratyabhāṣiṣi /
SkPur (Rkh), Revākhaṇḍa, 9, 37.2 mahāvegau mahābāhū sūdayāmāsa tejasā //
SkPur (Rkh), Revākhaṇḍa, 19, 1.3 kākūcchvāsastaraṃstoyaṃ bāhubhyāṃ nṛpasattama //
SkPur (Rkh), Revākhaṇḍa, 19, 26.1 anekabāhūrudharaṃ naikavaktraṃ manoramam /
SkPur (Rkh), Revākhaṇḍa, 19, 34.2 vikṣobhayan bāhubhir arṇavāmbho jagatpraṇaṣṭaṃ salile vimṛśya //
SkPur (Rkh), Revākhaṇḍa, 20, 83.2 bhūya eva mahābāho kimanyacchrotumicchasi //
SkPur (Rkh), Revākhaṇḍa, 22, 32.1 paryaṣvajata bāhubhyāṃ prasnavāpīḍitastanī /
SkPur (Rkh), Revākhaṇḍa, 26, 17.3 vṛṣāsana mahābāho śaśāṅkakṛtabhūṣaṇa //
SkPur (Rkh), Revākhaṇḍa, 26, 78.2 sādhu sādhu mahābāho danorvaṃśavivarddhana /
SkPur (Rkh), Revākhaṇḍa, 38, 37.1 kāmabāṇahatā cānyā bāhubhyāṃ pīḍya sustanau /
SkPur (Rkh), Revākhaṇḍa, 40, 8.2 jātāstasya mahābāho kaśyapasya prajāpateḥ //
SkPur (Rkh), Revākhaṇḍa, 48, 58.1 āyudhāni tatastyaktvā bāhuyuddham upasthitau /
SkPur (Rkh), Revākhaṇḍa, 48, 60.2 ūrdhvabāhuradhovaktro dānavo nṛpasattama //
SkPur (Rkh), Revākhaṇḍa, 56, 58.3 kathayāmi mahābāho setihāsaṃ purātanam //
SkPur (Rkh), Revākhaṇḍa, 83, 3.2 sādhu sādhu mahābāho somavaṃśavibhūṣaṇa /
SkPur (Rkh), Revākhaṇḍa, 85, 4.2 sādhu sādhu mahābāho somavaṃśavibhūṣaṇa /
SkPur (Rkh), Revākhaṇḍa, 97, 3.2 sādhu sādhu mahābāho dharmavānsādhuvatsala /
SkPur (Rkh), Revākhaṇḍa, 99, 13.2 pannaga tvaṃ mahābāho revāṃ gaccha śubhaṃkarīm /
SkPur (Rkh), Revākhaṇḍa, 103, 56.1 vṛṣabhaṃ tu samārūḍho daśabāhusamanvitaḥ /
SkPur (Rkh), Revākhaṇḍa, 108, 7.1 sarasvatyāṃ mahābāho lokaṃ kuru mamājñayā /
SkPur (Rkh), Revākhaṇḍa, 119, 6.2 dattā caiva mahābāho pṛthivī nātra saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 122, 6.1 dvijātayo mukhājjātāḥ kṣatriyā bāhuyantrataḥ /
SkPur (Rkh), Revākhaṇḍa, 131, 30.2 ekaścāyaṃ mahābāhurvāsukirbhujagottamaḥ /
SkPur (Rkh), Revākhaṇḍa, 142, 28.2 gaccha kṛṣṇa mahābāho strīratnaṃ cāśu gṛhyatām //
SkPur (Rkh), Revākhaṇḍa, 142, 34.2 gadāhasto mahābāhus trailokye 'pratimo balaḥ //
SkPur (Rkh), Revākhaṇḍa, 155, 59.2 mahāvakṣā mahābāhur mahāvaktrekṣaṇo mahān //
SkPur (Rkh), Revākhaṇḍa, 159, 56.2 dharmaputra mahābāho śṛṇu sarvaṃ mayoditam /
SkPur (Rkh), Revākhaṇḍa, 193, 25.1 tavāśvinau karṇagatau samastāstavāsthitā bāhuṣu lokapālāḥ /
SkPur (Rkh), Revākhaṇḍa, 193, 28.2 sāṅgāḥ samastāstava deva vedāḥ samāsthitāḥ sandhiṣu bāhubhūtāḥ //
SkPur (Rkh), Revākhaṇḍa, 195, 2.3 sevitāni mahābāho tāni dhyātāni viṣṇunā //
SkPur (Rkh), Revākhaṇḍa, 209, 120.1 uddhṛtāsi varāheṇa rudreṇa śatabāhunā /
SkPur (Rkh), Revākhaṇḍa, 218, 4.3 kārtavīrya iti khyāto rājā bāhusahasravān //
SkPur (Rkh), Revākhaṇḍa, 218, 30.2 ihāgatya pitā tena nihato bāhuśālinā //
SkPur (Rkh), Revākhaṇḍa, 218, 34.1 tasyāpi paraśunā bāhūn kārtavīryasya durmateḥ /
SkPur (Rkh), Revākhaṇḍa, 218, 36.2 chittvā bāhuvanaṃ tasya hatvā taṃ kṣatriyādhamam //
Sātvatatantra
SātT, 2, 15.1 vene mṛte dvijajanair anu bāhuyugmaṃ saṃmathyamānasamaye pṛthurūpa āsīt /
SātT, 2, 16.2 tatrāṣṭabāhur abhavad bhagavān bhavāya prāptā nutiḥ suranarādikṛtāpi tena //
SātT, 4, 28.2 bāhupādādibhir viṣṇor vandanaṃ parayā mudā //
SātT, 5, 22.2 dīrghāyatacaturbāhuṃ karapallavaśobhitam //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 78.1 pralambabāhuś cārvaṅgo ratnābharaṇabhūṣitaḥ /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 80.2 subāhur bāhuvīryāḍhyabahurākṣasaghātakaḥ //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 111.2 mahorasko mahābāhur mahārhamaṇikuṇḍalaḥ //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 122.2 valyavyaṅgalasadgātro ballavībāhumadhyagaḥ //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 208.1 sattrāyaṇo bṛhadbāhur vainateyo viduttamaḥ /
Uḍḍāmareśvaratantra
UḍḍT, 1, 31.1 mantraḥ uoṃ namaḥ śivāya śāntāya prabhāya muktāya devādhidevāya śubhrabāhave vyādhiṃ śamaya śamaya amukaḥ svastho bhavatu namo 'stu te /
UḍḍT, 12, 44.2 anena mantreṇa siddhārthaṃ bhasmanā saha mantritaṃ kartavyaṃ yasya gṛhe prakṣipya mantrabalipāṃśvair ākṣipet tasya bāhustambho bhavati /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 1, 6, 5.0 aindrīm āvṛtam āvarta ādityasya āvṛtam anvāvarta iti dakṣiṇaṃ bāhum anvāvṛtya //
ŚāṅkhŚS, 1, 15, 4.0 āpyāyasva saṃ te payāṃsīha tvaṣṭāraṃ tannas turīpaṃ devānāṃ patnīr uta gnā vyantu rākām aham yās te rāke sinīvāli yāsu bāhur agnir hotā gṛhapatir vayam u tvā gṛhapata iti //
ŚāṅkhŚS, 4, 7, 5.0 devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ pratigṛhṇāmīti pratigṛhya //
ŚāṅkhŚS, 4, 12, 11.1 aindrīm āvṛtam āvarta ādityasya āvṛtam anvāvarta iti dakṣiṇaṃ bāhum anvāvṛtya /
ŚāṅkhŚS, 4, 15, 13.0 aṃsānvaṃsayor bāhvoḥ śatam //
ŚāṅkhŚS, 4, 16, 7.0 uttiṣṭha brahmaṇaspata iti dvābhyāṃ brāhmaṇasya dakṣiṇaṃ bāhum anvārabdhān uttiṣṭhato 'numantrayate //
ŚāṅkhŚS, 5, 17, 5.0 śyenam asya vakṣaḥ kṛṇutāt praśasā bāhū śalā doṣaṇī kaśyapā ivāṃsāchidre śroṇī kavaṣā ūrū srekaparṇāṣṭhīvantā //