Occurrences

Carakasaṃhitā
Mahābhārata
Aṣṭāṅgahṛdayasaṃhitā
Daśakumāracarita
Kāvyādarśa
Suśrutasaṃhitā
Garuḍapurāṇa
Nāṭyaśāstravivṛti
Sarvāṅgasundarā
Tantrāloka
Āyurvedadīpikā
Haribhaktivilāsa

Carakasaṃhitā
Ca, Sū., 8, 6.1 yadguṇaṃ cābhīkṣṇaṃ puruṣamanuvartate sattvaṃ tatsattvamevopadiśanti munayo bāhulyānuśayāt //
Mahābhārata
MBh, 2, 20, 18.2 māgadhair vipulaiḥ sainyair bāhulyabaladarpitaiḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 11, 14.2 dūṣikādīn api malān bāhulyagurutādibhiḥ //
AHS, Nidānasthāna, 11, 63.1 udgārabāhulyapurīṣabandhatṛptyakṣamatvāntravikūjanāni /
Daśakumāracarita
DKCar, 2, 8, 140.0 tadā ca mṛgayuveṣamṛgabāhulyavarṇanenādridroṇīr anapasāramārgāḥ śuṣkatṛṇavaṃśagulmāḥ praveśya dvārato 'gnivisargaiḥ vyāghrādivadhe protsāhya tanmukhapātanaiḥ iṣṭakūpatṛṣṇotpādanenātidūrahāritānāṃ prāṇahāribhiḥ kṣutpipāsābhivardhanaiḥ tṛṇagulmagūḍhataṭapradarapātahetubhirviṣamamārgapradhāvanaiḥ viṣamukhībhiḥ kṣurikābhiś caraṇakaṇṭakoddharaṇaiḥ viṣvagvisaravicchinnānuyātṛtayaikākīkṛtānāṃ yatheṣṭaghātanaiḥ mṛgadehāparāddhairnāmeṣumokṣaṇaiḥ sapaṇabandhamadhiruhyādriśṛṅgāṇi duradhirohāṇy ananyalakṣyaiḥ prabhraṃśanaiḥ āṭavikacchadmanā vipineṣu viralasainikānāṃ pratirodhanaiḥ akṣadyūtapakṣiyuddhayātrotsavādisaṃkuleṣu balavadanupraveśanaiḥ itareṣāṃ hiṃsotpādanaiḥ gūḍhotpāditavyalīkebhyo 'priyāṇi prakāśaṃ labdhvā sākṣiṣu tadvikhyāpyākīrtiguptihetubhiḥ parākramaiḥ parakalatreṣu suhṛttvenābhiyojya jārānbhartṝn ubhayaṃ vā prahṛtya tatsāhasopanyāsaiḥ yogyanārīhāritānāṃ saṃketeṣu prāg upanilīya paścād abhidrutyākīrtanīyaiḥ pramāpaṇaiḥ upapralobhya bilapraveśeṣu nidhānakhananeṣu mantrasādhaneṣu ca vighnavyājasādhyairvyāpādanaiḥ mattagajādhirohaṇāya prerya pratyapāyanivartanaiḥ vyālahastinaṃ kopayitvā lakṣyīkṛtamukhyamaṇḍaleṣv apakramaṇaiḥ yogyāṅganābhiraharniśam abhiramayya rājayakṣmotpādanaiḥ vastrābharaṇamālyāṅgarāgādiṣu rasavidhānakauśalaiḥ cikitsāmukhenāmayopabarhaṇair anyaiś cābhyupāyair aśmakendraprayuktās tīkṣṇarasadādayaḥ //
Kāvyādarśa
KāvĀ, 1, 81.1 tad gurūṇāṃ laghūnāṃ ca bāhulyālpatvamiśraṇaiḥ /
Suśrutasaṃhitā
Su, Ka., 5, 7.2 sa pittabāhulyaviṣāddaṃśo dāhādvisarpate //
Garuḍapurāṇa
GarPur, 1, 160, 60.2 udgārabāhulyapurīṣabandhatṛptyakṣamatvāntravikūjanāni //
Nāṭyaśāstravivṛti
NŚVi zu NāṭŚ, 6, 32.2, 16.2 rūpabāhulyayogena iti //
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 9, 11.2, 5.0 bāhulyagrahaṇāt agnisamīraṇotkaṭasyāpyadhogāmitvaṃ dṛṣṭam //
Tantrāloka
TĀ, 26, 60.1 nahi brahmaṇi śaṃsanti bāhulyālpatvadurdaśāḥ /
Āyurvedadīpikā
ĀVDīp zu Ca, Cik., 1, 6.2, 8.0 viśeṣārtham iti bāhulyārtham ityarthaḥ //
Haribhaktivilāsa
HBhVil, 1, 121.2 granthabāhulyadoṣaḥ syāl likhyante'pekṣitāni tat //