Occurrences

Arthaśāstra
Mahābhārata
Aṣṭāṅgahṛdayasaṃhitā
Kāvyādarśa
Matsyapurāṇa
Suśrutasaṃhitā
Ayurvedarasāyana
Hitopadeśa
Nibandhasaṃgraha
Rasendracintāmaṇi
Āyurvedadīpikā
Haribhaktivilāsa
Mugdhāvabodhinī

Arthaśāstra
ArthaŚ, 2, 8, 3.1 pracārasamṛddhiścaritrānugrahaścoranigraho yuktapratiṣedhaḥ sasyasampat paṇyabāhulyam upasargapramokṣaḥ parihārakṣayo hiraṇyopāyanam iti kośavṛddhiḥ //
Mahābhārata
MBh, 12, 87, 4.2 sarvasaṃpatpradhānaṃ yad bāhulyaṃ vāpi sambhavet //
MBh, 12, 136, 107.1 chinnaṃ tu tantubāhulyaṃ tantur eko 'vaśeṣitaḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 10, 24.2 tatra todādibāhulyaṃ sūcīviddhābhakṛṣṇatā //
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 216.1 candrātapasya bāhulyam uktam utkarṣavattayā /
Matsyapurāṇa
MPur, 123, 20.2 ārogyaṃ sukhabāhulyaṃ mānasīṃ siddhimāsthitāḥ //
Suśrutasaṃhitā
Su, Nid., 2, 8.1 teṣāṃ tu bhaviṣyatāṃ pūrvarūpāṇi anne 'śraddhā kṛcchrāt paktiramlīkā paridāho viṣṭambhaḥ pipāsā sakthisadanamāṭopaḥ kārśyam udgārabāhulyam akṣṇoḥ śvayathur antrakūjanaṃ gudaparikartanamāśaṅkā pāṇḍurogagrahaṇīdoṣaśoṣāṇāṃ kāsaśvāsau balahānir bhramastandrā nidrendriyadaurbalyaṃ ca //
Su, Nid., 5, 4.1 tasya pūrvarūpāṇi tvakpāruṣyamakasmādromaharṣaḥ kaṇḍūḥ svedabāhulyam asvedanaṃ vāṅgapradeśānāṃ svāpaḥ kṣatavisarpaṇamasṛjaḥ kṛṣṇatā ceti //
Su, Nid., 5, 24.1 bāhulyaṃ vaktraśoṣaśca kārkaśyaṃ piḍakodgamaḥ /
Su, Nid., 15, 9.1 śvayathubāhulyaṃ spandanavivartanasparśāsahiṣṇutvam avapīḍyamāne śabdaḥ srastāṅgatā vividhavedanāprādurbhāvaḥ sarvāsvavasthāsu na śarmalābha iti samāsena kāṇḍabhagnalakṣaṇamuktam //
Su, Utt., 1, 10.1 vidyād dvyaṅgulabāhulyaṃ svāṅguṣṭhodarasaṃmitam /
Su, Utt., 1, 19.1 pañcamāṃśasamaṃ dṛṣṭesteṣāṃ bāhulyamiṣyate /
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 9, 11.2, 12.0 tatsaṃkare guṇasaṃkare yato bāhulyena yeṣāṃ guṇānāṃ bāhulyaṃ tair nirṇayaḥ //
Hitopadeśa
Hitop, 1, 117.5 kāraṇaṃ cātra dhanabāhulyam eva pratibhāti /
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 14, 6.2, 2.0 naimittikam upagamanam mātṛbhuktamāhārarasavīryamabhivahati ca coditaṃ bāhulyam dehatve evaṃguṇaviśiṣṭā ityarthaḥ //
NiSaṃ zu Su, Cik., 27, 2.1, 2.0 bāhulyam nāgabalāprayogādikamiti //
NiSaṃ zu Su, Sū., 14, 7.1, 5.0 evaṃ ārtavasyāgneyatve tadātra ārtavasyāgneyatve uttareṣāṃ śukrotpattyadhikāre ukte jātā śukrotpattyadhikāre bāhulyam śoṇitasyāpyāgneyatvam strīṇāṃ rūpavantaḥ śoṇitasyāpyāgneyatvam śukrasyānuktatvāt iti uktam sattvavantaś śukrasyānuktatvāt naitad ṣaḍdhātutvaṃ eveti //
Rasendracintāmaṇi
RCint, 6, 58.1 puṭabāhulyaṃ guṇādhikyāya śatādipuṭapakṣe mudganibhaṃ kṛtvā puṭān dadyādvastrapūtaṃ ca na kuryāt /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 26, 11, 9.0 atrākāśabāhulyaṃ dravyasya pṛthivyādibhūtāntarālpatvena bhūrivyaktākāśatvena ca jñeyaṃ yadeva bhūriśuṣiraṃ tannābhasaṃ kiṃvā ākāśaguṇabahulatvena nābhasaṃ dravyam ityucyate //
Haribhaktivilāsa
HBhVil, 1, 222.2 na vā prayāsabāhulyaṃ sādhane na pariśramaḥ //
Mugdhāvabodhinī
MuA zu RHT, 1, 2.2, 8.0 punaḥ kiṃviśiṣṭaḥ vidalitetyādiḥ viśeṣaṇena dalito dūrīkṛto bhavasya saṃsārasya duḥkhabharo yena saḥ dainyaṃ dāridryaṃ duḥkhaṃ vyādhirūpaṃ tayorbharo bāhulyam iti //