Occurrences

Bṛhadāraṇyakopaniṣad
Arthaśāstra
Mahābhārata
Bṛhatkathāślokasaṃgraha
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Vaikhānasadharmasūtra
Garuḍapurāṇa
Smaradīpikā
Tantrasāra
Tantrāloka

Bṛhadāraṇyakopaniṣad
BĀU, 4, 3, 21.2 tad yathā priyayā striyā sampariṣvakto na bāhyaṃ kiṃcana veda nāntaram evam evāyaṃ puruṣaḥ prājñenātmanā sampariṣvakto na bāhyaṃ kiṃcana veda nāntaram /
BĀU, 4, 3, 21.2 tad yathā priyayā striyā sampariṣvakto na bāhyaṃ kiṃcana veda nāntaram evam evāyaṃ puruṣaḥ prājñenātmanā sampariṣvakto na bāhyaṃ kiṃcana veda nāntaram /
Arthaśāstra
ArthaŚ, 1, 10, 20.1 tasmād bāhyam adhiṣṭhānaṃ kṛtvā kārye caturvidhe /
ArthaŚ, 2, 5, 22.1 bāhyam abhyantaraṃ cāyaṃ vidyād varṣaśatād api /
ArthaŚ, 4, 6, 21.1 sagopasthāniko bāhyaṃ pradeṣṭā coramārgaṇam /
Mahābhārata
MBh, 3, 254, 18.2 tyajet prāṇān praviśeddhavyavāhaṃ na tvevaiṣa vyāhared dharmabāhyam /
MBh, 6, 1, 6.1 samantapañcakād bāhyaṃ śibirāṇi sahasraśaḥ /
MBh, 7, 24, 7.2 bāhyaṃ mṛtyubhayaṃ kṛtvā pratyatiṣṭhan parān yudhi //
MBh, 7, 31, 10.2 bāhyaṃ mṛtyubhayaṃ kṛtvā tāvakāḥ pāṇḍavān yayuḥ //
MBh, 7, 54, 20.2 samantapañcakād bāhyaṃ viśokā bhava mā rudaḥ //
MBh, 7, 121, 34.2 samantapañcakād bāhyaṃ śirastad vyaharat tataḥ //
MBh, 12, 13, 1.2 na bāhyaṃ dravyam utsṛjya siddhir bhavati bhārata /
MBh, 14, 13, 1.2 na bāhyaṃ dravyam utsṛjya siddhir bhavati bhārata /
Bṛhatkathāślokasaṃgraha
BKŚS, 27, 99.1 niryātaś ca purībāhyaṃ maraṇopāyalipsayā /
Liṅgapurāṇa
LiPur, 1, 75, 19.1 liṅgaṃ tu dvividhaṃ prāhurbāhyamābhyantaraṃ dvijāḥ /
LiPur, 1, 80, 14.1 dṛṣṭvā śaṃbhoḥ puraṃ bāhyaṃ devaiḥ sabrahmakairhariḥ /
Matsyapurāṇa
MPur, 154, 246.1 bāhyaṃ bahu samāsādya pratyūhaprasavātmakam /
Suśrutasaṃhitā
Su, Cik., 14, 17.1 baddhagude parisrāviṇi ca snigdhasvinnasyābhyaktasyādho nābher vāmataścaturaṅgulam apahāya romarājyā udaraṃ pāṭayitvā caturaṅgulapramāṇamantrāṇi niṣkṛṣya nirīkṣya baddhagudasyāntrapratirodhakaramaśmānaṃ vālaṃ vāpohya malajātaṃ vā tato madhusarpirbhyāmabhyajyāntrāṇi yathāsthānaṃ sthāpayitvā bāhyaṃ vraṇamudarasya sīvyet /
Vaikhānasadharmasūtra
VaikhDhS, 2, 3.1 tatpatnī ca tathā brahmacāriṇī syāt svayam evāgniṃ pradakṣiṇīkṛtyājyena prājāpatyaṃ dhātādīn mindāhutī vicchinnam aindraṃ vaiśvadevaṃ vaiṣṇavaṃ bāhyaṃ viṣṇor nukādīn prājāpatyasūktaṃ tadvratabandhaṃ ca punaḥ pradhānān hutvāprājāpatyavrataṃ badhnāti sthitvā devasya tvā yo me daṇḍa iti dvābhyāṃ pañcasaptanavānyatamaiḥ parvabhir yuktaṃ keśāntāyataṃ vāpy avakraṃ vaiṣṇavaṃ dvidaṇḍam ādadāti /
Garuḍapurāṇa
GarPur, 1, 163, 2.1 adhiṣṭhānaṃ ca taṃ prāhurbāhyaṃ tatra bhayācchramāt /
GarPur, 1, 163, 4.2 āśu cāgnibalabhraṃśādato bāhyaṃ visarpayet //
Smaradīpikā
Smaradīpikā, 1, 13.2 bāhyaṃ rataṃ tataḥ kuryād rataṃ deśaviśeṣajam //
Tantrasāra
TantraS, 5, 4.0 tatra dhyānaṃ tāvat iha ucitam upadekṣyāmaḥ yat etat svaprakāśaṃ sarvatattvāntarbhūtaṃ paraṃ tattvam uktaṃ tad eva nijahṛdayabodhe dhyātvā tatra pramātṛpramāṇaprameyarūpasya vahnyarkasomatritayasya saṃghaṭṭaṃ dhyāyet yāvat asau mahābhairavāgniḥ dhyānavātasamiddhākāraḥ sampadyate tasya prāktanaśaktijvālādvādaśakaparivṛtasya cakrātmanaḥ cakṣurādīnām anyatamasuṣiradvāreṇa niḥsṛtasya bāhye grāhyātmani viśrāntaṃ cintayet tena ca viśrāntena prathamaṃ tadbāhyaṃ somarūpatayā sṛṣṭikrameṇa prapūritaṃ tataḥ arkarūpatayā sthityā avabhāsitaṃ tato 'pi saṃhāravahnirūpatayā vilāpitaṃ tataḥ anuttarātmatām āpāditaṃ dhyāyet //
TantraS, 5, 14.0 tatra prāṇam uccicārayiṣuḥ pūrvaṃ hṛdaya eva śūnye viśrāmyati tato bāhye prāṇodayāt tato 'pi bāhyaṃ prati apānacandrāpūraṇena sarvātmatāṃ paśyati tataḥ anyanirākāṅkṣo bhavati tataḥ samānodayāt saṃghaṭṭaviśrāntim anubhavati tata udānavahnyudaye mātṛmeyādikalanāṃ grasate //
Tantrāloka
TĀ, 12, 4.1 āsaṃvittattvam ābāhyaṃ yo 'yamadhvā vyavasthitaḥ /