Occurrences

Rāmāyaṇa

Rāmāyaṇa
Rām, Ay, 68, 17.2 bindavaḥ patitā gātre sūkṣmāḥ surabhigandhinaḥ //
Rām, Ay, 73, 16.2 praharṣajās taṃ prati bāṣpabindavo nipetur āryānananetrasambhavāḥ //
Rām, Ay, 82, 13.2 tatra tatra hi dṛśyante saktāḥ kanakabindavaḥ //
Rām, Ay, 93, 21.2 rukmabinduvicitrābhyāṃ carmabhyāṃ cāpi śobhitām //
Rām, Ār, 34, 17.1 sauvarṇas tvaṃ mṛgo bhūtvā citro rajatabindubhiḥ /
Rām, Ār, 38, 15.1 sauvarṇas tvaṃ mṛgo bhūtvā citro rajatabindubhiḥ /
Rām, Ār, 40, 19.1 rūpyabinduśataiś citro bhūtvā ca priyadarśanaḥ /
Rām, Ār, 41, 13.1 nānāvarṇavicitrāṅgo ratnabindusamācitaḥ /
Rām, Ār, 41, 25.2 śobhante mṛgam āśritya citrāḥ kanakabindubhiḥ //
Rām, Ār, 60, 24.1 paśya lakṣmaṇa vaidehyāḥ śīrṇāḥ kanakabindavaḥ /
Rām, Ār, 60, 25.1 taptabindunikāśaiś ca citraiḥ kṣatajabindubhiḥ /
Rām, Ār, 60, 25.1 taptabindunikāśaiś ca citraiḥ kṣatajabindubhiḥ /
Rām, Ār, 61, 7.1 khuranemikṣataś cāyaṃ sikto rudhirabindubhiḥ /
Rām, Ār, 69, 17.2 ye prapetur mahīṃ tūrṇaṃ śarīrāt svedabindavaḥ //
Rām, Ār, 69, 18.2 svedabindusamutthāni na vinaśyanti rāghava //
Rām, Ki, 11, 41.1 tasya vegapraviddhasya vaktrāt kṣatajabindavaḥ /
Rām, Yu, 26, 23.1 rudatāṃ vāhanānāṃ ca prapatantyasrabindavaḥ /
Rām, Yu, 31, 5.2 krūrāḥ krūraṃ pravarṣanti miśraṃ śoṇitabindubhiḥ //
Rām, Yu, 80, 18.1 tasya kruddhasya netrābhyāṃ prāpatann asrabindavaḥ /
Rām, Yu, 80, 18.2 dīptābhyām iva dīpābhyāṃ sārciṣaḥ snehabindavaḥ //
Rām, Yu, 113, 39.2 siṣeca bharataḥ śrīmān vipulair aśrubindubhiḥ //