Occurrences

Haṭhayogapradīpikā

Haṭhayogapradīpikā
HYP, Dvitīya upadeśaḥ, 78.2 arogatā bindujayo'gnidīpanaṃ nāḍīviśuddhir haṭhasiddhilakṣaṇam //
HYP, Tṛtīya upadeshaḥ, 42.2 na tasya kṣarate binduḥ kāminyāḥ śleṣitasya ca //
HYP, Tṛtīya upadeshaḥ, 43.1 calito'pi yadā binduḥ samprāpto yonimaṇḍalam /
HYP, Tṛtīya upadeshaḥ, 64.1 prāṇāpānau nādabindū mūlabandhena caikatām /
HYP, Tṛtīya upadeshaḥ, 87.1 nārībhage patadbindum abhyāsenordhvam āharet /
HYP, Tṛtīya upadeshaḥ, 87.2 calitaṃ ca nijaṃ bindum ūrdhvam ākṛṣya rakṣayet //
HYP, Tṛtīya upadeshaḥ, 88.1 evaṃ saṃrakṣayed binduṃ jayati yogavit /
HYP, Tṛtīya upadeshaḥ, 88.2 maraṇaṃ bindupātena jīvanaṃ bindudhāraṇāt //
HYP, Tṛtīya upadeshaḥ, 88.2 maraṇaṃ bindupātena jīvanaṃ bindudhāraṇāt //
HYP, Tṛtīya upadeshaḥ, 89.1 sugandho yogino dehe jāyate bindudhāraṇāt /
HYP, Tṛtīya upadeshaḥ, 89.2 yāvad binduḥ sthiro dehe tāvat kālabhayaṃ kutaḥ //
HYP, Tṛtīya upadeshaḥ, 91.1 ṛtumatyā rajo'py evaṃ nijaṃ binduṃ ca rakṣayet /
HYP, Tṛtīya upadeshaḥ, 99.1 puṃso binduṃ samākuñcya samyag abhyāsapāṭavāt /
HYP, Tṛtīya upadeshaḥ, 101.1 sa bindus tad rajaś caiva ekībhūya svadehagau /
HYP, Caturthopadeśaḥ, 1.1 namaḥ śivāya gurave nādabindukalātmane /
HYP, Caturthopadeśaḥ, 28.1 manaḥ sthairyaṃ sthiro vāyus tato binduḥ sthiro bhavet /
HYP, Caturthopadeśaḥ, 28.2 bindusthairyāt sadā sattvaṃ piṇḍasthairyaṃ prajāyate //