Occurrences

Vārāhaśrautasūtra
Lalitavistara
Mahābhārata
Liṅgapurāṇa
Suśrutasaṃhitā
Garuḍapurāṇa
Mātṛkābhedatantra
Rasaprakāśasudhākara
Rasādhyāya
Rasādhyāyaṭīkā
Rasārṇava
Toḍalatantra
Ānandakanda
Śārṅgadharasaṃhitādīpikā
Gorakṣaśataka
Haribhaktivilāsa
Haṭhayogapradīpikā
Paraśurāmakalpasūtra

Vārāhaśrautasūtra
VārŚS, 1, 5, 2, 19.1 haras te mā vinaiṣam iti sruveṇodabinduṃ pratinayati dadhyājyayoḥ //
Lalitavistara
LalVis, 6, 50.5 tasya karmaṇo vipākena mahābrahmā bodhisattvasya taṃ madhubindumupanāmayati sma //
LalVis, 6, 59.1 nirgate ca khalu punarbhikṣavo madhyāhnakālasamaye sāyāhnakālasamaye pratyupasthite atha khalu brahmā sahāpatiranekairbrahmakāyikair devaputraśatasahasraiḥ parivṛtaḥ puraskṛtastaṃ divyamojobindumādāya yena bodhisattvastenopasaṃkrāmati sma bodhisattvaṃ draṣṭuṃ vandituṃ paryupāsituṃ dharmaṃ ca śrotum /
Mahābhārata
MBh, 12, 304, 23.1 saṃyatātmā bhayāt teṣāṃ na pātrād bindum utsṛjet /
MBh, 12, 318, 23.1 saṃgatyā jaṭhare nyastaṃ retobindum acetanam /
Liṅgapurāṇa
LiPur, 1, 89, 19.1 abbinduṃ yaḥ kuśāgreṇa māsi māsi samaśnute /
LiPur, 2, 24, 14.1 āsanaṃ parikalpyaivaṃ sarvopacārasahitaṃ bahiryogopacāreṇāntaḥkaraṇaṃ kṛtvā nābhau vahnikuṇḍe pūrvavadāsanaṃ parikalpya sadāśivaṃ dhyātvā binduto 'mṛtadhārāṃ śivamaṇḍale nipatitāṃ dhyātvā lalāṭe maheśvaraṃ dīpaśikhākāraṃ dhyātvā ātmaśuddhiritthaṃ prāṇāpānau saṃyamya suṣumṇayā vāyuṃ vyavasthāpya ṣaṣṭhena tālumudrāṃ kṛtvā digbandhaṃ kṛtvā ṣaṣṭhena sthānaśuddhir vastrādipūtāntararghyapātrādiṣu praṇavena tattvatrayaṃ vinyasya tadupari binduṃ dhyātvā vipūrya dravyāṇi ca vidhāya amṛtaplāvanaṃ kṛtvā pādyapātrādiṣu teṣāmarghyavadāsanaṃ parikalpya saṃhitayābhimantryādyenābhyarcya dvitīyenāmṛtīkṛtvā tṛtīyena viśodhya caturthenāvaguṇṭhya pañcamenāvalokya ṣaṣṭhena rakṣāṃvidhāya caturthena kuśapuñjenārghyāṃbhasābhyukṣya ātmānamapi dravyāṇi punar arghyāṃbhasābhyukṣya sapuṣpeṇa sarvadravyāṇi pṛthakpṛthak śodhayet //
Suśrutasaṃhitā
Su, Sū., 13, 19.3 ślakṣṇaśuklārdrapicuprotāvacchannāṃ kṛtvā mukhamapāvṛṇuyāt agṛhṇantyai kṣīrabinduṃ śoṇitabinduṃ vā dadyācchastrapadāni vā kurvīta yadyevam api na gṛhṇīyāttadānyāṃ grāhayet //
Su, Sū., 13, 19.3 ślakṣṇaśuklārdrapicuprotāvacchannāṃ kṛtvā mukhamapāvṛṇuyāt agṛhṇantyai kṣīrabinduṃ śoṇitabinduṃ vā dadyācchastrapadāni vā kurvīta yadyevam api na gṛhṇīyāttadānyāṃ grāhayet //
Garuḍapurāṇa
GarPur, 1, 158, 35.1 mūtrabinduṃ tulyagandhaṃ syādvighātaṃ tamādiśet /
Mātṛkābhedatantra
MBhT, 1, 12.1 binduṃ vedāntaparyantam ardhaśoṣaṃ bhaved yadā /
Rasaprakāśasudhākara
RPSudh, 13, 14.0 yāmārdhaṃ dhārayedbinduṃ satyaṃ guruvaco yathā //
Rasādhyāya
RAdhy, 1, 428.1 kṣipedbindumahorātraṃ muhurbhūnāgasatvajam /
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 438.2, 2.0 upari bhūnāgasatvasya binduṃ binduṃ punaḥ punaḥ kṣipet //
RAdhyṬ zu RAdhy, 438.2, 2.0 upari bhūnāgasatvasya binduṃ binduṃ punaḥ punaḥ kṣipet //
Rasārṇava
RArṇ, 12, 221.2 mahiṣīkṣīramadhye tu bindumekaṃ tu sādhayet //
Toḍalatantra
ToḍalT, Caturthaḥ paṭalaḥ, 13.2 tasyopari paraṃ binduṃ śivarūpaṃ ca avyayam //
ToḍalT, Caturthaḥ paṭalaḥ, 14.1 vālukāyāḥ sahasraikabhāgaṃ binduṃ sudurlabham /
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 50.1 satāraṃ ca tathā binduṃ māyā pañcākṣarī parā /
ToḍalT, Aṣṭamaḥ paṭalaḥ, 11.2 paramāṇutribhāgaikabhāgaṃ binduṃ suvistaram /
Ānandakanda
ĀK, 1, 23, 436.1 mahiṣīkṣīramadhye tu bindumekaṃ tu sādhayet /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 29.1, 14.1 binduṃ dattvā tadupari bījapūrarasaṃ kṣipet /
Gorakṣaśataka
GorŚ, 1, 73.1 binduḥ śivo rajaḥ śaktir bindum indū rajo raviḥ /
Haribhaktivilāsa
HBhVil, 5, 85.1 ambubinduṃ yaḥ kuśāgreṇa māse māse naraḥ pibet /
Haṭhayogapradīpikā
HYP, Tṛtīya upadeshaḥ, 87.1 nārībhage patadbindum abhyāsenordhvam āharet /
HYP, Tṛtīya upadeshaḥ, 87.2 calitaṃ ca nijaṃ bindum ūrdhvam ākṛṣya rakṣayet //
HYP, Tṛtīya upadeshaḥ, 88.1 evaṃ saṃrakṣayed binduṃ jayati yogavit /
HYP, Tṛtīya upadeshaḥ, 91.1 ṛtumatyā rajo'py evaṃ nijaṃ binduṃ ca rakṣayet /
HYP, Tṛtīya upadeshaḥ, 99.1 puṃso binduṃ samākuñcya samyag abhyāsapāṭavāt /
Paraśurāmakalpasūtra
Paraśurāmakalpasūtra, 3, 22.1 śuddhāmbhasā vāmabhāge trikoṇaṣaṭkoṇavṛttacaturaśramaṇḍalaṃ kṛtvā puṣpair abhyarcya sādhāraṃ śaṅkhaṃ pratiṣṭhāpya śuddhajalam āpūrya ādimabinduṃ dattvā ṣaḍaṅgenābhyarcya vidyayā abhimantrya tajjalavipruḍbhiḥ ātmānaṃ pūjopakaraṇāni ca saṃprokṣya //