Occurrences

Atharvaveda (Śaunaka)
Kauśikasūtra
Mahābhārata
Aṣṭāṅgahṛdayasaṃhitā
Daśakumāracarita
Meghadūta
Suśrutasaṃhitā
Sāṃkhyatattvakaumudī
Bhāgavatapurāṇa
Rasārṇava
Āryāsaptaśatī
Śārṅgadharasaṃhitādīpikā
Paraśurāmakalpasūtra

Atharvaveda (Śaunaka)
AVŚ, 12, 3, 29.1 udyodhanty abhivalganti taptāḥ phenam asyanti bahulāṃś ca bindūn /
Kauśikasūtra
KauśS, 5, 10, 41.0 divo nu mām iti vīdhrabindūn prakṣālayati //
Mahābhārata
MBh, 12, 250, 33.1 yān aśrubindūn patitān apaśyaṃ ye pāṇibhyāṃ dhāritāste purastāt /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 23, 3.2 daśa dvādaśa vā bindūn dvyaṅgulād avasecayet //
AHS, Utt., 10, 10.2 pittaṃ kuryāt site bindūn asitaśyāvapītakān //
Daśakumāracarita
DKCar, 2, 2, 71.1 urasi cāsya śithilitamalanicayānmukhānnipatato 'śrubindūnalakṣayam //
Meghadūta
Megh, Pūrvameghaḥ, 39.2 veśyās tvatto nakhapadasukhān prāpya varṣāgrabindūn āmokṣyante tvayi madhukaraśreṇidīrghān kaṭākṣān //
Suśrutasaṃhitā
Su, Śār., 2, 32.1 labdhagarbhāyāścaiteṣvahaḥsu lakṣmaṇāvaṭaśuṅgasahadevāviśvadevānām anyatamaṃ kṣīreṇābhiṣutya trīṃścaturo vā bindūn dadyāddakṣiṇe nāsāpuṭe putrakāmāyai na ca tānniṣṭhīvet //
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 8.2, 1.9 samānābhihārād yathā toyadavimuktān udabindūn jalāśaye na paśyati /
Bhāgavatapurāṇa
BhāgPur, 1, 14, 23.2 adhovadanam abbindūn sṛjantaṃ nayanābjayoḥ //
Rasārṇava
RArṇ, 11, 174.2 caturbindūn puṭe prāgvadevaṃ pratidinaṃ bhavet //
Āryāsaptaśatī
Āsapt, 2, 185.2 chinnajyāmadhupān iva kajjalamalināśrujalabindūn //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 45.2, 4.2 jñātvā tān bhūgatān bindūn yogamāsādya dhūrjaṭiḥ //
Paraśurāmakalpasūtra
Paraśurāmakalpasūtra, 3, 20.1 sabindūn aco blūm uccārya vaśinīvāgdevatāyai namaḥ iti śirasi /