Occurrences

Tantrāloka

Tantrāloka
TĀ, 3, 11.2 vibhāti varado bimbapratibimbadṛśākhile //
TĀ, 3, 28.1 niyamādbimbasāṃmukhyaṃ pratibimbasya yattataḥ /
TĀ, 3, 49.1 pratibimbaṃ ca bimbena bāhyasthena samarpyate /
TĀ, 3, 49.2 tasyaiva pratibimbatve kiṃ bimbam avaśiṣyatām //
TĀ, 3, 50.1 yadvāpi kāraṇaṃ kiṃcidbimbatvenābhiṣicyate /
TĀ, 3, 52.1 nanu bimbasya virahe pratibimbaṃ kathaṃ bhavet /
TĀ, 3, 52.2 kiṃ kurmo dṛśyate taddhi nanu tadbimbamucyatām //
TĀ, 3, 53.1 naivaṃ tallakṣaṇābhāvādbimbaṃ kila kimucyate /
TĀ, 3, 58.1 lakṣaṇasya vyavasthaiṣākasmācced bimbamucyatām /
TĀ, 3, 59.1 nanu na pratibimbasya vinā bimbaṃ bhavetsthitiḥ /
TĀ, 3, 59.2 kiṃ tataḥ pratibimbe hi bimbaṃ tādātmyavṛtti na //
TĀ, 3, 89.2 viśvabījādataḥ sarvaṃ bāhyaṃ bimbaṃ vivartsyati //
TĀ, 5, 11.2 tatra svātantryadṛṣṭyā vā darpaṇe mukhabimbavat //
TĀ, 5, 26.2 evaṃ dvādaśa tā devyaḥ sūryabimbavadāsthitāḥ //
TĀ, 26, 42.1 pratibimbatayā paśyedbimbatvena ca bodhataḥ /