Occurrences

Jaiminīya-Upaniṣad-Brāhmaṇa
Arthaśāstra
Carakasaṃhitā
Lalitavistara
Mahābhārata
Rāmāyaṇa
Śvetāśvataropaniṣad
Amarakośa
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kirātārjunīya
Kumārasaṃbhava
Kātyāyanasmṛti
Kāvyādarśa
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Suśrutasaṃhitā
Sāṃkhyakārikā
Viṣṇusmṛti
Śatakatraya
Ṛtusaṃhāra
Ṭikanikayātrā
Abhidhānacintāmaṇi
Ayurvedarasāyana
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Gītagovinda
Haṃsasaṃdeśa
Hitopadeśa
Kathāsaritsāgara
Mṛgendraṭīkā
Rasaratnasamuccaya
Rasaratnākara
Skandapurāṇa
Smaradīpikā
Tantrasāra
Tantrāloka
Ānandakanda
Āryāsaptaśatī
Śukasaptati
Caurapañcaśikā
Gheraṇḍasaṃhitā
Gorakṣaśataka
Haribhaktivilāsa
Haṃsadūta
Hārāṇacandara on Suśr
Kokilasaṃdeśa
Rasakāmadhenu
Skandapurāṇa (Revākhaṇḍa)

Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 3, 5, 6.3 tad yathā bimbena mṛgam ānayed evam evainam etayā devatayānayati /
Arthaśāstra
ArthaŚ, 4, 10, 5.1 biṃbavihāramṛgapakṣisteye hiṃsāyāṃ vā dviguṇo daṇḍaḥ //
Carakasaṃhitā
Ca, Śār., 3, 16.4 tatra jarāyujānām aṇḍajānāṃ ca prāṇināmete garbhakarā bhāvā yāṃ yāṃ yonimāpadyante tasyāṃ tasyāṃ yonau tathātathārūpā bhavanti yathā kanakarajatatāmratrapusīsakānyāsicyamānāni teṣu teṣu madhūcchiṣṭavigraheṣu tāni yadā manuṣyabimbamāpadyante tadā manuṣyavigraheṇa jāyante tasmāt samudāyaprabhavaḥ san garbho manuṣyavigraheṇa jāyate manuṣyaśca manuṣyaprabhava ucyate tadyonitvāt //
Lalitavistara
LalVis, 3, 31.6 rājñaśca śuddhodanasya māyā nāma devī suprabuddhasya śākyādhipaterduhitā navataruṇī rūpayauvanasampannā aprasūtā apagataputraduhitṛkā surūpā salekhyavicitreva darśanīyā devakanyeva sarvālaṃkārabhūṣitā apagatamātṛgrāmadoṣā satyavādinyakarkaśā aparuṣā acapalānavadyā kokilasvarā apralāpinī madhurapriyavādinī vyapagatākhilakrodhamadamānadarpapratighā anīrṣukā kālavādinī tyāgasampannā śīlavatī patisaṃtuṣṭā pativratā parapuruṣacintāmanaskārāpagatā samasaṃhataśiraḥkarṇanāsā bhramaravarasadṛśakeśī sulalāṭī subhrūr vyapagatabhrukuṭikā smitamukhī pūrvābhilāpinī ślakṣṇamadhuravacanā pradakṣiṇagrāhiṇī ṛjvī akuṭilā aśaṭhā amāyāvinī hryapatrāpyasampannā acapalā acañcalā amukharā avikīrṇavacanā mandarāgadveṣamohā kṣāntisaurabhyasampannā karacaraṇanayanasvārakṣitabuddhiḥ mṛdutaruṇahastapādā kācilindikasukhasaṃsparśā navanalinendīvarapatrasuviśuddhanayanā raktatuṅganāsā supratiṣṭhitāṅgī sendrāyudhamiva yaṣṭiḥ suvinītā suvibhaktāṅgapratyaṅgā aninditāṅgī bimboṣṭhī cārudaśanā anupūrvagrīvā svalaṃkṛtā sumanā vārṣikī suviśuddhadarśanā suvinītāṃsā anupūrvasujātabāhuścāpodarī anupahatapārśvā gambhīranābhimaṇḍalā vṛttasuvistīrṇaślakṣṇakaṭhinakaṭirvajrasaṃhananakalpasadṛśamātrā gajabhujasamasamāhitasadṛśorū aiṇeyamṛgasadṛśajaṅghā lākṣārasasadṛśapāṇipādā jagati nayanābhiramyā apratihatacakṣurindriyā manāpapriyadarśanā strīratnarūpaprativiśiṣṭā māyānirmitamiva bimbaṃ māyānāmasaṃketā kalāvicakṣaṇā nandana ivāpsaraḥprakāśā śuddhodanasya mahārājasyāntaḥpuramadhyagatā /
LalVis, 3, 38.2 manoramā māyakṛteva bimbaṃ nāmena sā ucyati māyādevī //
Mahābhārata
MBh, 1, 69, 26.7 sādṛśyenoddhṛtaṃ bimbaṃ tava dehād viśāṃpate /
MBh, 1, 176, 29.20 āsaktabhṛṅgaṃ kusumaṃ śaśibimbaṃ jigāya tat /
MBh, 4, 38, 49.1 ye ceme pṛthavo dīrghāścandrabimbārdhadarśanāḥ /
MBh, 7, 28, 40.1 tataścandrārdhabimbena śareṇa nataparvaṇā /
MBh, 12, 26, 9.1 kālena kṛṣṇāśca sitāśca rātryaḥ kālena candraḥ paripūrṇabimbaḥ /
MBh, 14, 18, 8.1 yathā hi lohaniṣyando niṣikto bimbavigraham /
Rāmāyaṇa
Rām, Bā, 4, 10.2 bimbād ivoddhṛtau bimbau rāmadehāt tathāparau //
Rām, Bā, 4, 10.2 bimbād ivoddhṛtau bimbau rāmadehāt tathāparau //
Rām, Su, 34, 37.1 yathā sunayanaṃ valgu bimbauṣṭhaṃ cārukuṇḍalam /
Rām, Yu, 5, 13.1 kadā nu cārubimbauṣṭhaṃ tasyāḥ padmam ivānanam /
Rām, Yu, 59, 23.2 punarvasvantaragataṃ pūrṇabimbam ivaindavam //
Rām, Utt, 85, 7.2 ubhau rāmasya sadṛśau bimbād bimbam ivoddhṛtau //
Rām, Utt, 85, 7.2 ubhau rāmasya sadṛśau bimbād bimbam ivoddhṛtau //
Śvetāśvataropaniṣad
ŚvetU, 2, 14.1 yathaiva bimbaṃ mṛdayopaliptaṃ tejomayaṃ bhrājate tat sudhautam /
Amarakośa
AKośa, 1, 103.2 kalā tu ṣoḍaśo bhāgo bimbo 'strī maṇḍalaṃ triṣu //
Bodhicaryāvatāra
BoCA, 9, 36.2 vineyapraṇidhānābhyāṃ jinabimbaṃ tathekṣyate //
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 92.1 bālabhāskarabimbābhā dadhānāḥ sānulepanāḥ /
BKŚS, 10, 3.1 akhaṇḍaśaśibimbābhaṃ gomukhaś chatram agrahīt /
BKŚS, 20, 166.1 ghanāghanāmbhodharajālakālīm adṛṣṭatārāgaṇarājabimbām /
Daśakumāracarita
DKCar, 1, 1, 5.1 roṣarūkṣeṇa niṭilākṣeṇa bhasmīkṛtacetane makaraketane tadā bhayenānavadyā vaniteti matvā tasya rolambāvalī keśajālam premākaro rajanīkaro vijitāravindavadanam jayadhvajāyamāno mīno jāyāyuto 'kṣiyugalam sakalasainikāṅgavīro malayasamīro niḥśvāsaḥ pathikahṛddalanakaravālaḥ pravālaścādhārabimbam jayaśaṅkho bandhurā lāvaṇyadharā kandharā pūrṇakumbhau cakravākānukārau payodharau jyāyamāne mārdavāsamāne bisalate ca bāhū īṣadutphullalīlāvataṃsakahlārakorakau gaṅgāvartasanābhir nābhiḥ dūrīkṛtayogimanoratho jaitraratho 'tighanaṃ jaghanam jayastambhabhūte saundaryabhūte vighnitayatijanārambhe rambhe coruyugam ātapatrasahasrapatraṃ pādadvayam astrabhūtāni prasūnāni tānītarāṇyaṅgāni ca samabhūvanniva //
DKCar, 1, 5, 5.1 yā vasantasahāyena samutsukatayā rate kelīśālabhañjikāvidhitsayā kaṃcana nārīviśeṣaṃ viracyātmanaḥ krīḍākāsāraśāradāravindasaundaryeṇa pādadvayam udyānavanadīrghikāmattamarālikāgamanarītyā līlālasagativilāsaṃ tūṇīralāvaṇyena jaṅghe līlāmandiradvārakadalīlālityena manojñamūruyugaṃ jaitrarathacāturyeṇa ghanaṃ jaghanam kiṃcidvikasallīlāvataṃsakahlārakorakakoṭarānuvṛttyā gaṅgāvartasanābhiṃ nābhiṃ saudhārohaṇaparipāṭyā valitrayaṃ maurvīmadhukarapaṅktinīlimalīlayā romāvalim pūrṇasuvarṇakalaśaśobhayā kucadvandvaṃ latāmaṇḍapasaukumāryeṇa bāhū jayaśaṅkhābhikhyayā kaṇṭhaṃ kamanīyakarṇapūrasahakārapallavarāgeṇa pratibimbīkṛtabimbaṃ radanacchadanaṃ bāṇāyamānapuṣpalāvaṇyena śuci smitam agradūtikākalakaṇṭhikākalālāpamādhuryeṇa vacanajātaṃ sakalasainikanāyakamalayamārutasaurabhyeṇa niḥśvāsapavanam jayadhvajamīnadarpeṇa locanayugalaṃ cāpayaṣṭiśriyā bhrūlate prathamasuhṛdasudhākarasyāpanītakalaṅkayā kāntyā vadanaṃ līlāmayūrabarhabhaṅgyā keśapāśaṃ ca vidhāya samastamakarandakastūrikāsaṃmitena malayajarasena prakṣālya karpūraparāgeṇa saṃmṛjya nirmiteva rarāja //
DKCar, 2, 3, 90.1 tatastasyā eva sakāśād antaḥpuraniveśam antarvaṃśikapuruṣasthān pramadavanapradeśānapi vibhāgenāvagamya astagirikūṭapātakṣubhitaśoṇita iva śoṇībhavati bhānubimbe paścimāmbudhipayaḥpātanirvāpitapataṅgāṅgāradhūmasaṃbhāra iva bharitanabhasi tamasi vijṛmbhate paradāraparāmarśonmukhasya mamācāryakamiva kartumutthite guruparigrahaślāghini grahāgresare kṣapākare kalpasundarīvadanapuṇḍarīkeṇeva maddarśanātirāgaprathamopanatena smayamānena candramaṇḍalena saṃdhukṣyamāṇatejasi bhuvanavijigīṣodyate deve kusumadhanvani yathocitaṃ śayanīyamabhaje //
DKCar, 2, 6, 53.1 evamanekakaraṇamadhuraṃ viharantī raṅgagatasya raktacetaso janasya pratikṣaṇamuccāvacāḥ praśaṃsāvācaḥ pratigṛhṇatī pratikṣaṇārūḍhavibhramaṃ kośadāsamaṃse 'valambya kaṇṭakitagaṇḍamutphullekṣaṇaṃ ca mayyabhimukhībhūya tiṣṭhati tatprathamāvatīrṇakandarpakāritakaṭākṣadṛṣṭis tadanumārgavilasitalīlāñcitabhrūlatā śvāsānilavegāndolitair dantacchadaraśmijālair līlāpallavair iva mukhakamalaparimalagrahaṇalolānalinas tāḍayantī maṇḍalabhramaṇeṣu kandukasyātiśīghrapracāratayā viśantīva maddarśanalajjayā puṣpamayaṃ pañjaram pañcabinduprasṛteṣu pañcāpi pañcabāṇabāṇān yugapad ivābhipatatas trāsenāvaghaṭṭayantī gomūtrikāpracāreṣu ghanadarśitarāgavibhramā vidyullatāmiva viḍambayantī bhūṣaṇamaṇiraṇitadattalayasaṃvādipādacāram apadeśasmitaprabhāniṣiktabimbādharam aṃsasraṃsitapratisamāhitaśikhaṇḍabhāram samāghaṭṭitakvaṇitaratnamekhalāguṇam añcitotthitapṛthunitambavilambitavicaladaṃśukojjvalam ākuñcitaprasṛtavellitabhujalatābhihatalalitakandukam āvarjitabāhupāśam upariparivartitatrikavilagnalolakuntalam avagalitakarṇapūrakanakapatrapratisamādhānaśīghratānatikramitaprakṛtakrīḍanam asakṛdutkṣipyamāṇahastapādabāhyābhyantarabhrāntakandukam avanamanonnamananairantaryanaṣṭadṛṣṭamadhyayaṣṭikam avapatanotpatananirvyavasthamuktāhāram aṅkuritagharmasaliladūṣitakapolapatrabhaṅgaśoṣaṇādhikṛtaśravaṇapallavānilam āgalitastanataṭāṃśukaniyamanavyāpṛtaikapāṇipallavaṃ ca niṣadyotthāya nimīlyonmīlya sthitvā gatvā caivāticitraṃ paryakrīḍata rājakanyā //
Kirātārjunīya
Kir, 3, 25.1 niryāya vidyātha dinādiramyād bimbād ivārkasya mukhān maharṣeḥ /
Kir, 4, 37.1 iti kathayati tatra nātidūrād atha dadṛśe pihitoṣṇaraśmibimbaḥ /
Kir, 9, 78.1 gatavati nakhalekhālakṣyatām aṅgarāge samadadayitapītātāmrabimbādharāṇām /
Kir, 14, 53.1 divaḥ pṛthivyāḥ kakubhāṃ nu maṇḍalāt patanti bimbād uta tigmatejasaḥ /
Kir, 16, 31.2 sumeruśṛṅgād iva bimbam ārkaṃ piśaṅgam uccair udiyāya tejaḥ //
Kumārasaṃbhava
KumSaṃ, 1, 14.2 darīgṛhadvāravilambibimbās tiraskariṇyo jaladā bhavanti //
KumSaṃ, 3, 56.1 sugandhiniḥśvāsavivṛddhatṛṣṇaṃ bimbādharāsannacaraṃ dvirepham /
KumSaṃ, 7, 16.1 lagnadvirephaṃ paribhūya padmaṃ sameghalekhaṃ śaśinaś ca bimbam /
KumSaṃ, 7, 22.1 ātmānam ālokya ca śobhamānam ādarśabimbe stimitāyatākṣī /
KumSaṃ, 8, 11.2 prekṣya bimbam anu bimbam ātmanaḥ kāni kāni na cakāra lajjayā //
KumSaṃ, 8, 11.2 prekṣya bimbam anu bimbam ātmanaḥ kāni kāni na cakāra lajjayā //
KumSaṃ, 8, 61.1 paśya pakvaphalinīphalatviṣā bimbalāñchitaviyatsaro'mbhasā /
KumSaṃ, 8, 73.1 eṣa cārumukhi yogatārayā yujyate taralabimbayā śaśī /
KumSaṃ, 8, 74.2 rohatīva tava gaṇḍalekhayoś candrabimbanihitākṣṇi candrikā //
Kātyāyanasmṛti
KātySmṛ, 1, 308.1 darpaṇasthaṃ yathā bimbam asatsad iva dṛśyate /
KātySmṛ, 1, 308.2 tathā lekhyasya bimbāni kurvanti kuśalā janāḥ //
Kāvyādarśa
KāvĀ, 1, 5.1 ādirājayaśobimbam ādarśaṃ prāpya vāṅmayam /
KāvĀ, 1, 57.1 cāru candramasaṃ bhīru bimbaṃ paśyaitad ambare /
KāvĀ, Dvitīyaḥ paricchedaḥ, 39.1 candrabimbād iva viṣaṃ candanād iva pāvakaḥ /
KāvĀ, Dvitīyaḥ paricchedaḥ, 41.1 candrabimbād ivotkīrṇaṃ padmagarbhād ivoddhṛtam /
Kūrmapurāṇa
KūPur, 1, 11, 67.1 koṭisūryapratīkāśaṃ tejobimbaṃ nirākulam /
Laṅkāvatārasūtra
LAS, 1, 44.108 tadyathā darpaṇāntargataṃ svabimbapratibimbaṃ jale vā svāṅgacchāyā vā jyotsnādīpapradīpite vā gṛhe vā aṅgacchāyā pratiśrutkāni /
LAS, 2, 99.1 atha khalu mahāmatir bodhisattvo mahāsattvo bhagavantametadavocatkatamadbhagavan aṣṭottarapadaśatam bhagavānāha utpādapadam anutpādapadam nityapadamanityapadam lakṣaṇapadam alakṣaṇapadam sthityanyathātvapadam asthityanyathātvapadaṃ kṣaṇikapadam akṣaṇikapadaṃ svabhāvapadam asvabhāvapadam śūnyatāpadam aśūnyatāpadam ucchedapadam anucchedapadaṃ cittapadam acittapadam madhyamapadam amadhyamapadaṃ śāśvatapadam aśāśvatapadam pratyayapadam apratyayapadam hetupadamahetupadam kleśapadam akleśapadam tṛṣṇāpadam atṛṣṇāpadam upāyapadam anupāyapadam kauśalyapadam akauśalyapadam śuddhipadam aśuddhipadam yuktipadam ayuktipadam dṛṣṭāntapadam adṛṣṭāntapadam śiṣyapadam aśiṣyapadam gurupadam agurupadam gotrapadam agotrapadam yānatrayapadam ayānatrayapadam nirābhāsapadam anirābhāsapadam praṇidhānapadam apraṇidhānapadam trimaṇḍalapadam atrimaṇḍalapadam nimittapadam animittapadam sadasatpakṣapadam asadasatpakṣapadam ubhayapadam anubhayapadam svapratyātmāryajñānapadam asvapratyātmāryajñānapadam dṛṣṭadharmasukhapadam adṛṣṭadharmasukhapadam kṣetrapadam akṣetrapadam aṇupadam anaṇupadam jalapadam ajalapadam dhanvapadam adhanvapadam bhūtapadam abhūtapadam saṃkhyāgaṇitapadam asaṃkhyāgaṇitapadam abhijñāpadam anabhijñāpadam khedapadam akhedapadam ghanapadam aghanapadam śilpakalāvidyāpadam aśilpakalāvidyāpadam vāyupadam avāyupadam bhūmipadam abhūmipadam cintyapadam acintyapadam prajñaptipadam aprajñaptipadam svabhāvapadam asvabhāvapadam skandhapadam askandhapadam sattvapadam asattvapadam buddhipadam abuddhipadam nirvāṇapadam anirvāṇapadam jñeyapadamajñeyapadam tīrthyapadam atīrthyapadam ḍamarapadam aḍamarapadam māyāpadam amāyāpadam svapnapadamasvapnapadam marīcipadam amarīcipadam bimbapadam abimbapadam cakrapadam acakrapadam gandharvapadam agandharvapadam devapadamadevapadam annapānapadamanannapānapadam maithunapadam amaithunapadam dṛṣṭapadam adṛṣṭapadam pāramitāpadam apāramitāpadam śīlapadam aśīlapadam somabhāskaranakṣatrapadam asomabhāskaranakṣatrapadam satyapadamasatyapadam phalapadam aphalapadam nirodhapadam anirodhapadam nirodhavyutthānapadam anirodhavyutthānapadam cikitsāpadam acikitsāpadam lakṣaṇapadam alakṣaṇapadam aṅgapadam anaṅgapadam kalāvidyāpadam akalāvidyāpadam dhyānapadamadhyānapadam bhrāntipadam abhrāntipadam dṛśyapadam adṛśyapadam rakṣyapadam arakṣyapadam vaṃśapadam avaṃśapadam ṛṣipadam anarṣipadam rājyapadam arājyapadam grahaṇapadam agrahaṇapadam ratnapadam aratnapadam vyākaraṇapadam avyākaraṇapadam icchantikapadam anicchantikapadam strīpuṃnapuṃsakapadam astrīpuṃnapuṃsakapadam rasapadamarasapadam kriyāpadam akriyāpadam dehapadamadehapadam tarkapadam atarkapadam calapadam acalapadam indriyapadam anindriyapadam saṃskṛtapadam asaṃskṛtapadam hetuphalapadamahetuphalapadam kaniṣṭhapadamakaniṣṭhapadam ṛtupadam anṛtupadam drumagulmalatāvitānapadam adrumagulmalatāvitānapadam vaicitryapadam avaicitryapadaṃ deśanāvatārapadam adeśanāvatārapadam vinayapadam avinayapadaṃ bhikṣupadam abhikṣupadam adhiṣṭhānapadam anādhadhiṣṭhānapadam akṣarapadam anakṣarapadam /
LAS, 2, 101.36 svacittanirābhāsamātrāvatāreṇa prajñāpāramitāvihārānuprāptā utpādakriyāyogavirahitāḥ samādhivajrabimbopamaṃ tathāgatakāyānugataṃ tathatānirmāṇānugataṃ balābhijñāvaśitākṛpākaruṇopāyamaṇḍitaṃ sarvabuddhakṣetratīrthyāyatanopagataṃ cittamanomanovijñānarahitaṃ parāvṛttyānuśrayānupūrvakaṃ tathāgatakāyaṃ mahāmate te bodhisattvāḥ pratilapsyante /
LAS, 2, 101.43 yathā mahāmate cakṣurvijñāne evaṃ sarvendriyaparamāṇuromakūpeṣu yugapatpravṛttikramaviṣayādarśabimbadarśanavat udadheḥ pavanāhatā iva mahāmate viṣayapavanacittodadhitaraṃgā avyucchinnahetukriyālakṣaṇā anyonyavinirmuktāḥ karmajātilakṣaṇasuvinibaddharūpasvabhāvānavadhāriṇo mahāmate pañca vijñānakāyāḥ pravartante /
LAS, 2, 154.8 tadyathā mahāmate darpaṇāntargatāni sarvarūpapratibimbakāni khyāyante yathā pratyayataḥ svavikalpanācca na tāni bimbāni nābimbāni bimbābimbadarśanataḥ /
LAS, 2, 154.8 tadyathā mahāmate darpaṇāntargatāni sarvarūpapratibimbakāni khyāyante yathā pratyayataḥ svavikalpanācca na tāni bimbāni nābimbāni bimbābimbadarśanataḥ /
LAS, 2, 154.9 atha ca te mahāmate svacittadṛśyavikalpāḥ khyāyante bālānāṃ bimbākṛtayaḥ /
LAS, 2, 164.2 bimbaṃ hi dṛśyate teṣu bimbaṃ nāsti ca kutracid //
LAS, 2, 164.2 bimbaṃ hi dṛśyate teṣu bimbaṃ nāsti ca kutracid //
Liṅgapurāṇa
LiPur, 1, 8, 98.2 dvādaśādityasaṃkāśe candrabimbasame 'pi vā //
LiPur, 1, 8, 100.2 nīlalohitabimbe vā yogī dhyānaṃ samabhyaset //
LiPur, 1, 9, 62.2 devabimbānyanekāni vimānāni sahasraśaḥ //
LiPur, 1, 28, 1.2 āgneyaṃ sauramamṛtaṃ bimbaṃ bhāvyaṃ tata upari /
LiPur, 1, 44, 43.1 rathaś ca hemacchatraṃ ca candrabiṃbasamaprabham /
LiPur, 1, 64, 62.3 vaktumarhasi tavādya kāraṇaṃ candrabiṃbarahiteva śarvarī //
LiPur, 1, 65, 150.1 ṛṣabho vṛṣabho bhaṅgo maṇibimbajaṭādharaḥ /
LiPur, 1, 72, 139.1 candrabimbasthitāyaiva śivāya śivarūpiṇe /
LiPur, 1, 86, 130.2 īśānaḥ somabimbe ca mahādeva iti smṛtaḥ //
LiPur, 1, 88, 50.1 hastābhyāṃ kriyamāṇastu biṃbatvamanugacchati /
LiPur, 1, 107, 27.2 sitātapatreṇa yathā candrabiṃbena mandaraḥ //
LiPur, 2, 6, 54.2 bhikṣubiṃbaṃ ca vai yasya gṛhe kṣapaṇakaṃ tathā //
LiPur, 2, 6, 55.1 bauddhaṃ vā biṃbamāsādya tatra pūrṇaṃ samāviśa /
LiPur, 2, 19, 35.2 udvāsya hṛtpaṅkajamadhyasaṃsthaṃ smarāmi biṃbaṃ tava devadeva //
LiPur, 2, 19, 36.1 smarāmi biṃbāni yathākrameṇa raktāni padmāmalalocanāni /
LiPur, 2, 48, 37.2 bimbāni yāni devasya śivasya parameṣṭhinaḥ //
LiPur, 2, 48, 43.1 śilodbhavānāṃ biṃbānāṃ citrābhāsasya vā punaḥ /
Matsyapurāṇa
MPur, 118, 20.2 bimbaiśca pratibimbaiśca saṃtānakavitānakaiḥ //
MPur, 118, 71.2 himapuñjāḥ kṛtāstatra candrabimbasamaprabhāḥ //
MPur, 139, 47.1 candraprabhāmaruṇasārathinābhibhūya saṃtaptakāñcanarathāṅgasamānabimbaḥ /
MPur, 150, 102.2 papāta bhūtale dīptaṃ ravibimbamivāmbarāt //
MPur, 153, 152.2 puraṃdarasyāsanabandhutāṃ gato navārkabimbaṃ vapuṣā viḍambayan //
MPur, 153, 184.1 vilokyāntarikṣe sahasrārkabimbaṃ punardānavo viṣṇumudbhūtavīryam /
Meghadūta
Megh, Pūrvameghaḥ, 51.2 kundakṣepānugamadhukaraśrīmuṣām ātmabimbaṃ pātrīkurvan daśapuravadhūnetrakautūhalānām //
Megh, Uttarameghaḥ, 7.1 nīvībandhocchvāsitaśithilaṃ yatra bimbādharāṇāṃ kṣaumaṃ rāgādanibhṛtakareṣv ākṣipatsu priyeṣu /
Suśrutasaṃhitā
Su, Śār., 5, 11.1 ṣoḍaśa kaṇḍarāstāsāṃ catasraḥ pādayos tāvatyo hastagrīvāpṛṣṭheṣu tatra hastapādagatānāṃ kaṇḍarāṇāṃ nakhā agraprarohā grīvāhṛdayanibandhinīnām adhobhāgagatānāṃ meḍhraṃ śroṇipṛṣṭhanibandhinīnām adhobhāgagatānāṃ bimbaṃ mūrdhoruvakṣo'ṃsapiṇḍādīnāṃ ca //
Su, Utt., 39, 278.1 pralambabimbapracaladbimbīphalanibhādharāḥ /
Sāṃkhyakārikā
SāṃKār, 1, 73.2 tantrasya bṛhanmūrter darpaṇasaṃkrāntam iva bimbam //
Viṣṇusmṛti
ViSmṛ, 99, 12.2 dīpte hutāśe vimale ca khaḍga ādarśabimbe ca tathā sthitāham //
Śatakatraya
ŚTr, 2, 69.2 na khalu narake hārākrāntaṃ ghanastanamaṇḍalaṃ śaraṇam athavā śroṇībimbaṃ raṇanmaṇimekhalam //
ŚTr, 3, 43.1 sā ramyā nagarī mahān sa nṛpatiḥ sāmantacakraṃ ca tat pārśve tasya ca sā vidagdhapariṣat tāś candrabimbānanāḥ /
Ṛtusaṃhāra
ṚtuS, Prathamaḥ sargaḥ, 4.1 nitambabimbaiḥ sadukūlamekhalaiḥ stanaiḥ sahārābharaṇaiḥ sacandanaiḥ /
ṚtuS, Dvitīyaḥ sargaḥ, 12.1 vilocanendīvaravāribindubhir niṣiktabimbādharacārupallavāḥ /
ṚtuS, Dvitīyaḥ sargaḥ, 26.1 dadhati varakucāgrairunnatair hārayaṣṭiṃ pratanusitadukūlānyāyataiḥ śroṇibimbaiḥ /
ṚtuS, Tṛtīyaḥ sargaḥ, 3.2 nadyo viśālapulināntanitambabimbā mandaṃ prayānti samadāḥ pramadā ivādya //
ṚtuS, Tṛtīyaḥ sargaḥ, 25.2 kumudamapi gate'staṃ līyate candrabimbe hasitamiva vadhūnāṃ proṣiteṣu priyeṣu //
ṚtuS, Caturthaḥ sargaḥ, 3.2 nitambabimbeṣu navaṃ dukūlaṃ tanvaṃśukaṃ pīnapayodhareṣu //
ṚtuS, Pañcamaḥ sargaḥ, 13.2 uṣasi vadanabimbairaṃsasaṃsaktakeśaiḥ śriya iva gṛhamadhye saṃsthitā yoṣito 'dya //
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 5.1 kusumbharāgāruṇitair dukūlair nitambabimbāni vilāsinīnām /
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 33.2 gurutarakucayugmaṃ śroṇibimbaṃ tathaiva na bhavati kimidānīṃ yoṣitāṃ manmathāya //
Ṭikanikayātrā
Ṭikanikayātrā, 9, 31.1 ketūlkārkajarāhukīlakakujā bimbapraviṣṭā yataḥ sūryendvoḥ pariveṣakhaṇḍam athavā dṛśyeta yasyāṃ diśi /
Abhidhānacintāmaṇi
AbhCint, 2, 21.1 candrātapaḥ kaumudī ca jyotsnā bimbaṃ tu maṇḍalam /
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 15, 4.2, 16.0 rodhramadanasaptaparṇabimbapīlubījāni //
Bhāgavatapurāṇa
BhāgPur, 3, 2, 11.2 ādāyāntar adhād yas tu svabimbaṃ lokalocanam //
BhāgPur, 3, 8, 27.2 śoṇāyitenādharabimbabhāsā pratyarhayantaṃ sunasena subhrvā //
BhāgPur, 3, 28, 24.2 vyālambipītavaravāsasi vartamānakāñcīkalāpaparirambhi nitambabimbam //
BhāgPur, 4, 26, 25.2 paśye stanāvapi śucopahatau sujātau bimbādharaṃ vigatakuṅkumapaṅkarāgam //
Bhāratamañjarī
BhāMañj, 5, 313.1 rukmiṇīramaṇaśāradāmbaraṃ śubhaśaṅkhaśaśibimbacumbitam /
BhāMañj, 12, 91.2 bhāgīrathīmatha yayuḥ kalahaṃsamañjukāñcīvirāvipulinorunitambabimbāḥ //
BhāMañj, 13, 1090.2 kimutātmani nātmānaṃ muktaḥ paśyasi bimbavat //
Garuḍapurāṇa
GarPur, 1, 38, 7.3 aindri ehi ehi cāmuṇḍe ehi ehi vaiṣṇavi ehi ehi himavantacāriṇi ehi ehi kailāsavāriṇi ehi ehi paramantraṃ chinddhi chinddhi kilikili bimbe aghore ghorarūpiṇi cāmuṇḍe rurukrodhāndhaviniḥsṛte asurakṣayaṅkari ākāśagāmini pāśena bandha bandha samaye tiṣṭha tiṣṭha maṇḍalaṃ praveśaya praveśaya pātaya pātaya gṛhṇa gṛhṇa mukhaṃ bandha bandha cakṣur bandhaya bandhaya hṛdayaṃ bandha bandha hastapādau ca bandha bandha duṣṭagrahān sarvān bandha bandha diśāṃ bandha bandha vidiśāṃ bandha bandha ūrdhvaṃ bandha bandha adhastād bandha bandha bhasmanā pānīyena mṛttikayā sarṣapairvā āveśaya āveśaya pātaya pātaya cāmuṇḍe kilikili vicche hrīṃ phaṭ svāhā //
GarPur, 1, 39, 8.1 vāratrayaṃ padmamudrāṃ bimbamudrāṃ ca darśayet /
GarPur, 1, 65, 54.2 bimbopamaiśca sphuṭitair oṣṭhai rūkṣaiś cakaṇḍitaiḥ //
GarPur, 1, 69, 16.1 arciḥprabhānāvṛtadigvibhāgam ādityavahuḥ khavibhāvyabimbam /
GarPur, 1, 70, 3.1 tatsiṃhalīcārunitambabimbavikṣobhitāgādhamahāhradāyām /
GarPur, 1, 89, 31.1 somasya ye raśmiṣu ye 'rkabimbe śukle vimāne ca sadā vasanti /
Gītagovinda
GītGov, 3, 21.2 moham tāvat ayam ca tanvi tanutām bimbādharaḥ rāgavān sadvṛttastanamaṇḍalaḥ tava katham prāṇaiḥ mama krīḍati //
GītGov, 3, 22.2 sā bimbādharamādhurī iti viṣayāsaṅge api cen mānasam tasyām lagnasamādhi hanta virahavyādhiḥ katham vardhate //
GītGov, 7, 2.1 prasarati śaśadharabimbe vihitavilambe ca mādhave vidhurā /
GītGov, 11, 38.1 tvām cittena ciram vahan ayam atiśrāntaḥ bhṛśam tāpitaḥ kandarpeṇa tu pātum icchati sudhāsaṃbādhabimbādharam /
Haṃsasaṃdeśa
Haṃsasaṃdeśa, 1, 17.2 śobhāṃ vakṣyaty adhikalalitāṃ śobhamānām atīndor devasyāder upajanayato mānasād indubimbam //
Hitopadeśa
Hitop, 3, 17.8 tatas tena rātrau yūthapatiṃ nītvā tatra jale cañcalaṃ candrabimbaṃ darśayitvā sa yūthapatiḥ praṇāmaṃ kāritaḥ /
Kathāsaritsāgara
KSS, 1, 4, 8.2 niśi tasyāmabhūnnidrā tadbimboṣṭhapipāsayā //
KSS, 5, 2, 207.2 nabho'dhvakhedaviśrāntam arkabimbam ivācalam //
KSS, 5, 3, 146.1 bālārkabimbanibhayā bhagavati mūrtyā tvayā paritrātam /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 8.2, 5.1 nanu mūrtatve saty api sāṃnidhyaṃ parasparavidūradeśasthopasthātṛjanopahṛtasaparyayor arkendubimbayor dṛṣṭam ity anaikāntikaṃ mūrtatvam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 8.2, 6.1 nānaikāntikam arkendubimbayoḥ svaprabhābhāsvarayor uccataratvena sakaladeśopalakṣyasthānamātrasthayor bahujanopalambhayogyadeśāvasthānam eva sāṃnidhyaṃ bhavatāṃ pratibhāti na vāstavam //
Rasaratnasamuccaya
RRS, 4, 18.1 pakvabimbaphalacchāyaṃ vṛttāyatamavakrakam /
RRS, 12, 47.1 apasmṛtāv atra niyojanīyamabhyañjanaṃ bimbapayobhavābhyām /
Rasaratnākara
RRĀ, Ras.kh., 6, 1.1 yeṣāṃ rāmā ramaṇakuśalā rāgasaktāḥ pragalbhāḥ kāmāsaktā hariṇanayanāścandrabimbānanāśca /
Skandapurāṇa
SkPur, 13, 80.1 garjatpayodasthagitendubimbā navāmbusekodgatacārudūrvā /
SkPur, 13, 85.1 pakvabimbādharapuṭā kundadantaprahāsinī /
SkPur, 13, 91.1 nirmuktāsitameghakañcukapuṭā pūrṇendubimbānanā nīlāmbhojavilocanāravindamukulaprodbhinnacārustanī /
Smaradīpikā
Smaradīpikā, 1, 20.1 udarakaṭikṛśaḥ syād dīrghabimbādharauṣṭho daśanavadanadīrgho dīrghabāhuḥ pratāpī //
Smaradīpikā, 1, 32.1 śaśivadanā bimbauṣṭhī tanvī tāmranakhī tathā /
Smaradīpikā, 1, 38.1 dīrghākṛtidīrghasuvarṇanetrā dīrghādharā dīrghanitambabimbā /
Smaradīpikā, 1, 41.1 hastinī yathā sthūlākṛtiḥ sthūlapayodharā ca sthūlādharā sthūlanitambabimbā /
Tantrasāra
TantraS, 3, 7.0 nanu atra bimbaṃ kiṃ syāt mābhūt kiṃcit //
TantraS, 3, 8.0 nanu kim akāraṇakaṃ tat hanta tarhi hetupraśnaḥ tat kiṃ bimbavācoyuktyā hetuś ca parameśvaraśaktir eva svātantryāparaparyāyā bhaviṣyati viśvapratibimbadhāritvāc ca viśvātmakatvaṃ bhagavataḥ saṃvinmayaṃ hi viśvaṃ caitanyasya vyaktisthānam iti tad eva hi viśvam atra pratīpam iti pratibimbadhāritvam asya tac ca tāvat viśvātmakatvaṃ parameśvarasya svarūpaṃ na anāmṛṣṭaṃ bhavati citsvabhāvasya svarūpānāmarśanānupapatteḥ //
Tantrāloka
TĀ, 3, 11.2 vibhāti varado bimbapratibimbadṛśākhile //
TĀ, 3, 28.1 niyamādbimbasāṃmukhyaṃ pratibimbasya yattataḥ /
TĀ, 3, 49.1 pratibimbaṃ ca bimbena bāhyasthena samarpyate /
TĀ, 3, 49.2 tasyaiva pratibimbatve kiṃ bimbam avaśiṣyatām //
TĀ, 3, 50.1 yadvāpi kāraṇaṃ kiṃcidbimbatvenābhiṣicyate /
TĀ, 3, 52.1 nanu bimbasya virahe pratibimbaṃ kathaṃ bhavet /
TĀ, 3, 52.2 kiṃ kurmo dṛśyate taddhi nanu tadbimbamucyatām //
TĀ, 3, 53.1 naivaṃ tallakṣaṇābhāvādbimbaṃ kila kimucyate /
TĀ, 3, 58.1 lakṣaṇasya vyavasthaiṣākasmācced bimbamucyatām /
TĀ, 3, 59.1 nanu na pratibimbasya vinā bimbaṃ bhavetsthitiḥ /
TĀ, 3, 59.2 kiṃ tataḥ pratibimbe hi bimbaṃ tādātmyavṛtti na //
TĀ, 3, 89.2 viśvabījādataḥ sarvaṃ bāhyaṃ bimbaṃ vivartsyati //
TĀ, 5, 11.2 tatra svātantryadṛṣṭyā vā darpaṇe mukhabimbavat //
TĀ, 5, 26.2 evaṃ dvādaśa tā devyaḥ sūryabimbavadāsthitāḥ //
TĀ, 26, 42.1 pratibimbatayā paśyedbimbatvena ca bodhataḥ /
Ānandakanda
ĀK, 1, 2, 86.1 cintayedaindavaṃ bimbaṃ tāstatra pūjayet /
ĀK, 1, 2, 148.1 pravālapadmarāgābhabimbādharavirājitām /
ĀK, 1, 11, 26.1 yathodito bhānubimbo mahābuddhiparākramaḥ /
Āryāsaptaśatī
Āsapt, 1, 23.2 yair yad bimbādharamadhulubdhaiḥ pīyūṣam api mumuce //
Āsapt, 2, 56.2 upadarśayanti hṛdayaṃ darpaṇabimbeṣu vadanam iva //
Āsapt, 2, 311.2 jaghanam anaṃśukam asyāḥ koka ivāśiśirakarabimbam //
Āsapt, 2, 513.1 vṛtivivaranirgatasya pramadābimbādharasya madhu pibate /
Āsapt, 2, 616.2 sundara sakhī divasakarabimbe tuhināṃśurekheva //
Śukasaptati
Śusa, 23, 5.2 ātmānamālokya ca śobhamānamādarśabimbe stimitāyatākṣī /
Caurapañcaśikā
CauP, 1, 10.2 ante smarāmi ratikhedavilolanetraṃ rāhūparāgaparimuktam ivendubimbam //
Gheraṇḍasaṃhitā
GherS, 5, 43.1 nāsāgre śaśadhṛgbimbaṃ dhyātvā jyotsnāsamanvitam /
Gorakṣaśataka
GorŚ, 1, 19.2 mastake maṇivad bimbaṃ yo jānāti sa yogavit //
GorŚ, 1, 96.2 dhyātvā candramaso bimbaṃ prāṇāyāmī sukhī bhavet //
GorŚ, 1, 99.2 sūryacandramasor anena vidhinā bimbadvayaṃ dhyāyataḥ śuddhā nāḍigaṇā bhavanti yamino māsatrayād ūrdhvataḥ //
Haribhaktivilāsa
HBhVil, 4, 287.1 kṛtvā kāṣṭhamayaṃ bimbaṃ kṛṣṇaśastrais tu cihnitam /
HBhVil, 5, 91.2 lalāṭamukhabimbākṣiśrutighrāṇeṣu gaṇḍayoḥ /
HBhVil, 5, 177.1 āpūrṇaśāradagatāṅkaśaśāṅkabimbakāntānanaṃ kamalapatraviśālanetram /
HBhVil, 5, 181.2 divyāṅgarāgaparipiñjaritāṅgayaṣṭim āpītavastraparivītanitambabimbam //
HBhVil, 5, 386.1 śālagrāmaśilābimbaṃ hatyākoṭivināśanam /
HBhVil, 5, 398.2 śālagrāmaśilābimbaṃ nārcitaṃ yadi putraka //
HBhVil, 5, 401.1 sakṛd apy arcite bimbe śālagrāmaśilodbhave /
Haṃsadūta
Haṃsadūta, 1, 16.2 tava śrāntasyāntaḥsthagitaravibimbaḥ kisalayaiḥ kadambaḥ kādamba tvaritamavalambaḥ sa bhavitā //
Hārāṇacandara on Suśr
Hārāṇacandara on Suśr zu Su, Śār., 5, 11.1, 1.0 bimbaḥ sacchidraṃ trikāsthi ucyate //
Kokilasaṃdeśa
KokSam, 1, 33.1 cumban bimbādharamiva navaṃ pallavaṃ śīthugarbhaṃ prāptāśleṣaḥ stana iva nave korake kāmacārī /
KokSam, 1, 56.2 bimbavyājādviśati bhavati syādamuṣyeti śaṅke spaṣṭāṅkasya kṣaṇamudayagasyendubimbasya lakṣmīḥ //
KokSam, 1, 56.2 bimbavyājādviśati bhavati syādamuṣyeti śaṅke spaṣṭāṅkasya kṣaṇamudayagasyendubimbasya lakṣmīḥ //
KokSam, 1, 91.1 tvayyākāśe subhaga taṭinīṃ lambamāne salīlaṃ bimbaṃ dṛṣṭvā payasi maṇibhaṅgāmale kampamānam /
KokSam, 2, 4.1 yasyāṃ rātrau yuvativadanāmbhojasaundaryacauryāt satyaṃ saudhadhvajapaṭaśikhāghṛṣṭabimbe himāṃśau /
KokSam, 2, 8.2 romāvalyāmapi guṇadaśāṃ yatra bimbādharāṇāṃ bibhrāṇāyāṃ madanavibhunā bhraṃśitaivālimālā //
KokSam, 2, 23.1 sā kāntiśceddravati kanakaṃ tanmukhaṃ cet ka induḥ sā ced bimbādharamadhuratā tiktatāmeti mādhvī /
KokSam, 2, 28.2 narmālāpasmitalavasudhāsecanair mucyamānas tāmyatyuṣṇaśvasitapavanaiḥ so 'ti bimbādharo 'syāḥ //
KokSam, 2, 30.2 śroṇībimbe sumahati tayā bhūṣite komalāṅgyāḥ sālāvītāṃ sa kila madano manyate rājadhānīm //
KokSam, 2, 40.1 gaṇḍālambairlulitamalakairdhūsarairvaktrabimbaṃ dṛṣṭvā śuddhasphaṭikaghaṭite bimbitaṃ bhittibhāge /
KokSam, 2, 62.1 kacciccitte sphurati capalāpāṅgi cūrṇyāṃ kadācit srastottaṃsaṃ dhavalanayanaṃ dhautabimbādharoṣṭham /
Rasakāmadhenu
RKDh, 1, 1, 250.1 sandhyārabhyodayo yāvatsūryabimbaṃ ca dṛśyate /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 146, 46.2 pitāputrau sadāpyekau bimbādbimbamivoddhṛtau //
SkPur (Rkh), Revākhaṇḍa, 146, 46.2 pitāputrau sadāpyekau bimbādbimbamivoddhṛtau //
SkPur (Rkh), Revākhaṇḍa, 199, 12.2 susamau suvibhaktāṅgau bimbādbimbamivodyatau //
SkPur (Rkh), Revākhaṇḍa, 199, 12.2 susamau suvibhaktāṅgau bimbādbimbamivodyatau //