Occurrences

Garuḍapurāṇa
Āryāsaptaśatī
Śukasaptati

Garuḍapurāṇa
GarPur, 1, 38, 7.3 aindri ehi ehi cāmuṇḍe ehi ehi vaiṣṇavi ehi ehi himavantacāriṇi ehi ehi kailāsavāriṇi ehi ehi paramantraṃ chinddhi chinddhi kilikili bimbe aghore ghorarūpiṇi cāmuṇḍe rurukrodhāndhaviniḥsṛte asurakṣayaṅkari ākāśagāmini pāśena bandha bandha samaye tiṣṭha tiṣṭha maṇḍalaṃ praveśaya praveśaya pātaya pātaya gṛhṇa gṛhṇa mukhaṃ bandha bandha cakṣur bandhaya bandhaya hṛdayaṃ bandha bandha hastapādau ca bandha bandha duṣṭagrahān sarvān bandha bandha diśāṃ bandha bandha vidiśāṃ bandha bandha ūrdhvaṃ bandha bandha adhastād bandha bandha bhasmanā pānīyena mṛttikayā sarṣapairvā āveśaya āveśaya pātaya pātaya cāmuṇḍe kilikili vicche hrīṃ phaṭ svāhā //
GarPur, 1, 89, 31.1 somasya ye raśmiṣu ye 'rkabimbe śukle vimāne ca sadā vasanti /
Āryāsaptaśatī
Āsapt, 2, 616.2 sundara sakhī divasakarabimbe tuhināṃśurekheva //
Śukasaptati
Śusa, 23, 5.2 ātmānamālokya ca śobhamānamādarśabimbe stimitāyatākṣī /