Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Kātyāyanaśrautasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyāraṇyaka
Vaikhānasaśrautasūtra
Vaitānasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Ṛgveda
Ṛgvedakhilāni
Arthaśāstra
Aṣṭādhyāyī
Buddhacarita
Lalitavistara
Mahābhārata
Rāmāyaṇa
Saundarānanda
Amarakośa
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Rasaratnākara
Rasendracintāmaṇi
Rasārṇava
Rājanighaṇṭu
Spandakārikānirṇaya
Tantrasāra
Tantrāloka
Ānandakanda
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Haṭhayogapradīpikā
Paraśurāmakalpasūtra
Parāśaradharmasaṃhitā
Yogaratnākara
Śāṅkhāyanaśrautasūtra

Atharvaveda (Paippalāda)
AVP, 1, 94, 2.2 dṛteḥ pādam iva sārathir api nahyāmi yad bilam //
AVP, 1, 94, 4.1 pari vaḥ sikatāmayaṃ maruṃ bile vapāmasi /
AVP, 12, 13, 1.2 apāṃ bilam apihitaṃ yad āsīd vṛtraṃ jaghanvāṁ apa tad vavāra //
Atharvaveda (Śaunaka)
AVŚ, 1, 3, 8.1 viṣitaṃ te vastibilaṃ samudrasyodadher iva /
AVŚ, 7, 35, 2.2 tāsāṃ te sarvāsām aham aśmanā bilam apy adhām //
AVŚ, 9, 8, 11.1 bahir bilaṃ nir dravatu kāhābāhaṃ tavodarāt /
AVŚ, 9, 8, 13.2 ahiṃsantīr anāmayā nir dravantu bahir bilam //
AVŚ, 9, 8, 14.2 ahiṃsantīr anāmayā nir dravantu bahir bilam //
AVŚ, 9, 8, 15.2 ahiṃsantīr anāmayā nir dravantu bahir bilam //
AVŚ, 9, 8, 16.2 ahiṃsantīr anāmayā nir dravantu bahir bilam //
AVŚ, 9, 8, 17.2 ahiṃsantīr anāmayā nir dravantu bahir bilam //
AVŚ, 9, 8, 18.2 ahiṃsantīr anāmayā nir dravantu bahir bilam //
AVŚ, 10, 8, 9.1 tiryagbilaś camasa ūrdhvabudhnas tasmin yaśo nihitaṃ viśvarūpam /
AVŚ, 11, 3, 18.1 caruṃ pañcabilam ukhaṃ gharmo 'bhīndhe //
AVŚ, 12, 3, 13.1 yad yat kṛṣṇaḥ śakuna eha gatvā tsaran viṣaktaṃ bila āsasāda /
AVŚ, 18, 4, 30.1 kośaṃ duhanti kalaśaṃ caturbilam iḍāṃ dhenuṃ madhumatīṃ svastaye /
Bhāradvājagṛhyasūtra
BhārGS, 1, 1, 3.0 etadvṛkṣīyām eva darvīṃ karoti tvagbilāṃ mūladaṇḍāratnīm //
BhārGS, 1, 1, 4.0 caturaṅgulaṃ bilaṃ karoti //
Bhāradvājaśrautasūtra
BhārŚS, 1, 13, 3.1 dhārāghoṣam abhimantrayata utsaṃ duhanti kalaśaṃ caturbilam iḍāṃ devīṃ madhumatīṃ suvarvidam /
BhārŚS, 1, 16, 6.1 prādeśamātryo 'ratnimātryo bāhumātryo vā sruco bhavanti tvagbilā mūladaṇḍā hastyoṣṭhyo vāyasapucchā haṃsamukhaprasecanā vā //
BhārŚS, 7, 9, 14.0 ghṛtenākte vṛṣaṇaṃ dadhāthām ity ājyasthālyā bile 'nakti //
BhārŚS, 7, 13, 4.3 yāsām ūdhaś caturbilaṃ madhoḥ pūrṇaṃ ghṛtasya ca /
Bṛhadāraṇyakopaniṣad
BĀU, 2, 2, 3.2 arvāgbilaś camasa ūrdhvabudhnas tasmin yaśo nihitaṃ viśvarūpam /
BĀU, 2, 2, 3.4 arvāgbilaś camasa ūrdhvabudhna iti /
BĀU, 2, 2, 3.5 idaṃ tacchira eṣa hyarvāgbilaś camasa ūrdhvabudhnaḥ /
Chāndogyopaniṣad
ChU, 3, 15, 1.2 diśo hy asya sraktayo dyaur asyottaraṃ bilam /
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 3, 21, 3.1 vrātyo 'sy ekavrātyo 'navasṛṣṭo devānām bilam apyadhāḥ //
Jaiminīyabrāhmaṇa
JB, 1, 234, 1.0 puraś cakraṃ patho bile taṃ cakram abhivartate yo 'sampannena yajate 'pāko yajñena devair yad dadāti tad evāsya na lokam abhigacchatīti //
JB, 1, 306, 16.0 nābhyo ha vai dhṛtā garbhā avācīnabilebhyo nāvapadyante //
Kātyāyanaśrautasūtra
KātyŚS, 1, 3, 37.0 bāhumātryaḥ srucaḥ pāṇimātrapuṣkarās tvagbilā haṃsamukhaprasekā mūladaṇḍā bhavanti //
KātyŚS, 15, 9, 1.0 uttare śukle pañcabilaḥ //
Kāṭhakasaṃhitā
KS, 19, 6, 38.0 adityā rāsnāsy aditis te bilaṃ gṛhṇātv iti yajuṣā bilaṃ karoti //
KS, 19, 6, 38.0 adityā rāsnāsy aditis te bilaṃ gṛhṇātv iti yajuṣā bilaṃ karoti //
Maitrāyaṇīsaṃhitā
MS, 1, 4, 4, 16.0 caros tvā pañcabilasya dhartrāya gṛhṇāmi //
MS, 1, 4, 9, 16.0 caros tvā pañcabilasya dhartrāya gṛhṇāmītīme vai lokāś caruḥ pañcabilaḥ //
MS, 1, 4, 9, 16.0 caros tvā pañcabilasya dhartrāya gṛhṇāmītīme vai lokāś caruḥ pañcabilaḥ //
MS, 2, 7, 6, 19.0 aditiṣ ṭe bilaṃ gṛbhṇātu //
Pañcaviṃśabrāhmaṇa
PB, 2, 13, 1.0 saptabhyo hiṃkaroti sa tisṛbhiḥ sa tisṛbhiḥ sa ekayā pañcabhyo hiṃkaroti sa ekayā sa tisṛbhiḥ sa ekayā pañcabhyo hiṃkaroti sa ekayā sa ekayā sa tisṛbhir bhastrāvācīnabilā //
PB, 2, 13, 2.0 yaṃ dviṣyāt tasya kuryād yathāvācīnabilayā bhastrayā pradhūnuyād evaṃ yajamānasya paśūn pradhūnoty apakrāmantī viṣṭutis tayā yajamānasya paśavo 'pakrāmanti pāpīyān bhavati ya etayā stute //
PB, 15, 5, 16.0 parācībhir vā anyābhir iḍābhī reto dadhadety athaitat pratīcīneḍaṃ kāśītaṃ prajātyai tasmāt parāñco garbhāḥ sambhavanti pratyañcaḥ prajāyante tasmād u te 'vācīnabilebhyo nāvapadyanta etena hy eva te dhṛtāḥ //
Taittirīyasaṃhitā
TS, 2, 1, 5, 1.1 indro valasya bilam apaurṇot /
TS, 5, 1, 6, 47.1 yajuṣā bilaṃ karoti //
Taittirīyāraṇyaka
TĀ, 5, 3, 4.3 yajuṣā bilaṃ karoti vyāvṛttyai /
Vaikhānasaśrautasūtra
VaikhŚS, 10, 10, 4.0 agner janitram asīty avaśiṣṭaṃ śakalam ādāyāpareṇāhavanīyaṃ barhiṣi nidhāya tasmin vaiśvadevavad darbhau nidadhāti tathāraṇī cādāyājyasthālyā bile 'bhyajya ghṛtenākte ity abhimantryāyur asīti prajanane pramanthaṃ saṃdhāyāgnaye mathyamānāyānubrūhīti saṃpreṣyati //
VaikhŚS, 10, 21, 11.0 juhvā bile juhūpabhṛtām agrāṇyavadhāya saṃsrāvabhāgaḥ stheti tān paridhīn prahṛtān abhiprasrāvayati //
Vaitānasūtra
VaitS, 6, 2, 25.2 kośabile rajani granther dānam upānahi pādam /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 11, 59.2 aditiṣ ṭe bilaṃ gṛbhṇātu /
Vārāhaśrautasūtra
VārŚS, 1, 2, 2, 20.1 utsaṃ duhanti kalaśaṃ caturbilam iḍāṃ dhenuṃ madhumatīṃ svastaye /
VārŚS, 2, 1, 1, 38.1 aśrīṇāṃ rāsnāyāś ca samavāye stanau kṛtvāditiṣ ṭe bilaṃ gṛbhṇātv iti dvāraṃ karoti //
Āpastambaśrautasūtra
ĀpŚS, 7, 12, 14.0 devo vāṃ savitā madhvānaktv ity ājyasthālyā bile 'ṅktvā ghṛtenākte vṛṣaṇaṃ dadhāthām ity ubhe abhimantryāyur asīti samavadhāya //
ĀpŚS, 7, 17, 1.1 yāsām ūdhaś caturbilaṃ madhoḥ pūrṇaṃ ghṛtasya ca /
ĀpŚS, 16, 4, 11.0 navāśrim abhicarataḥ kuryād dvyaṅgule bilād adhastāt //
ĀpŚS, 16, 5, 3.0 aditis te bilaṃ gṛhṇātv iti bilaṃ kṛtvā kṛtvāya sā mahīm ukhām ityuttarataḥ sikatāsu pratiṣṭhāpya mitraitāṃ taṃ ukhāṃ paridadāmyabhittyā eṣā mā bhedīti mitrāya paridadāti //
ĀpŚS, 16, 5, 3.0 aditis te bilaṃ gṛhṇātv iti bilaṃ kṛtvā kṛtvāya sā mahīm ukhām ityuttarataḥ sikatāsu pratiṣṭhāpya mitraitāṃ taṃ ukhāṃ paridadāmyabhittyā eṣā mā bhedīti mitrāya paridadāti //
ĀpŚS, 19, 3, 9.1 tasyā bila udīcīnadaśaṃ pavitraṃ vitatya yan me manaḥ parāgatam iti tasmiñchatamānaṃ hiraṇyaṃ nidhāya somapratīkāḥ pitaras tṛpṇuteti tasmin surāśeṣam ānayati /
ĀpŚS, 19, 6, 4.1 tasya bilaṃ carmaṇā pariṇaddhaṃ bhavati //
ĀpŚS, 20, 25, 1.1 sautrāmaṇyā maitrāvaruṇyā cāmikṣayā sākaṃprasthāyīyena pañcabilena caruṇā pañcaśāradīyeneti //
ĀpŚS, 20, 25, 2.1 pañcabilasya caror vijñāyate /
ĀpŚS, 20, 25, 2.2 ājya āgneyaḥ pūrvasmin bile /
Āśvalāyanagṛhyasūtra
ĀśvGS, 2, 10, 6.1 āyatīr yāsām ūdhaś caturbilaṃ madhoḥ pūrṇaṃ ghṛtasya ca /
Śatapathabrāhmaṇa
ŚBM, 5, 5, 1, 1.2 tam pūrvārdha āsādayaty aindra ekādaśakapālaḥ puroḍāśo bhavati saumyo vā carustaṃ dakṣiṇārdha āsādayati vaiśvadevaścarurbhavati tam paścārdha āsādayati maitrāvaruṇī payasyā bhavati tāmuttarārdha āsādayati bārhaspatyaścarurbhavati tam madhya āsādayatyeṣa caruḥ pañcabilas tad yat pañca havīṃṣi bhavanti teṣām pañca bilāni tasmāccaruḥ pañcabilo nāma //
ŚBM, 5, 5, 1, 1.2 tam pūrvārdha āsādayaty aindra ekādaśakapālaḥ puroḍāśo bhavati saumyo vā carustaṃ dakṣiṇārdha āsādayati vaiśvadevaścarurbhavati tam paścārdha āsādayati maitrāvaruṇī payasyā bhavati tāmuttarārdha āsādayati bārhaspatyaścarurbhavati tam madhya āsādayatyeṣa caruḥ pañcabilas tad yat pañca havīṃṣi bhavanti teṣām pañca bilāni tasmāccaruḥ pañcabilo nāma //
ŚBM, 5, 5, 1, 1.2 tam pūrvārdha āsādayaty aindra ekādaśakapālaḥ puroḍāśo bhavati saumyo vā carustaṃ dakṣiṇārdha āsādayati vaiśvadevaścarurbhavati tam paścārdha āsādayati maitrāvaruṇī payasyā bhavati tāmuttarārdha āsādayati bārhaspatyaścarurbhavati tam madhya āsādayatyeṣa caruḥ pañcabilas tad yat pañca havīṃṣi bhavanti teṣām pañca bilāni tasmāccaruḥ pañcabilo nāma //
ŚBM, 6, 5, 2, 20.1 athāsyai bilamabhipadyate /
ŚBM, 6, 5, 2, 20.2 aditiṣṭe bilaṃ gṛbhṇātviti vāgvā aditiretadvā enāṃ devāḥ kṛtvā vācādityā niraṣṭhāpayaṃs tathaivaināmayametat kṛtvā vācādityā niṣṭhāpayati //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 3, 9, 3.1 yāsām ūdhaś caturbilaṃ madhoḥ pūrṇaṃ ghṛtasya ca /
Ṛgveda
ṚV, 1, 11, 5.1 tvaṃ valasya gomato 'pāvar adrivo bilam /
ṚV, 1, 32, 11.2 apām bilam apihitaṃ yad āsīd vṛtraṃ jaghanvāṁ apa tad vavāra //
Ṛgvedakhilāni
ṚVKh, 4, 12, 1.1 yāsām ūdhaś caturbilaṃ madhoḥ pūrṇaṃ ghṛtasya ca /
Arthaśāstra
ArthaŚ, 2, 12, 2.1 parvatānām abhijñātoddeśānāṃ bilaguhopatyakālayanagūḍhakhāteṣvantaḥ prasyandino jambūcūtatālaphalapakvaharidrābhedaguḍaharitālamanaḥśilākṣaudrahiṅgulukapuṇḍarīkaśukamayūrapattravarṇāḥ savarṇodakauṣadhiparyantāścikkaṇā viśadā bhārikāśca rasāḥ kāñcanikāḥ //
Aṣṭādhyāyī
Aṣṭādhyāyī, 5, 1, 70.0 sthālībilāt //
Aṣṭādhyāyī, 6, 2, 102.0 kusūlakūpakumbhaśālaṃ bile //
Buddhacarita
BCar, 6, 56.2 kośādasiṃ kāñcanabhakticitraṃ bilād ivāśīviṣam udbabarha //
Lalitavistara
LalVis, 12, 45.2 yatra ca pradeśe sa hastī patitastasmin pradeśe mahadbilaṃ saṃvṛttaṃ yatsāṃprataṃ hastigartetyabhidhīyate //
Mahābhārata
MBh, 1, 3, 137.3 sa tad rūpaṃ vihāya takṣakarūpaṃ kṛtvā sahasā dharaṇyāṃ vivṛtaṃ mahābilaṃ viveśa //
MBh, 1, 3, 138.2 tam uttaṅko 'nvāviveśa tenaiva bilena /
MBh, 1, 41, 4.2 taṃ ca tantuṃ śanair ākhum ādadānaṃ bilāśrayam //
MBh, 1, 41, 6.2 durbalaṃ khāditair mūlair ākhunā bilavāsinā //
MBh, 1, 133, 20.1 kakṣaghnaḥ śiśiraghnaśca mahākakṣe bilaukasaḥ /
MBh, 1, 134, 27.1 bhaumaṃ ca bilam adyaiva karavāma susaṃvṛtam /
MBh, 1, 135, 16.2 parikhām utkiran nāma cakāra sumahad bilam //
MBh, 1, 135, 18.5 kṛtvā bilaṃ ca sumahat punaḥ svargam ito gataḥ /
MBh, 1, 136, 9.7 pūrvam eva bilaṃ śodhya bhīmaseno mahāmatiḥ /
MBh, 1, 136, 9.8 pāṇḍavaiḥ sahitāṃ kuntīṃ prāveśayata tad bilam /
MBh, 1, 136, 9.9 dattvāgniṃ sahasā bhīmo nirjagāma bilena saḥ /
MBh, 1, 136, 15.2 bilena tena nirgatya jagmur gūḍham alakṣitāḥ //
MBh, 1, 136, 18.3 bilena yojanaṃ dūraṃ gatvā siddhapade śubhe /
MBh, 1, 136, 18.5 bilān nirgatya sahasā bhrātṝn mātaram eva ca /
MBh, 1, 136, 19.17 kakṣaghnaḥ śiśiraghnaśca mahākakṣe bilaukasaḥ /
MBh, 1, 137, 8.1 khanakena tu tenaiva veśma śodhayatā bilam /
MBh, 1, 137, 16.72 tataḥ khanakam āhūya suraṅgāṃ vai bile tadā /
MBh, 1, 221, 15.2 idam ākhor bilaṃ bhūmau vṛkṣasyāsya samīpataḥ /
MBh, 1, 221, 20.1 bila ākhor vināśaḥ syād agner ākāśacāriṇām /
MBh, 1, 221, 21.1 garhitaṃ maraṇaṃ naḥ syād ākhunā khādatā bile /
MBh, 1, 222, 1.2 asmād bilān niṣpatitaṃ śyena ākhuṃ jahāra tam /
MBh, 1, 222, 3.2 mṛtyur no bilavāsibhyo bhaven mātar asaṃśayam //
MBh, 1, 222, 5.2 ahaṃ vai śyenam āyāntam adrākṣaṃ bilam antikāt /
MBh, 1, 222, 5.3 saṃcarantaṃ samādāya jahārākhuṃ bilād balī //
MBh, 1, 222, 6.2 āśiṣo 'sya prayuñjānā harato mūṣakaṃ bilāt /
MBh, 1, 222, 9.1 praviśadhvaṃ bilaṃ putrā viśrabdhā nāsti vo bhayam /
MBh, 1, 222, 10.3 avijñāya na śakṣyāmo bilam āviśatuṃ vayam //
MBh, 2, 1, 6.9 bilāni ramaṇīyāni sukhayuktāni vai bhṛśam /
MBh, 2, 50, 21.1 dvāvetau grasate bhūmiḥ sarpo bilaśayān iva /
MBh, 3, 105, 19.2 samāsādya bilaṃ tacca khanantaḥ sagarātmajāḥ /
MBh, 5, 33, 49.1 dvāvimau grasate bhūmiḥ sarpo bilaśayān iva /
MBh, 6, 97, 47.2 vasantakāle balavān bilaṃ sarpaśiśur yathā //
MBh, 7, 109, 27.2 ardhapraviṣṭāḥ saṃrabdhā bilānīva mahoragāḥ //
MBh, 7, 171, 50.2 viveśa vasudhāṃ bhittvā śvasan bilam ivoragaḥ //
MBh, 8, 27, 38.1 bilasthaṃ kṛṣṇasarpaṃ tvaṃ bālyāt kāṣṭhena vidhyasi /
MBh, 10, 6, 14.2 kośāt samudbabarhāśu bilād dīptam ivoragam //
MBh, 12, 23, 15.1 bhūmir etau nigirati sarpo bilaśayān iva /
MBh, 12, 57, 3.1 dvāvetau grasate bhūmiḥ sarpo bilaśayān iva /
MBh, 12, 136, 21.1 tasya mūlaṃ samāśritya kṛtvā śatamukhaṃ bilam /
MBh, 12, 136, 93.2 ahaṃ bilaṃ pravekṣyāmi bhavāñ śākhāṃ gamiṣyati //
MBh, 12, 136, 116.2 bilaṃ viveśa palitaḥ śākhāṃ bheje ca lomaśaḥ //
MBh, 12, 136, 118.2 bilasthaṃ pādapāgrasthaḥ palitaṃ lomaśo 'bravīt //
MBh, 12, 136, 190.2 svabilaṃ hi javenāśu mārjāraḥ prayayau tataḥ //
MBh, 12, 136, 191.2 viśrāvya palitaḥ prājño bilam anyajjagāma ha //
MBh, 12, 149, 14.1 dhvāṅkṣābhrasamavarṇastu bilānniḥsṛtya jambukaḥ /
MBh, 13, 17, 59.2 vyālarūpo bilāvāsī hemamālī taraṃgavit //
MBh, 13, 36, 16.1 bhūmir etau nigirati sarpo bilaśayān iva /
MBh, 13, 84, 31.1 bilavāsagatāṃścaiva nirādānān acetasaḥ /
MBh, 14, 43, 2.1 aviḥ paśūnāṃ sarveṣām ākhuśca bilavāsinām /
MBh, 14, 92, 5.1 bilānniṣkramya nakulo rukmapārśvastadānagha /
MBh, 14, 92, 6.2 mānuṣaṃ vacanaṃ prāha dhṛṣṭo bilaśayo mahān //
MBh, 14, 93, 83.2 bhāryācaturthe dharmajñe tato 'haṃ niḥsṛto bilāt //
Rāmāyaṇa
Rām, Bā, 3, 18.1 aṅgulīyakadānaṃ ca ṛkṣasya biladarśanam /
Rām, Ay, 20, 2.2 niśaśvāsa mahāsarpo bilastha iva roṣitaḥ //
Rām, Ay, 30, 20.1 bilāni daṃṣṭriṇaḥ sarve sānūni mṛgapakṣiṇaḥ /
Rām, Ki, 6, 16.2 niśaśvāsa bhṛśaṃ sarpo bilastha iva roṣitaḥ //
Rām, Ki, 9, 12.1 taṃ praviṣṭaṃ ripuṃ dṛṣṭvā bilaṃ roṣavaśaṃ gataḥ /
Rām, Ki, 9, 13.1 iha tvaṃ tiṣṭha sugrīva biladvāri samāhitaḥ /
Rām, Ki, 9, 14.2 śāpayitvā ca māṃ padbhyāṃ praviveśa bilaṃ tadā //
Rām, Ki, 9, 15.1 tasya praviṣṭasya bilaṃ sāgraḥ saṃvatsaro gataḥ /
Rām, Ki, 9, 17.1 atha dīrghasya kālasya bilāt tasmād viniḥsṛtam /
Rām, Ki, 9, 19.2 pidhāya ca biladvāraṃ śilayā girimātrayā /
Rām, Ki, 10, 11.3 anudrutas tu vegena praviveśa mahābilam //
Rām, Ki, 10, 12.1 taṃ praviṣṭaṃ viditvā tu sughoraṃ sumahad bilam /
Rām, Ki, 10, 13.2 biladvāri pratīkṣa tvaṃ yāvad enaṃ nihanmy aham //
Rām, Ki, 10, 16.1 tasyāsyāt tu pravṛttena rudhiraugheṇa tad bilam /
Rām, Ki, 10, 17.2 niṣkrāmann eva paśyāmi bilasya pihitaṃ mukham //
Rām, Ki, 42, 24.1 krauñcaṃ tu girim āsādya bilaṃ tasya sudurgamam /
Rām, Ki, 45, 6.1 tataḥ kṣatajavegena āpupūre tadā bilam /
Rām, Ki, 45, 7.2 śilā parvatasaṃkāśā biladvāri mayā kṛtā /
Rām, Ki, 49, 7.3 avakīrṇaṃ latāvṛkṣair dadṛśus te mahābilam //
Rām, Ki, 49, 9.1 tatas tad bilam āsādya sugandhi duratikramam /
Rām, Ki, 49, 10.1 saṃjātapariśaṅkās te tad bilaṃ plavagottamāḥ /
Rām, Ki, 49, 13.1 asmāccāpi bilāddhaṃsāḥ krauñcāś ca saha sārasaiḥ /
Rām, Ki, 49, 14.2 tathā ceme biladvāre snigdhās tiṣṭhanti pādapāḥ //
Rām, Ki, 49, 15.1 ity uktās tad bilaṃ sarve viviśus timirāvṛtam /
Rām, Ki, 49, 16.1 tatas tasmin bile durge nānāpādapasaṃkule /
Rām, Ki, 49, 17.2 paripetur bile tasmin kaṃcit kālam atandritāḥ //
Rām, Ki, 49, 30.1 tatra tatra vicinvanto bile tatra mahāprabhāḥ /
Rām, Ki, 49, 32.2 papraccha kā tvaṃ bhavanaṃ bilaṃ ca ratnāni cemāni vadasva kasya //
Rām, Ki, 50, 2.1 idaṃ praviṣṭāḥ sahasā bilaṃ timirasaṃvṛtam /
Rām, Ki, 51, 11.1 cārayantas tataś cakṣur dṛṣṭavanto mahad bilam /
Rām, Ki, 51, 14.2 idaṃ praviṣṭāḥ sahasā bilaṃ timirasaṃvṛtam //
Rām, Ki, 52, 2.3 sa tu kālo vyatikrānto bile ca parivartatām //
Rām, Ki, 52, 3.1 sā tvam asmād bilād ghorād uttārayitum arhasi //
Rām, Ki, 52, 7.2 sarvān eva bilād asmād uddhariṣyāmi vānarān //
Rām, Ki, 52, 10.2 nimeṣāntaramātreṇa bilād uttāritās tayā //
Rām, Ki, 52, 13.2 ity uktvā tad bilaṃ śrīmat praviveśa svayaṃprabhā //
Rām, Ki, 52, 20.2 māsaḥ pūrṇo bilasthānāṃ harayaḥ kiṃ na budhyate //
Rām, Ki, 52, 31.2 alaṃ viṣādena bilaṃ praviśya vasāma sarve yadi rocate vaḥ //
Rām, Ki, 53, 13.1 yāṃ cemāṃ manyase dhātrīm etad bilam iti śrutam /
Rām, Ki, 54, 4.2 yuddhāyābhiniyuktena bilasya pihitaṃ mukham //
Rām, Ki, 56, 16.2 ajñānāt tu praviṣṭāḥ sma dharaṇyā vivṛtaṃ bilam //
Rām, Ki, 56, 17.1 mayasya māyāvihitaṃ tad bilaṃ ca vicinvatām /
Saundarānanda
SaundĀ, 13, 55.2 indriyoragair manobilāśrayaiḥ spṛhāviṣaiḥ śamāgadādṛte na dṛṣṭamasti yaccikitset //
Amarakośa
AKośa, 1, 244.1 nāgaloko 'tha kuharaṃ suṣiraṃ vivaraṃ bilam /
AKośa, 2, 46.2 darī tu kandaro vā strī devakhātabile guhā //
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 447.1 yathāsurabilaṃ bālaḥ śāsanān mantravādinaḥ /
BKŚS, 20, 361.2 bilaṃ kṛtvā śatadvāram uvāsa kila mūṣika //
Daśakumāracarita
DKCar, 1, 2, 12.1 sa vayasyagaṇādapanīya rahasi punarenam abhāṣata rājan atīte niśānte gaurīpatiḥ svapnasaṃnihito nidrāmudritalocanaṃ vibodhya prasannavadanakāntiḥ praśrayānataṃ māmavocan mātaṅga daṇḍakāraṇyāntarālagāminyās taṭinyās tīrabhūmau siddhasādhyārādhyamānasya sphaṭikaliṅgasya paścād adripatikanyāpadapaṅkticihnitasyāśmanaḥ savidhe vidherānanamiva kimapi bilaṃ vidyate /
DKCar, 1, 2, 14.1 lokaikavīreṇa kumāreṇa rakṣyamāṇaḥ saṃtuṣṭāntaraṅgo mātaṅgo 'pi bilaṃ śaśiśekharakathitābhijñānaparijñātaṃ niḥśaṅkaṃ praviśya gṛhītatāmraśāsano rasātalaṃ pathā tenaivopetya tatra kasyacitpattanasya nikaṭe kelīkānanakāsārasya vitatasārasasya samīpe nānāvidheneśaśāsanavidhānopapāditena haviṣā homaṃ viracya pratyūhaparihāriṇi savismayaṃ vilokayati rājavāhane samidhājyasamujjvalite jvalane puṇyagehaṃ dehaṃ mantrapūrvakam āhutīkṛtya taḍitsamānakāntiṃ divyāṃ tanumalabhata //
DKCar, 1, 2, 19.1 vañcayitvā vayasyagaṇaṃ samāgato rājavāhanastadavalokanakautūhalena bhuvaṃ gamiṣṇuḥ kālindīdattaṃ kṣutpipāsādikleśanāśanaṃ maṇiṃ sāhāyyakaraṇasaṃtuṣṭān mataṅgāllabdhvā kaṃcanādhvānam anuvartamānaṃ taṃ visṛjya bilapathena tena niryayau /
DKCar, 2, 4, 168.0 tenaiva dīpadarśitabilapathena gatvā sthite 'rdharātre tadardhapādaṃ pratyuddhṛtya vāsagṛhaṃ praviṣṭo visrabdhasuptaṃ siṃhaghoṣaṃ jīvagrāhamagrahīṣam //
DKCar, 2, 4, 171.0 akathayaṃ ca bilakathām //
DKCar, 2, 8, 140.0 tadā ca mṛgayuveṣamṛgabāhulyavarṇanenādridroṇīr anapasāramārgāḥ śuṣkatṛṇavaṃśagulmāḥ praveśya dvārato 'gnivisargaiḥ vyāghrādivadhe protsāhya tanmukhapātanaiḥ iṣṭakūpatṛṣṇotpādanenātidūrahāritānāṃ prāṇahāribhiḥ kṣutpipāsābhivardhanaiḥ tṛṇagulmagūḍhataṭapradarapātahetubhirviṣamamārgapradhāvanaiḥ viṣamukhībhiḥ kṣurikābhiś caraṇakaṇṭakoddharaṇaiḥ viṣvagvisaravicchinnānuyātṛtayaikākīkṛtānāṃ yatheṣṭaghātanaiḥ mṛgadehāparāddhairnāmeṣumokṣaṇaiḥ sapaṇabandhamadhiruhyādriśṛṅgāṇi duradhirohāṇy ananyalakṣyaiḥ prabhraṃśanaiḥ āṭavikacchadmanā vipineṣu viralasainikānāṃ pratirodhanaiḥ akṣadyūtapakṣiyuddhayātrotsavādisaṃkuleṣu balavadanupraveśanaiḥ itareṣāṃ hiṃsotpādanaiḥ gūḍhotpāditavyalīkebhyo 'priyāṇi prakāśaṃ labdhvā sākṣiṣu tadvikhyāpyākīrtiguptihetubhiḥ parākramaiḥ parakalatreṣu suhṛttvenābhiyojya jārānbhartṝn ubhayaṃ vā prahṛtya tatsāhasopanyāsaiḥ yogyanārīhāritānāṃ saṃketeṣu prāg upanilīya paścād abhidrutyākīrtanīyaiḥ pramāpaṇaiḥ upapralobhya bilapraveśeṣu nidhānakhananeṣu mantrasādhaneṣu ca vighnavyājasādhyairvyāpādanaiḥ mattagajādhirohaṇāya prerya pratyapāyanivartanaiḥ vyālahastinaṃ kopayitvā lakṣyīkṛtamukhyamaṇḍaleṣv apakramaṇaiḥ yogyāṅganābhiraharniśam abhiramayya rājayakṣmotpādanaiḥ vastrābharaṇamālyāṅgarāgādiṣu rasavidhānakauśalaiḥ cikitsāmukhenāmayopabarhaṇair anyaiś cābhyupāyair aśmakendraprayuktās tīkṣṇarasadādayaḥ //
DKCar, 2, 8, 221.0 prāgeva tasmindurgāgṛhe pratimādhiṣṭhāna eva mayā kṛtaṃ bhagnapārśvasthairyasthūlaprastarasthagitabāhyadvāraṃ bilam //
DKCar, 2, 8, 222.0 atha galati madhyarātre varṣavaropanītamahārharatnabhūṣaṇapaṭṭanivasanau tadbilamāvāṃ praviśya tūṣṇīmatiṣṭhāva //
DKCar, 2, 8, 232.0 prapannāyāṃ ca yāminyāṃ samyageva bilaṃ pratyapūrayam //
Divyāvadāna
Divyāv, 10, 13.0 śalākāvṛttir nāma tasmin kāle manuṣyāḥ khalu bilebhyo dhānyaguḍakāni śalākayā ākṛṣya bahūdakasthālyāṃ kvāthayitvā pibanti //
Harivaṃśa
HV, 28, 16.2 nihatya maṇiratnaṃ tam ādāya bilam āviśat //
HV, 28, 22.2 mahaty ṛkṣabile vāṇīṃ śuśrāva pramaderitām //
HV, 28, 25.1 vyaktīkṛtaś ca śabdaḥ sa tūrṇaṃ cāpi yayau bilam /
HV, 28, 25.2 śārṅgadhanvā bilasthaṃ tu jāmbavantaṃ dadarśa ha //
HV, 28, 26.1 yuyudhe vāsudevas tu bile jāmbavatā saha /
HV, 28, 27.1 praviṣṭe tu bilaṃ kṛṣṇe vasudevapuraḥsarāḥ /
HV, 28, 29.2 anunīyarkṣarājānaṃ niryayau ca tadā bilāt //
Kūrmapurāṇa
KūPur, 2, 13, 39.2 na kṣetre na bile vāpi na tīrthe na catuṣpathe //
Liṅgapurāṇa
LiPur, 1, 65, 85.1 vyālarūpī bilāvāsī guhāvāsī taraṃgavit /
LiPur, 1, 89, 36.1 dhātuśūnyabilakṣetrakṣudramantropajīvanam /
LiPur, 2, 6, 80.2 ityuktvā tvāviśattatra pātālaṃ bilayogataḥ //
LiPur, 2, 6, 83.1 bhartā gato mahābāho bilaṃ tyaktvā sa māṃ prabho /
LiPur, 2, 25, 27.1 aratnimātramāyāmaṃ tatpotre tu bilaṃ bhavet /
LiPur, 2, 25, 32.2 tasya madhye bilaṃ kuryāccaturaṅgulamānataḥ //
LiPur, 2, 25, 33.1 bilaṃ suvartitaṃ kuryādaṣṭapatraṃ sukarṇikam /
LiPur, 2, 25, 33.2 parito bilabāhye tu paṭṭikārdhāṅgulena tu //
LiPur, 2, 25, 35.2 khātaṃ yāvanmukhāntaḥ syādbilamānaṃ tu nimnagam //
Matsyapurāṇa
MPur, 45, 6.2 yathāśabdaṃ sa śuśrāva bile sattvena pūrite //
MPur, 45, 7.1 tataḥ praviśya sa bilaṃ praseno hy ṛkṣamaikṣata /
MPur, 45, 8.2 adṛṣṭastu hatastena antarbilagatastadā //
MPur, 45, 11.2 yadṛcchayā ca govindo bilasyābhyāśamāgamat //
MPur, 119, 21.1 biladvārasamo deśo yatra yatra hiraṇmayaḥ /
MPur, 119, 41.1 bilādbahirguhāṃ kāṃcidāśritya sumanoharām /
MPur, 135, 26.2 nirgatāḥ kupitāstūrṇaṃ bilādiva mahoragāḥ //
Viṣṇupurāṇa
ViPur, 4, 4, 17.1 tasya ca putrair adhiṣṭhitam asyāśvaṃ ko 'py apahṛtya bhuvo bilaṃ praviveśa //
ViPur, 4, 13, 33.1 jāmbavān apy amalamaṇiratnam ādāya svabilaṃ praviveśa //
ViPur, 4, 13, 40.1 giritaṭe ca sakalam eva tad yadusainyam avasthāpya tatpadānusārī ṛkṣabilaṃ praviveśa //
ViPur, 4, 13, 47.1 aniṣkramaṇe ca madhuripur asāv avaśyam atra bile 'tyantaṃ nāśam avāpto bhaviṣyaty anyathā tasya jīvataḥ katham etāvanti dināni śatrujaye vyākṣepo bhaviṣyatīti kṛtādhyavasāyā dvārakām āgamya hataḥ kṛṣṇa iti kathayāmāsuḥ //
Bhāgavatapurāṇa
BhāgPur, 2, 3, 20.1 bile batorukramavikramān ye na śṛṇvataḥ karṇapuṭe narasya /
BhāgPur, 2, 7, 31.1 nandaṃ ca mokṣyati bhayādvaruṇasya pāśādgopān bileṣu pihitān mayasūnunā ca /
BhāgPur, 4, 18, 22.2 vidhāya vatsaṃ duduhurbilapātre viṣaṃ payaḥ //
BhāgPur, 11, 19, 10.1 daṣṭaṃ janaṃ saṃpatitaṃ bile 'smin kālāhinā kṣudrasukhorutarṣam /
Bhāratamañjarī
BhāMañj, 1, 736.1 śītaśatrau pravṛddhe 'pi na bhayaṃ bilavāsinām /
BhāMañj, 1, 747.1 sasāramiva durlakṣyaṃ bilaṃ supihitaṃ vyadhāt /
BhāMañj, 1, 753.1 bilena bhīmasenastu nirgatya garuḍopamaḥ /
BhāMañj, 6, 474.1 viśanti mama marmāṇi bilaṃ viṣadharā iva /
BhāMañj, 13, 544.1 pāśaśeṣaṃ cakartākhuśchittvā ca bilamāviśat /
BhāMañj, 13, 545.2 antaḥsthitaṃ biladvārānmārjāraḥ praṇato 'vadat //
BhāMañj, 13, 553.2 bilaṃ tatyāja kālena dṛṣṭaṃ dhūrtena śatruṇā //
BhāMañj, 14, 190.1 atrāntare hemacitrapārśvo bilamukhodgataḥ /
BhāMañj, 14, 201.1 athāhaṃ saktugandhena samāhūto bilāśrayaḥ /
Garuḍapurāṇa
GarPur, 1, 59, 19.2 gaṇitaṃ jyotiṣārambhaṃ khanibilapraveśanam //
GarPur, 1, 113, 33.1 sarpaḥ kūpe gajaḥ skandhe bila ākhuśca dhāvati /
GarPur, 1, 167, 8.2 ākhoriva bilaṃ kruddhaḥ kṛtsnaṃ dehaṃ vidhāvati //
Hitopadeśa
Hitop, 2, 85.2 anantaraṃ tadbhayān mūṣiko 'pi bilān na niḥsarati /
Hitop, 3, 30.2 vyālagrāhī yathā vyālaṃ balād uddharate bilāt /
Kathāsaritsāgara
KSS, 2, 3, 45.2 āhatya syandanaṃ rājñaḥ palāyya bilamāviśat //
KSS, 2, 3, 46.2 dhanurdvitīyas tatraiva prāviśat sa bilāntaram //
KSS, 5, 3, 175.2 palāyya vraṇitaḥ so 'pi varāhaḥ prāviśad bilam //
KSS, 5, 3, 185.2 tathetyādāya tāṃ vīro biladvāreṇa niryayau //
Rasaratnākara
RRĀ, Ras.kh., 4, 55.1 adho rakṣyaṃ trihastaṃ syāttasya mūrdhni bilaṃ kṛtam /
RRĀ, Ras.kh., 8, 24.1 tripurāntakadevasya uttare kokilābilam /
RRĀ, Ras.kh., 8, 31.2 vidyate hi biladvāraṃ tanmadhye dhanuṣāṃ trayam //
RRĀ, Ras.kh., 8, 88.2 biladvārāṇi tāvanti kalpavṛkṣāstathaiva ca //
RRĀ, Ras.kh., 8, 111.2 akṣarairlikhitaṃ dvāre tatra padmāvatībilam //
RRĀ, Ras.kh., 8, 133.2 tatpaścime biladvāraṃ tanmadhye dhanvapañcakam //
RRĀ, V.kh., 19, 18.1 sūryakāṃtasya madhye tu bilaṃ kuryāt suvartulam /
RRĀ, V.kh., 19, 19.2 taddrutaṃ sūryakāṃtasya bile pūryaṃ prayatnataḥ //
RRĀ, V.kh., 19, 89.2 tasya mūrdhni bilaṃ kuryāttatraiva navaguggulum //
RRĀ, V.kh., 19, 90.1 pūrayettena kāṣṭhena bilaṃ ruddhvātha lepayet /
Rasendracintāmaṇi
RCint, 3, 56.1 tryahaṃ vajribile kṣipto grāsārthī jāyate rasaḥ /
Rasārṇava
RArṇ, 2, 10.2 vakraghoṇāḥ sadā krūrāḥ praśastā bilasādhane //
Rājanighaṇṭu
RājNigh, Dharaṇyādivarga, 18.2 bilaṃ guhā śilāsandhir devakhātaṃ ca gahvaram //
RājNigh, Māṃsādivarga, 7.2 sthānato 'pi trayas te tu bilasthalajalāśrayāḥ //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 25.2, 1.0 ayaṃ śaṃkarātmā svabhāvo yan mama vakṣyati abhivyaktaṃ sat yac cidānandaghanam anubhūtapūrvaṃ svarūpaṃ māṃ vimarśayiṣyati tadavaśyamahaṃ kariṣye bahirmukhatāṃ hitvā tatpravaṇa eva bhaviṣyāmi iti saṃkalpya niścitya yām atikrodhādyavasthāsv anubhūtacarīṃ cidānandaghanāṃ spandātmikām avasthām avalambya prāpyatvenābhisaṃdhāya tiṣṭhati śamitavikalpagatim avikalpām avasthām avicalatvena bhajate yo yogī tadīyāṃ tāmavasthāṃ samāśritya candrasūryau apānaḥ prāṇaś cobhāv api hṛdayabhūmau militvā yugapadeva sauṣumne'dhvani brahmanāḍyām ūrdhvamārgeṇodānapathenāstamitaḥ śāmyataḥ kathaṃ brahmāṇḍalakṣaṇaṃ gocaraṃ hitvā brahmabilādhiṣṭhātṛbrahmādhiṣṭhitamaṇḍaṃ muktvā ūrdhvakavāṭāntāṃ dehavyāptiṃ tyaktvā tadā collaṅghitadehavyāptike 'ta eva prakarṣeṇa līnāv uktarūpau śaśibhāskarau yatra tasmin mahāvyomni niḥśeṣavedyopaśamarūpe paramākāśe prāpte 'pi yaḥ śithilaprayatnatayā khecaryādyātmanā guṇādispandaniḥṣyandena vyāmohitatvāt sauṣuptapadavad bhavati sauṣuptena ca suptamapy upalakṣitaṃ tena ca svapnasuṣuptavat yaḥ śūnyādibhūmim evādhitiṣṭhati sa yogī samyaganabhivyaktasvasvabhāvo mūḍha ity ucyate //
Tantrasāra
TantraS, 6, 49.0 atra prāṇo jagat sṛjati tāvatī rātriḥ yatra prāṇapraśamaḥ prāṇe ca brahmabiladhāmni śānte 'pi yā saṃvit tatrāpy asti kramaḥ //
Tantrāloka
TĀ, 1, 7.1 rāgāruṇāṃ granthibilāvakīrṇaṃ yo jālamātānavitānavṛtti /
TĀ, 1, 39.2 ṣaṭkañcukābilāṇūtthapratibimbanato yadā //
TĀ, 8, 101.1 niryantrāṇi sadā tatra dvārāṇi bilasiddhaye /
TĀ, 8, 299.1 ākrāntā sā bhagabilaiḥ proktaṃ śaivyāṃ tanau punaḥ /
TĀ, 8, 304.2 māyābilātpradatte puṃsāṃ niṣkṛṣya niṣkṛṣya //
TĀ, 8, 308.1 māyābilamidamuktaṃ paratastu guhā jagadyoniḥ /
TĀ, 8, 311.2 yonibilānyekasmiṃstadvanmāyāśiraḥsāle //
TĀ, 8, 312.2 nivasanti tatra rudrāḥ sukhinaḥ pratibilamasaṃkhyātāḥ //
TĀ, 8, 345.2 bhagabilaśatakalitaguhāmūrdhāsanago 'ṣṭaśaktiyugdevaḥ //
Ānandakanda
ĀK, 1, 10, 117.1 mahātejaḥprajananī bilanidhyādidarśinī /
ĀK, 1, 12, 28.1 vasudhāyāṃ bilaṃ paśyejjīveddivyāyutābdakam /
ĀK, 1, 12, 35.1 sādhako vamanādyaiśca tadbilaṃ praviśetsudhīḥ /
ĀK, 1, 12, 41.2 asti divyabiladvāraṃ tatra cāpatrayāntaram //
ĀK, 1, 12, 74.2 divyo bhavati siddho'yaṃ bilaṃ paśyati bhūtale //
ĀK, 1, 12, 127.2 akṣarairlikhitaṃ dvāri tatra padmāvatībilam //
ĀK, 1, 12, 149.1 bilaṃ tatpaścime hyasti tanmadhye cāpapañcake /
ĀK, 1, 20, 139.1 jihvāgreṇa ca saṃpīḍya rasanāntarbilaṃ mahat /
Gokarṇapurāṇasāraḥ
GokPurS, 3, 6.2 tāvat tasya mukhād bhraṣṭo durmukho bilam āviśat //
GokPurS, 5, 19.2 gobilaṃ nāma tatrāste samudre varuṇālaye //
GokPurS, 5, 20.1 bilāt tasmād viniṣkramya sā gacchati divāniśam /
Haribhaktivilāsa
HBhVil, 5, 344.2 uparyadhaś ca cakre dve nātidīrghaṃ mukhe bilam /
Haṭhayogapradīpikā
HYP, Tṛtīya upadeshaḥ, 69.1 bilaṃ praviṣṭeva tato brahmanāḍyantaraṃ vrajet /
Paraśurāmakalpasūtra
Paraśurāmakalpasūtra, 3, 3.1 mūlādividhibilaparyantaṃ taḍitkoṭikaḍārāṃ taruṇadivākarapiñjarāṃ jvalantīṃ mūlasaṃvidaṃ dhyātvā tadraśminihatakaśmalajālaḥ kādiṃ hādiṃ vā mūlavidyāṃ manasā daśavāram āvartya //
Parāśaradharmasaṃhitā
ParDhSmṛti, 4, 33.1 vyālagrāhī yathā vyālaṃ balād uddharate bilāt /
Yogaratnākara
YRā, Dh., 256.2 tāṃ yantre sikatākhyake talabile paktvārkayāmaṃ himaṃ bhittvā kuṅkumapiñjaraṃ rasavaraṃ bhasmādaded vaidyarāṭ //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 4, 3, 7.0 yathādho bilaśritaḥ sa syāt patnyā sakṛt phalīkṛtān dakṣiṇāgnau śrapayitvābhighārya pratyañcam udvāsya avasavi parisamuhya paristīrya paryukṣya dakṣiṇaṃ jānvācya yajñopavītī prāṅ āsīno mekṣaṇena juhoti //
ŚāṅkhŚS, 5, 9, 8.0 añjanti yam iti bile 'jyamāne //
ŚāṅkhŚS, 15, 14, 12.0 utthāya pañcabilaś caruḥ //