Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 151, 25.82 naṣṭa indro bisagranthyām upaśrutyā visarjitaḥ /
MBh, 3, 190, 7.1 athāśvastaḥ sa bisamṛṇālam aśvasyāgre nikṣipya puṣkariṇītīre samāviśat //
MBh, 5, 14, 9.2 bisatantupraviṣṭaṃ ca tatrāpaśyacchatakratum //
MBh, 5, 16, 11.2 anvapaśyat sa devendraṃ bisamadhyagataṃ sthitam //
MBh, 12, 210, 33.1 bisatantur yathaivāyam antaḥsthaḥ sarvato bise /
MBh, 12, 210, 33.1 bisatantur yathaivāyam antaḥsthaḥ sarvato bise /
MBh, 12, 212, 44.2 na lipyate karmaphalair aniṣṭaiḥ patraṃ bisasyeva jalena siktam //
MBh, 12, 273, 15.1 bisānniḥsaramāṇaṃ tu dṛṣṭvā śakraṃ mahaujasam /
MBh, 12, 273, 16.2 nalinyāṃ bisamadhyastho babhūvābdagaṇān bahūn //
MBh, 12, 329, 28.2 tatra caiśvaryayogād aṇumātro bhūtvā bisagranthiṃ praviveśa //
MBh, 12, 329, 34.7 tatrendraṃ bisagranthigatam adarśayat //
MBh, 12, 329, 36.7 indro 'pi bisagranthim evāviveśa bhūyaḥ //
MBh, 13, 95, 18.1 śunaḥsakhasahāyāstu bisārthaṃ te maharṣayaḥ /
MBh, 13, 95, 22.3 bhavatyāḥ saṃmate sarve gṛhṇīmahi bisānyuta //
MBh, 13, 95, 23.2 samayena bisānīto gṛhṇīdhvaṃ kāmakārataḥ /
MBh, 13, 95, 50.1 tataste munayaḥ sarve puṣkarāṇi bisāni ca /
MBh, 13, 95, 51.1 śrameṇa mahatā yuktāste bisāni kalāpaśaḥ /
MBh, 13, 95, 52.2 nāpaśyaṃścāpi te tāni bisāni puruṣarṣabha //
MBh, 13, 95, 53.3 nṛśaṃsenāpanītāni bisānyāhārakāṅkṣiṇām //
MBh, 13, 95, 56.3 anadhyāyeṣvadhīyīta bisastainyaṃ karoti yaḥ //
MBh, 13, 95, 57.3 parivrāṭ kāmavṛtto 'stu bisastainyaṃ karoti yaḥ //
MBh, 13, 95, 58.2 arthān kāṅkṣatu kīnāśād bisastainyaṃ karoti yaḥ //
MBh, 13, 95, 59.3 kūṭasākṣitvam abhyetu bisastainyaṃ karoti yaḥ //
MBh, 13, 95, 60.2 yātu striyaṃ divā caiva bisastainyaṃ karoti yaḥ //
MBh, 13, 95, 61.3 brāhmaṇaṃ cāpi jayatāṃ bisastainyaṃ karoti yaḥ //
MBh, 13, 95, 62.2 juhotu ca sa kakṣāgnau bisastainyaṃ karoti yaḥ //
MBh, 13, 95, 63.3 anṛtau maithunaṃ yātu bisastainyaṃ karoti yaḥ //
MBh, 13, 95, 64.2 anyonyasyātithiścāstu bisastainyaṃ karoti yaḥ //
MBh, 13, 95, 65.3 vikrīṇātu tathā somaṃ bisastainyaṃ karoti yaḥ //
MBh, 13, 95, 66.2 tasya sālokyatāṃ yātu bisastainyaṃ karoti yaḥ //
MBh, 13, 95, 67.3 agatir bahuputraḥ syād bisastainyaṃ karoti yaḥ //
MBh, 13, 95, 68.2 karṣako matsarī cāstu bisastainyaṃ karoti yaḥ //
MBh, 13, 95, 69.2 ayājyasya bhaved ṛtvig bisastainyaṃ karoti yaḥ //
MBh, 13, 95, 70.3 ekā svādu samaśnātu bisastainyaṃ karoti yā //
MBh, 13, 95, 71.2 abhāgyāvīrasūr astu bisastainyaṃ karoti yā //
MBh, 13, 95, 72.3 dadātu kanyāṃ śulkena bisastainyaṃ karoti yā //
MBh, 13, 95, 73.2 vikarmaṇā pramīyeta bisastainyaṃ karoti yā //
MBh, 13, 95, 74.3 daivateṣvanamaskāro bisastainyaṃ karoti yaḥ //
MBh, 13, 95, 75.3 ātharvaṇaṃ vedam adhītya vipraḥ snāyīta yo vai harate bisāni //
MBh, 13, 95, 76.3 tvayā kṛtaṃ bisastainyaṃ sarveṣāṃ naḥ śunaḥsakha //
MBh, 13, 95, 77.3 satyam etanna mithyaitad bisastainyaṃ kṛtaṃ mayā //
MBh, 13, 95, 78.1 mayā hyantarhitānīha bisānīmāni paśyata /
MBh, 13, 96, 7.2 devasya tīrthe jalam agnikalpā vigāhya te bhuktabisaprasūnāḥ //
MBh, 13, 96, 8.1 kecid bisānyakhanaṃstatra rājann anye mṛṇālānyakhanaṃstatra viprāḥ /