Occurrences

Tantrāloka

Tantrāloka
TĀ, 1, 120.2 taṃ bījabhāvamāgatya saṃvidaṃ sphuṭayanti tām //
TĀ, 1, 122.2 tenāsya bījaṃ puṣṇīyāmityenāṃ pūrayetkriyām //
TĀ, 3, 77.2 idaṃ tadbījasaṃdarbhabījaṃ cinvanti yoginaḥ //
TĀ, 3, 77.2 idaṃ tadbījasaṃdarbhabījaṃ cinvanti yoginaḥ //
TĀ, 3, 81.2 kṣobhāntarasyāsadbhāvānnedaṃ bījaṃ ca kasyacit //
TĀ, 3, 82.1 prakṣobhakatvaṃ bījatvaṃ kṣobhādhāraśca yonitā /
TĀ, 3, 83.2 antaḥsthaviśvābhinnaikabījāṃśavisisṛkṣutā //
TĀ, 3, 86.1 yajjñeyamātraṃ tadbījaṃ yadyogādbījatā svare /
TĀ, 3, 86.1 yajjñeyamātraṃ tadbījaṃ yadyogādbījatā svare /
TĀ, 3, 86.2 tasya bījasya saivoktā visisṛkṣā ya udbhavaḥ /
TĀ, 3, 89.2 viśvabījādataḥ sarvaṃ bāhyaṃ bimbaṃ vivartsyati //
TĀ, 3, 91.1 prakṛtaṃ brūmahe nedaṃ bījaṃ varṇacatuṣṭayam /
TĀ, 3, 220.2 sātra kuṇḍalinī bījaṃ jīvabhūtā cidātmikā //
TĀ, 3, 233.1 bījayonisamāpattivisargodayasundarā /
TĀ, 5, 78.2 saṃhārabījaviśrānto yogī paramayo bhavet //
TĀ, 5, 121.2 bījayonisamāpattyā sūte kāmapi saṃvidam //
TĀ, 5, 132.2 sṛṣṭisaṃhārabījaṃ ca tasya mukhyaṃ vapurviduḥ //
TĀ, 5, 140.1 kiṃ punaḥ samayāpekṣāṃ vinā ye bījapiṇḍakāḥ /
TĀ, 5, 141.2 prāṇollāsanirodhābhyāṃ bījapiṇḍeṣu pūrṇatā //
TĀ, 5, 145.2 ānandamadhyanāḍyantaḥ spandanaṃ bījamāvahet //
TĀ, 5, 146.1 saṃhārabījaṃ khaṃ hṛtsthamoṣṭhyaṃ phullaṃ svamūrdhani /
TĀ, 5, 150.1 jājvalīti hṛdambhoje bījadīpaprabodhitam /
TĀ, 7, 2.2 bījapiṇḍātmakaṃ sarvaṃ saṃvidaḥ spandanātmatām //
TĀ, 8, 260.1 kṣobhāntaraṃ tataḥ kāryaṃ bījocchūnāṅkurādivat /
TĀ, 9, 13.1 bījamaṅkura ityasmin satattve hetutadvatoḥ /
TĀ, 9, 14.1 bījamaṅkurapatrāditayā pariṇameta cet /
TĀ, 9, 15.1 sa tatsvabhāva iti cet tarhi bījāṅkurā nije /
TĀ, 9, 25.2 bījādaṅkura ityevaṃ bhāsanaṃ nahi sarvadā //
TĀ, 11, 85.1 tadviśuddhaṃ bījabhāvāt sūte nottarasaṃtatim /
TĀ, 16, 179.2 mokṣa eko 'pi bījasya samayākhyasya tādṛśam //
TĀ, 16, 202.2 yasmāt sabījadīkṣāsaṃskṛtapuruṣasya samayalopādye //
TĀ, 16, 222.2 bījāni sarvatattveṣu vyāptṛtvena prakalpayet //
TĀ, 16, 223.1 piṇḍānāṃ bījavannyāsamanye tu pratipedire /
TĀ, 16, 266.2 yaccāpi bījapiṇḍāderuktaṃ prāgbodharūpakam //
TĀ, 16, 290.2 sabījayogasaṃsiddhyai mantralakṣaṇamapyalam //
TĀ, 17, 72.2 pūrṇāṃ samayapāśākhyabījadāhapadānvitām //
TĀ, 17, 94.2 dīkṣā sā syāt sabījatvanirbījātmatayā dvidhā //
TĀ, 17, 99.2 sabījāyāṃ tu dīkṣāyāṃ samayānna viśodhayet //
TĀ, 20, 3.1 bījaṃ kiṃcidgṛhītvaitattathaiva hṛdayāntare /
TĀ, 20, 4.2 bījaṃ nirbījatāmeti svasūtikaraṇākṣamam //
TĀ, 20, 7.1 bījasyāpyatra kāryā ca yojanā kṛpayā guroḥ /
TĀ, 26, 57.1 raktakarpāsatūlecchustulyatadbījapuñjavat /