Occurrences

Manusmṛti

Manusmṛti
ManuS, 1, 46.1 udbhijjāḥ sthāvarāḥ sarve bījakāṇḍaprarohiṇaḥ /
ManuS, 1, 48.2 bījakāṇḍaruhāṇy eva pratānā vallya eva ca //
ManuS, 1, 56.1 yadāṇumātriko bhūtvā bījaṃ sthāsnu cariṣṇu ca /
ManuS, 2, 112.2 tatra vidyā na vaptavyā śubhaṃ bījam ivoṣare //
ManuS, 3, 142.1 yatheriṇe bījam uptvā na vaptā labhate phalam /
ManuS, 8, 88.2 gobījakāñcanair vaiśyaṃ śūdraṃ sarvais tu pātakaiḥ //
ManuS, 8, 113.2 gobījakāñcanair vaiśyaṃ śūdraṃ sarvais tu pātakaiḥ //
ManuS, 9, 33.1 kṣetrabhūtā smṛtā nārī bījabhūtaḥ smṛtaḥ pumān /
ManuS, 9, 33.2 kṣetrabījasamāyogāt sambhavaḥ sarvadehinām //
ManuS, 9, 34.1 viśiṣṭaṃ kutracid bījaṃ strīyonis tv eva kutracit /
ManuS, 9, 35.1 bījasya caiva yonyāś ca bījam utkṛṣṭam ucyate /
ManuS, 9, 35.1 bījasya caiva yonyāś ca bījam utkṛṣṭam ucyate /
ManuS, 9, 35.2 sarvabhūtaprasūtir hi bījalakṣaṇalakṣitā /
ManuS, 9, 35.3 yādṛśaṃ tūpyate bījaṃ kṣetre kālopapādite /
ManuS, 9, 35.4 tādṛg rohati tat tasmin bījaṃ svair vyañjitaṃ guṇaiḥ //
ManuS, 9, 36.2 na ca yoniguṇān kāṃścid bījaṃ puṣyati puṣṭiṣu //
ManuS, 9, 37.2 nānārūpāṇi jāyante bījānīha svabhāvataḥ //
ManuS, 9, 39.2 upyate yaddhi yad bījaṃ tat tad eva prarohati //
ManuS, 9, 41.2 yathā bījaṃ na vaptavyaṃ puṃsā paraparigrahe //
ManuS, 9, 42.2 tathā naśyati vai kṣipraṃ bījaṃ paraparigrahe //
ManuS, 9, 50.1 tathaivākṣetriṇo bījaṃ parakṣetrapravāpiṇaḥ /
ManuS, 9, 51.2 pratyakṣaṃ kṣetriṇām artho bījād yonir garīyasī //
ManuS, 9, 52.1 kriyābhyupagamāt tv etad bījārthaṃ yat pradīyate /
ManuS, 9, 53.1 oghavātāhṛtaṃ bījaṃ yasya kṣetre prarohati /
ManuS, 9, 53.2 kṣetrikasyaiva tad bījaṃ na vaptā labhate phalam //
ManuS, 9, 55.1 etad vaḥ sāraphalgutvaṃ bījayonyoḥ prakīrtitam /
ManuS, 9, 144.2 kṣetrikasya tu tad bījaṃ dharmataḥ prasavaś ca saḥ //
ManuS, 9, 179.1 ya ete 'bhihitāḥ putrāḥ prasaṅgād anyabījajāḥ /
ManuS, 9, 179.2 yasya te bījato jātās tasya te netarasya tu //
ManuS, 9, 327.1 bījānām uptivic ca syāt kṣetradoṣaguṇasya ca /
ManuS, 10, 42.1 tapobījaprabhāvais tu te gacchanti yuge yuge /
ManuS, 10, 69.1 subījaṃ caiva sukṣetre jātaṃ sampadyate yathā /
ManuS, 10, 70.1 bījam eke praśaṃsanti kṣetram anye manīṣiṇaḥ /
ManuS, 10, 70.2 bījakṣetre tathaivānye tatreyaṃ tu vyavasthitiḥ //
ManuS, 10, 71.1 akṣetre bījam utsṛṣṭam antaraiva vinaśyati /
ManuS, 10, 72.1 yasmād bījaprabhāveṇa tiryagjā ṛṣayo 'bhavan /
ManuS, 10, 72.2 pūjitāś ca praśastāś ca tasmād bījaṃ praśasyate //