Occurrences

Aitareyopaniṣad
Bhāradvājagṛhyasūtra
Chāndogyopaniṣad
Gobhilagṛhyasūtra
Kāṭhakagṛhyasūtra
Ṛgvedakhilāni
Arthaśāstra
Aṣṭasāhasrikā
Carakasaṃhitā
Mahābhārata
Manusmṛti
Aṣṭāṅgahṛdayasaṃhitā
Divyāvadāna
Kāmasūtra
Liṅgapurāṇa
Pañcārthabhāṣya
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Viṣṇupurāṇa
Ayurvedarasāyana
Bhāgavatapurāṇa
Dhanvantarinighaṇṭu
Madanapālanighaṇṭu
Mātṛkābhedatantra
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendrasārasaṃgraha
Rasārṇava
Rājanighaṇṭu
Ānandakanda
Śārṅgadharasaṃhitādīpikā
Mugdhāvabodhinī
Rasakāmadhenu
Rasasaṃketakalikā
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra

Aitareyopaniṣad
AU, 3, 3, 1.5 imāni ca pañca mahābhūtāni pṛthivī vāyur ākāśa āpo jyotīṃṣīty etānīmāni kṣudramiśrāṇīva bījānītarāṇi cetarāṇi cāṇḍajāni ca jārujāni ca svedajāni codbhijjāni cāśvā gāvaḥ puruṣā hastino yat kiñcedam prāṇi jaṅgamaṃ ca patatri ca yac ca sthāvaram /
Bhāradvājagṛhyasūtra
BhārGS, 1, 28, 5.1 apareṇāgniṃ gomayapiṇḍaṃ sarvabījānīty upaniyamya sarvabījānām agraṃ gomayapiṇḍe nyupya śītoṣṇā apaḥ samānīya tābhir asya dakṣiṇaṃ godānam unatty āpa undantu jīvase dīrghāyutvāya varcasa iti //
Chāndogyopaniṣad
ChU, 6, 3, 1.1 teṣāṃ khalv eṣāṃ bhūtānāṃ trīṇy eva bījāni bhavanty āṇḍajaṃ jīvajam udbhijjam iti //
Gobhilagṛhyasūtra
GobhGS, 2, 9, 7.0 kṛsaro nāpitāya sarvabījāni ceti //
Kāṭhakagṛhyasūtra
KāṭhGS, 57, 9.0 rasā bījāni vāsāṃsi //
Ṛgvedakhilāni
ṚVKh, 2, 5, 1.2 rohantu sarvabījāny ava brahmadviṣo jahi /
Arthaśāstra
ArthaŚ, 14, 1, 13.1 pārāvataplavakakravyādānāṃ hastinaravarāhāṇāṃ ca mūtrapurīṣaṃ kāsīsahiṅguyavatuṣakaṇataṇḍulāḥ kārpāsakuṭajakośātakīnāṃ ca bījāni gomūtrikābhāṇḍīmūlaṃ nimbaśigruphaṇirjakākṣīvapīlukabhaṅgaḥ sarpaśapharīcarma hastinakhaśṛṅgacūrṇam ityeṣa dhūmo madanakodravapalālena hastikarṇapalāśapalālena vā praṇītaḥ pratyekaśo yāvaccarati tāvan mārayati //
Aṣṭasāhasrikā
ASāh, 3, 21.15 tadyathāpi nāma ānanda mahāpṛthivyāṃ bījāni prakīrṇāni sāmagrīṃ labhamānāni virohanti /
ASāh, 3, 21.17 mahāpṛthivīpratiṣṭhitāni ca tāni bījāni virohanti /
Carakasaṃhitā
Ca, Sū., 21, 26.1 āḍhakīnāṃ ca bījāni paṭolāmalakaiḥ saha /
Ca, Vim., 8, 14.2 ataḥ paramidaṃ brūyād devatāgnidvijaguruvṛddhasiddhācāryeṣu te nityaṃ samyagvartitavyaṃ teṣu te samyagvartamānasyāyamagniḥ sarvagandharasaratnabījāni yatheritāśca devatāḥ śivāya syuḥ ato 'nyathā vartamānasyāśivāyeti /
Ca, Cik., 3, 213.2 vatsakasya ca bījāni paṭolaṃ kaṭurohiṇī //
Mahābhārata
MBh, 3, 186, 44.2 na tadā sarvabījāni samyag rohanti bhārata /
MBh, 3, 189, 10.1 jāsyanti sarvabījāni upyamānāni caiva ha /
MBh, 9, 34, 65.1 vīrudoṣadhayaścaiva bījāni vividhāni ca /
MBh, 12, 179, 14.2 bījānyasya pravartante mṛtaḥ kva punar eṣyati //
MBh, 12, 204, 16.1 bījānyagnyupadagdhāni na rohanti yathā punaḥ /
MBh, 12, 324, 4.3 ajasaṃjñāni bījāni chāgaṃ na ghnantum arhatha //
MBh, 12, 339, 6.1 kṣetrāṇi hi śarīrāṇi bījāni ca śubhāśubhe /
MBh, 13, 61, 44.1 yathā bījāni rohanti prakīrṇāni mahītale /
Manusmṛti
ManuS, 9, 37.2 nānārūpāṇi jāyante bījānīha svabhāvataḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 8, 24.2 kuṣṭhaṃ śirīṣabījāni pippalyaḥ saindhavaṃ guḍaḥ //
AHS, Utt., 5, 23.1 ratnāni gandhamālyāni bījāni madhusarpiṣī /
AHS, Utt., 26, 55.2 haridre padmabījāni sośīraṃ madhukaṃ ca taiḥ //
Divyāvadāna
Divyāv, 12, 411.1 kaiścicchrāvakamahābodhau bījānyavaropitāni //
Divyāv, 12, 412.1 kaiścit pratyekāyāṃ bodhau bījānyavaropitāni //
Kāmasūtra
KāSū, 7, 2, 28.0 dāḍimatrapusabījāni vālukaṃ bṛhatīphalarasaśceti mṛdvagninā pakvena tailena parimardanaṃ pariṣeko vā //
Liṅgapurāṇa
LiPur, 1, 85, 42.2 nakārādīni bījāni pañcabhūtātmakāni ca //
LiPur, 1, 85, 68.2 sabindukāni bījāni pañca madhyamaparvasu //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 81.2 bījāni caiva pakvāni sarvāṇyetāni varjayet //
Suśrutasaṃhitā
Su, Sū., 38, 27.1 haridrādāruharidrākalaśīkuṭajabījāni madhukaṃ ceti //
Su, Cik., 2, 75.2 haridre padmabījāni sośīraṃ madhukaṃ ca taiḥ //
Su, Cik., 19, 29.1 niculairaṇḍabījāni yavagodhūmasaktavaḥ /
Su, Cik., 28, 14.1 suvarṇaṃ padmabījāni madhu lājāḥ priyaṅgavaḥ /
Su, Utt., 39, 191.1 mustaṃ vṛkṣakabījāni triphalā kaṭurohiṇī /
Su, Utt., 40, 38.2 pāṭhā vatsakabījāni harītakyo mahauṣadham //
Su, Utt., 40, 43.2 vacā vatsakabījāni saindhavaṃ kaṭurohiṇī //
Su, Utt., 40, 44.1 hiṅgurvatsakabījāni vacā bilvaśalāṭu ca /
Su, Utt., 40, 52.1 hiṅgurvṛkṣakabījāni lavaṇāni ca bhāgaśaḥ /
Su, Utt., 40, 61.2 rasāñjanaṃ haridre dve bījāni kuṭajasya ca //
Su, Utt., 40, 63.1 mustaṃ kuṭajabījāni bhūnimbaṃ sarasāñjanam /
Su, Utt., 42, 127.2 mātuluṅgasya bījāni tathā śyāmorubūkayoḥ //
Su, Utt., 42, 129.1 kuṭajasya ca bījāni sadyaḥśūlaharāṇi tu /
Su, Utt., 51, 32.2 timirasya ca bījāni karkaṭākhyā ca cūrṇitā //
Su, Utt., 51, 34.2 nṛttakauṇḍakabījāni cūrṇitāni tu kevalam //
Su, Utt., 58, 58.2 mṛṇālaṃ ca kaseruśca bījānīkṣurakasya ca //
Su, Utt., 60, 29.2 raktāni gandhamālyāni bījāni madhusarpiṣī //
Su, Utt., 61, 19.2 deve varṣatyapi yathā bhūmau bījāni kānicit //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 67.2, 1.8 yathā nāgninā dagdhāni bījāni prarohaṇasamarthānyevam etāni dharmādīni bandhanāni na samarthāni /
Viṣṇupurāṇa
ViPur, 2, 7, 32.2 ādibījātprabhavati bījānyanyāni vai tataḥ //
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 15, 4.2, 16.0 rodhramadanasaptaparṇabimbapīlubījāni //
Bhāgavatapurāṇa
BhāgPur, 1, 17, 18.1 na vayaṃ kleśabījāni yataḥ syuḥ puruṣarṣabha /
Dhanvantarinighaṇṭu
DhanvNigh, 2, 15.2 tathā vatsakabījāni proktā bhadrayavāstathā //
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 141.2 tathā vatsakabījāni proktā bhadrayavās tathā //
Mātṛkābhedatantra
MBhT, 6, 62.1 oṃ saptaśatīmahāstotrasya medhātithiṛṣir gāyatryanuṣṭubbṛhatīpaṅktitriṣtubjagatyaś chandāṃsi mahākālīmahālakṣmīmahāsarasvīdevatāstavakaṃ aiṃ hrīṃ klīṃ bījāni kṣrauṃ śaktiḥ mamāmukakāmasiddhyarthe viniyogaḥ //
Rasahṛdayatantra
RHT, 5, 1.1 yadi ghanasatvaṃ garbhe na patati no vā dravanti bījāni /
RHT, 13, 8.1 na patati yadi ghanasatvaṃ garbhe no vā dravanti bījāni /
Rasamañjarī
RMañj, 9, 44.1 bījāni mātuluṅgasya dugdhasvinnā sasarpiṣā /
Rasaprakāśasudhākara
RPSudh, 1, 138.2 bījāni pāradasyāpi kramate ca na saṃśayaḥ //
RPSudh, 2, 28.1 cūrṇīkṛtāni satataṃ dhūrtabījāni yatnataḥ /
RPSudh, 12, 3.1 gokṣurekṣurabījāni lavaṃgaṃ maricaṃ kaṇā /
Rasaratnasamuccaya
RRS, 15, 82.1 devadālyāśca bījāni saindhavena sucūrṇitaḥ /
RRS, 16, 45.2 kanakasya ca bījāni samāṃśaṃ vijayādravaiḥ //
Rasaratnākara
RRĀ, R.kh., 3, 40.2 bījānyahaskarasyāpi sarvatraite niyāmakāḥ //
RRĀ, R.kh., 8, 76.1 niśā tumbarubījāni kokilākṣaṃ kuṭhārikām /
RRĀ, Ras.kh., 3, 32.1 brahmakārpāsabījāni rājikā yavaciñcikā /
RRĀ, Ras.kh., 5, 35.1 kākamācīyabījāni samāḥ kṛṣṇatilāstathā /
RRĀ, Ras.kh., 5, 42.1 bījāni kākatuṇḍyāśca siryālībījasaṃyutam /
RRĀ, Ras.kh., 5, 52.1 madanasya ca bījāni puṣpaṃ koraṇṭakasya ca /
RRĀ, Ras.kh., 6, 50.1 kokilākṣasya bījāni majjā kārpāsabījajā /
RRĀ, Ras.kh., 6, 53.2 vijayā markaṭī māṣāḥ śaṇabījāni vai tilāḥ //
RRĀ, Ras.kh., 6, 54.1 kokilākṣasya bījāni bhūkuṣmāṇḍī śatāvarī /
RRĀ, Ras.kh., 6, 54.2 śṛṅgāṭaṃ cirbhiṭaṃ phañjībījāni cāśvagandhikā //
RRĀ, Ras.kh., 6, 66.1 vānarīkokilākṣasya bījāni tilamāṣakāḥ /
RRĀ, V.kh., 7, 11.2 pālāśaṃ kokilākṣasya bījāni saindhavaṃ tathā //
RRĀ, V.kh., 7, 13.0 vākucībrahmadhattūrabījāni cāmlavetasam //
Rasendracintāmaṇi
RCint, 2, 24.1 snuhyarkasambhavaṃ kṣīraṃ brahmabījāni gugguluḥ /
Rasendrasārasaṃgraha
RSS, 1, 381.1 śigrukārpāsabījāni apāmārgasya bījakam /
Rasārṇava
RArṇ, 5, 14.2 vākucī brahmabījāni kārpāsaṃ kṛṣṇajīrakam //
RArṇ, 7, 113.2 kuberākṣasya bījāni mallikāyāśca sundari //
RArṇ, 8, 41.0 bījāni kalpitānyevaṃ rañjitāni paraṃ śṛṇu //
RArṇ, 8, 50.0 bījāni rañjitānyevaṃ pakvabījānyataḥ śṛṇu //
RArṇ, 8, 73.0 uktāni tārabījāni bījānāṃ rañjanaṃ śṛṇu //
RArṇ, 10, 60.1 vyomasattvādibījāni rasajāraṇaśodhane /
RArṇ, 15, 126.1 brahmavṛkṣasya bījāni kārpāsāsthi vibhītakam /
RArṇ, 15, 141.1 snuhīkṣīraṃ sakāñjīkaṃ bījāni kanakasya ca /
RArṇ, 15, 165.1 śigrusarjabhavaṃ kṣāraṃ brahmabījāni gugguluḥ /
RArṇ, 15, 180.2 kākaviḍ brahmabījāni lāṅgalī nigalo varaḥ //
RArṇ, 15, 181.1 vākucī brahmabījāni karkaṭāsthīni sundari /
RArṇ, 15, 182.1 snuhyarkasambhavaṃ kṣīraṃ brahmabījāni kokilā /
RArṇ, 15, 182.2 karakasya tu bījāni lohāṣṭāṃśena mardayet //
RArṇ, 15, 183.2 vākucī brahmabījāni snuhyarkakṣīrasaindhavam /
RArṇ, 15, 189.1 vākucī brahmabījāni gaganaṃ vimalaṃ maṇim /
RArṇ, 15, 191.1 viṣabījaṃ brahmabījaṃ bījāni kanakasya ca /
RArṇ, 15, 193.1 lāṅgalī brahmabījāni viṣṭhā kākasya gugguluḥ /
RArṇ, 15, 195.1 vākucī brahmabījāni jīrakadvayaguggulu /
Rājanighaṇṭu
RājNigh, Prabh, 55.2 tathā vatsakabījāni bhadrajā kuṭajāphalam //
Ānandakanda
ĀK, 1, 4, 119.1 evaṃ sarvāṇi bījāni sattvaṃ cābhrakasya ca /
ĀK, 1, 4, 131.1 dvaṃdvitaṃ vyomasatvaṃ ca bījāni vividhāni ca /
ĀK, 1, 4, 251.1 hematārāhikuṭilabījānyetāni tattvataḥ /
ĀK, 1, 4, 253.2 catvāryetāni bījāni bhaveyū rogaśāntaye //
ĀK, 1, 4, 254.1 anyathā naiva yojyāni bījānyetāni śāmbhavi /
ĀK, 1, 4, 467.1 bījāni rañjitānyevaṃ bhaveyū rasarañjane /
ĀK, 1, 4, 470.2 sāraṇā yogyabījāni divyāni ca surārcite //
ĀK, 1, 16, 81.2 tilāḥ kṛṣṇāḥ kākamācībījāni samabhāgataḥ //
ĀK, 1, 24, 118.1 brahmavṛkṣasya bījāni kārpāsāsthi vibhītakam /
ĀK, 1, 24, 130.2 snuhīkṣīraṃ ca kāñjīraṃ bījāni kanakasya ca //
ĀK, 1, 24, 155.2 snuhyarkasaṃbhavaṃ kṣīraṃ bandhabījāni gugguluḥ //
ĀK, 1, 24, 168.1 kākaviṭ brahmabījāni lāṅgalī nigalo'paraḥ /
ĀK, 1, 24, 168.2 vākucī brahmabījāni karkaṭāsthīni sundari //
ĀK, 1, 24, 171.1 vākucī brahmabījāni snuhyarkakṣīrasaindhavam /
ĀK, 1, 24, 177.1 vākucī brahmabījāni gaganaṃ vimalaṃ maṇim /
ĀK, 2, 6, 22.2 niśātumburubījāni kokilākṣīkuberakam //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 117.2, 4.0 dhūrtabījamiti dhattūrabījāni tāni triṭaṅkamitāni hemāhvā svarṇakṣīrī sā ca cokaśabdavācyā //
ŚSDīp zu ŚdhSaṃh, 2, 12, 207.2, 12.2 tasya bījāni phalāni tāni ca ṣaṭsaṃkhyāni grāhyāṇi taṇḍulatoyaṃ palapramāṇam //
Mugdhāvabodhinī
MuA zu RHT, 5, 1.2, 3.0 yadi ced ghanasatvam abhrasatvaṃ garbhe pāradasyāntarna patati dravatvaṃ nāpnoti vā bījāni śulbābhrādīni pāradasyodare no dravanti na rasarūpā bhavanti ca punaḥ bāhyadrutir na yujyate cedevaṃ na syāttarhi iha asyāṃ kriyāyāṃ prāptāyāṃ satyāṃ sūto rasaḥ kathaṃ badhyate anyathā na ko'pyupāyaḥ //
MuA zu RHT, 5, 3.2, 3.0 kiṃviśiṣṭaḥ tādṛśaḥ taiḥ bījaiḥ sadṛśaḥ yathā bījāni śaktimanti santi tathā saṃskāro 'pi śaktimān kartavya ityarthaḥ //
MuA zu RHT, 5, 3.2, 5.0 yena saṃskāreṇa rasarājasya garbhe rasodare bījāni dhātūpadhātujātāni śulbābhrādīni dravantītyarthaḥ //
MuA zu RHT, 5, 23.2, 2.0 ihāsmiñśāstre vidhinā śāstroktarītyā yāni bījānyuktāni tāni kartavyāni sāmānyeneti bhāvaḥ paraṃ garbhadrutyarthaṃ ayaṃ vārttikendro yogaḥ vārttāsu kuśalā vārtikāḥ śāstropadeśarahitā ityarthaḥ atra bhāvādyarthe ikpratyayaḥ teṣu vārtikeṣu indraḥ pravaro yogaḥ tathānenaiva prakāreṇa ekamataścāyaṃ śāstropadeśikānāṃ śāstropadeśarahitānāṃ ca abhimata ityarthaḥ //
MuA zu RHT, 5, 46.2, 5.0 ca punarevaṃvidhaṃ sūtaṃ śṛṅkhalāyāṃ śṛṅkhalīkaraṇayoge nihitānihitaṃ yannihitaṃ tadanihitam ajāritaṃ kāryaṃ nihitānihitasaṃyogāt śṛṅkhaleyaṃ nūnaṃ niścitaṃ yojitanirvyūḍharase pūrvaṃ yojitaṃ paścānnirvāhitaṃ nirvyūḍhaṃ yatra tattasminnevaṃvidharase garbhadrutiḥ pāradasyodare bījāni dravanti //
MuA zu RHT, 11, 11.2, 1.0 pītakriyāyāṃ bījānyuktāni atha śvetakriyāyāṃ bījānyāha vaṅgetyādi //
MuA zu RHT, 13, 8.2, 2.0 yadi garbhe rasodare ghanasattvaṃ abhrakasāraṃ na patati na prāpnoti vā garbhe bījāni asminnadhyāye abhihitāni mākṣikakāntaśulbādīni yāvanno dravanti ca punarbāhyadrutistasyā yogo rase drutimelanaṃ na syāt tattasmāddhetoḥ sūta ihāsyāṃ kriyāyāmasatyāṃ kathaṃ badhyate ghanatvaṃ dhatte //
MuA zu RHT, 15, 12.2, 4.0 kṛṣṇāgarukastūrikāghanasāraiḥ kṛtvā na kevalametaiḥ rasonasitarāmaṭhaiśca laśunaśarkarāhiṅgubhiḥ punaḥ strīkusumapalāśabījarasaiḥ strīkusumaṃ ca palāśasya bījāni ca rasaśceti dvaṃdvaḥ etaistribhiryogaiḥ pṛthagbhūtairmilanti sarvaiśceti //
MuA zu RHT, 16, 1.2, 4.0 iti pūrvoktena vidhānena rakto'pi rāgavānapi rasendraḥ sūtaḥ jaritabījo'pi jāritāni bījāni yasminniti sāraṇarahitaḥ sāraṇā vakṣyamāṇasaṃskārastena varjitaḥ vyāpī na bhavati dehe lohe ca vyāpako na syāt hi niścitaṃ athavāpi sāraṇārahito rasendraḥ ṣaṇḍhatāṃ yāti nirvīryatvam āpnoti //
Rasakāmadhenu
RKDh, 1, 1, 244.4 kākaviṭ brahmabījāni lāṃgalī nigaḍo varaḥ //
RKDh, 1, 1, 245.1 bākucī brahmabījāni snuhyarkakṣīrasaindhavāḥ /
RKDh, 1, 5, 31.3 atha rasārṇave svarṇatārabījāni /
RKDh, 1, 5, 34.3 iti kalpitabījāni /
RKDh, 1, 5, 34.4 atha tatraiva rañjitabījāni bījāni kalpitānyevaṃ rañjitāni paraṃ śṛṇu /
RKDh, 1, 5, 34.4 atha tatraiva rañjitabījāni bījāni kalpitānyevaṃ rañjitāni paraṃ śṛṇu /
RKDh, 1, 5, 45.2 bhavanti sarvabījāni rañjitāni na saṃśayaḥ //
RKDh, 1, 5, 51.1 atha rasārṇave pakvabījāni /
RKDh, 1, 5, 51.2 bījāni rañjitānyevaṃ pakvabījamataḥ śṛṇu /
RKDh, 1, 5, 113.1 atha tārapakvabījāni rasārṇave /
Rasasaṃketakalikā
RSK, 4, 21.2 kanakasya tu bījāni samāṃśaṃ vijayārasaiḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 103, 61.1 ahaṃ sarvāṇi bījāni prāksandhyāsūdite ravau /
Uḍḍāmareśvaratantra
UḍḍT, 2, 64.4 kanakasya ca bījāni priyaṅgu guggulas tathā //
UḍḍT, 3, 5.1 niryāsaiḥ śālasambhūtair bījāni katakasya ca /
UḍḍT, 15, 13.4 droṇakapuṣpādīni kṣudrapuṣpāṇi cūrṇāgre viniṣkṣipya dhattūrabījāni jalasiktāni sajīvavat phalanti /