Occurrences

Kauṣītakibrāhmaṇa
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Matsyapurāṇa
Suśrutasaṃhitā
Yogasūtrabhāṣya
Bhāgavatapurāṇa
Garuḍapurāṇa
Mṛgendraṭīkā
Janmamaraṇavicāra
Rasikasaṃjīvanī
Saddharmapuṇḍarīkasūtra

Kauṣītakibrāhmaṇa
KauṣB, 3, 6, 11.0 neccaturakṣaṃ bībhatsam adhvaraṃ karavāṇīti //
Carakasaṃhitā
Ca, Sū., 5, 93.2 svedabībhatsatāṃ hanti śarīraparimārjanam //
Ca, Sū., 17, 28.2 janayanti śirorogaṃ jātā bībhatsalakṣaṇam //
Ca, Sū., 24, 41.2 sa jantuṃ pātayatyāśu vinā bībhatsaceṣṭitaiḥ //
Ca, Nid., 2, 6.1 tasyemāni pūrvarūpāṇi bhavanti tadyathāanannābhilāṣaḥ bhuktasya vidāhaḥ śuktāmlagandharasa udgāraḥ charderabhīkṣṇamāgamanaṃ charditasya bībhatsatā svarabhedo gātrāṇāṃ sadanaṃ paridāhaḥ mukhāddhūmāgama iva lohalohitamatsyāmagandhitvamiva cāsyasya raktaharitahāridratvam aṅgāvayavaśakṛnmūtrasvedalālāsiṅghāṇakāsyakarṇamalapiḍakolikāpiḍakānām aṅgavedanā lohitanīlapītaśyāvānāmarciṣmatāṃ ca rūpāṇāṃ svapne darśanamabhīkṣṇamiti lohitapittapūrvarūpāṇi bhavanti //
Ca, Nid., 6, 13.1 tasyemāni pūrvarūpāṇi bhavanti tadyathāpratiśyāyaḥ kṣavathurabhīkṣṇaṃ śleṣmaprasekaḥ mukhamādhuryam anannābhilāṣaḥ annakāle cāyāsaḥ doṣadarśanamadoṣeṣvalpadoṣeṣu vā bhāveṣu pātrodakānnasūpāpūpopadaṃśapariveśakeṣu bhuktavataścāsya hṛllāsaḥ tathollekhanamapyāhārasyāntarāntarā mukhasya pādayośca śophaḥ pāṇyoścāvekṣaṇamatyartham akṣṇoḥ śvetāvabhāsatā cātimātraṃ bāhvośca pramāṇajijñāsā strīkāmatā nirghṛṇitvaṃ bībhatsadarśanatā cāsya kāye svapne cābhīkṣṇaṃ darśanamanudakānāmudakasthānānāṃ śūnyānāṃ ca grāmanagaranigamajanapadānāṃ śuṣkadagdhabhagnānāṃ ca vanānāṃ kṛkalāsamayūravānaraśukasarpakākolūkādibhiḥ saṃsparśanamadhirohaṇaṃ yānaṃ vā śvoṣṭrakharavarāhaiḥ keśāsthibhasmatuṣāṅgārarāśīnāṃ cādhirohaṇamiti śoṣapūrvarūpāṇi bhavanti //
Ca, Nid., 7, 7.4 sthānam ekadeśe tūṣṇīṃbhāvaḥ alpaśaś caṅkramaṇaṃ lālāśiṅghāṇakasravaṇam anannābhilāṣaḥ rahaskāmatā bībhatsatvaṃ śaucadveṣaḥ svapnanityatā śvayathur ānane śuklastimitamalopadigdhākṣatvaṃ śleṣmopaśayaviparyāsād anupaśayatā ca iti śleṣmonmādaliṅgāni bhavanti /
Ca, Nid., 8, 5.1 apasmāraṃ punaḥ smṛtibuddhisattvasaṃplavād bībhatsaceṣṭam āvasthikaṃ tamaḥpraveśamācakṣate //
Ca, Vim., 8, 119.4 tatra pravarasattvāḥ sattvasārāste sāreṣūpadiṣṭāḥ svalpaśarīrā hyapi te nijāgantunimittāsu mahatīṣvapi pīḍāsvavyathā dṛśyante sattvaguṇavaiśeṣyāt madhyasattvāstvaparānātmanyupanidhāya saṃstambhayantyātmanātmānaṃ parairvāpi saṃstabhyante hīnasattvāstu nātmanā nāpi paraiḥ sattvabalaṃ prati śakyante upastambhayituṃ mahāśarīrā hyapi te svalpānāmapi vedanānāmasahā dṛśyante saṃnihitabhayaśokalobhamohamānā raudrabhairavadviṣṭabībhatsavikṛtasaṃkathāsvapi ca paśupuruṣamāṃsaśoṇitāni cāvekṣya viṣādavaivarṇyamūrcchonmādabhramaprapatanānām anyatamam āpnuvantyathavā maraṇamiti //
Ca, Śār., 1, 123.1 dviṣṭabhairavabībhatsadūrātiśliṣṭadarśanāt /
Mahābhārata
MBh, 1, 1, 154.2 kṛtaṃ bībhatsam ayaśasyaṃ ca karma tadā nāśaṃse vijayāya saṃjaya //
MBh, 1, 2, 60.2 ata ūrdhvaṃ tu bībhatsaṃ parva sauptikam ucyate //
MBh, 4, 13, 13.3 vihīnavarṇāṃ sairandhrīṃ bībhatsāṃ keśakārikām //
MBh, 4, 39, 16.1 na kuryāṃ karma bībhatsaṃ yudhyamānaḥ kathaṃcana /
MBh, 5, 34, 75.2 vācā duruktaṃ bībhatsaṃ na saṃrohati vākkṣatam //
MBh, 7, 18, 35.1 tad babhau raudrabībhatsaṃ bībhatsor yānam āhave /
MBh, 11, 24, 13.1 bībhatsur atibībhatsaṃ karmedam akarot katham /
MBh, 12, 286, 14.1 sirāsnāyvasthisaṃghātaṃ bībhatsāmedhyasaṃkulam /
MBh, 13, 107, 58.2 vācā duruktaṃ bībhatsaṃ na saṃrohati vākkṣatam //
Rāmāyaṇa
Rām, Ay, 108, 14.1 darśayanti hi bībhatsaiḥ krūrair bhīṣaṇakair api /
Rām, Ār, 2, 5.2 bībhatsaṃ viṣamaṃ dīrghaṃ vikṛtaṃ ghoradarśanam //
Rām, Utt, 9, 21.2 janayāmāsa bībhatsaṃ rakṣorūpaṃ sudāruṇam //
Rām, Utt, 44, 3.2 vartate mayi bībhatsaḥ sa me marmāṇi kṛntati //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Nidānasthāna, 6, 35.2 pātayatyāśu niśceṣṭaṃ vinā bībhatsaceṣṭitaiḥ //
AHS, Cikitsitasthāna, 20, 1.3 kuṣṭhād api bībhatsaṃ yacchīghrataraṃ ca yātyasādhyatvam /
AHS, Utt., 7, 3.1 tamo viśan mūḍhamatir bībhatsāḥ kurute kriyāḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 22, 184.1 paridhāya ca tām eva bībhatsām asthiśṛṅkhalām /
Matsyapurāṇa
MPur, 154, 331.1 pramattonmattakākāro bībhatsakṛtasaṃgrahaḥ /
Suśrutasaṃhitā
Su, Cik., 33, 7.1 athāparedyuḥ pūrvāhṇe sādhāraṇe kāle vamanadravyakaṣāyakalkacūrṇasnehānāmanyatamasya mātrāṃ pāyayitvā vāmayedyathāyogaṃ koṣṭhaviśeṣamavekṣya asātmyabībhatsadurgandhadurdarśanāni ca vamanāni vidadhyāt ato viparītāni virecanāni tatra sukumāraṃ kṛśaṃ bālaṃ vṛddhaṃ bhīruṃ vā vamanasādhyeṣu vikāreṣu kṣīradadhitakrayavāgūnāmanyatamamākaṇṭhaṃ pāyayet pītauṣadhaṃ ca pāṇibhir agnitaptaiḥ pratāpyamānaṃ muhūrtamupekṣeta tasya ca svedaprādurbhāveṇa śithilatāmāpannaṃ svebhyaḥ sthānebhyaḥ pracalitaṃ kukṣimanusṛtaṃ jānīyāt tataḥ pravṛttahṛllāsaṃ jñātvā jānumātrāsanopaviṣṭamāptair lalāṭe pṛṣṭhe pārśvayoḥ kaṇṭhe ca pāṇibhiḥ suparigṛhītam aṅgulīgandharvahastotpalanālānām anyatamena kaṇṭhamabhispṛśantaṃ vāmayettāvadyāvat samyagvāntaliṅgānīti //
Su, Utt., 49, 5.2 bībhatsair hetubhiścānyair drutamutkleśito balāt //
Yogasūtrabhāṣya
YSBhā zu YS, 2, 5.1, 3.1 tathāśucau paramabībhatse kāye śucikhyātiḥ //
Bhāgavatapurāṇa
BhāgPur, 1, 14, 16.2 asṛg varṣanti jaladā bībhatsam iva sarvataḥ //
Garuḍapurāṇa
GarPur, 1, 155, 29.2 pātayatyāśu niśceṣṭaṃ vinā bībhatsaceṣṭitaiḥ //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 5.1, 7.0 bhavatyeva tadavasthocita upabhogaḥ kravyādādeḥ na punaḥ kāntādeḥ kāminyādyavasthāyā yenāvasthāntarāpatter vikāritvena bībhatsarasahetutvāt //
Janmamaraṇavicāra
JanMVic, 1, 97.1 tad etat vibhāgena bībhatsadarśanaṃ vairāgyamunibhir agāyi tathā cāhuḥ /
Rasikasaṃjīvanī
RSaṃjīv zu AmaruŚ, 36.2, 11.0 tathāpi karuṇabībhatsasmārakaṃ mṛteti padaṃ na mānayāmaḥ //
Saddharmapuṇḍarīkasūtra
SDhPS, 17, 43.1 na ca śyāmadanto bhavati na viṣamadanto bhavati na pītadanto bhavati na duḥsaṃsthitadanto na khaṇḍadanto na patitadanto na vakradanto na lamboṣṭho bhavati nābhyantaroṣṭho na prasāritoṣṭho na khaṇḍoṣṭho na vaṅkoṣṭho na kṛṣṇoṣṭho na bībhatsoṣṭho bhavati //