Occurrences

Rājanighaṇṭu

Rājanighaṇṭu
RājNigh, 2, 5.2 nānāvarṇam aśeṣajantusukhadaṃ deśaṃ budhā madhyamaṃ doṣodbhūtivikopaśāntisahitaṃ sādhāraṇaṃ taṃ viduḥ //
RājNigh, Pipp., 261.2 teṣām āśrayabhūmir eṣa bhaṇitaḥ paṇyauṣadhīnāṃ budhair vargo dravyaguṇābhidhānanipuṇaiḥ paṇyādivargātmanā //
RājNigh, Mūl., 179.3 sendinī ca mahādevī budhaiḥ sā viṃśatir matāḥ //
RājNigh, Āmr, 222.2 campāyām amṛtābhayā ca janitā deśe surāṣṭrāhvaye jīvantīti harītakī nigaditā saptaprabhedā budhaiḥ //
RājNigh, 13, 150.2 tannīlaṃ yadi nīlagandhikamiti jñeyaṃ caturdhā budhair māṇikyaṃ kaṣagharṣaṇe 'pyavikalaṃ rāgeṇa jātyaṃ jaguḥ //
RājNigh, 13, 188.2 gharṣe'pyahīnakāntiṃ gomedaṃ taṃ budhā vidur jātyam //
RājNigh, 13, 208.2 yadvikrāntiṃ dhatte tadvaikrāntaṃ budhairidaṃ kathitam //
RājNigh, 13, 217.2 yat saṃskāravihīnam eṣu hi bhaved yaccānyathā saṃskṛtaṃ tanmartyaṃ viṣavan nihanti tadiha jñeyā budhaiḥ saṃskriyāḥ //
RājNigh, 13, 219.2 avadhārya vargam imam ādyavaidyakapraguṇaprayogakuśalo bhaved budhaḥ //
RājNigh, Rogādivarga, 62.2 kuśāgrīyamatiḥ kṛṣṭiḥ kuśalo viduro budhaḥ //