Occurrences

Rasārṇava

Rasārṇava
RArṇ, 4, 48.1 tasyāṃ vinyasya mūṣāyāṃ dravyam āvartayed budhaḥ /
RArṇ, 7, 74.2 kuṣmāṇḍe tu śataṃ vārān tālakaṃ svedayedbudhaḥ //
RArṇ, 7, 76.2 dravaiḥ punarnavodbhūtaiḥ saptāhaṃ mardayed budhaḥ //
RArṇ, 10, 8.1 mayūrapattrikābhāsaṃ miśrakaṃ ca vidur budhāḥ /
RArṇ, 10, 43.0 tasmād ebhiḥ samopetairmardayet pātayed budhaḥ //
RArṇ, 12, 21.2 tena tailena deveśi rasaṃ saṃkocayed budhaḥ //
RArṇ, 12, 134.0 kṛṣṇaṃ raktaṃ sitaṃ vāpi hemante noddhared budhaḥ //
RArṇ, 12, 153.2 tāmbūlena samaṃ kṛtvā guṭikāṃ kārayed budhaḥ //
RArṇ, 12, 169.1 tasya kṣīraṃ tu saṃgṛhya tāraṃ nirvāpayed budhaḥ /
RArṇ, 12, 208.2 punarghoraṃ nyasettatra athāstraṃ vinyased budhaḥ //
RArṇ, 12, 268.1 niṣiktaṃ tena toyena prativāpaṃ daded budhaḥ /
RArṇ, 14, 20.1 mahākālīṃ pūjayitvā dhārayet satataṃ budhaḥ /
RArṇ, 14, 48.1 badarāsthipramāṇena kārayedguṭikāṃ budhaḥ /
RArṇ, 15, 27.2 samāṃśaṃ bhakṣaṇaṃ tasya piṣṭikāṃ kārayed budhaḥ //
RArṇ, 15, 142.1 same hemni samaṃ sūtaṃ piṣṭikāṃ kārayedbudhaḥ /
RArṇ, 15, 143.1 yāmatrayaṃ mardayitvā golakaṃ kārayed budhaḥ /
RArṇ, 15, 149.0 samahemni samaṃ sūtaṃ piṣṭikāṃ kārayed budhaḥ //
RArṇ, 15, 154.1 samena hemnā saṃyuktāṃ piṣṭikāṃ kārayed budhaḥ /
RArṇ, 16, 86.2 gandhakaṃ pānamālepaṃ kaṅkuṣṭhaṃ bhakṣayed budhaḥ //
RArṇ, 17, 56.2 ṣaḍguṇena tu nāgena śodhayitvā tato budhaḥ //
RArṇ, 17, 144.2 taptaṃ tapanatastatra lavaṇe prakṣiped budhaḥ //