Occurrences

Mahābhārata

Mahābhārata
MBh, 5, 33, 30.2 arthāṃścākarmaṇā prepsur mūḍha ityucyate budhaiḥ //
MBh, 5, 34, 71.1 ākrośaparivādābhyāṃ vihiṃsantyabudhā budhān /
MBh, 5, 39, 36.2 tathaivāpetadharmeṣu na maitrīm ācared budhaḥ //
MBh, 5, 39, 39.2 āyuṣyāṇi budhāḥ prāhur mitrāṇāṃ cāvimānanā //
MBh, 5, 86, 4.2 na tat kuryād budhaḥ kāryam iti me niścitā matiḥ //
MBh, 5, 91, 10.2 anunīya yathāśakti taṃ nṛśaṃsaṃ vidur budhāḥ //
MBh, 5, 91, 15.2 sarvayatnena madhyasthaṃ na tanmitraṃ vidur budhāḥ //
MBh, 5, 109, 1.3 tasmād uttāraṇaphalād uttaretyucyate budhaiḥ //
MBh, 6, 13, 41.2 ṣaṣṭim āhuḥ śatānyasya budhāḥ paurāṇikāstathā //
MBh, 6, BhaGī 4, 19.2 jñānāgnidagdhakarmāṇaṃ tamāhuḥ paṇḍitaṃ budhāḥ //
MBh, 6, BhaGī 5, 22.2 ādyantavantaḥ kaunteya na teṣu ramate budhaḥ //
MBh, 6, BhaGī 10, 8.2 iti matvā bhajante māṃ budhā bhāvasamanvitāḥ //
MBh, 8, 1, 48.2 aprāptau tasya vā prāptau na kaścid vyathate budhaḥ //
MBh, 8, 49, 22.3 kṛtāñjaleḥ prapannasya na vadhaḥ pūjyate budhaiḥ //
MBh, 8, 49, 81.1 balaṃ tu vāci dvijasattamānāṃ kṣātraṃ budhā bāhubalaṃ vadanti /
MBh, 9, 5, 23.2 yatra mitram amitraṃ vā parīkṣante budhā janāḥ //
MBh, 9, 63, 13.2 ko vā samayabhettāraṃ budhaḥ saṃmantum arhati //
MBh, 10, 2, 30.1 muhyatā tu manuṣyeṇa praṣṭavyāḥ suhṛdo budhāḥ /
MBh, 11, 3, 3.3 tatastataḥ śamaṃ labdhvā sugatiṃ vindate budhaḥ //
MBh, 11, 6, 12.2 te vai saṃsāracakrasya pāśāṃśchindanti vai budhāḥ //
MBh, 11, 7, 7.2 pratyakṣāśca parokṣāśca te vyālāḥ kathitā budhaiḥ //
MBh, 12, 15, 2.2 daṇḍaḥ supteṣu jāgarti daṇḍaṃ dharmaṃ vidur budhāḥ //
MBh, 12, 15, 8.2 damanād daṇḍanāccaiva tasmād daṇḍaṃ vidur budhāḥ //
MBh, 12, 15, 43.1 daṇḍe sthitāḥ prajāḥ sarvā bhayaṃ daṇḍaṃ vidur budhāḥ /
MBh, 12, 21, 10.1 etat sarvaṃ samālokya budhānām eṣa niścayaḥ /
MBh, 12, 28, 31.1 striyo 'kṣā mṛgayā pānaṃ prasaṅgānninditā budhaiḥ /
MBh, 12, 28, 41.1 na dṛṣṭapūrvaṃ pratyakṣaṃ paralokaṃ vidur budhāḥ /
MBh, 12, 59, 140.1 tato jagati rājendra satataṃ śabditaṃ budhaiḥ /
MBh, 12, 81, 13.2 nityaṃ tasmācchaṅkitavyam amitraṃ taṃ vidur budhāḥ //
MBh, 12, 83, 43.2 neha yuktaṃ ciraṃ sthātuṃ javenāto vrajed budhaḥ //
MBh, 12, 84, 38.1 kṛtaprajñaśca medhāvī budho jānapadaḥ śuciḥ /
MBh, 12, 95, 10.1 yad āryajanavidviṣṭaṃ karma tannācared budhaḥ /
MBh, 12, 119, 3.2 prakartavyā budhā bhṛtyā nāsthāne prakriyā kṣamā //
MBh, 12, 120, 53.2 yad eva mitraṃ gurubhāram āvahet tad eva susnigdham udāhared budhaḥ //
MBh, 12, 136, 15.1 saṃdhātavyaṃ budhair nityaṃ vyavasyaṃ ca hitārthibhiḥ /
MBh, 12, 136, 150.2 anyatrābhyavahārārthāt tatrāpi ca budhā vayam //
MBh, 12, 136, 181.1 dhik śabdo hi budhair dṛṣṭo madvidheṣu manasviṣu /
MBh, 12, 137, 21.3 na tad budhāḥ praśaṃsanti śreyastatrāpasarpaṇam //
MBh, 12, 137, 81.2 mitrāṇi sahajānyāhur vartayantīha yair budhāḥ //
MBh, 12, 154, 23.1 suvṛttaḥ śīlasampannaḥ prasannātmātmavid budhaḥ /
MBh, 12, 156, 13.1 amātsaryaṃ budhāḥ prāhur dānaṃ dharme ca saṃyamam /
MBh, 12, 161, 44.2 budhāśca nirvāṇaparā vadanti tasmānna kuryāt priyam apriyaṃ ca //
MBh, 12, 167, 22.1 parityājyo budhaiḥ pāpaḥ kṛtaghno nirapatrapaḥ /
MBh, 12, 168, 33.1 etāṃ buddhiṃ samāsthāya guptacittaścared budhaḥ /
MBh, 12, 180, 28.1 taṃ pūrvāpararātreṣu yuñjānaḥ satataṃ budhaḥ /
MBh, 12, 186, 29.2 tad budhā na praśaṃsanti maraṇaṃ na pratīkṣate //
MBh, 12, 195, 13.2 tadvat subuddhiḥ samam indriyatvād budhaḥ paraṃ paśyati svaṃ svabhāvam //
MBh, 12, 196, 9.1 rūpavantam arūpatvād udayāstamaye budhāḥ /
MBh, 12, 204, 14.2 tathaitad antaraṃ vidyāt kṣetrakṣetrajñayor budhaḥ /
MBh, 12, 205, 26.1 keṣāṃ balābalaṃ buddhyā hetubhir vimṛśed budhaḥ /
MBh, 12, 209, 6.1 indriyāṇāṃ śramāt svapnam āhuḥ sarvagataṃ budhāḥ /
MBh, 12, 213, 12.2 suvṛttaḥ śīlasampannaḥ prasannātmātmavān budhaḥ /
MBh, 12, 236, 17.2 ahovīryastathā kāvyastāṇḍyo medhātithir budhaḥ //
MBh, 12, 242, 19.1 evaṃ vai sarvadharmebhyo viśiṣṭaṃ menire budhāḥ /
MBh, 12, 261, 2.1 nirdvaṃdvā nirnamaskārā nirāśīrbandhanā budhāḥ /
MBh, 12, 262, 13.3 yajanto 'har ahar yajñair nirāśīrbandhanā budhāḥ //
MBh, 12, 282, 18.2 yācitena tu yad dattaṃ tad āhur madhyamaṃ budhāḥ //
MBh, 12, 284, 33.2 budhā yena praśaṃsanti mokṣaṃ sukham anuttamam //
MBh, 12, 288, 25.1 ākrośanāvamānābhyām abudhād vardhate budhaḥ /
MBh, 12, 293, 44.1 prakṛteśca guṇānāṃ ca pañcaviṃśatikaṃ budhāḥ /
MBh, 12, 294, 15.2 budhā vidhividhānajñāstadā yuktaṃ pracakṣate //
MBh, 12, 296, 33.2 viśuddhayogāya budhāya caiva kriyāvate 'tha kṣamiṇe hitāya //
MBh, 12, 298, 16.2 prathamaṃ sargam ityetad āhuḥ prādhānikaṃ budhāḥ //
MBh, 12, 298, 23.2 aṣṭamaṃ sargam ityāhur etad ārjavakaṃ budhāḥ //
MBh, 12, 298, 24.2 navamaṃ sargam ityāhur etad ārjavakaṃ budhāḥ //
MBh, 12, 306, 45.1 guṇakṣayatvāt prakṛtiḥ kartṛtvād akṣayaṃ budhāḥ /
MBh, 12, 327, 25.1 tasmāt prasūtam avyaktaṃ pradhānaṃ tad vidur budhāḥ /
MBh, 12, 329, 44.2 tatra budho vratacaryāsamāptāvāgacchat /
MBh, 12, 329, 44.5 atha bhikṣāpratyākhyānaruṣitena budhena brahmabhūtena vivasvato dvitīye janmanyaṇḍasaṃjñitasyāṇḍaṃ māritam adityāḥ /
MBh, 13, 15, 45.2 pradhānavidhiyogasthastvām eva viśate budhaḥ //
MBh, 13, 16, 27.2 yanna vidmaḥ paraṃ devaṃ śāśvataṃ yaṃ vidur budhāḥ //
MBh, 13, 23, 5.3 kavyapradāne tu budhāḥ parīkṣyaṃ brāhmaṇaṃ viduḥ //
MBh, 13, 37, 4.2 dūrād abhyāgataṃ cāpi tat pātraṃ ca vidur budhāḥ //
MBh, 13, 52, 11.3 pradānakāle kanyānām ucyate ca sadā budhaiḥ //
MBh, 13, 62, 34.2 triṣu lokeṣu dharmārtham annaṃ deyam ato budhaiḥ //
MBh, 13, 68, 9.1 pracāre vā nipāne vā budho nodvejayeta gāḥ /
MBh, 13, 90, 4.1 śrāddhe tvatha mahārāja parīkṣed brāhmaṇān budhaḥ /
MBh, 13, 91, 44.2 varjanīyā budhair ete nivāpe samupasthite //
MBh, 13, 103, 4.1 devaloke nṛloke ca sadācārā budhaiḥ smṛtāḥ /
MBh, 13, 108, 4.1 andhaḥ syād andhavelāyāṃ jaḍaḥ syād api vā budhaḥ /
MBh, 13, 132, 15.2 akaṣāyakṛtaścaiva mārgaḥ sevyaḥ sadā budhaiḥ //
MBh, 13, 132, 26.2 śubhaḥ satyaguṇo nityaṃ varjanīyā mṛṣā budhaiḥ //
MBh, 13, 136, 18.2 pramāṇasya pramāṇaṃ ca kastān abhibhaved budhaḥ //
MBh, 13, 146, 21.2 loke yānyasya pūjyante viprāstāni vidur budhāḥ //
MBh, 14, 23, 2.2 pañcahotṝn athaitān vai paraṃ bhāvaṃ vidur budhāḥ //
MBh, 14, 25, 10.2 sa cānnaṃ hanti taccānnaṃ sa hatvā hanyate budhaḥ //
MBh, 14, 26, 18.1 etad etādṛśaṃ sūkṣmaṃ brahmacaryaṃ vidur budhāḥ /
MBh, 14, 46, 22.2 dainyabhāvācca bhūtānāṃ saṃvibhajya sadā budhaḥ //
MBh, 15, 44, 8.1 mā sma śoke manaḥ kārṣīr diṣṭena vyathate budhaḥ /