Occurrences

Ānandakanda

Ānandakanda
ĀK, 1, 5, 39.2 yāvadekādaśaguṇaṃ kuliśaṃ jārayedbudhaḥ //
ĀK, 1, 15, 119.2 palamātramajākṣīrairnityaṃ śuddhaḥ pibedbudhaḥ //
ĀK, 1, 15, 427.1 etatsamā ca vijayā sarpiṣā sevyatāṃ budhaiḥ /
ĀK, 1, 16, 49.1 pṛthakkarṣaṃ ca jātyādikusumair vāsayedbudhaḥ /
ĀK, 1, 16, 68.1 anyaccūrṇaṃ tailaṃ pacenmṛdvagninā budhaḥ /
ĀK, 1, 17, 8.2 tasyāgnirindhanaṃ toyaṃ tasmāttoyaṃ pibedbudhaḥ //
ĀK, 1, 23, 106.1 garbhayantre vinikṣipya pūrvavad vipacedbudhaḥ /
ĀK, 1, 23, 259.1 tena tailena deveśi rasaṃ saṃkocayed budhaḥ /
ĀK, 1, 23, 356.2 kṛṣṇaṃ raktaṃ sitaṃ vāpi hemante noddhared budhaḥ //
ĀK, 1, 23, 374.2 tāmbūlena samaṃ kṛtvā ghuṭikāṃ kārayedbudhaḥ //
ĀK, 1, 23, 389.1 tasya kṣīraṃ tu saṃgṛhya tāraṃ nirvāhayedbudhaḥ /
ĀK, 1, 23, 414.1 punarghoraṃ nyasettatra athānyaṃ vinyasedbudhaḥ /
ĀK, 1, 23, 470.2 niṣiktaṃ tena toyena prativāpaṃ dadedbudhaḥ //
ĀK, 1, 23, 616.2 mahākālīṃ pūjayitvā dhārayetsatataṃ budhaḥ //
ĀK, 1, 23, 638.2 badarāsthipramāṇena kārayedgulikāṃ budhaḥ //
ĀK, 1, 24, 132.1 samahemni samaṃ sūtaṃ piṣṭikāṃ kārayedbudhaḥ /
ĀK, 1, 24, 133.1 yāmatrayaṃ mardayitvā golakaṃ kārayedbudhaḥ /
ĀK, 1, 24, 141.1 samahemni samaṃ sūtaṃ piṣṭikāṃ kārayedbudhaḥ /
ĀK, 1, 24, 142.2 yāmatrayaṃ mardayitvā golakaṃ kārayedbudhaḥ //
ĀK, 1, 24, 145.1 samena hemnā saṃyuktaṃ piṣṭikāṃ kārayedbudhaḥ /
ĀK, 1, 24, 158.2 mukhaṃ tasya dṛḍhaṃ baddhvā loṇamṛttikayā budhaḥ //
ĀK, 1, 25, 90.1 grāsārthaṃ tridinaṃ svedo dīpanaṃ tanmataṃ budhaiḥ /
ĀK, 1, 26, 105.1 mūṣālepaṃ dṛḍhaṃ kṛtvā lavaṇārdhamṛdā budhaḥ /
ĀK, 1, 26, 198.2 tasyāṃ vinyasya mūṣāyāṃ dravyamāvartayedbudhaḥ //