Occurrences

Atharvaveda (Śaunaka)
Jaiminigṛhyasūtra
Vasiṣṭhadharmasūtra
Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Nādabindūpaniṣat
Rāmāyaṇa
Saundarānanda
Agnipurāṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harivaṃśa
Kāmasūtra
Kātyāyanasmṛti
Kūrmapurāṇa
Liṅgapurāṇa
Nāradasmṛti
Nāṭyaśāstra
Suśrutasaṃhitā
Trikāṇḍaśeṣa
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Śatakatraya
Amaraughaśāsana
Aṣṭāvakragīta
Bhāgavatapurāṇa
Bhāratamañjarī
Devīkālottarāgama
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Kathāsaritsāgara
Kālikāpurāṇa
Kṛṣiparāśara
Mātṛkābhedatantra
Parāśarasmṛtiṭīkā
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasādhyāya
Rasārṇava
Rājanighaṇṭu
Tantrāloka
Vetālapañcaviṃśatikā
Ānandakanda
Śivasūtravārtika
Śukasaptati
Śyainikaśāstra
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Abhinavacintāmaṇi
Bhāvaprakāśa
Dhanurveda
Gheraṇḍasaṃhitā
Gūḍhārthadīpikā
Haribhaktivilāsa
Janmamaraṇavicāra
Kokilasaṃdeśa
Parāśaradharmasaṃhitā
Rasakāmadhenu
Rasaratnasamuccayaṭīkā
Rasasaṃketakalikā
Rasataraṅgiṇī
Rasārṇavakalpa
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Uḍḍāmareśvaratantra
Yogaratnākara

Atharvaveda (Śaunaka)
AVŚ, 14, 2, 31.2 indrāṇīva subudhā budhyamānā jyotiragrā uṣasaḥ pratijāgarāsi //
AVŚ, 14, 2, 75.1 prabudhyasva subudhā budhyamānā dīrghāyutvāya śataśāradāya /
Jaiminigṛhyasūtra
JaimGS, 2, 9, 6.0 khādiram aṅgārakāya pālāśaṃ somāyāpāmārgaṃ budhāyāśvatthaṃ bṛhaspataya audumbaraṃ śukrāya śamīṃ śanaiścarāya rāhor dūrvāḥ ketoḥ kuśāgram ity aṣṭāviṃśatim ājyāhutīr juhoti //
Vasiṣṭhadharmasūtra
VasDhS, 30, 8.2 yūpaḥ kṛcchraṃ bhūtebhyo 'bhayadākṣiṇyam iti kṛtvā kratumānasaṃ yāti kṣayaṃ budhaḥ //
Buddhacarita
BCar, 7, 41.2 na tu kṣamaṃ dakṣiṇato budhena padaṃ bhavedekamapi prayātum //
BCar, 9, 74.2 budhaḥ parapratyayato hi ko vrajejjano 'ndhakāre 'ndha ivāndhadeśikaḥ //
BCar, 12, 62.1 ākāśagatamātmānaṃ saṃkṣipya tvaparo budhaḥ /
Carakasaṃhitā
Ca, Sū., 4, 28.1 mandānāṃ vyavahārāya budhānāṃ buddhivṛddhaye /
Ca, Sū., 21, 49.2 tasmāddhitāhitaṃ svapnaṃ buddhvā svapyāt sukhaṃ budhaḥ //
Ca, Sū., 24, 45.1 durge 'mbhasi yathā majjadbhājanaṃ tvarayā budhaḥ /
Ca, Nid., 8, 39.2 jñātvā koṣṭhaprapannāṃstān yathāsannaṃ haredbudhaḥ //
Ca, Śār., 4, 13.2 yāvanto hi loke mūrtimanto bhāvaviśeṣāstāvantaḥ puruṣe yāvantaḥ puruṣe tāvanto loke iti budhāstvevaṃ draṣṭumicchanti //
Mahābhārata
MBh, 5, 33, 30.2 arthāṃścākarmaṇā prepsur mūḍha ityucyate budhaiḥ //
MBh, 5, 34, 71.1 ākrośaparivādābhyāṃ vihiṃsantyabudhā budhān /
MBh, 5, 39, 36.2 tathaivāpetadharmeṣu na maitrīm ācared budhaḥ //
MBh, 5, 39, 39.2 āyuṣyāṇi budhāḥ prāhur mitrāṇāṃ cāvimānanā //
MBh, 5, 86, 4.2 na tat kuryād budhaḥ kāryam iti me niścitā matiḥ //
MBh, 5, 91, 10.2 anunīya yathāśakti taṃ nṛśaṃsaṃ vidur budhāḥ //
MBh, 5, 91, 15.2 sarvayatnena madhyasthaṃ na tanmitraṃ vidur budhāḥ //
MBh, 5, 109, 1.3 tasmād uttāraṇaphalād uttaretyucyate budhaiḥ //
MBh, 6, 13, 41.2 ṣaṣṭim āhuḥ śatānyasya budhāḥ paurāṇikāstathā //
MBh, 6, BhaGī 4, 19.2 jñānāgnidagdhakarmāṇaṃ tamāhuḥ paṇḍitaṃ budhāḥ //
MBh, 6, BhaGī 5, 22.2 ādyantavantaḥ kaunteya na teṣu ramate budhaḥ //
MBh, 6, BhaGī 10, 8.2 iti matvā bhajante māṃ budhā bhāvasamanvitāḥ //
MBh, 8, 1, 48.2 aprāptau tasya vā prāptau na kaścid vyathate budhaḥ //
MBh, 8, 49, 22.3 kṛtāñjaleḥ prapannasya na vadhaḥ pūjyate budhaiḥ //
MBh, 8, 49, 81.1 balaṃ tu vāci dvijasattamānāṃ kṣātraṃ budhā bāhubalaṃ vadanti /
MBh, 9, 5, 23.2 yatra mitram amitraṃ vā parīkṣante budhā janāḥ //
MBh, 9, 63, 13.2 ko vā samayabhettāraṃ budhaḥ saṃmantum arhati //
MBh, 10, 2, 30.1 muhyatā tu manuṣyeṇa praṣṭavyāḥ suhṛdo budhāḥ /
MBh, 11, 3, 3.3 tatastataḥ śamaṃ labdhvā sugatiṃ vindate budhaḥ //
MBh, 11, 6, 12.2 te vai saṃsāracakrasya pāśāṃśchindanti vai budhāḥ //
MBh, 11, 7, 7.2 pratyakṣāśca parokṣāśca te vyālāḥ kathitā budhaiḥ //
MBh, 12, 15, 2.2 daṇḍaḥ supteṣu jāgarti daṇḍaṃ dharmaṃ vidur budhāḥ //
MBh, 12, 15, 8.2 damanād daṇḍanāccaiva tasmād daṇḍaṃ vidur budhāḥ //
MBh, 12, 15, 43.1 daṇḍe sthitāḥ prajāḥ sarvā bhayaṃ daṇḍaṃ vidur budhāḥ /
MBh, 12, 21, 10.1 etat sarvaṃ samālokya budhānām eṣa niścayaḥ /
MBh, 12, 28, 31.1 striyo 'kṣā mṛgayā pānaṃ prasaṅgānninditā budhaiḥ /
MBh, 12, 28, 41.1 na dṛṣṭapūrvaṃ pratyakṣaṃ paralokaṃ vidur budhāḥ /
MBh, 12, 59, 140.1 tato jagati rājendra satataṃ śabditaṃ budhaiḥ /
MBh, 12, 81, 13.2 nityaṃ tasmācchaṅkitavyam amitraṃ taṃ vidur budhāḥ //
MBh, 12, 83, 43.2 neha yuktaṃ ciraṃ sthātuṃ javenāto vrajed budhaḥ //
MBh, 12, 84, 38.1 kṛtaprajñaśca medhāvī budho jānapadaḥ śuciḥ /
MBh, 12, 95, 10.1 yad āryajanavidviṣṭaṃ karma tannācared budhaḥ /
MBh, 12, 119, 3.2 prakartavyā budhā bhṛtyā nāsthāne prakriyā kṣamā //
MBh, 12, 120, 53.2 yad eva mitraṃ gurubhāram āvahet tad eva susnigdham udāhared budhaḥ //
MBh, 12, 136, 15.1 saṃdhātavyaṃ budhair nityaṃ vyavasyaṃ ca hitārthibhiḥ /
MBh, 12, 136, 150.2 anyatrābhyavahārārthāt tatrāpi ca budhā vayam //
MBh, 12, 136, 181.1 dhik śabdo hi budhair dṛṣṭo madvidheṣu manasviṣu /
MBh, 12, 137, 21.3 na tad budhāḥ praśaṃsanti śreyastatrāpasarpaṇam //
MBh, 12, 137, 81.2 mitrāṇi sahajānyāhur vartayantīha yair budhāḥ //
MBh, 12, 154, 23.1 suvṛttaḥ śīlasampannaḥ prasannātmātmavid budhaḥ /
MBh, 12, 156, 13.1 amātsaryaṃ budhāḥ prāhur dānaṃ dharme ca saṃyamam /
MBh, 12, 161, 44.2 budhāśca nirvāṇaparā vadanti tasmānna kuryāt priyam apriyaṃ ca //
MBh, 12, 167, 22.1 parityājyo budhaiḥ pāpaḥ kṛtaghno nirapatrapaḥ /
MBh, 12, 168, 33.1 etāṃ buddhiṃ samāsthāya guptacittaścared budhaḥ /
MBh, 12, 180, 28.1 taṃ pūrvāpararātreṣu yuñjānaḥ satataṃ budhaḥ /
MBh, 12, 186, 29.2 tad budhā na praśaṃsanti maraṇaṃ na pratīkṣate //
MBh, 12, 195, 13.2 tadvat subuddhiḥ samam indriyatvād budhaḥ paraṃ paśyati svaṃ svabhāvam //
MBh, 12, 196, 9.1 rūpavantam arūpatvād udayāstamaye budhāḥ /
MBh, 12, 204, 14.2 tathaitad antaraṃ vidyāt kṣetrakṣetrajñayor budhaḥ /
MBh, 12, 205, 26.1 keṣāṃ balābalaṃ buddhyā hetubhir vimṛśed budhaḥ /
MBh, 12, 209, 6.1 indriyāṇāṃ śramāt svapnam āhuḥ sarvagataṃ budhāḥ /
MBh, 12, 213, 12.2 suvṛttaḥ śīlasampannaḥ prasannātmātmavān budhaḥ /
MBh, 12, 236, 17.2 ahovīryastathā kāvyastāṇḍyo medhātithir budhaḥ //
MBh, 12, 242, 19.1 evaṃ vai sarvadharmebhyo viśiṣṭaṃ menire budhāḥ /
MBh, 12, 261, 2.1 nirdvaṃdvā nirnamaskārā nirāśīrbandhanā budhāḥ /
MBh, 12, 262, 13.3 yajanto 'har ahar yajñair nirāśīrbandhanā budhāḥ //
MBh, 12, 282, 18.2 yācitena tu yad dattaṃ tad āhur madhyamaṃ budhāḥ //
MBh, 12, 284, 33.2 budhā yena praśaṃsanti mokṣaṃ sukham anuttamam //
MBh, 12, 288, 25.1 ākrośanāvamānābhyām abudhād vardhate budhaḥ /
MBh, 12, 293, 44.1 prakṛteśca guṇānāṃ ca pañcaviṃśatikaṃ budhāḥ /
MBh, 12, 294, 15.2 budhā vidhividhānajñāstadā yuktaṃ pracakṣate //
MBh, 12, 296, 33.2 viśuddhayogāya budhāya caiva kriyāvate 'tha kṣamiṇe hitāya //
MBh, 12, 298, 16.2 prathamaṃ sargam ityetad āhuḥ prādhānikaṃ budhāḥ //
MBh, 12, 298, 23.2 aṣṭamaṃ sargam ityāhur etad ārjavakaṃ budhāḥ //
MBh, 12, 298, 24.2 navamaṃ sargam ityāhur etad ārjavakaṃ budhāḥ //
MBh, 12, 306, 45.1 guṇakṣayatvāt prakṛtiḥ kartṛtvād akṣayaṃ budhāḥ /
MBh, 12, 327, 25.1 tasmāt prasūtam avyaktaṃ pradhānaṃ tad vidur budhāḥ /
MBh, 12, 329, 44.2 tatra budho vratacaryāsamāptāvāgacchat /
MBh, 12, 329, 44.5 atha bhikṣāpratyākhyānaruṣitena budhena brahmabhūtena vivasvato dvitīye janmanyaṇḍasaṃjñitasyāṇḍaṃ māritam adityāḥ /
MBh, 13, 15, 45.2 pradhānavidhiyogasthastvām eva viśate budhaḥ //
MBh, 13, 16, 27.2 yanna vidmaḥ paraṃ devaṃ śāśvataṃ yaṃ vidur budhāḥ //
MBh, 13, 23, 5.3 kavyapradāne tu budhāḥ parīkṣyaṃ brāhmaṇaṃ viduḥ //
MBh, 13, 37, 4.2 dūrād abhyāgataṃ cāpi tat pātraṃ ca vidur budhāḥ //
MBh, 13, 52, 11.3 pradānakāle kanyānām ucyate ca sadā budhaiḥ //
MBh, 13, 62, 34.2 triṣu lokeṣu dharmārtham annaṃ deyam ato budhaiḥ //
MBh, 13, 68, 9.1 pracāre vā nipāne vā budho nodvejayeta gāḥ /
MBh, 13, 90, 4.1 śrāddhe tvatha mahārāja parīkṣed brāhmaṇān budhaḥ /
MBh, 13, 91, 44.2 varjanīyā budhair ete nivāpe samupasthite //
MBh, 13, 103, 4.1 devaloke nṛloke ca sadācārā budhaiḥ smṛtāḥ /
MBh, 13, 108, 4.1 andhaḥ syād andhavelāyāṃ jaḍaḥ syād api vā budhaḥ /
MBh, 13, 132, 15.2 akaṣāyakṛtaścaiva mārgaḥ sevyaḥ sadā budhaiḥ //
MBh, 13, 132, 26.2 śubhaḥ satyaguṇo nityaṃ varjanīyā mṛṣā budhaiḥ //
MBh, 13, 136, 18.2 pramāṇasya pramāṇaṃ ca kastān abhibhaved budhaḥ //
MBh, 13, 146, 21.2 loke yānyasya pūjyante viprāstāni vidur budhāḥ //
MBh, 14, 23, 2.2 pañcahotṝn athaitān vai paraṃ bhāvaṃ vidur budhāḥ //
MBh, 14, 25, 10.2 sa cānnaṃ hanti taccānnaṃ sa hatvā hanyate budhaḥ //
MBh, 14, 26, 18.1 etad etādṛśaṃ sūkṣmaṃ brahmacaryaṃ vidur budhāḥ /
MBh, 14, 46, 22.2 dainyabhāvācca bhūtānāṃ saṃvibhajya sadā budhaḥ //
MBh, 15, 44, 8.1 mā sma śoke manaḥ kārṣīr diṣṭena vyathate budhaḥ /
Manusmṛti
ManuS, 2, 22.2 tayor evāntaraṃ giryor āryāvartaṃ vidur budhāḥ //
ManuS, 3, 109.2 bhojanārthaṃ hi te śaṃsan vāntāśīty ucyate budhaiḥ //
ManuS, 3, 123.1 pitṝṇāṃ māsikaṃ śrāddham anvāhāryaṃ vidur budhāḥ /
ManuS, 4, 59.2 na divīndrāyudhaṃ dṛṣṭvā kasyacid darśayed budhaḥ //
ManuS, 4, 204.1 yamān seveta satataṃ na nityaṃ niyamān budhaḥ /
ManuS, 7, 18.2 daṇḍaḥ supteṣu jāgarti daṇḍaṃ dharmaṃ vidur budhāḥ //
ManuS, 7, 210.2 kṛtajñaṃ dhṛtimantaṃ ca kaṣṭam āhur ariṃ budhāḥ //
ManuS, 7, 214.2 saṃyuktāṃś ca viyuktāṃś ca sarvopāyān sṛjed budhaḥ //
ManuS, 8, 111.1 na vṛthā śapathaṃ kuryāt svalpe 'py arthe naro budhaḥ /
ManuS, 8, 179.2 mahāpakṣe dhaniny ārye nikṣepaṃ nikṣiped budhaḥ //
Nādabindūpaniṣat
Nādabindūpaniṣat, 1, 7.2 paramā cārdhamātrā ca vāruṇīṃ tāṃ vidur budhāḥ //
Rāmāyaṇa
Rām, Yu, 52, 5.2 anupāsitavṛddhena kaḥ kuryāt tādṛśaṃ budhaḥ //
Saundarānanda
SaundĀ, 11, 58.2 ko nāma svargavāsāya kṣeṣṇave spṛhayed budhaḥ //
SaundĀ, 16, 30.2 sa bhāvanīyo vidhivad budhena śīle śucau tripramukhe sthitena //
Agnipurāṇa
AgniPur, 250, 3.2 tathā triṃśatsamaṃ pāśaṃ budhaḥ kuryāt suvartitam //
Amarakośa
AKośa, 2, 408.2 vidvānvipaściddoṣajñaḥ sansudhīḥ kovido budhaḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Nidānasthāna, 6, 8.2 yad āsakto na jānāti kathaṃ tacchīlayed budhaḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 23, 11.2 rājadvāraṃ hi kāryāṇāṃ dvāram uktaṃ budhair iti //
Daśakumāracarita
DKCar, 2, 8, 6.0 so 'śrugadgadamagadat śrūyatāṃ mahābhāga vidarbho nāma janapadaḥ tasminbhojavaṃśabhūṣaṇam aṃśāvatāra iva dharmasya atisattvaḥ satyavādī vadānyaḥ vinītaḥ vinetā prajānām rañjitabhṛtyaḥ kīrtimān udagraḥ buddhimūrtibhyāmutthānaśīlaḥ śāstrapramāṇakaḥ śakyabhavyakalpārambhī saṃbhāvayitā budhān prabhāvayitā sevakān udbhāvayitā bandhūn nyagbhāvayitā śatrūn asaṃbaddhapralāpeṣv adattakarṇaḥ kadācid apyavitṛṣṇo guṇeṣu atinadīṣṇaḥ kalāsu nediṣṭho dharmārthasaṃhitāsu svalpe 'pi sukṛte sutarāṃ pratyupakartā pratyavekṣitā kośavāhanayoḥ yatnena parīkṣitā sarvādhyakṣāṇām ṣāḍguṇyopayoganipuṇaḥ manumārgeṇa praṇetā cāturvarṇyasya puṇyaślokaḥ puṇyavarmā nāmāsīt //
Harivaṃśa
HV, 18, 3.1 sa tān abudhyat khacarān yogadharmātmakān budhaḥ /
Kāmasūtra
KāSū, 1, 4, 21.2 parahiṃsātmikā yā ca na tām avatared budhaḥ //
Kātyāyanasmṛti
KātySmṛ, 1, 111.2 na tasyānyena kartavyam abhiyuktaṃ vidur budhāḥ //
KātySmṛ, 1, 174.2 vyākhyāgamyam asāraṃ ca nottaraṃ śasyate budhaiḥ //
KātySmṛ, 1, 180.2 saṃdigdham uttaraṃ jñeyaṃ vyavahāre budhais tadā //
KātySmṛ, 1, 209.1 yo hīnavākyena jitas tasyoddhāraṃ vidur budhāḥ /
KātySmṛ, 1, 250.2 svahastalekhyaṃ vijñeyaṃ pramāṇaṃ tatsmṛtaṃ budhaiḥ //
KātySmṛ, 1, 264.1 anena vidhinā lekhyaṃ paścātkāraṃ vidur budhāḥ /
KātySmṛ, 1, 399.2 visaṃvaded yatra sākṣye tad anuktaṃ vidur budhāḥ //
KātySmṛ, 1, 435.2 ato 'nyeṣu sabhāmadhye divyaṃ deyaṃ vidur budhāḥ //
KātySmṛ, 1, 687.2 ṣaḍbhāgaṃ tatra mūlyasya dattvā krītaṃ tyajed budhaḥ //
KātySmṛ, 1, 770.2 abhūtair vātha bhūtair vā niṣṭhurā vāksmṛtā budhaiḥ //
KātySmṛ, 1, 771.2 vṛttadeśakulādīnām aślīlā sā budhaiḥ smṛtā //
Kūrmapurāṇa
KūPur, 1, 1, 89.1 āsāmanyatamāṃ cātha bhāvanāṃ bhāvayed budhaḥ /
KūPur, 1, 1, 118.2 samāśrityāntimaṃ bhāvaṃ māyāṃ lakṣmīṃ tared budhaḥ //
KūPur, 1, 5, 23.1 yo 'tītaḥ saptamaḥ kalpaḥ pādma ityucyate budhaiḥ /
KūPur, 1, 15, 94.1 sa tebhyaḥ pradadāvannaṃ mṛṣṭaṃ bahutaraṃ budhaḥ /
KūPur, 1, 27, 16.1 ādyaṃ kṛtayugaṃ proktaṃ tatastretāyugaṃ budhaiḥ /
KūPur, 1, 29, 42.3 bheṣajaṃ paramaṃ teṣāmavimuktaṃ vidurbudhāḥ //
KūPur, 1, 30, 9.2 dehānte tatparaṃ jyotirānandaṃ viśate budhaḥ //
KūPur, 2, 7, 18.2 teṣāṃ patirahaṃ devaḥ smṛtaḥ paśupatirbudhaiḥ //
KūPur, 2, 11, 22.1 vedāntaśatarudrīyapraṇavādijapaṃ budhāḥ /
KūPur, 2, 11, 34.1 sagarbhamāhuḥ sajapamagarbhaṃ vijapaṃ budhāḥ /
KūPur, 2, 13, 10.1 sopānatko jalastho vā noṣṇīṣī vācamed budhaḥ /
KūPur, 2, 16, 3.2 na cānyasmādaśaktaśca ninditān varjayed budhaḥ //
KūPur, 2, 16, 9.1 tṛṇaṃ kāṣṭhaṃ phalaṃ puṣpaṃ prakāśaṃ vai hared budhaḥ /
KūPur, 2, 16, 41.1 varjayed vai rahasyāni pareṣāṃ gūhayed budhaḥ /
KūPur, 2, 16, 46.3 nāśuciḥ sūryasomādīn grahānālokayed budhaḥ //
KūPur, 2, 16, 52.1 na caivāsmai vrataṃ dadyānna ca dharmaṃ vaded budhaḥ /
KūPur, 2, 16, 55.2 na viśiṣṭānasatkuryāt nātmānaṃ vā śaped budhaḥ //
KūPur, 2, 16, 69.1 nāgnau pratāpayet pādau na kāṃsye dhāvayed budhaḥ /
KūPur, 2, 16, 77.2 na cainaṃ pādataḥ kuryānmukhena na dhamed budhaḥ //
KūPur, 2, 16, 80.1 na vahniṃ mukhaniśvāsair jvālayennāśucirbudhaḥ /
KūPur, 2, 16, 84.1 na khādanbrāhmaṇastiṣṭhenna jalped vā hasan budhaḥ /
KūPur, 2, 17, 17.2 ete śūdreṣu bhojyānnā dattvā svalpaṃ paṇaṃ budhaiḥ //
KūPur, 2, 18, 4.1 uṣaḥkāle 'tha samprāpte kṛtvā cāvaśyakaṃ budhaḥ /
KūPur, 2, 18, 27.1 dhyātvārkamaṇḍalagatāṃ sāvitrīṃ vai japan budhaḥ /
KūPur, 2, 18, 63.2 tasmānnārāyaṇaṃ devaṃ snānakāle smared budhaḥ //
KūPur, 2, 18, 79.1 japakāle na bhāṣeta nānyāni prekṣayed budhaḥ /
KūPur, 2, 22, 41.2 āvāhanaṃ tataḥ kuryāduśantastvetyṛcā budhaḥ //
KūPur, 2, 22, 99.2 pūjayitvā mātṛgaṇaṃ kuryācchrāddhatrayaṃ budhaḥ //
KūPur, 2, 23, 4.2 caturthe pañcame vāhni saṃsparśaḥ kathito budhaiḥ //
KūPur, 2, 33, 109.1 etadeva paraṃ strīṇāṃ prāyaścittaṃ vidurbudhāḥ /
KūPur, 2, 44, 48.2 viṣṇuṃ rudraṃ virañciṃ ca sabījaṃ bhāvayed budhaḥ /
Liṅgapurāṇa
LiPur, 1, 47, 24.1 tasmāttu bhārataṃ varṣaṃ tasya nāmnā vidurbudhāḥ /
LiPur, 1, 57, 36.2 asaṃkareṇa vijñeyasteṣāṃ yogastu vai budhaiḥ //
LiPur, 1, 60, 23.2 viśvavyacāstu yaḥ paścācchukrayoniḥ smṛto budhaiḥ //
LiPur, 1, 65, 135.2 vasubhṛt sarvabhūtātmā niścalaḥ suvidur budhaḥ //
LiPur, 1, 65, 136.1 asuhṛtsarvabhūtānāṃ niścalaścalavidbudhaḥ /
LiPur, 1, 70, 26.2 bandhanādiparībhāvād īśvaraḥ procyate budhaiḥ //
LiPur, 1, 70, 150.2 te ūrdhvasrotaso jñeyāstuṣṭātmāno budhaiḥ smṛtāḥ //
LiPur, 1, 70, 170.2 parasparānuraktāś ca kāraṇaiś ca budhaiḥ smṛtāḥ //
LiPur, 1, 81, 30.2 tasmātsarvaprayatnena śrīpattraṃ na tyajedbudhaḥ //
LiPur, 1, 85, 39.1 etāvad brahmavidyā ca tasmānnityaṃ japedbudhaḥ /
LiPur, 1, 85, 142.2 budhena parihartavyaḥ śvamāṃsaṃ cāpi varjayet //
LiPur, 1, 86, 48.2 bhasmaśāyī bhavennityaṃ vrate pāśupate budhaḥ //
LiPur, 1, 86, 49.2 kaivalyakaraṇaṃ yogaṃ vividhakarmacchidaṃ budhaḥ //
LiPur, 1, 86, 112.1 śarīre sati vai kleśaḥ so'vidyāṃ saṃtyajedbudhaḥ /
LiPur, 1, 91, 66.1 tasmātpāśupatairyogairātmānaṃ cintayedbudhaḥ /
LiPur, 1, 92, 49.2 kṣetratīrthopaniṣadaṃ na vidurbudhasattamāḥ //
LiPur, 1, 108, 14.2 ātmavittānusāreṇa yoginaṃ pūjayedbudhaḥ //
LiPur, 2, 9, 20.1 tasmātsevā budhaiḥ proktā bhaktiśabdena bhūyasī /
LiPur, 2, 9, 34.2 mahāmohaprabhedāśca budhairdaśa vicintitāḥ //
LiPur, 2, 9, 56.1 evaṃ samyagbudhairjñātvā munīnāmatha coktaṃ śivena /
LiPur, 2, 11, 3.2 śivameveśvaraṃ prāhurmāyāṃ gaurīṃ vidurbudhāḥ //
LiPur, 2, 11, 17.2 trinetro 'trirumā sākṣādanasūyā smṛtā budhaiḥ //
LiPur, 2, 11, 20.2 padārthaśaktayo yā yās tā gaurīti vidurbudhāḥ //
LiPur, 2, 12, 41.2 carācarāṇāṃ bhūtānāṃ śarīrāṇi vidurbudhāḥ //
LiPur, 2, 13, 7.1 vahnyātmā bhagavāndevaḥ smṛtaḥ paśupatirbudhaiḥ /
LiPur, 2, 13, 8.1 ṣaṇmukho bhagavān devo budhaiḥ putra udāhṛtaḥ /
LiPur, 2, 13, 9.1 pavanātmā budhairdeva īśāna iti kīrtyate /
LiPur, 2, 13, 10.1 śivā devī budhair uktā putraścāsya manojavaḥ /
LiPur, 2, 13, 11.1 vyomātmā bhagavāndevo bhīma ityucyate budhaiḥ /
LiPur, 2, 13, 15.1 somātmako budhairdevo mahādeva iti smṛtaḥ /
LiPur, 2, 13, 16.1 dayitā rohiṇī proktā budhaścaiva śarīrajaḥ /
LiPur, 2, 13, 17.1 yajamānātmako devo mahādevo budhaiḥ prabhuḥ /
LiPur, 2, 13, 18.2 dīkṣā patnī budhairuktā saṃtānākhyaḥ sutastathā //
LiPur, 2, 13, 23.1 budhair īśeti sā tasya tanurjñeyā na saṃśayaḥ /
LiPur, 2, 14, 13.1 aghoro'pi mahādevaścakṣurātmatayā budhaiḥ /
LiPur, 2, 14, 15.1 ghrāṇendriyātmakatvena sadyojātaḥ smṛto budhaiḥ /
LiPur, 2, 14, 16.2 vāgindriyātmakatvena budhairīśāna ucyate //
LiPur, 2, 14, 17.1 pāṇīndriyātmakatvena sthitastatpuruṣo budhaiḥ /
LiPur, 2, 15, 8.1 tayoḥ paraḥ śivaḥ śāntaḥ kṣarākṣaraparo budhaiḥ /
LiPur, 2, 15, 22.1 ātmākāreṇa saṃvittirbudhairvidyeti kīrtyate /
LiPur, 2, 16, 4.1 kṣetrajñaṃ puruṣaṃ prāhuḥ pradhānaṃ prakṛtiṃ budhāḥ /
LiPur, 2, 18, 59.1 tasmātsarvaprayatnena bhūtyaṅgaṃ pūjayed budhaḥ /
LiPur, 2, 18, 63.1 tasmācca sarvakāryeṣu tripuṇḍraṃ dhārayedbudhaḥ /
LiPur, 2, 24, 38.2 sapta pradakṣiṇāḥ kṛtvā daṇḍavat praṇamed budhaḥ //
LiPur, 2, 25, 6.2 netreṇālokya vai kuṇḍaṃ ṣaḍrekhāḥ kārayedbudhaḥ //
LiPur, 2, 28, 82.2 dadyād etat prayoktṛbhya ācchādanapaṭaṃ budhaḥ //
LiPur, 2, 43, 11.3 lokeśānāṃ ciraṃ sthitvā sārvabhaumo bhavedbudhaḥ //
Nāradasmṛti
NāSmṛ, 2, 1, 137.1 asākṣy api hi śāstreṣu dṛṣṭaḥ pañcavidho budhaiḥ /
NāSmṛ, 2, 2, 1.2 nikṣepo nāma tat proktaṃ vyavahārapadaṃ budhaiḥ //
NāSmṛ, 2, 8, 3.1 ṣaḍvidhas tasya tu budhair dānādānavidhiḥ smṛtaḥ /
NāSmṛ, 2, 12, 93.2 pūrvāśinīṃ ca yā bhartuḥ striyaṃ nirvāsayed budhaḥ //
NāSmṛ, 2, 13, 1.2 dāyabhāga iti proktaṃ tad vivādapadaṃ budhaiḥ //
NāSmṛ, 2, 20, 7.3 vādino 'numatenainaṃ kārayen nānyathā budhaḥ //
Nāṭyaśāstra
NāṭŚ, 2, 32.2 sūtraṃ budhaistu kartavyaṃ yasya chedo na vidyate //
NāṭŚ, 2, 46.2 nakṣatreṇa tu kartavyaṃ mūlena sthāpanaṃ budhaiḥ //
NāṭŚ, 2, 109.1 evametena vidhinā kāryā nāṭyagṛhā budhaiḥ /
NāṭŚ, 3, 88.1 evamuktvā tato vākyaṃ nṛpatairbhūtaye budhaḥ /
NāṭŚ, 4, 68.1 yatra tatkaraṇaṃ jñeyaṃ budhaiḥ svastikarecitam /
NāṭŚ, 4, 94.1 bahuśaḥ kuṭṭitaḥ pādo jñeyaṃ tallalitaṃ budhaiḥ /
NāṭŚ, 4, 110.1 yatra tatkaraṇaṃ jñeyaṃ budhaiḥ pārśvanikuṭṭitam /
NāṭŚ, 4, 164.1 nataṃ ca pārśvaṃ kartavyaṃ budhairudghaṭṭite sadā /
NāṭŚ, 6, 9.2 nibandho yaḥ samāsena saṅgrahaṃ taṃ vidurbudhāḥ //
NāṭŚ, 6, 11.1 alpābhidhānenārtho yaḥ samāsenocyate budhaiḥ /
Suśrutasaṃhitā
Su, Utt., 15, 28.1 saṃsthāpyobhayataḥ kālamañjayet satataṃ budhaḥ /
Su, Utt., 17, 47.1 doṣodaye naiva ca viplutiṃgate dravyāṇi nasyādiṣu yojayedbudhaḥ /
Su, Utt., 18, 102.1 tulyāni payasā piṣṭvā guṭikāṃ kārayedbudhaḥ /
Su, Utt., 58, 25.1 mūtraukasādaṃ taṃ vidyādrogaṃ pittakṛtaṃ budhaḥ /
Su, Utt., 61, 19.1 āgamādvaiśvarūpyācca sa tu nirvarṇyate budhaiḥ /
Trikāṇḍaśeṣa
TriKŚ, 2, 30.1 śivasya vṛṣamaṇḍapyāṃ budhair gopiṭakaṃ smṛtam /
Viṣṇupurāṇa
ViPur, 2, 8, 63.2 traya eva muhūrtāstu kālabhāgaḥ smṛto budhaiḥ //
ViPur, 3, 10, 21.2 āpīnahastapādāṃ ca na kanyāmudvahedbudhaḥ //
ViPur, 3, 11, 11.2 guruṃ dvijātīṃśca budho na meheta kadācana //
ViPur, 3, 11, 46.2 prācyādiṣu budho dadyāddhutaśeṣātmakaṃ balim //
ViPur, 3, 11, 47.1 prāguttare ca digbhāge dhanvantaribaliṃ budhaḥ /
ViPur, 3, 11, 50.1 tato 'nyadannamādāya bhūmibhāge śucau budhaḥ /
ViPur, 3, 11, 66.2 icchayā ca budho dadyādvibhave saty avāritam //
ViPur, 3, 11, 99.1 dināntasaṃdhyāṃ sūryeṇa pūrvāmṛkṣairyutāṃ budhaḥ /
ViPur, 3, 11, 106.1 atithiṃ cāgataṃ tatra svaśaktyā pūjayedbudhaḥ /
ViPur, 3, 11, 119.1 aśeṣaparvasveteṣu tasmātsaṃyamibhirbudhaiḥ /
ViPur, 3, 11, 126.1 iti matvā svadāreṣu ṛtumatsu budho vrajet /
ViPur, 3, 12, 7.2 budho maitrīṃ na kurvīta naikaḥ panthānamāśrayet //
ViPur, 3, 12, 10.1 noccairhaset saśabdaṃ ca na muñcetpavanaṃ budhaḥ /
ViPur, 3, 12, 14.1 pūjyadevadvijajyotiśchāyāṃ nātikramedbudhaḥ /
ViPur, 3, 12, 16.1 nānāryānāśrayet kāṃścinna jihmaṃ rocayedbudhaḥ /
ViPur, 3, 12, 17.1 atīva jāgarasvapne tadvatsthānāsane budhaḥ /
ViPur, 3, 12, 19.1 na snāyānna svapennagno na caivopaspṛśedbudhaḥ /
ViPur, 3, 12, 22.1 virodhaṃ nottamairgacchennādhamaiś ca sadā budhaḥ /
ViPur, 3, 12, 30.1 yoṣito nāvamanyeta na cāsāṃ viśvasedbudhaḥ /
ViPur, 3, 12, 36.2 anadhyāyaṃ budhaḥ kuryāduparāgādike tathā //
ViPur, 3, 12, 39.1 nordhvaṃ na tiryagdūraṃ vā nirīkṣanparyaṭedbudhaḥ /
ViPur, 3, 15, 9.1 prathame 'hni budhaḥ śastāñśrotriyādīnnimantrayet /
ViPur, 3, 15, 21.1 mantrapūrvaṃ pitṝṇāṃ tu kuryādāvāhanaṃ budhaḥ /
ViPur, 3, 15, 24.1 tasmādabhyarcayetprāptaṃ śrāddhakāle 'tithiṃ budhaḥ /
ViPur, 3, 15, 50.1 tatastu vaiśvadevākhyāṃ kuryānnityakriyāṃ budhaḥ /
ViPur, 3, 15, 51.1 evaṃ śrāddhaṃ budhaḥ kuryātpaitraṃ mātāmahaṃ tathā /
ViPur, 3, 18, 18.2 budhyadhvaṃ me vacaḥ samyagbudhairevamudīritam //
ViPur, 3, 18, 103.1 ete pāṣaṇḍinaḥ pāpā na hyetānālapedbudhaḥ /
ViPur, 5, 10, 8.2 mamatvaṃ kṣetraputrādirūḍhamuccairyathā budhāḥ //
ViPur, 5, 38, 88.1 vijñāya na budhāḥ śokaṃ na harṣamupayānti ye /
ViPur, 6, 5, 1.2 ādhyātmikādi maitreya jñātvā tāpatrayaṃ budhaḥ /
ViPur, 6, 7, 69.2 amūrtaṃ brahmaṇo rūpaṃ yat sad ity ucyate budhaiḥ //
ViPur, 6, 7, 87.1 tataḥ śaṅkhagadācakraśārṅgādirahitaṃ budhaḥ /
ViPur, 6, 7, 89.1 tad ekāvayavaṃ devaṃ cetasā hi punar budhaḥ /
Viṣṇusmṛti
ViSmṛ, 42, 2.2 prāyaścittaṃ budhaḥ kuryād brāhmaṇānumato yathā //
Yājñavalkyasmṛti
YāSmṛ, 1, 305.1 dadyād grahakramād evaṃ dvijebhyo bhojanaṃ budhaḥ /
YāSmṛ, 3, 201.2 dhārayet tatra cātmānaṃ dhāraṇāṃ dhārayan budhaḥ //
Śatakatraya
ŚTr, 2, 69.1 viramata budhā yoṣitsaṅgāt sukhāt kṣaṇabhaṅgurāt kuruta karuṇāmaitrīprajñāvadhūjanasaṅgamam /
ŚTr, 3, 35.2 tatsaṃsāram asāram eva nikhilaṃ buddhvā budhā bodhakā lokānugrahapeśalena manasā yatnaḥ samādhīyatām //
ŚTr, 3, 36.2 līlā yauvanalālasās tanubhṛtām ity ākalayya drutaṃ yoge dhairyasamādhisiddhisulabhe buddhiṃ vidadhvaṃ budhāḥ //
Amaraughaśāsana
AmarŚās, 1, 77.1 udgamāvartavāto 'yaṃ prāṇa ity ucyate budhaiḥ //
Aṣṭāvakragīta
Aṣṭāvakragīta, 18, 19.1 bhāvābhāvavihīno yas tṛpto nirvāsano budhaḥ /
Aṣṭāvakragīta, 18, 38.2 etasyānarthamūlasya mūlacchedaḥ kṛto budhaiḥ //
Aṣṭāvakragīta, 18, 73.2 nirmamo nirahaṅkāro niṣkāmaḥ śobhate budhaḥ //
Aṣṭāvakragīta, 18, 84.2 niścintaḥ svaśarīre 'pi nirāśaḥ śobhate budhaḥ //
Aṣṭāvakragīta, 18, 87.2 asaktaḥ sarvabhāveṣu kevalo ramate budhaḥ //
Bhāgavatapurāṇa
BhāgPur, 1, 10, 11.1 satsaṅgān muktaduḥsaṅgo hātuṃ notsahate budhaḥ /
BhāgPur, 1, 15, 37.1 yudhiṣṭhirastat parisarpaṇaṃ budhaḥ pure ca rāṣṭre ca gṛhe tathātmani /
BhāgPur, 4, 8, 29.2 daivopasāditaṃ yāvad vīkṣyeśvaragatiṃ budhaḥ //
BhāgPur, 4, 8, 54.2 mantreṇānena devasya kuryād dravyamayīṃ budhaḥ /
BhāgPur, 4, 18, 2.2 sarvataḥ sāramādatte yathā madhukaro budhaḥ //
BhāgPur, 4, 18, 13.1 tathāpare ca sarvatra sāramādadate budhāḥ /
BhāgPur, 4, 20, 6.2 apatye draviṇe vāpi kaḥ kuryānmamatāṃ budhaḥ //
BhāgPur, 4, 20, 23.2 varānvibho tvadvaradeśvarādbudhaḥ kathaṃ vṛṇīte guṇavikriyātmanām /
BhāgPur, 11, 11, 14.2 arcyate vā kvacit tatra na vyatikriyate budhaḥ //
Bhāratamañjarī
BhāMañj, 1, 22.2 anīkinīṃ daśaguṇāmāhurakṣauhiṇīṃ budhāḥ //
BhāMañj, 1, 495.2 viduro dīrghadarśī ca dharmajñaścābhavadbudhaḥ //
BhāMañj, 1, 976.2 śoke bandhuriva snigdhaḥ kuto vā labhyate budhaḥ //
BhāMañj, 5, 35.1 ayatnasādhyaṃ śaṃsatsu yānti nirvācyatāṃ budhāḥ /
BhāMañj, 5, 619.1 upadeṣṭā satāṃ vṛtte gururityucyate budhaiḥ /
BhāMañj, 6, 103.1 utpattisthitisaṃhārakāraṇaṃ māṃ vidurbudhāḥ /
BhāMañj, 6, 150.2 śarīraṃ kṣetramityāhuḥ kṣetrajñaṃ māṃ vidurbudhāḥ /
BhāMañj, 8, 148.2 kadācitkarmabhedena tadvicāryaṃ dhiyā budhaiḥ //
BhāMañj, 13, 428.1 svarūpaṃ vikṛto dveṣṭi śūraṃ bhīrurbudhaṃ jaḍaḥ /
BhāMañj, 13, 588.1 āpadaṃ kāladaurātmyāddevadoṣeṇa vā budhaḥ /
BhāMañj, 13, 589.2 trivargasādhanaṃ dehaṃ rakṣedāpatsu yadbudhaḥ //
BhāMañj, 13, 1002.2 budha ityāha hārīto viśuddhajñānasaṃśrayaḥ //
BhāMañj, 13, 1166.1 rūpabuddhivihīnānāṃ dāsāḥ svākṛtayo budhāḥ /
Devīkālottarāgama
DevīĀgama, 1, 10.2 tasmāccittaṃ sthiraṃ kuryāt prajñayā parayā budhaḥ //
DevīĀgama, 1, 48.2 bhāvānetān parityajya svabhāvaṃ bhāvayedbudhaḥ //
DevīĀgama, 1, 69.2 na nāśayed budho jīvān paramārthamatiryataḥ //
Dhanvantarinighaṇṭu
DhanvNigh, Candanādivarga, 132.2 viṣavegapraśamanaṃ praśastaṃ kathyate budhaiḥ //
DhanvNigh, Candanādivarga, 137.1 sauvīramañjanaṃ proktamatyantaṃ śiśiraṃ budhaiḥ /
Garuḍapurāṇa
GarPur, 1, 23, 46.2 lalāṭe vai tatpuruṣaḥ śāntiryaḥ śādvalaṃ budhāḥ //
GarPur, 1, 46, 8.1 īśānādicatuṣkoṇasaṃsthitān pūjayed budhaḥ /
GarPur, 1, 47, 9.1 caturdikṣu tathā jñeyo nirgamastuḥ tathā budhaiḥ /
GarPur, 1, 48, 34.2 devamīśānakoṇe tu japedvāstoṣpatiṃ budhaḥ //
GarPur, 1, 48, 36.1 paṭhediti ca vidyāśca kuryādālambhanaṃ budhaḥ /
GarPur, 1, 48, 46.2 drupadādiveti mantreṇa kāryamudvartanaṃ budhaiḥ //
GarPur, 1, 50, 2.2 uṣaḥkāle tu samprāpte kṛtvā cāvaśyakaṃ budhaḥ //
GarPur, 1, 50, 20.2 dhyātvā raktāṃ sitāṃ kṛṣṇāṃ gāyattrīṃ vai japedbudhaḥ //
GarPur, 1, 59, 8.1 vāsavastu tathā ṛkṣaṃ dhaniṣṭhā procyate budhaiḥ /
GarPur, 1, 71, 27.2 saṃgrāme vicaradbhiśca dhāryaṃ marakataṃ budhaiḥ //
GarPur, 1, 72, 14.1 kācotpalakaravīrasphaṭikādyā iha budhaiḥ savaidūryāḥ /
GarPur, 1, 88, 13.1 anekabhavasambhūtakarmapaṅkāṅkito budhaiḥ /
GarPur, 1, 101, 1.3 grahayajñaṃ samaṃ kuryād grahāścaite budhaiḥ smṛtāḥ //
GarPur, 1, 109, 19.3 vipattau ca mahadduḥkhaṃ tad budhaḥ kathamācaret //
GarPur, 1, 110, 20.1 śatrorapatyāni priyaṃvadāni nopekṣitavyāni budhairmanuṣyaiḥ /
GarPur, 1, 136, 9.1 vyāpakāya namaḥ kukṣau keśavāyodaraṃ budhaḥ /
GarPur, 1, 159, 28.2 sadāhā kūrmasaṃsthānā jñeyā kacchapikā budhaiḥ //
GarPur, 1, 168, 34.1 akālapalito gauraḥ prasvedī kopano budhaḥ /
Kathāsaritsāgara
KSS, 4, 1, 99.2 dhairyapāśena banddhuṃ ca tām eke jānate budhāḥ //
Kālikāpurāṇa
KālPur, 53, 5.2 tataḥ kṣauṃ iti mantreṇa ātmānaṃ pūjayed budhaḥ //
KālPur, 53, 13.2 samaṃ kāyaśirogrīvaṃ kṛtvā sthiramanā budhaḥ //
Kṛṣiparāśara
KṛṣiPar, 1, 186.2 āṣāḍhe śrāvaṇe māsi dhānyam ākaṭṭayed budhaḥ /
Mātṛkābhedatantra
MBhT, 3, 7.2 śodhitān matsyamāṃsādīn saṃmukhe sthāpayed budhaḥ //
MBhT, 8, 22.1 tataḥ parasmin divase pāradam ānayed budhaḥ /
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 482.1 nānibaddhekṣaṇāṃ tadvadvṛttākṣīṃ nodvahedbudhaḥ /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 484.1 āpīnahastapādāṃ ca na kanyāmudvahedbudhaḥ /
Rasahṛdayatantra
RHT, 18, 24.2 piṣṭistambhādividhiṃ prakāśyamānaṃ budhāḥ śṛṇuta //
Rasamañjarī
RMañj, 2, 10.3 dvātriṃśat ṣoḍaśāṃśena jārayet kanakaṃ budhaḥ //
RMañj, 2, 52.2 dṛśyate'sau tadā jñeyo mūrchitaḥ sutarāṃ budhaiḥ //
RMañj, 3, 66.1 sadyo bhūnāgamādāya cārayecchikhinaṃ budhaḥ /
RMañj, 6, 16.1 pippalīdaśakairvāpi madhunā lehayed budhaḥ /
RMañj, 6, 68.1 samaṃ tanmardayettālamūlīnīrais tryahaṃ budhaḥ /
Rasaprakāśasudhākara
RPSudh, 1, 58.1 adhastādrasayaṃtrasya tīvrāgniṃ jvālayedbudhaḥ /
RPSudh, 1, 106.2 jātaṃ tutthasamaṃ nīlaṃ kalkaṃ tatprocyate budhaiḥ //
RPSudh, 2, 36.1 vajrasatvaṃ tathā sūtaṃ samāṃśaṃ kārayed budhaḥ /
RPSudh, 2, 80.2 cāṃgerīsvarasenaiva piṣṭikāṃ kārayed budhaḥ //
RPSudh, 4, 35.2 nepāladeśajād anyanmlecchaṃ tatkathitaṃ budhaiḥ //
RPSudh, 4, 101.2 nāgasya māraṇaṃ proktaṃ bahudhā bahubhirbudhaiḥ //
RPSudh, 5, 26.1 mṛtaṃ vajrābhrakaṃ samyak sevanīyaṃ sadā budhaiḥ /
RPSudh, 5, 118.2 noditaṃ māraṇaṃ tasya satvapātanakaṃ budhaiḥ //
RPSudh, 6, 72.2 śreṣṭhā saiva budhaiḥ proktā ṭaṅkabhārā hi madhyamā //
RPSudh, 7, 22.1 śvetādikaṃ varṇacatuṣṭayaṃ hi sarveṣu ratneṣu ca kathyate budhaiḥ /
Rasaratnasamuccaya
RRS, 2, 118.2 naitasya māraṇaṃ sattvapātanaṃ vihitaṃ budhaiḥ //
RRS, 3, 109.2 ghṛṣṭaṃ tu gairikacchāyaṃ srotojaṃ lakṣayedbudhaḥ //
RRS, 5, 30.2 aśuddhaṃ na mṛtaṃ tāraṃ śuddhaṃ māryamato budhaiḥ //
RRS, 8, 70.2 grāsārthaṃ tridinaṃ svedo dīpanaṃ tanmataṃ budhaiḥ //
RRS, 11, 99.2 kokilākṣasya cūrṇaṃ ca pāradaṃ mardayed budhaḥ //
RRS, 15, 27.1 athottārya prayatnena vaṭikāṃ kārayed budhaḥ /
Rasaratnākara
RRĀ, R.kh., 8, 32.2 aśuddhamamṛtaṃ tāraṃ śuddhaṃ māryamato budhaiḥ //
RRĀ, R.kh., 8, 62.2 kṣiptvā hyadho'rdhabhāgena deyā piṣṭāmlakairbudhaḥ //
RRĀ, V.kh., 4, 117.1 siddhacūrṇena saṃyuktaṃ kartavyaṃ vidhinā budhaiḥ /
RRĀ, V.kh., 11, 36.2 aṣṭamāṃśam avaśiṣyate tadā śuddhasūta iti kathyate budhaiḥ //
RRĀ, V.kh., 13, 103.1 taddravaṃ tāmrapātrastham abhiṣekaṃ vidur budhāḥ /
RRĀ, V.kh., 14, 88.1 saptaśṛṅkhalikāyogātsāritaṃ jārayed budhaḥ /
RRĀ, V.kh., 20, 41.2 ṭaṃkaṇena tu saṃyojya vaṭikāṃ kārayed budhaḥ /
Rasendracintāmaṇi
RCint, 2, 10.0 kūrmayantre rase gandhaṃ ṣaḍguṇaṃ jārayedbudhaḥ ityanye //
RCint, 3, 222.2 sauvarcalasamopetaṃ rasājīrṇī pibed budhaḥ //
RCint, 6, 60.2 gharme dhṛtvoruvūkasya patrairācchādayed budhaḥ //
RCint, 7, 90.1 sadyo bhūnāgamādāya cārayecchikhinaṃ budhaḥ /
RCint, 8, 72.2 aṣṭabhāgāvaśiṣṭe tu rase tasyāḥ paced budhaḥ //
Rasendracūḍāmaṇi
RCūM, 4, 90.2 grāsārthaṃ tridinaṃ svedo dīpanaṃ tanmataṃ budhaiḥ //
RCūM, 10, 110.1 naitasya māraṇaṃ sattvapātanaṃ vihitaṃ budhaiḥ /
RCūM, 11, 1.2 uktā budhairuparasāśca rasāyanāste tairbaddhapāradavaro na rasāyanaḥ syāt //
Rasendrasārasaṃgraha
RSS, 1, 260.2 aśuddhaṃ ca mṛtaṃ tāraṃ śuddhaṃ māryamato budhaiḥ //
Rasādhyāya
RAdhy, 1, 7.2 tato yatrāpi tatrāpi prasāryaṃ na mukhaṃ budhaiḥ //
RAdhy, 1, 127.1 yavaciñcikātoyena svedayan svedayed budhaḥ /
RAdhy, 1, 131.2 sukhoṣṇenāranālena prakṣālitarasaṃ budhaḥ //
RAdhy, 1, 133.1 evaṃ ṣaḍguṇajīrṇaṃ tu sūtakaṃ jārayet budhaḥ /
RAdhy, 1, 148.2 sūtādaṣṭaguṇaṃ lohaṃ jāraṇīyaṃ sadā budhaiḥ //
RAdhy, 1, 242.1 rājyabhyucchritalohānāṃ cūrṇaṃ kāryaṃ sadā budhaiḥ /
RAdhy, 1, 250.2 śreṣṭhā kaṇayarī khalve peṣyā manaḥśilā budhaiḥ /
RAdhy, 1, 275.2 jvalite śītalībhūte tāmraṃ grāhyaṃ mṛtaṃ budhaiḥ //
RAdhy, 1, 291.2 vidhīyante sukhenaiva hīrāś cānnapathā budhaiḥ //
RAdhy, 1, 316.1 sukhenātha tayā yuktyā māryaṃ te hīrakā budhaiḥ /
RAdhy, 1, 398.1 dvitīyāṃ copari dattvā kāryā veḍhinikā budhaiḥ /
Rasārṇava
RArṇ, 4, 48.1 tasyāṃ vinyasya mūṣāyāṃ dravyam āvartayed budhaḥ /
RArṇ, 7, 74.2 kuṣmāṇḍe tu śataṃ vārān tālakaṃ svedayedbudhaḥ //
RArṇ, 7, 76.2 dravaiḥ punarnavodbhūtaiḥ saptāhaṃ mardayed budhaḥ //
RArṇ, 10, 8.1 mayūrapattrikābhāsaṃ miśrakaṃ ca vidur budhāḥ /
RArṇ, 10, 43.0 tasmād ebhiḥ samopetairmardayet pātayed budhaḥ //
RArṇ, 12, 21.2 tena tailena deveśi rasaṃ saṃkocayed budhaḥ //
RArṇ, 12, 134.0 kṛṣṇaṃ raktaṃ sitaṃ vāpi hemante noddhared budhaḥ //
RArṇ, 12, 153.2 tāmbūlena samaṃ kṛtvā guṭikāṃ kārayed budhaḥ //
RArṇ, 12, 169.1 tasya kṣīraṃ tu saṃgṛhya tāraṃ nirvāpayed budhaḥ /
RArṇ, 12, 208.2 punarghoraṃ nyasettatra athāstraṃ vinyased budhaḥ //
RArṇ, 12, 268.1 niṣiktaṃ tena toyena prativāpaṃ daded budhaḥ /
RArṇ, 14, 20.1 mahākālīṃ pūjayitvā dhārayet satataṃ budhaḥ /
RArṇ, 14, 48.1 badarāsthipramāṇena kārayedguṭikāṃ budhaḥ /
RArṇ, 15, 27.2 samāṃśaṃ bhakṣaṇaṃ tasya piṣṭikāṃ kārayed budhaḥ //
RArṇ, 15, 142.1 same hemni samaṃ sūtaṃ piṣṭikāṃ kārayedbudhaḥ /
RArṇ, 15, 143.1 yāmatrayaṃ mardayitvā golakaṃ kārayed budhaḥ /
RArṇ, 15, 149.0 samahemni samaṃ sūtaṃ piṣṭikāṃ kārayed budhaḥ //
RArṇ, 15, 154.1 samena hemnā saṃyuktāṃ piṣṭikāṃ kārayed budhaḥ /
RArṇ, 16, 86.2 gandhakaṃ pānamālepaṃ kaṅkuṣṭhaṃ bhakṣayed budhaḥ //
RArṇ, 17, 56.2 ṣaḍguṇena tu nāgena śodhayitvā tato budhaḥ //
RArṇ, 17, 144.2 taptaṃ tapanatastatra lavaṇe prakṣiped budhaḥ //
Rājanighaṇṭu
RājNigh, 2, 5.2 nānāvarṇam aśeṣajantusukhadaṃ deśaṃ budhā madhyamaṃ doṣodbhūtivikopaśāntisahitaṃ sādhāraṇaṃ taṃ viduḥ //
RājNigh, Pipp., 261.2 teṣām āśrayabhūmir eṣa bhaṇitaḥ paṇyauṣadhīnāṃ budhair vargo dravyaguṇābhidhānanipuṇaiḥ paṇyādivargātmanā //
RājNigh, Mūl., 179.3 sendinī ca mahādevī budhaiḥ sā viṃśatir matāḥ //
RājNigh, Āmr, 222.2 campāyām amṛtābhayā ca janitā deśe surāṣṭrāhvaye jīvantīti harītakī nigaditā saptaprabhedā budhaiḥ //
RājNigh, 13, 150.2 tannīlaṃ yadi nīlagandhikamiti jñeyaṃ caturdhā budhair māṇikyaṃ kaṣagharṣaṇe 'pyavikalaṃ rāgeṇa jātyaṃ jaguḥ //
RājNigh, 13, 188.2 gharṣe'pyahīnakāntiṃ gomedaṃ taṃ budhā vidur jātyam //
RājNigh, 13, 208.2 yadvikrāntiṃ dhatte tadvaikrāntaṃ budhairidaṃ kathitam //
RājNigh, 13, 217.2 yat saṃskāravihīnam eṣu hi bhaved yaccānyathā saṃskṛtaṃ tanmartyaṃ viṣavan nihanti tadiha jñeyā budhaiḥ saṃskriyāḥ //
RājNigh, 13, 219.2 avadhārya vargam imam ādyavaidyakapraguṇaprayogakuśalo bhaved budhaḥ //
RājNigh, Rogādivarga, 62.2 kuśāgrīyamatiḥ kṛṣṭiḥ kuśalo viduro budhaḥ //
Tantrāloka
TĀ, 1, 19.1 ato 'trāntargataṃ sarvaṃ saṃpradāyojjhitairbudhaiḥ /
TĀ, 1, 284.2 iti saptādhikāmenāṃ triṃśataṃ yaḥ sadā budhaḥ //
TĀ, 3, 180.1 kādihāntam idaṃ prāhuḥ kṣobhādhāratayā budhāḥ /
TĀ, 3, 274.2 pañcāśadbhedatāṃ pūrvasūtritāṃ yojayedbudhaḥ //
TĀ, 4, 14.1 tāmenāṃ bhāvanāmāhuḥ sarvakāmadughāṃ budhāḥ /
TĀ, 4, 278.2 yogyo 'bhinavagupto 'sminko 'pi yāgavidhau budhaḥ //
TĀ, 5, 73.2 yoginīhṛdayaṃ tatra viśrāntaḥ syātkṛtī budhaḥ //
TĀ, 5, 147.1 ityenayā budho yuktyā varṇajapyaparāyaṇaḥ /
TĀ, 6, 210.1 kālasaṃkhyā susūkṣmaikacāragā gaṇyate budhaiḥ /
TĀ, 7, 13.2 aṣṭādaśārṇe vijñeyā śatadvādaśikā budhaiḥ //
TĀ, 7, 51.1 cārāṣṭabhāgāṃstrīnatra kathayantyadhikānbudhāḥ /
TĀ, 8, 201.1 mṛtā gacchanti tāṃ bhūmiṃ dharitryāḥ paramāṃ budhāḥ /
TĀ, 12, 26.1 anuttarapadāptaye tadidamāṇavaṃ darśitābhyupāyamativistarānnanu vidāṃkurudhvaṃ budhāḥ //
TĀ, 16, 297.1 svabalenaiva bhogaṃ vā mokṣaṃ vā labhate budhaḥ /
TĀ, 17, 112.1 bandhamokṣāvubhāvetāvindriyāṇi jagurbudhāḥ /
TĀ, 19, 56.1 ukteyaṃ sadya utkrāntiryā gopyā prāṇavadbudhaiḥ //
TĀ, 26, 39.2 tena sthaṇḍilapuṣpādi sarvaṃ saṃprokṣayedbudhaḥ //
TĀ, 26, 62.1 tameva parame dhāmni pūjanāyārpayedbudhaḥ /
Vetālapañcaviṃśatikā
VetPV, Intro, 4.1 kecit prāñjalim icchanti kecid vakraṃ vaco budhāḥ /
Ānandakanda
ĀK, 1, 5, 39.2 yāvadekādaśaguṇaṃ kuliśaṃ jārayedbudhaḥ //
ĀK, 1, 15, 119.2 palamātramajākṣīrairnityaṃ śuddhaḥ pibedbudhaḥ //
ĀK, 1, 15, 427.1 etatsamā ca vijayā sarpiṣā sevyatāṃ budhaiḥ /
ĀK, 1, 16, 49.1 pṛthakkarṣaṃ ca jātyādikusumair vāsayedbudhaḥ /
ĀK, 1, 16, 68.1 anyaccūrṇaṃ tailaṃ pacenmṛdvagninā budhaḥ /
ĀK, 1, 17, 8.2 tasyāgnirindhanaṃ toyaṃ tasmāttoyaṃ pibedbudhaḥ //
ĀK, 1, 23, 106.1 garbhayantre vinikṣipya pūrvavad vipacedbudhaḥ /
ĀK, 1, 23, 259.1 tena tailena deveśi rasaṃ saṃkocayed budhaḥ /
ĀK, 1, 23, 356.2 kṛṣṇaṃ raktaṃ sitaṃ vāpi hemante noddhared budhaḥ //
ĀK, 1, 23, 374.2 tāmbūlena samaṃ kṛtvā ghuṭikāṃ kārayedbudhaḥ //
ĀK, 1, 23, 389.1 tasya kṣīraṃ tu saṃgṛhya tāraṃ nirvāhayedbudhaḥ /
ĀK, 1, 23, 414.1 punarghoraṃ nyasettatra athānyaṃ vinyasedbudhaḥ /
ĀK, 1, 23, 470.2 niṣiktaṃ tena toyena prativāpaṃ dadedbudhaḥ //
ĀK, 1, 23, 616.2 mahākālīṃ pūjayitvā dhārayetsatataṃ budhaḥ //
ĀK, 1, 23, 638.2 badarāsthipramāṇena kārayedgulikāṃ budhaḥ //
ĀK, 1, 24, 132.1 samahemni samaṃ sūtaṃ piṣṭikāṃ kārayedbudhaḥ /
ĀK, 1, 24, 133.1 yāmatrayaṃ mardayitvā golakaṃ kārayedbudhaḥ /
ĀK, 1, 24, 141.1 samahemni samaṃ sūtaṃ piṣṭikāṃ kārayedbudhaḥ /
ĀK, 1, 24, 142.2 yāmatrayaṃ mardayitvā golakaṃ kārayedbudhaḥ //
ĀK, 1, 24, 145.1 samena hemnā saṃyuktaṃ piṣṭikāṃ kārayedbudhaḥ /
ĀK, 1, 24, 158.2 mukhaṃ tasya dṛḍhaṃ baddhvā loṇamṛttikayā budhaḥ //
ĀK, 1, 25, 90.1 grāsārthaṃ tridinaṃ svedo dīpanaṃ tanmataṃ budhaiḥ /
ĀK, 1, 26, 105.1 mūṣālepaṃ dṛḍhaṃ kṛtvā lavaṇārdhamṛdā budhaḥ /
ĀK, 1, 26, 198.2 tasyāṃ vinyasya mūṣāyāṃ dravyamāvartayedbudhaḥ //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 3, 6.1, 14.0 dhyātvā dhyeyaṃ svasaṃvedyaṃ dhyānaṃ tac ca vidur budhāḥ //
Śukasaptati
Śusa, 5, 24.2 ślokārthe prastutārthe ca matsyānāṃ hasanaṃ budhāḥ /
Śyainikaśāstra
Śyainikaśāstra, 2, 12.1 daṇḍādipātane krauryyaṃ krodha ityucyate budhaiḥ /
Śyainikaśāstra, 2, 13.2 vayovinayasampannā sā strī strītyucyate budhaiḥ //
Śyainikaśāstra, 3, 58.2 dhanvī vidhyati digdhena sā sāpekṣā smṛtā budhaiḥ //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 11, 1.2 dhātavaḥ sapta vijñeyāstatastān śodhayedbudhaḥ //
ŚdhSaṃh, 2, 11, 28.2 sūkṣmāṇi tāmrapatrāṇi kṛtvā saṃsvedayedbudhaḥ /
ŚdhSaṃh, 2, 11, 50.1 gharme dhṛtvā rubūkasya patrairācchādayedbudhaḥ /
ŚdhSaṃh, 2, 11, 95.2 sthāpayitvā ca mṛtpātre dhārayedātape budhaḥ //
ŚdhSaṃh, 2, 12, 2.2 budhaistasyeti nāmāni jñeyāni rasakarmasu //
ŚdhSaṃh, 2, 12, 11.1 adhaḥ sthālīṃ tato mudrāṃ dadyāddṛḍhatarāṃ budhaḥ /
ŚdhSaṃh, 2, 12, 28.2 evaṃ punaḥ punargandhaṃ ṣaḍguṇaṃ jārayedbudhaḥ //
ŚdhSaṃh, 2, 12, 58.1 māṣonmitāṃ guṭīṃ kṛtvā dadyātsarvajvare budhaḥ /
ŚdhSaṃh, 2, 12, 98.2 pacedbhūdharayantreṇa vāsaratritayaṃ budhaḥ //
ŚdhSaṃh, 2, 12, 278.2 madhye dhānyakuśūlasya tridinaṃ dhārayedbudhaḥ //
ŚdhSaṃh, 2, 12, 292.1 gomūtraṃ ca pradātavyaṃ nūtanaṃ pratyahaṃ budhaiḥ /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 1.2, 6.0 tatastān śodhayedadha iti budhastadviśeṣajñaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 1.2, 10.2 lohaṃ yamasyaiva tu kālamūrtervaṅgaṃ ca śukrasya purāvido budhāḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 35.2, 3.0 saṃsvedayedbudha iti amlena kāñjikādinā vāsaratrayaṃ dinatritayaṃ yāvaddolāyantreṇa svedanaṃ kuryāditi bhāvaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 35.2, 12.0 budha iti tajjātyādiviśeṣajñaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 45.2, 15.2 pallavālpakṛtīnyāhustadbudhāḥ kṛṣṇavajrakam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 16.1, 8.2 rasagandhakasambhūtaṃ hiṅgulaṃ procyate budhaiḥ /
ŚSDīp zu ŚdhSaṃh, 2, 12, 34.2, 14.2 budhaśca vālukāyantre yāmadvādaśakaṃ pacet //
ŚSDīp zu ŚdhSaṃh, 2, 12, 106.2, 9.0 pacedbhūdharayantreṇa vāsaratritayaṃ budha iti //
Abhinavacintāmaṇi
ACint, 2, 22.2 śuklavastrāntare kṣiptvā rasena bhāvayed budhaḥ //
Bhāvaprakāśa
BhPr, 6, 8, 138.2 sidhmakṣayāsrahṛcchītaṃ sevanīyaṃ sadā budhaiḥ //
BhPr, 6, 8, 139.1 srotoñjanaguṇāḥ sarve sauvīre'pi matā budhaiḥ /
BhPr, 7, 3, 34.2 vālukāyantrametaddhi yantraṃ tatra budhaiḥ smṛtam //
BhPr, 7, 3, 59.1 sūkṣmāṇi tāmrapattrāṇi kṛtvā saṃsvedayedbudhaḥ /
BhPr, 7, 3, 69.2 śothaṃ kṛmīñśūlamapākaroti prāhurbudhā bṛṃhaṇam alpametat //
BhPr, 7, 3, 98.1 gharme dhṛtvā rubūkasya patrairācchādayed budhaḥ /
BhPr, 7, 3, 126.0 dugdhāmlayogastasya viśuddhir gaditā budhaiḥ //
BhPr, 7, 3, 131.2 sthāpayitvā ca mṛtpātre dhārayedātape budhaḥ //
BhPr, 7, 3, 155.1 dravyeṣvanuktamāneṣu mataṃ mānamitaṃ budhaḥ /
Dhanurveda
DhanV, 1, 38.2 galagranthi talagranthi na kartavyaṃ sadā budhaiḥ //
DhanV, 1, 87.1 ātmānaṃ susthiraṃ kṛtvā lakṣyaṃ caiva sthiraṃ budhaḥ /
DhanV, 1, 133.2 śarāṇāṃ gatayastisraḥ praśastāḥ kathitāḥ budhaiḥ //
Gheraṇḍasaṃhitā
GherS, 1, 54.2 yāvad aśru nipatate trāṭakaṃ procyate budhaiḥ //
GherS, 4, 17.2 pūrayitvā budho dehaṃ pratyāhāram upakramet //
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 1.2, 2.0 svarṇādayaḥ ete sapta dhātavo vijñeyāstān budhaḥ taddoṣaniḥsāraṇārthaṃ śodhayet //
Haribhaktivilāsa
HBhVil, 2, 37.2 kuṇḍe kuryāc caturviṃśatyaṅgulipramitaṃ budhaḥ //
HBhVil, 2, 101.1 taṃ cāgniṃ devarasanāṃ saṃkalpyāṣṭottaraṃ budhaḥ /
HBhVil, 2, 205.2 aṣṭapatram atho vāpi likhitvā darśayed budhaḥ //
HBhVil, 2, 207.1 navanābhaṃ yadā kuryān maṇḍalaṃ varṇakair budhaḥ /
HBhVil, 2, 223.2 somenāpy āyitān paścācchrāvayen niyamān budhaḥ //
HBhVil, 3, 41.2 jñeyaṃ śāstroditaṃ darśapūrṇamāsādivad budhaiḥ //
HBhVil, 3, 44.2 bahir nadyādiṣu snānaṃ vāruṇaṃ procyate budhaiḥ /
HBhVil, 3, 97.2 praṇāmānācarecchaktyā catuḥsaṅkhyāvarān budhaḥ //
HBhVil, 3, 133.2 prātaḥkāle sadā kuryān nirmālyottāraṇaṃ budhaḥ /
HBhVil, 3, 158.2 guruṃ dvijādīṃś ca budho na meheta kadācana //
HBhVil, 3, 199.1 sopānatkau jalastho vā noṣṇīṣī cācamed budhaḥ /
HBhVil, 3, 199.2 na caiva varṣadhārābhir hastocchiṣṭe tathā budhaḥ //
HBhVil, 3, 309.1 dhyātvārkamaṇḍalagatāṃ sāvitrīṃ tāṃ japed budhaḥ /
HBhVil, 4, 103.1 athavā jāhnavīm eva sarvatīrthamayīṃ budhaḥ /
HBhVil, 4, 115.3 tasmān nārāyaṇaṃ devaṃ snānakāle smared budhaḥ //
HBhVil, 4, 163.2 lohabaddhaṃ sadaivārkaṃ varjayed āsanaṃ budhaḥ //
HBhVil, 4, 304.1 śrīgopīcandanenaivaṃ cakrādīni budho 'nvaham /
HBhVil, 4, 306.1 gadāpadmādikaṃ lokasiddham eva mataṃ budhaiḥ /
HBhVil, 5, 28.1 svasya vāmāgrataḥ śaṅkhaṃ sādhāraṃ sthāpayed budhaḥ /
HBhVil, 5, 45.1 tathaivācamanīyārthaṃ pātre dravyatrayaṃ budhaḥ /
HBhVil, 5, 57.2 ghātais tribhir budho vighnān bhaumān sarvān nivārayet //
HBhVil, 5, 68.2 nābhisthavāyunā dehaṃ sapāpaṃ śodhayed budhaḥ /
HBhVil, 5, 70.1 tasmād galitadhārābhiḥ plāvayed bhasmasād budhaḥ /
HBhVil, 5, 80.2 śuddhasphaṭikasaṅkāśaṃ kuryād vai nirmalaṃ budhaḥ //
HBhVil, 5, 87.1 nyāsān vinā japaṃ prāhur āsuraṃ viphalaṃ budhāḥ /
HBhVil, 5, 115.2 amum eva ramāpuraḥsaraṃ prabhajed yo manujo vidhiṃ budhaḥ /
HBhVil, 5, 126.3 tattvanyāsam iti prāhur nyāsatattvavido budhāḥ //
HBhVil, 5, 131.17 purato japasya parato 'pi vihitam atha tattrayaṃ budhaiḥ /
HBhVil, 5, 173.2 pradīptamaṇikuṭṭimāṃ kusumareṇupuñjojjvalāṃ smaret punar atandrito vigataṣaṭtaraṅgāṃ budhaḥ //
HBhVil, 5, 223.2 tatāstrakṣālitaṃ śaṅkhaṃ sādhāraṃ sthāpayed budhaḥ //
HBhVil, 5, 238.2 āsanādyais tu puṣpāntair yathāvidhy arcayed budhaḥ //
HBhVil, 5, 438.3 mahāpūjāṃ tu kṛtvādau pūjayet tāṃ tato budhaḥ //
Janmamaraṇavicāra
JanMVic, 1, 174.1 siddhaliṅgaṃ tadā teṣāṃ pitrarthaṃ pūjayed budhaḥ /
Kokilasaṃdeśa
KokSam, 1, 80.1 śāstravyākhyā hariharakathā satkriyābhyāgatānām ālāpo vā yadi saha budhairākṣipedasya cetaḥ /
Parāśaradharmasaṃhitā
ParDhSmṛti, 3, 27.2 tasmāt sarvaprayatnena saṃparkaṃ varjayed budhaḥ //
Rasakāmadhenu
RKDh, 1, 1, 42.1 etad budhaiḥ samākhyātaṃ yantraṃ pātālasaṃjñakam /
RKDh, 1, 1, 91.2 etad budhaiḥ samākhyātaṃ vālukāyantrasaṃjñakam //
RKDh, 1, 1, 219.1 tasyāṃ vinyasya mūṣāyāṃ dravyamāvartayed budhaḥ /
RKDh, 1, 1, 260.1 jīrṇasūkṣmasya vastrasya kuryātkhaṇḍadvayaṃ budhaḥ /
RKDh, 1, 2, 60.9 auṣadhaṃ śodhanārthaṃ yadūrdhvādho dayite budhaiḥ /
RKDh, 1, 2, 66.1 rājikāmaṇaparyantaṃ jñātavyaṃ kramato budhaiḥ /
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 9, 26.2, 9.2 yantrādhaḥ sthāpayedagnim ahorātratrayaṃ budhaḥ //
Rasasaṃketakalikā
RSK, 1, 8.2 tata ūno'dhiko vāpi na saṃskāryo raso budhaiḥ //
RSK, 2, 17.2 dehasya nāśanaṃ doṣā ityaṣṭau kathitā budhaiḥ //
Rasataraṅgiṇī
RTar, 2, 3.2 romakaṃ ceti vijñeyaṃ budhairlavaṇapañcakam //
RTar, 2, 12.2 gomayaṃ tatsamākhyātaṃ budhair govarasaṃjñakam //
RTar, 3, 42.2 puṭaṃ yad dīyate tattu mataṃ kukkuṭakaṃ budhaiḥ //
RTar, 4, 31.2 etad budhaiḥ samākhyātaṃ vālukāyantrasaṃjñakam //
RTar, 4, 52.1 etad budhaiḥ samākhyātaṃ yantraṃ pātālasaṃjñakam /
RTar, 4, 60.1 ulūkhalābhidhaṃ yantraṃ budhairetatprakīrtitam /
Rasārṇavakalpa
RAK, 1, 85.1 tena tailena deveśi rasaṃ saṃkocayedbudhaḥ /
RAK, 1, 181.2 tadrasena samaṃ kṛtvā guṭikāṃ kārayed budhaḥ //
RAK, 1, 244.1 guḍasyāṣṭapalaṃ dattvā modakaṃ kārayedbudhaḥ /
RAK, 1, 379.1 tenaiva rasapiṣṭena pūpāṃ kṛtvā paced budhaḥ /
RAK, 1, 387.1 nimbakāṣṭhaṃ samuddhṛtya sacchidraṃ kārayed budhaḥ /
RAK, 1, 405.2 tālakena rasaṃ baddhaṃ mātuluṅge pacedbudhaḥ //
RAK, 1, 408.2 mardayettaṃ ca raktena ghaṭikātritayaṃ budhaḥ //
RAK, 1, 441.1 evaṃ hi pratyayaṃ dṛṣṭvā lohaṃ tallepayedbudhaḥ /
RAK, 1, 472.2 tāreṇa saha deveśi rasaṃ ca drāvayedbudhaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 14, 23.2 ekabhāvaṃ samāpannaṃ liṅgaṃ tasmād vidurbudhāḥ //
SkPur (Rkh), Revākhaṇḍa, 26, 91.1 upavāsāśca ye kecitstrīdharme kathitā budhaiḥ /
SkPur (Rkh), Revākhaṇḍa, 56, 104.3 pratigraheṇa yallabdhaṃ niṣphalaṃ tadvidurbudhāḥ //
SkPur (Rkh), Revākhaṇḍa, 60, 86.2 tīrthākhyānaṃ śubhaṃ teṣāṃ gopitavyaṃ sadā budhaiḥ //
SkPur (Rkh), Revākhaṇḍa, 68, 3.2 pañcāmṛtena rājendra snāpayed dhanadaṃ budhaḥ //
SkPur (Rkh), Revākhaṇḍa, 83, 108.2 prasrāve saṃsthitā yasmāt tasmād vandyā sadā budhaiḥ //
SkPur (Rkh), Revākhaṇḍa, 97, 142.1 tadā prabhṛti tattīrthaṃ vyāsākhyaṃ procyate budhaiḥ //
SkPur (Rkh), Revākhaṇḍa, 97, 154.2 devānpitṝn manuṣyāṃśca vidhivattarpayedbudhaḥ //
SkPur (Rkh), Revākhaṇḍa, 103, 133.2 putraṃ teṣu samasteṣu vallabhaṃ bruvate budhāḥ //
SkPur (Rkh), Revākhaṇḍa, 118, 29.1 avagāhya tataḥ peyā āpo vai nānyathā budhaiḥ /
SkPur (Rkh), Revākhaṇḍa, 139, 8.1 agnihotrasahasrasya yatphalaṃ prāpyate budhaiḥ /
SkPur (Rkh), Revākhaṇḍa, 146, 51.2 piṇḍodakapradānena yatphalaṃ kathitaṃ budhaiḥ //
SkPur (Rkh), Revākhaṇḍa, 148, 16.1 sthāpayenmodakaiḥ sārdhaṃ caturthaṃ karakaṃ budhaḥ /
SkPur (Rkh), Revākhaṇḍa, 149, 8.2 keśavaṃ pūjayen nityaṃ māsi mārgaśire budhaḥ //
SkPur (Rkh), Revākhaṇḍa, 157, 3.2 tadāprabhṛti sa svāmī huṅkāraḥ śabdito budhaiḥ //
SkPur (Rkh), Revākhaṇḍa, 158, 15.1 śive tu pūjite pārtha yatphalaṃ prāpyate budhaiḥ /
SkPur (Rkh), Revākhaṇḍa, 200, 2.2 sāvitrī kā dvijaśreṣṭha kathaṃ vārādhyate budhaiḥ /
SkPur (Rkh), Revākhaṇḍa, 227, 44.2 yojane yojane tasya prāyaścittaṃ vidurbudhāḥ //
Sātvatatantra
SātT, 1, 26.2 śabdasya prakṛter eva saṃdṛśyante yato budhaiḥ //
SātT, 4, 12.1 ekaiva bhaktiḥ śrīviṣṇoḥ prītir ity ucyate budhaiḥ /
SātT, 9, 39.2 ato nivṛttihiṃsāyāṃ yajñe 'pi kathitā budhaiḥ //
Uḍḍāmareśvaratantra
UḍḍT, 2, 29.1 vṛṣabhasya punaḥ śatroḥ kṛtvā caivākṛtiṃ budhaḥ /
UḍḍT, 5, 4.1 saptarātre sthite pātre tailam ebhiḥ paced budhaḥ /
UḍḍT, 5, 5.2 nāgaraiḥ madhusaṃyuktair guṭikāṃ kārayed budhaḥ //
UḍḍT, 7, 2.1 oṣadhī sā budhaiḥ proktā cāṇḍālī lokaviśrutā /
UḍḍT, 8, 6.2 nirvraṇamaṇḍalasyāgre kamalaṃ sthāpayed budhaḥ //
UḍḍT, 12, 15.2 etaiś ca saha saṃyogo na kāryaḥ sarvadā budhaiḥ //
Yogaratnākara
YRā, Dh., 212.1 tasyopari sthitaṃ khalvaṃ taptakhalvaṃ jagurbudhāḥ /
YRā, Dh., 212.2 etanmardanamākhyātaṃ khasaṃśuddhaye budhaiḥ //
YRā, Dh., 233.1 evaṃ punaḥ punargandhaṃ ṣaḍguṇaṃ jīryate budhaiḥ /
YRā, Dh., 357.1 gomūtraṃ tu pradātavyaṃ nūtanaṃ pratyahaṃ budhaiḥ /
YRā, Dh., 397.2 athavā mastake tasya tarjanyā tāḍayedbudhaḥ /