Occurrences

Carakasaṃhitā
Mahābhārata
Manusmṛti
Nādabindūpaniṣat
Kātyāyanasmṛti
Kūrmapurāṇa
Liṅgapurāṇa
Nāṭyaśāstra
Viṣṇupurāṇa
Śatakatraya
Bhāgavatapurāṇa
Bhāratamañjarī
Kathāsaritsāgara
Rasaratnākara
Rasārṇava
Rājanighaṇṭu
Tantrāloka
Vetālapañcaviṃśatikā
Śivasūtravārtika
Śukasaptati
Śārṅgadharasaṃhitādīpikā
Bhāvaprakāśa
Haribhaktivilāsa
Skandapurāṇa (Revākhaṇḍa)
Yogaratnākara

Carakasaṃhitā
Ca, Śār., 4, 13.2 yāvanto hi loke mūrtimanto bhāvaviśeṣāstāvantaḥ puruṣe yāvantaḥ puruṣe tāvanto loke iti budhāstvevaṃ draṣṭumicchanti //
Mahābhārata
MBh, 5, 39, 39.2 āyuṣyāṇi budhāḥ prāhur mitrāṇāṃ cāvimānanā //
MBh, 5, 91, 10.2 anunīya yathāśakti taṃ nṛśaṃsaṃ vidur budhāḥ //
MBh, 5, 91, 15.2 sarvayatnena madhyasthaṃ na tanmitraṃ vidur budhāḥ //
MBh, 6, 13, 41.2 ṣaṣṭim āhuḥ śatānyasya budhāḥ paurāṇikāstathā //
MBh, 6, BhaGī 4, 19.2 jñānāgnidagdhakarmāṇaṃ tamāhuḥ paṇḍitaṃ budhāḥ //
MBh, 6, BhaGī 10, 8.2 iti matvā bhajante māṃ budhā bhāvasamanvitāḥ //
MBh, 8, 49, 81.1 balaṃ tu vāci dvijasattamānāṃ kṣātraṃ budhā bāhubalaṃ vadanti /
MBh, 9, 5, 23.2 yatra mitram amitraṃ vā parīkṣante budhā janāḥ //
MBh, 10, 2, 30.1 muhyatā tu manuṣyeṇa praṣṭavyāḥ suhṛdo budhāḥ /
MBh, 11, 6, 12.2 te vai saṃsāracakrasya pāśāṃśchindanti vai budhāḥ //
MBh, 12, 15, 2.2 daṇḍaḥ supteṣu jāgarti daṇḍaṃ dharmaṃ vidur budhāḥ //
MBh, 12, 15, 8.2 damanād daṇḍanāccaiva tasmād daṇḍaṃ vidur budhāḥ //
MBh, 12, 15, 43.1 daṇḍe sthitāḥ prajāḥ sarvā bhayaṃ daṇḍaṃ vidur budhāḥ /
MBh, 12, 28, 41.1 na dṛṣṭapūrvaṃ pratyakṣaṃ paralokaṃ vidur budhāḥ /
MBh, 12, 81, 13.2 nityaṃ tasmācchaṅkitavyam amitraṃ taṃ vidur budhāḥ //
MBh, 12, 119, 3.2 prakartavyā budhā bhṛtyā nāsthāne prakriyā kṣamā //
MBh, 12, 136, 150.2 anyatrābhyavahārārthāt tatrāpi ca budhā vayam //
MBh, 12, 137, 21.3 na tad budhāḥ praśaṃsanti śreyastatrāpasarpaṇam //
MBh, 12, 137, 81.2 mitrāṇi sahajānyāhur vartayantīha yair budhāḥ //
MBh, 12, 156, 13.1 amātsaryaṃ budhāḥ prāhur dānaṃ dharme ca saṃyamam /
MBh, 12, 161, 44.2 budhāśca nirvāṇaparā vadanti tasmānna kuryāt priyam apriyaṃ ca //
MBh, 12, 186, 29.2 tad budhā na praśaṃsanti maraṇaṃ na pratīkṣate //
MBh, 12, 196, 9.1 rūpavantam arūpatvād udayāstamaye budhāḥ /
MBh, 12, 209, 6.1 indriyāṇāṃ śramāt svapnam āhuḥ sarvagataṃ budhāḥ /
MBh, 12, 242, 19.1 evaṃ vai sarvadharmebhyo viśiṣṭaṃ menire budhāḥ /
MBh, 12, 261, 2.1 nirdvaṃdvā nirnamaskārā nirāśīrbandhanā budhāḥ /
MBh, 12, 262, 13.3 yajanto 'har ahar yajñair nirāśīrbandhanā budhāḥ //
MBh, 12, 282, 18.2 yācitena tu yad dattaṃ tad āhur madhyamaṃ budhāḥ //
MBh, 12, 284, 33.2 budhā yena praśaṃsanti mokṣaṃ sukham anuttamam //
MBh, 12, 293, 44.1 prakṛteśca guṇānāṃ ca pañcaviṃśatikaṃ budhāḥ /
MBh, 12, 294, 15.2 budhā vidhividhānajñāstadā yuktaṃ pracakṣate //
MBh, 12, 298, 16.2 prathamaṃ sargam ityetad āhuḥ prādhānikaṃ budhāḥ //
MBh, 12, 298, 23.2 aṣṭamaṃ sargam ityāhur etad ārjavakaṃ budhāḥ //
MBh, 12, 298, 24.2 navamaṃ sargam ityāhur etad ārjavakaṃ budhāḥ //
MBh, 12, 306, 45.1 guṇakṣayatvāt prakṛtiḥ kartṛtvād akṣayaṃ budhāḥ /
MBh, 12, 327, 25.1 tasmāt prasūtam avyaktaṃ pradhānaṃ tad vidur budhāḥ /
MBh, 13, 16, 27.2 yanna vidmaḥ paraṃ devaṃ śāśvataṃ yaṃ vidur budhāḥ //
MBh, 13, 23, 5.3 kavyapradāne tu budhāḥ parīkṣyaṃ brāhmaṇaṃ viduḥ //
MBh, 13, 37, 4.2 dūrād abhyāgataṃ cāpi tat pātraṃ ca vidur budhāḥ //
MBh, 13, 146, 21.2 loke yānyasya pūjyante viprāstāni vidur budhāḥ //
MBh, 14, 23, 2.2 pañcahotṝn athaitān vai paraṃ bhāvaṃ vidur budhāḥ //
MBh, 14, 26, 18.1 etad etādṛśaṃ sūkṣmaṃ brahmacaryaṃ vidur budhāḥ /
Manusmṛti
ManuS, 2, 22.2 tayor evāntaraṃ giryor āryāvartaṃ vidur budhāḥ //
ManuS, 3, 123.1 pitṝṇāṃ māsikaṃ śrāddham anvāhāryaṃ vidur budhāḥ /
ManuS, 7, 18.2 daṇḍaḥ supteṣu jāgarti daṇḍaṃ dharmaṃ vidur budhāḥ //
ManuS, 7, 210.2 kṛtajñaṃ dhṛtimantaṃ ca kaṣṭam āhur ariṃ budhāḥ //
Nādabindūpaniṣat
Nādabindūpaniṣat, 1, 7.2 paramā cārdhamātrā ca vāruṇīṃ tāṃ vidur budhāḥ //
Kātyāyanasmṛti
KātySmṛ, 1, 111.2 na tasyānyena kartavyam abhiyuktaṃ vidur budhāḥ //
KātySmṛ, 1, 209.1 yo hīnavākyena jitas tasyoddhāraṃ vidur budhāḥ /
KātySmṛ, 1, 264.1 anena vidhinā lekhyaṃ paścātkāraṃ vidur budhāḥ /
KātySmṛ, 1, 399.2 visaṃvaded yatra sākṣye tad anuktaṃ vidur budhāḥ //
KātySmṛ, 1, 435.2 ato 'nyeṣu sabhāmadhye divyaṃ deyaṃ vidur budhāḥ //
Kūrmapurāṇa
KūPur, 1, 29, 42.3 bheṣajaṃ paramaṃ teṣāmavimuktaṃ vidurbudhāḥ //
KūPur, 2, 11, 22.1 vedāntaśatarudrīyapraṇavādijapaṃ budhāḥ /
KūPur, 2, 11, 34.1 sagarbhamāhuḥ sajapamagarbhaṃ vijapaṃ budhāḥ /
KūPur, 2, 33, 109.1 etadeva paraṃ strīṇāṃ prāyaścittaṃ vidurbudhāḥ /
Liṅgapurāṇa
LiPur, 1, 47, 24.1 tasmāttu bhārataṃ varṣaṃ tasya nāmnā vidurbudhāḥ /
LiPur, 2, 11, 3.2 śivameveśvaraṃ prāhurmāyāṃ gaurīṃ vidurbudhāḥ //
LiPur, 2, 11, 20.2 padārthaśaktayo yā yās tā gaurīti vidurbudhāḥ //
LiPur, 2, 12, 41.2 carācarāṇāṃ bhūtānāṃ śarīrāṇi vidurbudhāḥ //
LiPur, 2, 16, 4.1 kṣetrajñaṃ puruṣaṃ prāhuḥ pradhānaṃ prakṛtiṃ budhāḥ /
Nāṭyaśāstra
NāṭŚ, 6, 9.2 nibandho yaḥ samāsena saṅgrahaṃ taṃ vidurbudhāḥ //
Viṣṇupurāṇa
ViPur, 5, 10, 8.2 mamatvaṃ kṣetraputrādirūḍhamuccairyathā budhāḥ //
ViPur, 5, 38, 88.1 vijñāya na budhāḥ śokaṃ na harṣamupayānti ye /
Śatakatraya
ŚTr, 3, 35.2 tatsaṃsāram asāram eva nikhilaṃ buddhvā budhā bodhakā lokānugrahapeśalena manasā yatnaḥ samādhīyatām //
Bhāgavatapurāṇa
BhāgPur, 4, 18, 13.1 tathāpare ca sarvatra sāramādadate budhāḥ /
Bhāratamañjarī
BhāMañj, 1, 22.2 anīkinīṃ daśaguṇāmāhurakṣauhiṇīṃ budhāḥ //
BhāMañj, 5, 35.1 ayatnasādhyaṃ śaṃsatsu yānti nirvācyatāṃ budhāḥ /
BhāMañj, 6, 103.1 utpattisthitisaṃhārakāraṇaṃ māṃ vidurbudhāḥ /
BhāMañj, 6, 150.2 śarīraṃ kṣetramityāhuḥ kṣetrajñaṃ māṃ vidurbudhāḥ /
BhāMañj, 13, 1166.1 rūpabuddhivihīnānāṃ dāsāḥ svākṛtayo budhāḥ /
Kathāsaritsāgara
KSS, 4, 1, 99.2 dhairyapāśena banddhuṃ ca tām eke jānate budhāḥ //
Rasaratnākara
RRĀ, V.kh., 13, 103.1 taddravaṃ tāmrapātrastham abhiṣekaṃ vidur budhāḥ /
Rasārṇava
RArṇ, 10, 8.1 mayūrapattrikābhāsaṃ miśrakaṃ ca vidur budhāḥ /
Rājanighaṇṭu
RājNigh, 2, 5.2 nānāvarṇam aśeṣajantusukhadaṃ deśaṃ budhā madhyamaṃ doṣodbhūtivikopaśāntisahitaṃ sādhāraṇaṃ taṃ viduḥ //
RājNigh, 13, 188.2 gharṣe'pyahīnakāntiṃ gomedaṃ taṃ budhā vidur jātyam //
Tantrāloka
TĀ, 3, 180.1 kādihāntam idaṃ prāhuḥ kṣobhādhāratayā budhāḥ /
TĀ, 4, 14.1 tāmenāṃ bhāvanāmāhuḥ sarvakāmadughāṃ budhāḥ /
TĀ, 7, 51.1 cārāṣṭabhāgāṃstrīnatra kathayantyadhikānbudhāḥ /
TĀ, 8, 201.1 mṛtā gacchanti tāṃ bhūmiṃ dharitryāḥ paramāṃ budhāḥ /
TĀ, 17, 112.1 bandhamokṣāvubhāvetāvindriyāṇi jagurbudhāḥ /
Vetālapañcaviṃśatikā
VetPV, Intro, 4.1 kecit prāñjalim icchanti kecid vakraṃ vaco budhāḥ /
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 3, 6.1, 14.0 dhyātvā dhyeyaṃ svasaṃvedyaṃ dhyānaṃ tac ca vidur budhāḥ //
Śukasaptati
Śusa, 5, 24.2 ślokārthe prastutārthe ca matsyānāṃ hasanaṃ budhāḥ /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 1.2, 10.2 lohaṃ yamasyaiva tu kālamūrtervaṅgaṃ ca śukrasya purāvido budhāḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 45.2, 15.2 pallavālpakṛtīnyāhustadbudhāḥ kṛṣṇavajrakam //
Bhāvaprakāśa
BhPr, 7, 3, 69.2 śothaṃ kṛmīñśūlamapākaroti prāhurbudhā bṛṃhaṇam alpametat //
Haribhaktivilāsa
HBhVil, 5, 87.1 nyāsān vinā japaṃ prāhur āsuraṃ viphalaṃ budhāḥ /
HBhVil, 5, 126.3 tattvanyāsam iti prāhur nyāsatattvavido budhāḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 14, 23.2 ekabhāvaṃ samāpannaṃ liṅgaṃ tasmād vidurbudhāḥ //
SkPur (Rkh), Revākhaṇḍa, 56, 104.3 pratigraheṇa yallabdhaṃ niṣphalaṃ tadvidurbudhāḥ //
SkPur (Rkh), Revākhaṇḍa, 103, 133.2 putraṃ teṣu samasteṣu vallabhaṃ bruvate budhāḥ //
SkPur (Rkh), Revākhaṇḍa, 227, 44.2 yojane yojane tasya prāyaścittaṃ vidurbudhāḥ //
Yogaratnākara
YRā, Dh., 212.1 tasyopari sthitaṃ khalvaṃ taptakhalvaṃ jagurbudhāḥ /