Occurrences

Rājanighaṇṭu

Rājanighaṇṭu
RājNigh, Śat., 96.3 yuktyā budhaiḥ prayoktavyā jvaradāhavināśanī //
RājNigh, Mūl., 223.2 avalokya vargam imam āmayocitām agadaprayuktim avabudhyatāṃ budhaḥ //
RājNigh, Śālm., 76.2 nikuñjikā budhair uktā śrīvallīsadṛśī guṇaiḥ //
RājNigh, Pānīyādivarga, 67.1 jalaṃ caturvidhaṃ prāhur antarikṣodbhavaṃ budhāḥ /
RājNigh, Pānīyādivarga, 159.2 labdhvā yat sauhṛdayyaṃ jagati budhajanastena vargaḥ kṛto'smin pānīyādiḥ prasiddhiṃ vrajati manumito nāmagīrmauliratne //
RājNigh, Kṣīrādivarga, 107.2 mūtraprayogasādhyeṣu gomūtraṃ kalpayed budhaḥ //
RājNigh, Siṃhādivarga, 183.2 tatra tatra budhairjñeyaḥ sa sarvaḥ kīṭasaṃjñakaḥ //
RājNigh, Miśrakādivarga, 54.2 śaileyāñjanasammiśrāḥ śaṃsantyuparasān budhāḥ //
RājNigh, Ekārthādivarga, Ekārthavarga, 49.1 nadyāmre ca samaṣṭhilo'tha rajanī syāt kālameṣyāṃ budhair dugdhārhas tilake palāṇḍuriti ca syāddīpane coktataḥ /
RājNigh, Ekārthādivarga, Dvyarthāḥ, 26.2 haṃsapādyāṃ musalyāṃ ca khyātā godhāpadī budhaiḥ //
RājNigh, Ekārthādivarga, Dvyarthāḥ, 65.1 aṅkolake tu madanaṃ khyātaṃ gandhotkaṭe budhaiḥ /