Occurrences

Baudhāyanadharmasūtra
Jaiminigṛhyasūtra
Vaikhānasagṛhyasūtra
Aṣṭādhyāyī
Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Agnipurāṇa
Amarakośa
Bodhicaryāvatāra
Harivaṃśa
Kirātārjunīya
Kumārasaṃbhava
Kāvyādarśa
Kāvyālaṃkāra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Pañcārthabhāṣya
Suśrutasaṃhitā
Sūryasiddhānta
Viṣṇupurāṇa
Śatakatraya
Ṭikanikayātrā
Abhidhānacintāmaṇi
Aṣṭāṅganighaṇṭu
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kṛṣiparāśara
Mṛgendratantra
Narmamālā
Rasaratnasamuccaya
Rasaratnākara
Rasārṇava
Ratnadīpikā
Rājanighaṇṭu
Skandapurāṇa
Tantrasāra
Śārṅgadharasaṃhitādīpikā
Bhāvaprakāśa
Gokarṇapurāṇasāraḥ
Gūḍhārthadīpikā
Haribhaktivilāsa
Mugdhāvabodhinī
Nāḍīparīkṣā
Rasasaṃketakalikā
Skandapurāṇa (Revākhaṇḍa)

Baudhāyanadharmasūtra
BaudhDhS, 1, 7, 3.1 kuryācchuddhena manasā na cittaṃ dūṣayed budhaḥ /
BaudhDhS, 2, 9, 9.4 oṃ budhaṃ tarpayāmi /
Jaiminigṛhyasūtra
JaimGS, 2, 9, 2.10 pūrvottarato budham uttareṇa guruṃ pūrveṇa bhārgavam /
JaimGS, 2, 9, 2.11 paścime śanaiścaraṃ vidyād rāhuṃ dakṣiṇapaścime paścimottarataḥ ketuṃ vṛttam ādityāya trikoṇam aṅgārakasya caturaśraṃ somāya bāṇaṃ budhāya dīrghacaturaśraṃ bṛhaspataye pañcakoṇaṃ śukrāya dhanuḥ śanaiścarāya rāhoḥ śūrpaṃ ketor dhvajam iti īśvaraṃ bhāskaraṃ vidyāt umāṃ somaṃ tathaiva ca /
JaimGS, 2, 9, 2.12 skandam aṅgārakaṃ caiva budho nārāyaṇaṃ sthitaḥ /
JaimGS, 2, 9, 4.2 vindhya aṅgārakadeśo madhyadeśo budhaḥ smṛtaḥ /
JaimGS, 2, 9, 7.0 etābhiḥ pakvāgner juhoty ādityāya ilodanaṃ haviṣyam annam aṅgārakāya somāya ghṛtapāyasaṃ payodanaṃ bṛhaspataye kṣīrodanaṃ śukrāya dadhyodanaṃ budhāya tilapiṣṭamāṣodanaṃ śanaiścarāya rāhor māṃsodanaṃ ketoś citrodanam iti //
JaimGS, 2, 9, 10.0 brahma jajñānam iti budhāya //
JaimGS, 2, 9, 19.0 budhāya kāñcanam //
Vaikhānasagṛhyasūtra
VaikhGS, 1, 4, 3.0 ādityaṃ tarpayāmi somaṃ tarpayāmyaṅgārakaṃ tarpayāmi budhaṃ tarpayāmi bṛhaspatiṃ tarpayāmi śukraṃ tarpayāmi śanaiścaraṃ tarpayāmi rāhuṃ tarpayāmi ketuṃ tarpayāmi grahāṃstarpayāmi //
Aṣṭādhyāyī
Aṣṭādhyāyī, 1, 3, 86.0 budhayudhanaśajaneṅprudrusrubhyo ṇeḥ //
Aṣṭādhyāyī, 3, 1, 61.0 dīpajanabudhapūritāyipyāyibhyo 'nyatarasyām //
Buddhacarita
BCar, 4, 75.2 budhaṃ vibudhakarmāṇaṃ janayāmāsa candramāḥ //
Carakasaṃhitā
Ca, Sū., 11, 16.1 tasmānmatiṃ vimucyaitāmamārgaprasṛtāṃ budhaḥ /
Ca, Sū., 11, 22.2 dṛṣṭvā bījāt phalaṃ jātamihaiva sadṛśaṃ budhāḥ //
Ca, Sū., 26, 26.1 dravyāṇi dvirasādīni saṃyuktāṃśca rasān budhāḥ /
Ca, Sū., 30, 3.2 mahaccārthaśca hṛdayaṃ paryāyairucyate budhaiḥ //
Ca, Nid., 7, 21.2 nābhiśaṃsed budho devānna pitṝnnāpi rākṣasān //
Ca, Śār., 1, 128.2 śabdādīnāṃ sa vijñeyo vyādhir aindriyako budhaiḥ //
Ca, Cik., 1, 3, 19.1 dadyādāloḍanaṃ māse sarvatrāloḍayan budhaḥ /
Ca, Cik., 1, 4, 40.1 prāṇācāryaṃ budhastasmāddhīmantaṃ vedapāragam /
Ca, Cik., 1, 4, 54.2 prāṇācāryaṃ budhaḥ kaścid icchann āyur anitvaram //
Mahābhārata
MBh, 1, 1, 62.2 upākhyānair vinā tāvad bhārataṃ procyate budhaiḥ //
MBh, 1, 1, 192.2 atītān āgatān vāpi vartamānās tathā budhāḥ /
MBh, 1, 2, 16.1 pattiṃ tu triguṇām etām āhuḥ senāmukhaṃ budhāḥ /
MBh, 1, 2, 18.2 anīkinīṃ daśaguṇāṃ prāhur akṣauhiṇīṃ budhāḥ //
MBh, 1, 57, 69.29 lokavādapravṛttir hi na mīmāṃsyā budhaiḥ sadā /
MBh, 1, 68, 40.2 śarīraṃ procyate budhaiḥ /
MBh, 1, 68, 47.1 ātmātmanaiva janitaḥ putra ityucyate budhaiḥ /
MBh, 1, 68, 50.1 susaṃrabdho 'pi rāmāṇāṃ na brūyād apriyaṃ budhaḥ /
MBh, 1, 76, 17.9 aparā bhikṣukāsvasthā agamyāḥ kīrtitā budhaiḥ //
MBh, 1, 78, 33.2 nopaiti sa ca dharmeṣu bhrūṇahetyucyate budhaiḥ /
MBh, 1, 96, 8.1 āhūya dānaṃ kanyānāṃ guṇavadbhyaḥ smṛtaṃ budhaiḥ /
MBh, 1, 145, 39.1 eṣāṃ cānyatamatyāgo nṛśaṃso garhito budhaiḥ /
MBh, 1, 146, 26.6 sarvam etad vidhātavyaṃ budhānām eṣa niścayaḥ //
MBh, 1, 146, 27.2 na samaṃ sarvam eveti budhānām eṣa niścayaḥ /
MBh, 1, 147, 5.2 sarvathā tārayet putraḥ putra ityucyate budhaiḥ /
MBh, 1, 203, 4.2 candrādityau ca dharmaśca parameṣṭhī tathā budhaḥ //
MBh, 1, 212, 1.243 sā patnī tu budhair uktā sā tu vaśyā pativratā /
MBh, 1, 212, 1.245 dāre sthite gṛhītā sā bhāryā ceti budhair matā /
MBh, 2, 11, 20.1 śukro bṛhaspatiścaiva budho 'ṅgāraka eva ca /
MBh, 3, 2, 69.1 abudhānāṃ gatis tveṣā budhānām api me śṛṇu /
MBh, 3, 3, 19.2 somo bṛhaspatiḥ śukro budho 'ṅgāraka eva ca //
MBh, 3, 49, 13.3 rājyam eva paraṃ dharmaṃ kṣatriyasya vidur budhāḥ //
MBh, 3, 82, 136.1 urvaśītīrtham āsādya tataḥ somāśramaṃ budhaḥ /
MBh, 3, 178, 23.1 buddher uttarakālaṃ ca vedanā dṛśyate budhaiḥ /
MBh, 3, 186, 23.3 lokānāṃ manujavyāghra pralayaṃ taṃ vidur budhāḥ //
MBh, 3, 218, 47.1 evaṃ skandasya mahiṣīṃ devasenāṃ vidur budhāḥ /
MBh, 3, 281, 22.1 prāhuḥ saptapadaṃ mitraṃ budhās tattvārthadarśinaḥ /
MBh, 3, 281, 30.2 mano'nukūlaṃ budhabuddhivardhanaṃ tvayāham ukto vacanaṃ hitāśrayam /
MBh, 3, 281, 40.1 vivasvatas tvaṃ tanayaḥ pratāpavāṃs tato hi vaivasvata ucyase budhaiḥ /
MBh, 6, 3, 27.2 budhaḥ saṃpatate 'bhīkṣṇaṃ janayan sumahad bhayam //
MBh, 6, 43, 38.2 samīyatuḥ susaṃkruddhāvaṅgārakabudhāviva //
MBh, 6, 97, 57.2 yathā budhaśca śukraśca mahārāja nabhastale //
MBh, 6, 100, 20.2 yathā divi mahāghorau rājan budhaśanaiścarau //
MBh, 7, 60, 20.2 sahito budhaśukrābhyāṃ tamo nighnan yathā śaśī //
MBh, 7, 119, 4.1 atreḥ putro 'bhavat somaḥ somasya tu budhaḥ smṛtaḥ /
MBh, 7, 119, 4.2 budhasyāsīnmahendrābhaḥ putra ekaḥ purūravāḥ //
MBh, 7, 143, 30.2 vyapetajalade vyomni budhabhārgavayor iva //
MBh, 13, 48, 49.2 yatrātmānaṃ na janayed budhastāḥ parivarjayet //
MBh, 13, 151, 12.2 śukro bṛhaspatir bhaumo budho rāhuḥ śanaiścaraḥ //
Manusmṛti
ManuS, 11, 20.1 yad dhanaṃ yajñaśīlānāṃ devasvaṃ tad vidur budhāḥ /
ManuS, 11, 45.1 akāmataḥ kṛte pāpe prāyaścittaṃ vidur budhāḥ /
ManuS, 11, 235.2 tapomadhyaṃ budhaiḥ proktaṃ tapo'ntaṃ vedadarśibhiḥ //
ManuS, 12, 12.2 yaḥ karoti tu karmāṇi sa bhūtātmocyate budhaiḥ //
Rāmāyaṇa
Rām, Bā, 22, 10.1 kandarpo mūrtimān āsīt kāma ity ucyate budhaiḥ //
Rām, Ay, 36, 10.1 triśaṅkur lohitāṅgaś ca bṛhaspatibudhāv api /
Rām, Ār, 47, 15.2 jagrāha rāvaṇaḥ sītāṃ budhaḥ khe rohiṇīm iva //
Rām, Ki, 12, 17.2 gagane grahayor ghoraṃ budhāṅgārakayor iva //
Rām, Ki, 23, 12.2 dhanadhānyaiḥ supūrṇāpi vidhavety ucyate budhaiḥ //
Rām, Yu, 51, 17.1 vināśayanto bhartāraṃ sahitāḥ śatrubhir budhaiḥ /
Rām, Yu, 90, 27.2 samākramya budhastasthau prajānām aśubhāvahaḥ //
Rām, Utt, 79, 9.1 dadarśa sā ilā tasmin budhaṃ somasutaṃ tadā /
Rām, Utt, 79, 12.1 budhastu tāṃ nirīkṣyaiva kāmabāṇābhipīḍitaḥ /
Rām, Utt, 80, 8.1 budhasya mādhavo māsastām ilāṃ rucirānanām /
Rām, Utt, 80, 19.1 tathā bruvati rājendre budhaḥ paramam adbhutam /
Rām, Utt, 80, 21.1 tasya tadvacanaṃ śrutvā budhasyākliṣṭakarmaṇaḥ /
Rām, Utt, 80, 24.2 budhasya samavarṇābham ilāputraṃ mahābalam //
Rām, Utt, 80, 25.1 budho 'pi puruṣībhūtaṃ samāśvāsya narādhipam /
Rām, Utt, 81, 4.1 puruṣatvaṃ gate śūre budhaḥ paramabuddhimān /
Rām, Utt, 81, 15.1 tato yajño mahān āsīd budhāśramasamīpataḥ /
Saundarānanda
SaundĀ, 7, 38.1 naptā śaśāṅkasya yaśoguṇāṅko budhasya sūnurvibudhaprabhāvaḥ /
Agnipurāṇa
AgniPur, 13, 2.2 somaḥ somādbudhastasmādaila āsīt purūravāḥ //
Amarakośa
AKośa, 1, 91.1 budho bṛhaspatiś ceti diśāṃ caiva tathā grahāḥ /
AKośa, 1, 114.1 rauhiṇeyo budhaḥ saumyaḥ samau sauriśanaiścarau /
Bodhicaryāvatāra
BoCA, 6, 19.1 duḥkhe'pi naiva cittasya prasādaṃ kṣobhayedbudhaḥ /
Harivaṃśa
HV, 9, 13.2 budhenāntaram āsādya maithunāyopavartitā //
HV, 9, 14.1 somaputrād budhād rājaṃs tasyāṃ jajñe purūravāḥ /
HV, 20, 43.2 budha ity akaron nāma tasya putrasya dhīmataḥ /
HV, 20, 43.3 pratikūlaṃ ca gagane samabhyuttiṣṭhate budhaḥ //
HV, 21, 1.2 budhasya tu mahārāja vidvān putraḥ purūravāḥ /
Kirātārjunīya
Kir, 13, 48.2 ucyate sa khalu kāryavattayā dhig vibhinnabudhasetum arthitām //
Kumārasaṃbhava
KumSaṃ, 5, 58.1 yadā budhaiḥ sarvagatas tvam ucyase na vetsi bhāvastham imaṃ janaṃ katham /
KumSaṃ, 8, 85.1 sa vyabudhyata budhastavocitaḥ śatakumbhakamalākaraiḥ samam /
Kāvyādarśa
KāvĀ, 1, 6.1 gaur gauḥ kāmadughā samyak prayuktā smaryate budhaiḥ /
Kāvyālaṃkāra
KāvyAl, 3, 25.2 yā viśeṣābhidhānāya virodhaṃ taṃ vidurbudhāḥ //
Kūrmapurāṇa
KūPur, 1, 10, 29.2 skandaḥ sargo 'tha santāno budhaścaiṣāṃ sutāḥ smṛtāḥ //
KūPur, 1, 19, 6.2 budhasya gatvā bhavanaṃ somaputreṇa saṃgatā //
KūPur, 1, 19, 7.2 pitṝṇāṃ tṛptikartāraṃ budhāditi hi naḥ śrutam //
KūPur, 1, 39, 9.1 dve lakṣe hyuttare viprā budho nakṣatramaṇḍalāt /
KūPur, 1, 39, 9.2 tāvatpramāṇabhāge tu budhasyāpyuśanāḥ sthitaḥ //
KūPur, 1, 39, 17.2 vistārānmaṇḍalāccaiva pādahīnastayorbudhaḥ //
KūPur, 1, 39, 18.2 budhena tāni tulyāni vistārānmaṇḍalāt tathā //
KūPur, 1, 39, 22.2 sūryaḥ somo budhaścaiva bhārgavaścaiva śīghragāḥ //
KūPur, 1, 39, 25.1 nakṣatrebhyo budhaścordhvaṃ budhādūrdhvaṃ tu bhārgavaḥ /
KūPur, 1, 39, 25.1 nakṣatrebhyo budhaścordhvaṃ budhādūrdhvaṃ tu bhārgavaḥ /
KūPur, 1, 41, 6.1 viśvakarmā tathā raśmirbudhaṃ puṣṇāti sarvadā /
KūPur, 2, 20, 16.2 kauje sarvatra vijayaṃ sarvān kāmān budhasya tu //
Liṅgapurāṇa
LiPur, 1, 9, 41.2 ekena dehaniṣpattirvātaiśvaryaṃ smṛtaṃ budhaiḥ //
LiPur, 1, 15, 19.2 tejo'si śuktam ityājyaṃ kāpilaṃ saṃharedbudhaḥ //
LiPur, 1, 21, 78.1 akṣarāntaraniṣpandādguṇānetānvidurbudhāḥ /
LiPur, 1, 57, 15.1 vistārānmaṇḍalāccaiva pādahīnastayorbudhaḥ /
LiPur, 1, 57, 16.1 budhena tāni tulyāni vistārānmaṇḍalādapi /
LiPur, 1, 57, 20.2 sūryaḥ somo budhaścaiva bhārgavaścaiva śīghragāḥ //
LiPur, 1, 57, 30.1 nakṣatrebhyo budhaścordhvaṃ budhādūrdhvaṃ tu bhārgavaḥ /
LiPur, 1, 57, 30.1 nakṣatrebhyo budhaścordhvaṃ budhādūrdhvaṃ tu bhārgavaḥ /
LiPur, 1, 60, 3.1 nārāyaṇaṃ budhaṃ prāhurdevaṃ jñānavido janāḥ /
LiPur, 1, 60, 23.1 dakṣiṇe viśvakarmā ca raśmirvardhayate budham /
LiPur, 1, 61, 11.2 baudhaṃ budhastu svarbhānuḥ svarbhānusthānamāśritaḥ //
LiPur, 1, 61, 18.2 budho manoharaścaiva ṛṣiputrastu sa smṛtaḥ //
LiPur, 1, 61, 23.1 āpyaṃ śyāmaṃ manojñaṃ ca budharaśmigṛhaṃ smṛtam /
LiPur, 1, 61, 34.2 vistārānmaṇḍalāccaiva pādahīnastayorbudhaḥ //
LiPur, 1, 61, 35.2 budhena tāni tulyāni vistārānmaṇḍalācca vai //
LiPur, 1, 61, 46.1 saumyo budho dhaniṣṭhāsu pañcārcir udito grahaḥ /
LiPur, 1, 65, 23.2 ilā budhasya bhavanaṃ somaputrasya cāśritā //
LiPur, 1, 65, 24.1 budhenāntaramāsādya maithunāya pravartitā /
LiPur, 1, 65, 24.2 somaputrādbudhāccāpi ailo jajñe purūravāḥ //
LiPur, 1, 82, 73.2 arkaḥ somo'ṅgārakaś ca budhaścaiva bṛhaspatiḥ //
LiPur, 2, 12, 12.1 viśvakarmāhvayastasya kiraṇo budhapoṣakaḥ /
LiPur, 2, 19, 23.1 somamaṅgārakaṃ devaṃ budhaṃ buddhimatāṃ varam /
LiPur, 2, 19, 38.1 somaṃ sitaṃ bhūmijam agnivarṇaṃ cāmīkarābhaṃ budhamindusūnum /
LiPur, 2, 22, 58.1 somamaṅgārakaṃ caiva budhaṃ buddhimatāṃvaram /
LiPur, 2, 28, 70.1 somamaṅgārakaṃ caiva budhaṃ gurumanukramāt /
Matsyapurāṇa
MPur, 10, 35.2 tadānurāgayogācca pṛthivī viśrutā budhaiḥ //
MPur, 11, 54.2 budhastadāptaye yatnamakarotkāmapīḍitaḥ //
MPur, 11, 62.1 budhaḥ provāca tāṃ tanvīmilā tvaṃ varavarṇinī /
MPur, 11, 62.2 ahaṃ ca kāmuko nāma bahuvidyo budhaḥ smṛtaḥ //
MPur, 11, 63.2 iti sā tasya vacanātpraviṣṭā budhamandiram //
MPur, 12, 12.2 budhasya bhavane tiṣṭhannilo garbhadharo'bhavat //
MPur, 12, 13.2 budhaścotpādya taṃ putraṃ svarlokam agamattataḥ //
MPur, 13, 57.2 godāne śrāddhadāne vā ahany ahani vā budhaḥ //
MPur, 14, 11.2 divi divyaśarīreṇa yat kiṃcit kriyate budhaiḥ //
MPur, 15, 32.1 agnīṣomayamānāṃ tu kāryamāpyāyanaṃ budhaḥ /
MPur, 16, 31.1 bhojayedīśvaro'pīha na kuryādvistaraṃ budhaḥ /
MPur, 16, 31.2 daivapūrvaṃ niyojyātha viprānarghyādinā budhaḥ //
MPur, 16, 33.1 agnīṣomayamābhyāṃ tu kuryādāpyāyanaṃ budhaḥ /
MPur, 17, 49.1 dīpaprajvālanaṃ tadvatkuryātpuṣpārcanaṃ budhaḥ /
MPur, 17, 53.1 dattvāśīḥ pratigṛhṇīyāddvijebhyaḥ prāṅmukho budhaḥ /
MPur, 17, 64.2 śūdro 'pyamantravatkuryād anena vidhinā budhaḥ //
MPur, 24, 3.2 rājñaḥ somasya putratvād rājaputro budhaḥ smṛtaḥ //
MPur, 24, 7.2 budha ityakaronnāmnā prādādrājyaṃ ca bhūtale //
MPur, 24, 9.2 ilodare ca dharmiṣṭhaṃ budhaḥ putramajījanat //
MPur, 24, 24.2 budhaputreṇa vāyavyam astraṃ muktvā yaśo'rthinā //
MPur, 24, 32.2 śāpānte bharatasyātha urvaśī budhasūnutaḥ //
MPur, 32, 33.2 nopaiti yo hi dharmeṇa brahmahetyucyate budhaiḥ //
MPur, 53, 14.2 tadvṛttāntāśrayaṃ tadvatpādmamityucyate budhaiḥ /
MPur, 53, 17.3 trayoviṃśatisāhasraṃ tatpramāṇaṃ vidurbudhāḥ //
MPur, 53, 63.1 purātanasya kalpasya purāṇāni vidurbudhāḥ /
MPur, 53, 73.1 purātanasya kalpasya purāṇāni vidurbudhāḥ /
MPur, 58, 24.2 brahmāṇaṃ ca śivaṃ viṣṇuṃ tatraiva sthāpayedbudhaḥ //
MPur, 59, 1.3 vidhinā kena kartavyaṃ pādapodyāpanaṃ budhaiḥ //
MPur, 59, 17.1 anena vidhinā yastu kuryādvṛkṣotsavaṃ budhaḥ /
MPur, 61, 42.3 tasmādarghaḥ pradātavyo hyagastyasya sadā budhaiḥ //
MPur, 62, 33.1 pūrvaṃ dattvā tu gurave śeṣānapyarcayedbudhaḥ /
MPur, 68, 15.2 bālasya janmanakṣatraṃ varjayettāṃ tithiṃ budhaḥ /
MPur, 69, 28.2 sarpiṣā saha bhuktvā ca gatvā śatapadaṃ budhaḥ //
MPur, 69, 29.1 naiyagrodhaṃ dantakāṣṭhamathavā khādiraṃ budhaḥ /
MPur, 69, 36.1 gṛhasya purato bhaktyā maṇḍapaṃ kārayedbudhaḥ /
MPur, 69, 53.2 vāsāṃsi caiva sarveṣāṃ gṛhāṇi prāpayedbudhaḥ //
MPur, 79, 2.2 dantakāṣṭhaṃ tataḥ kṛtvā ṣaṣṭhīmupavasedbudhaḥ //
MPur, 81, 15.2 sthaṇḍile śūrpamāropya lakṣmīmityarcayedbudhaḥ //
MPur, 81, 19.1 rajanīṣu ca sarvāsu pibeddarbhodakaṃ budhaḥ /
MPur, 91, 4.2 kaladhautamayāṃstadvallokeśānarcayedbudhaḥ //
MPur, 93, 10.1 sūryaḥ somastathā bhaumo budhajīvasitārkajāḥ /
MPur, 93, 11.2 uttareṇa guruṃ vidyādbudhaṃ pūrvottareṇa tu //
MPur, 93, 13.2 skandamaṅgārakasyāpi budhasya ca tathā harim //
MPur, 93, 17.2 somaśukrau tathā śveto budhajīvau ca piṅgalau /
MPur, 93, 19.2 aṅgārakāya saṃyāvaṃ budhāya kṣīraṣaṣṭike //
MPur, 93, 46.1 vināyakasya cānūnamiti mantro budhaiḥ smṛtaḥ /
MPur, 93, 54.1 ādityaścandramā bhaumo budho jīvaḥ sito'rkajaḥ /
MPur, 93, 61.1 budhāya jātarūpaṃ tu gurave pītavāsasī /
MPur, 93, 79.2 taṃ ca yatnena sampūjya śeṣānapyarcayedbudhaḥ //
MPur, 93, 85.1 sarvakāmāptaye yasmāllakṣahomaṃ vidurbudhāḥ /
MPur, 93, 86.2 gṛhasyottarapūrveṇa maṇḍapaṃ kārayedbudhaḥ //
MPur, 93, 88.1 prāgudakplavanāṃ bhūmiṃ kārayedyatnato budhaḥ /
MPur, 93, 97.1 tryaṅgulasya ca vistāraḥ sarveṣāṃ kathyate budhaiḥ /
MPur, 93, 122.1 dvyaṅgulābhyucchritā kāryā prathamā mekhalā budhaiḥ /
MPur, 93, 129.2 atharvavedinaṃ tadvaduttare sthāpayedbudhaḥ //
MPur, 94, 4.2 khaḍgacarmagadāpāṇiḥ siṃhastho varado budhaḥ //
MPur, 95, 13.1 anantaiśvaryanāthāya jānunī cārcayedbudhaḥ /
MPur, 99, 2.3 kṛtvā sāyantanīṃ saṃdhyāṃ gṛhṇīyānniyamaṃ budhaḥ //
MPur, 99, 10.2 udakumbhasamāyuktamagrataḥ sthāpayedbudhaḥ //
MPur, 102, 23.3 darbhapāṇistu vidhinā pitṝnsaṃtarpayedbudhaḥ //
MPur, 109, 15.1 tathā sarveṣu lokeṣu prayāgaṃ pūjayedbudhaḥ /
MPur, 115, 1.2 caritaṃ budhaputrasya janārdana mayā śrutam /
MPur, 115, 3.1 śrutvā rūpaṃ narendrasya budhaputrasya keśava /
MPur, 124, 3.2 paryāsapārimāṇyāttu budhaistulyaṃ divaḥ smṛtam //
MPur, 124, 90.1 traya eva muhūrtāstu kāla eṣa smṛto budhaiḥ /
MPur, 128, 30.1 dakṣiṇe viśvakarmā tu raśmirāpyāyayadbudham /
MPur, 128, 42.2 budho'pi vai budhasthānaṃ bhānuṃ svarbhānureva ca //
MPur, 128, 42.2 budho'pi vai budhasthānaṃ bhānuṃ svarbhānureva ca //
MPur, 128, 48.2 budho manoharaścaiva śaśiputrastu sa smṛtaḥ //
MPur, 128, 65.1 vistāramaṇḍalābhyāṃ tu pādahīnastayorbudhaḥ /
MPur, 128, 66.1 budhena samarūpāṇi vistārānmaṇḍalāttu vai /
MPur, 128, 70.1 somaḥ sūryo budhaścaiva bhārgavaśceti śīghragāḥ /
MPur, 128, 72.2 nakṣatrebhyo budhaścordhvaṃ budhāccordhvaṃ tu bhārgavaḥ //
MPur, 128, 72.2 nakṣatrebhyo budhaścordhvaṃ budhāccordhvaṃ tu bhārgavaḥ //
MPur, 128, 79.1 asaṃkareṇa vijñeyasteṣāṃ yogastu vai budhaiḥ /
MPur, 133, 20.2 bhārgavaścāṅgirāścaiva budho'ṅgāraka eva ca //
MPur, 137, 17.2 yatra madvarakauśalyaṃ vijñātaṃ na vṛtaṃ budhaiḥ //
MPur, 154, 110.1 krameṇa vṛddhimānītā lakṣmīvānalasairbudhaiḥ /
MPur, 154, 511.1 evaṃ nirudake deśe yaḥ kūpaṃ kārayedbudhaḥ /
MPur, 154, 581.1 jale'pyeṣā vyavastheti saṃśayetākhilaṃ budhaḥ /
MPur, 161, 20.2 sraṣṭā tvaṃ havyakavyānāmavyaktaprakṛtir budhaḥ //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 5, 39, 3.3 aprāptāntaṃ puruṣaṃ yo 'bhyadhikaṃ varṇayet sa budhaḥ //
Suśrutasaṃhitā
Su, Sū., 6, 24.2 śeṣaṃ hemantavat sarvaṃ vijñeyaṃ lakṣaṇaṃ budhaiḥ //
Su, Sū., 21, 40.2 ā dehadhāraṇāt tasmād vraṇa ityucyate budhaiḥ //
Su, Sū., 45, 165.2 tathā tathā guṇavatī vijñeyā śarkarā budhaiḥ //
Su, Sū., 45, 172.2 raktapitte 'pi satataṃ budhair na pratiṣidhyate //
Su, Nid., 1, 57.2 tamasādhyaṃ budhāḥ prāhurvakṣaḥkaṭyūrubhañjanam //
Su, Nid., 6, 16.1 sadāhā kūrmasaṃsthānā jñeyā kacchapikā budhaiḥ /
Su, Nid., 6, 19.2 vidradherlakṣaṇair yuktā jñeyā vidradhikā budhaiḥ //
Su, Nid., 13, 8.2 kaphānilābhyāṃ piḍakā jñeyā kacchapikā budhaiḥ //
Su, Nid., 14, 4.2 piḍakā kapharaktābhyāṃ jñeyā sarṣapikā budhaiḥ //
Su, Śār., 4, 39.3 jñātvā doṣakarāvetau budhaḥ svapnaṃ mitaṃ caret //
Su, Śār., 5, 25.2 śeṣāstu saṃdhayaḥ sarve vijñeyā hi sthirā budhaiḥ //
Su, Śār., 5, 44.2 tatsaṃsthānāṃ tathārūpāṃ garbhaśayyāṃ vidurbudhāḥ //
Su, Cik., 24, 114.1 sarveṣvṛtuṣu gharmeṣu pakṣāt pakṣādvrajedbudhaḥ /
Su, Cik., 30, 10.1 pañcāratnipramāṇā ca vijñeyājagarī budhaiḥ /
Su, Cik., 33, 22.1 virecanaṃ pītavāṃstu na vegān dhārayedbudhaḥ /
Su, Utt., 6, 24.2 hatādhimanthaṃ janayettamasādhyaṃ vidurbudhāḥ //
Sūryasiddhānta
SūrSiddh, 1, 31.1 budhaśīghrasya śūnyartukhādritryaṅkanagendavaḥ /
SūrSiddh, 1, 69.2 budhaśukrārkajāḥ pātair vikṣipyante caturguṇam //
SūrSiddh, 2, 8.1 budhabhārgavayoḥ śīghrāt tadvat pāto yadā sthitaḥ /
SūrSiddh, 2, 56.2 vāmaṃ tṛtīyakaṃ māndaṃ budhabhārgavayoḥ phalam //
Viṣṇupurāṇa
ViPur, 1, 8, 11.2 skandaḥ svargo 'tha saṃtāno budhaś cānukramāt sutāḥ //
ViPur, 2, 7, 7.1 dve lakṣe cottare brahman budho nakṣatramaṇḍalāt /
ViPur, 2, 7, 7.2 tāvatpramāṇabhāge tu budhasyāpyuśanā sthitaḥ //
ViPur, 4, 1, 12.1 punaś ceśvarakopātstrī satī somasūnorbudhasyāśramasamīpe babhrāma //
ViPur, 4, 1, 13.1 sānurāgaśca tasyāṃ budhaḥ purūravasam ātmajamutpādayāmāsa //
ViPur, 4, 1, 31.1 rājyavardhanāt susuvṛddheḥ kevalaḥ kevalāt sudhṛtir abhūttataśca naraḥ tasmāccandraḥ tasmācca kevalaḥ kevalād bandhumān bandhumato vegavān vegavato budhaḥ tataśca tṛṇabinduḥ //
ViPur, 4, 6, 33.1 tataḥ prasphuraducchvasitāmalakapolakāntir bhagavān uḍupatiḥ kumāram āliṅgya sādhu sādhu vatsa prājño 'sīti budha iti tasya ca nāma cakre //
Śatakatraya
ŚTr, 1, 8.2 yadā kiṃcitkiṃcidbudhajanasakāśād avagataṃ tadā mūrkho 'smīti jvara iva mado me vyapagataḥ //
Ṭikanikayātrā
Ṭikanikayātrā, 7, 9.1 sāmapatī jīvasitau bhedasya tu rāhuketubudhasaurāḥ /
Ṭikanikayātrā, 7, 9.2 daṇḍasyārkakṣitijābudha pradānasya śītāṃśuḥ //
Ṭikanikayātrā, 7, 14.2 gurubudhasaurāḥ paurāḥ pauraḥ sūryo 'pi pūrvāhṇe //
Ṭikanikayātrā, 8, 9.2 pratibudhayātasyānye na paritrāṇe grahāḥ śaktāḥ //
Abhidhānacintāmaṇi
AbhCint, 2, 31.1 āṣāḍhābhūr navārciśca budhaḥ saumyaḥ praharṣulaḥ /
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 388.1 aṅgārakaḥ kujo bhaumo rauhiṇeyo budho dvijaḥ /
Bhāgavatapurāṇa
BhāgPur, 3, 1, 32.1 kaccid budhaḥ svasty anamīva āste śvaphalkaputro bhagavatprapannaḥ /
BhāgPur, 3, 4, 23.3 jñānenāśamayat kṣattā śokam utpatitaṃ budhaḥ //
BhāgPur, 3, 7, 1.2 evaṃ bruvāṇaṃ maitreyaṃ dvaipāyanasuto budhaḥ /
BhāgPur, 3, 22, 18.2 vatsāṃ manor uccapadaḥ svasāraṃ ko nānumanyeta budho 'bhiyātām //
BhāgPur, 11, 2, 37.2 tanmāyayāto budha ābhajet taṃ bhaktyaikayeśaṃ gurudevatātmā //
BhāgPur, 11, 2, 38.2 tat karmasaṃkalpavikalpakaṃ mano budho nirundhyād abhayaṃ tataḥ syāt //
BhāgPur, 11, 8, 1.3 dehināṃ yad yathā duḥkhaṃ tasmān neccheta tadbudhaḥ //
BhāgPur, 11, 18, 29.1 budho bālakavat krīḍet kuśalo jaḍavac caret /
BhāgPur, 11, 21, 25.2 kathaṃ yuñjyāt punas teṣu tāṃs tamo viśato budhaḥ //
Bhāratamañjarī
BhāMañj, 10, 14.1 dhvajinī vīrahīneva goṣṭhīva budhavarjitā /
Garuḍapurāṇa
GarPur, 1, 7, 3.6 oṃ budhāya namaḥ /
GarPur, 1, 15, 40.1 budhasya ca patiścaiva patiścaiva bṛhaspateḥ /
GarPur, 1, 15, 145.2 vṛṣākapiryamo guhyo makulaśca budhastathā //
GarPur, 1, 16, 16.4 oṃ budhāya somasutāya namaḥ /
GarPur, 1, 23, 12.2 baṃ budhaṃ bṛṃ bṛhaspatiṃ bhaṃ bhārgavaṃ śaṃ śanaiścaram //
GarPur, 1, 39, 10.2 dale pūrve 'rcayedrudra budhaṃ cāmīkaraprabham //
GarPur, 1, 39, 15.2 oṃ buṃ budhāya namaḥ /
GarPur, 1, 58, 11.1 varuṇo vasiṣṭho rambhā sahajanyā kuhūrbudhaḥ /
GarPur, 1, 59, 29.1 ekādaśyā guruśukrau dvādaśyāṃ ca punarbudhaḥ /
GarPur, 1, 59, 31.1 kujo dahecca daśamīṃ navamīṃ ca budho dahet /
GarPur, 1, 59, 33.1 budhavāreṇa prasthānaṃ dūrataḥ parivarjayet /
GarPur, 1, 59, 36.1 dhaniṣṭhātritayaṃ bhaume budhe vai revatītrayam /
GarPur, 1, 59, 38.2 kṛttikāsu budhaścaiva gurau rudra punarvasuḥ //
GarPur, 1, 59, 44.1 haste 'rkaśca guruḥ puṣye anurādhā budhe śubhā /
GarPur, 1, 59, 46.2 bhaume caivottarāṣāḍhā dhaniṣṭhā ca budhe hara //
GarPur, 1, 60, 4.2 divyastrīdā budhadaśā rājyadā kośavṛddhidā //
GarPur, 1, 60, 7.2 mithunasya budho jñeyaḥ somaḥ karkaṭakasya ca //
GarPur, 1, 60, 8.1 sūryakṣetraṃ bhavetsiṃhaḥ kanyā kṣetraṃ budhasya ca /
GarPur, 1, 61, 14.1 bhaumamandaśaśāṅkārkā budhaḥ śreṣṭhaścaturthake /
GarPur, 1, 61, 16.2 budho 'tha dvādaśe caiva bhārgavaḥ sukhado bhavet //
GarPur, 1, 65, 48.2 vajrākārāśca dhanināṃ matsyapucchanibhā budhe //
GarPur, 1, 101, 2.1 sūryaḥ somo maṅgalaśca budhaścaiva bṛhaspatiḥ /
GarPur, 1, 132, 6.2 budhaṃ pañcopacāreṇa pūjayitvā jalāśaye //
GarPur, 1, 132, 7.2 buṃ budhāyeti bījaṃ syātsvāhāntaḥ kamalādikaḥ //
GarPur, 1, 132, 14.2 patnyarthaṃ dhanapānārthaṃ pūjayāmāsaturbudham //
GarPur, 1, 136, 6.1 saṃgamasaritāṃ snānaṃ budhayuktā mahāphalā /
GarPur, 1, 136, 11.2 namonamaste govinda budha śravaṇasaṃjñaka //
GarPur, 1, 138, 4.1 ilāyāṃ tu budhājjāto rājā rudra purūravāḥ /
GarPur, 1, 138, 11.1 dhundhumato vegavāṃśca budho vegavataḥ sutaḥ /
GarPur, 1, 138, 11.2 tṛṇabindurbudhājjātaḥ kānyā cailavilā tathā //
GarPur, 1, 139, 2.2 somāttārā budhaṃ jajñe budhaputraḥ purūravāḥ //
GarPur, 1, 139, 2.2 somāttārā budhaṃ jajñe budhaputraḥ purūravāḥ //
GarPur, 1, 139, 3.1 budhaputrādathorvaśyāṃ ṣaṭ putrāstu śrutātmakaḥ /
GarPur, 1, 145, 2.2 somastato budhastasmādilāyāṃ ca purūravāḥ //
Hitopadeśa
Hitop, 1, 54.4 hiraṇyako vihasyāha kā tvayā saha maitrī yataḥ yad yena yujyate loke budhas tat tena yojayet /
Hitop, 2, 35.12 nṛpasaṃśraya iṣyate budhair jaṭharaṃ ko na bibharti kevalam //
Hitop, 2, 77.2 avajñānād rājño bhavati matihīnaḥ parijanas tatas tatprāmāṇyād bhavati na samīpe budhajanaḥ /
Hitop, 2, 77.3 budhais tyakte rājye na hi bhavati nītir guṇavatī vipannāyāṃ nītau sakalam avaśaṃ sīdati jagat //
Kṛṣiparāśara
KṛṣiPar, 1, 30.2 sārdhaṃ dinadvayaṃ mānaṃ kṛtvā pauṣādinā budhaḥ /
KṛṣiPar, 1, 45.1 avanitanayavāre vārivṛṣṭirna samyag budhagurubhṛgujānāṃ śasyasampatpramodaḥ /
KṛṣiPar, 1, 213.2 bhaumārkibudhavāreṣu muṣṭisaṃgrahaṇaṃ tyajet //
Mṛgendratantra
MṛgT, Vidyāpāda, 2, 18.2 asaj jaghanyaṃ sac chreṣṭham ity api bruvate budhāḥ //
Narmamālā
KṣNarm, 1, 2.1 asti svastimatāmagryaṃ maṇḍitaṃ budhamaṇḍalaiḥ /
Rasaratnasamuccaya
RRS, 13, 63.0 śvāsakāsakarikesarīraso vallayasya parisevayed budhaḥ //
Rasaratnākara
RRĀ, Ras.kh., 3, 199.1 tadyonisthaṃ rajobījaṃ gaganaṃ taṃ vidurbudhāḥ /
RRĀ, Ras.kh., 4, 107.2 phalavarjaṃ pibetkṣīraṃ kṣīramevaṃ pibedbudhaḥ //
RRĀ, Ras.kh., 8, 162.2 atitherbhāgaikaṃ tu bhāgaikaṃ bhakṣayedbudhaḥ //
Rasārṇava
RArṇ, 18, 212.0 ekaikasya tu madhyasthāṃ guṭikāṃ kārayedbudhaḥ //
Ratnadīpikā
Ratnadīpikā, 1, 56.1 vajre caturvidhā rekhā budhairlekhopalakṣitā /
Rājanighaṇṭu
RājNigh, Śat., 96.3 yuktyā budhaiḥ prayoktavyā jvaradāhavināśanī //
RājNigh, Mūl., 223.2 avalokya vargam imam āmayocitām agadaprayuktim avabudhyatāṃ budhaḥ //
RājNigh, Śālm., 76.2 nikuñjikā budhair uktā śrīvallīsadṛśī guṇaiḥ //
RājNigh, Pānīyādivarga, 67.1 jalaṃ caturvidhaṃ prāhur antarikṣodbhavaṃ budhāḥ /
RājNigh, Pānīyādivarga, 159.2 labdhvā yat sauhṛdayyaṃ jagati budhajanastena vargaḥ kṛto'smin pānīyādiḥ prasiddhiṃ vrajati manumito nāmagīrmauliratne //
RājNigh, Kṣīrādivarga, 107.2 mūtraprayogasādhyeṣu gomūtraṃ kalpayed budhaḥ //
RājNigh, Siṃhādivarga, 183.2 tatra tatra budhairjñeyaḥ sa sarvaḥ kīṭasaṃjñakaḥ //
RājNigh, Miśrakādivarga, 54.2 śaileyāñjanasammiśrāḥ śaṃsantyuparasān budhāḥ //
RājNigh, Ekārthādivarga, Ekārthavarga, 49.1 nadyāmre ca samaṣṭhilo'tha rajanī syāt kālameṣyāṃ budhair dugdhārhas tilake palāṇḍuriti ca syāddīpane coktataḥ /
RājNigh, Ekārthādivarga, Dvyarthāḥ, 26.2 haṃsapādyāṃ musalyāṃ ca khyātā godhāpadī budhaiḥ //
RājNigh, Ekārthādivarga, Dvyarthāḥ, 65.1 aṅkolake tu madanaṃ khyātaṃ gandhotkaṭe budhaiḥ /
Skandapurāṇa
SkPur, 7, 28.1 śmeti hi procyate pāpaṃ kṣayaṃ śānaṃ vidurbudhāḥ /
Tantrasāra
TantraS, Viṃśam āhnikam, 29.0 citrācandrau maghājīvau tiṣyacandrau pūrvaphālgunībudhau śravaṇabudhau śatabhiṣakcandrau dityau rohiṇīśukrau viśākhābṛhaspatī śravaṇacandrau iti //
TantraS, Viṃśam āhnikam, 29.0 citrācandrau maghājīvau tiṣyacandrau pūrvaphālgunībudhau śravaṇabudhau śatabhiṣakcandrau dityau rohiṇīśukrau viśākhābṛhaspatī śravaṇacandrau iti //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 4.1, 3.0 etena kim uktam tāmramādityasaṃjñaṃ tāraṃ raupyaṃ somasaṃjñam āraṃ pītalohaṃ tanmaṅgalasaṃjñaṃ nāgaṃ sīsakaṃ tadbudhasaṃjñaṃ hemaṃ suvarṇaṃ tadbṛhaspatisaṃjñaṃ vaṅgaṃ śukrasaṃjñaṃ tīkṣṇakamayastacchanisaṃjñaṃ kāṃsyaṃ rāhusaṃjñaṃ vṛttalohaṃ ketusaṃjñamiti kramaḥ ete dhātavo navagrahanāmabhir boddhavyāḥ //
Bhāvaprakāśa
BhPr, 6, 2, 9.2 campāyām amṛtābhayā ca janitā deśe surāṣṭrāhvaye jīvantīti harītakī nigaditā sapta prabhedā budhaiḥ //
BhPr, 6, 2, 228.2 palāṇḍustu budhairjñeyo rasonasadṛśo guṇaiḥ //
Gokarṇapurāṇasāraḥ
GokPurS, 3, 26.1 śataśṛṅgaṃ girivaraṃ nākapṛṣṭhaṃ vidur budhāḥ /
GokPurS, 5, 50.2 sa kulīnaḥ sa codāraḥ sa budhaḥ sa ca buddhimān //
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 1, 3, 1.2, 2.0 budhais tacceṣṭayā mandasthiracalagāminyā kāyasya dehasya sukhaṃ duḥkhaṃ ca jñeyam //
Haribhaktivilāsa
HBhVil, 2, 22.1 ravau gurau tathā some kartavyaṃ budhaśukrayoḥ //
Mugdhāvabodhinī
MuA zu RHT, 1, 3.2, 3.3 dṛśyate 'sau tadā jñeyo mūrchitaḥ sūtarāḍbudhaiḥ //
MuA zu RHT, 18, 24.2, 2.0 bho budhāḥ mayā prakāśyamānaṃ sat śṛṇuta sāvadhānā ityadhyāhāryam //
Nāḍīparīkṣā
Nāḍīparīkṣā, 1, 34.3 āmapakvavibhāgaśca dinamāsādikaṃ budhaiḥ /
Rasasaṃketakalikā
RSK, 4, 4.2 tataḥ suśītale grāhyastāmrapātrodarādbudhaiḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 9, 52.1 varadānānmahābhāgā hyadhikā cocyate budhaiḥ /
SkPur (Rkh), Revākhaṇḍa, 22, 34.2 kapilā nāmatas tena viśalyā cocyate budhaiḥ //