Occurrences

Aṣṭādhyāyī
Mahābhārata
Rāmāyaṇa
Kirātārjunīya
Liṅgapurāṇa
Matsyapurāṇa
Sūryasiddhānta
Śatakatraya
Ṭikanikayātrā
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kṛṣiparāśara
Narmamālā
Rājanighaṇṭu
Śārṅgadharasaṃhitādīpikā
Haribhaktivilāsa

Aṣṭādhyāyī
Aṣṭādhyāyī, 1, 3, 86.0 budhayudhanaśajaneṅprudrusrubhyo ṇeḥ //
Aṣṭādhyāyī, 3, 1, 61.0 dīpajanabudhapūritāyipyāyibhyo 'nyatarasyām //
Mahābhārata
MBh, 3, 281, 30.2 mano'nukūlaṃ budhabuddhivardhanaṃ tvayāham ukto vacanaṃ hitāśrayam /
MBh, 6, 100, 20.2 yathā divi mahāghorau rājan budhaśanaiścarau //
MBh, 7, 60, 20.2 sahito budhaśukrābhyāṃ tamo nighnan yathā śaśī //
MBh, 7, 143, 30.2 vyapetajalade vyomni budhabhārgavayor iva //
Rāmāyaṇa
Rām, Ki, 12, 17.2 gagane grahayor ghoraṃ budhāṅgārakayor iva //
Rām, Utt, 81, 15.1 tato yajño mahān āsīd budhāśramasamīpataḥ /
Kirātārjunīya
Kir, 13, 48.2 ucyate sa khalu kāryavattayā dhig vibhinnabudhasetum arthitām //
Liṅgapurāṇa
LiPur, 1, 61, 23.1 āpyaṃ śyāmaṃ manojñaṃ ca budharaśmigṛhaṃ smṛtam /
LiPur, 2, 12, 12.1 viśvakarmāhvayastasya kiraṇo budhapoṣakaḥ /
Matsyapurāṇa
MPur, 11, 63.2 iti sā tasya vacanātpraviṣṭā budhamandiram //
MPur, 24, 24.2 budhaputreṇa vāyavyam astraṃ muktvā yaśo'rthinā //
MPur, 24, 32.2 śāpānte bharatasyātha urvaśī budhasūnutaḥ //
MPur, 93, 10.1 sūryaḥ somastathā bhaumo budhajīvasitārkajāḥ /
MPur, 93, 17.2 somaśukrau tathā śveto budhajīvau ca piṅgalau /
MPur, 115, 1.2 caritaṃ budhaputrasya janārdana mayā śrutam /
MPur, 115, 3.1 śrutvā rūpaṃ narendrasya budhaputrasya keśava /
MPur, 128, 42.2 budho'pi vai budhasthānaṃ bhānuṃ svarbhānureva ca //
Sūryasiddhānta
SūrSiddh, 1, 31.1 budhaśīghrasya śūnyartukhādritryaṅkanagendavaḥ /
SūrSiddh, 1, 69.2 budhaśukrārkajāḥ pātair vikṣipyante caturguṇam //
SūrSiddh, 2, 8.1 budhabhārgavayoḥ śīghrāt tadvat pāto yadā sthitaḥ /
SūrSiddh, 2, 56.2 vāmaṃ tṛtīyakaṃ māndaṃ budhabhārgavayoḥ phalam //
Śatakatraya
ŚTr, 1, 8.2 yadā kiṃcitkiṃcidbudhajanasakāśād avagataṃ tadā mūrkho 'smīti jvara iva mado me vyapagataḥ //
Ṭikanikayātrā
Ṭikanikayātrā, 7, 9.1 sāmapatī jīvasitau bhedasya tu rāhuketubudhasaurāḥ /
Ṭikanikayātrā, 7, 14.2 gurubudhasaurāḥ paurāḥ pauraḥ sūryo 'pi pūrvāhṇe //
Ṭikanikayātrā, 8, 9.2 pratibudhayātasyānye na paritrāṇe grahāḥ śaktāḥ //
Bhāratamañjarī
BhāMañj, 10, 14.1 dhvajinī vīrahīneva goṣṭhīva budhavarjitā /
Garuḍapurāṇa
GarPur, 1, 59, 33.1 budhavāreṇa prasthānaṃ dūrataḥ parivarjayet /
GarPur, 1, 60, 4.2 divyastrīdā budhadaśā rājyadā kośavṛddhidā //
GarPur, 1, 136, 6.1 saṃgamasaritāṃ snānaṃ budhayuktā mahāphalā /
GarPur, 1, 139, 2.2 somāttārā budhaṃ jajñe budhaputraḥ purūravāḥ //
GarPur, 1, 139, 3.1 budhaputrādathorvaśyāṃ ṣaṭ putrāstu śrutātmakaḥ /
Hitopadeśa
Hitop, 2, 77.2 avajñānād rājño bhavati matihīnaḥ parijanas tatas tatprāmāṇyād bhavati na samīpe budhajanaḥ /
Kṛṣiparāśara
KṛṣiPar, 1, 45.1 avanitanayavāre vārivṛṣṭirna samyag budhagurubhṛgujānāṃ śasyasampatpramodaḥ /
KṛṣiPar, 1, 213.2 bhaumārkibudhavāreṣu muṣṭisaṃgrahaṇaṃ tyajet //
Narmamālā
KṣNarm, 1, 2.1 asti svastimatāmagryaṃ maṇḍitaṃ budhamaṇḍalaiḥ /
Rājanighaṇṭu
RājNigh, Pānīyādivarga, 159.2 labdhvā yat sauhṛdayyaṃ jagati budhajanastena vargaḥ kṛto'smin pānīyādiḥ prasiddhiṃ vrajati manumito nāmagīrmauliratne //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 4.1, 3.0 etena kim uktam tāmramādityasaṃjñaṃ tāraṃ raupyaṃ somasaṃjñam āraṃ pītalohaṃ tanmaṅgalasaṃjñaṃ nāgaṃ sīsakaṃ tadbudhasaṃjñaṃ hemaṃ suvarṇaṃ tadbṛhaspatisaṃjñaṃ vaṅgaṃ śukrasaṃjñaṃ tīkṣṇakamayastacchanisaṃjñaṃ kāṃsyaṃ rāhusaṃjñaṃ vṛttalohaṃ ketusaṃjñamiti kramaḥ ete dhātavo navagrahanāmabhir boddhavyāḥ //
Haribhaktivilāsa
HBhVil, 2, 22.1 ravau gurau tathā some kartavyaṃ budhaśukrayoḥ //