Occurrences

Tantrāloka

Tantrāloka
TĀ, 1, 10.1 śrīsomānandabodhaśrīmadutpalaviniḥsṛtāḥ /
TĀ, 1, 16.2 bodhānyapāśaviṣanuttadupāsanotthabodhojjvalo 'bhinavagupta idaṃ karoti //
TĀ, 1, 16.2 bodhānyapāśaviṣanuttadupāsanotthabodhojjvalo 'bhinavagupta idaṃ karoti //
TĀ, 1, 103.2 bodhātmakaḥ samastakriyāmayo dṛkkriyāguṇaśca gatiḥ //
TĀ, 1, 123.1 tasmādviśveśvaro bodhabhairavaḥ samupāsyate /
TĀ, 1, 124.2 ye bodhādvyatiriktaṃ hi kiṃcidyājyatayā viduḥ //
TĀ, 1, 125.1 te 'pi vedyaṃ viviñcānā bodhābhedena manvate /
TĀ, 1, 132.1 sarvatrātra hyahaṃśabdo bodhamātraikavācakaḥ /
TĀ, 1, 172.2 jñeyābhimukhabodhena drākprarūḍhatvaśālinā //
TĀ, 1, 257.1 bodho hi bodharūpatvād antarnānākṛtīḥ sthitāḥ /
TĀ, 1, 257.1 bodho hi bodharūpatvād antarnānākṛtīḥ sthitāḥ /
TĀ, 1, 285.2 saptatriṃśatsu sampūrṇabodho yadbhairavo bhavet //
TĀ, 1, 324.2 dīkṣābhiṣekau bodhaścetyekonatriṃśa āhnike //
TĀ, 3, 21.1 etacca devadevena darśitaṃ bodhavṛddhaye /
TĀ, 3, 46.1 tathā viśvamidaṃ bodhe pratibimbitamāśrayet /
TĀ, 3, 47.2 pratibimbaṃ tathā bodhe sarvataḥ svacchatājuṣi //
TĀ, 3, 48.2 ataḥ svacchatamo bodho na ratnaṃ tvākṛtigrahāt //
TĀ, 3, 50.2 tadapi pratibimbatvameti bodhe 'nyathā tvasat //
TĀ, 3, 57.1 bodhamiśramidaṃ bodhādbhedenāśakyabhāsanam /
TĀ, 3, 57.1 bodhamiśramidaṃ bodhādbhedenāśakyabhāsanam /
TĀ, 3, 57.2 paratattvādi bodhe kiṃ pratibimbaṃ na bhaṇyate //
TĀ, 3, 102.1 jaḍādvilakṣaṇo bodho yato na parimīyate /
TĀ, 3, 102.2 tena bodhamahāsindhorullāsinyaḥ svaśaktayaḥ //
TĀ, 3, 262.1 nijabodhajaṭharahutabhuji bhāvāḥ sarve samarpitā haṭhataḥ /
TĀ, 3, 285.1 sadoditamahābodhajvālājaṭilatātmani /
TĀ, 4, 73.1 ākasmikaṃ vrajedbodhaṃ kalpitākalpito hi saḥ /
TĀ, 4, 89.1 śrīmadvīrāvalau coktaṃ bodhamātre śivātmake /
TĀ, 4, 116.2 ullāsibodhahutabhugdagdhaviśvendhanodite //
TĀ, 4, 119.2 evaṃ svadehaṃ bodhaikapātraṃ galitabhedakam //
TĀ, 4, 189.1 visargaṃ parabodhena samākṣipyaiva vartate /
TĀ, 4, 189.2 tatsadeva bahīrūpaṃ prāgbodhāgnivilāpitam //
TĀ, 4, 202.1 bodhāgnau tādṛśe bhāvā viśantastasya sanmahaḥ /
TĀ, 5, 65.1 saṃjīvanyamṛtaṃ bodhavahnau visṛjati sphuran /
TĀ, 5, 66.2 visargāmṛtametāvad bodhākhye hutabhojini //
TĀ, 5, 83.1 divyo yaścākṣasaṃgho 'yaṃ bodhasvātantryasaṃjñakaḥ /
TĀ, 5, 109.2 yathā sarveśinā bodhenākrāntāpi tanuḥ kvacit //
TĀ, 5, 129.2 karaṇaṃ saptadhā prāhurabhyāsaṃ bodhapūrvakam //
TĀ, 6, 110.2 ekaikadhyena bodhāṃśuṃ kalayā paripūrayet //
TĀ, 8, 12.1 triśiraḥśāsane bodho mūlamadhyāgrakalpitaḥ /
TĀ, 8, 13.1 avyāhatavibhāgo 'smibhāvo mūlaṃ tu bodhagam /
TĀ, 8, 14.1 bodhamadhyaṃ bhavetkiṃcidādhārādheyalakṣaṇam /
TĀ, 8, 15.1 bodhāgraṃ tattu vidbodhaṃ nistaraṅgaṃ bṛhatsukham /
TĀ, 8, 15.1 bodhāgraṃ tattu vidbodhaṃ nistaraṅgaṃ bṛhatsukham /
TĀ, 8, 198.1 te yānti bodhamaiśānaṃ vīrabhadraṃ mahādyutim /
TĀ, 11, 21.2 yattu sarvāvibhāgātma svatantraṃ bodhasundaram //
TĀ, 11, 75.2 yasya hi svapramābodho vipakṣodbhedanigrahāt //
TĀ, 16, 266.2 yaccāpi bījapiṇḍāderuktaṃ prāgbodharūpakam //
TĀ, 17, 86.1 ādheyādhāraniḥspandabodhaśāstraparigrahaḥ /
TĀ, 26, 41.2 bodhātmakaṃ samālokya tatra svaṃ devatāgaṇam //
TĀ, 26, 42.1 pratibimbatayā paśyedbimbatvena ca bodhataḥ /
TĀ, 26, 69.1 tato visarjanaṃ kāryaṃ bodhaikātmyaprayogataḥ /