Occurrences

Atharvaveda (Śaunaka)
Mānavagṛhyasūtra
Aṣṭasāhasrikā
Aṣṭādhyāyī
Buddhacarita
Lalitavistara
Mahābhārata
Saundarānanda
Saṅghabhedavastu
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Pañcārthabhāṣya
Ratnaṭīkā
Sāṃkhyatattvakaumudī
Viṣṇupurāṇa
Yogasūtrabhāṣya
Śikṣāsamuccaya
Acintyastava
Amaraughaśāsana
Aṣṭāvakragīta
Bhadrabāhucarita
Bhāgavatapurāṇa
Bhāratamañjarī
Devīkālottarāgama
Garuḍapurāṇa
Mṛgendratantra
Mṛgendraṭīkā
Narmamālā
Nibandhasaṃgraha
Rasahṛdayatantra
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendrasārasaṃgraha
Rājanighaṇṭu
Spandakārikānirṇaya
Tantrasāra
Tantrāloka
Vātūlanāthasūtras
Vātūlanāthasūtravṛtti
Āryāsaptaśatī
Śivasūtravārtika
Śyainikaśāstra
Śārṅgadharasaṃhitādīpikā
Bhāvaprakāśa
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
Gorakṣaśataka
Gūḍhārthadīpikā
Haribhaktivilāsa
Haṃsadūta
Haṭhayogapradīpikā
Janmamaraṇavicāra
Mugdhāvabodhinī
Rasaratnasamuccayaṭīkā
Rasataraṅgiṇī
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Tarkasaṃgraha
Yogaratnākara

Atharvaveda (Śaunaka)
AVŚ, 5, 30, 10.1 ṛṣī bodhapratībodhāv asvapno yaś ca jāgṛviḥ /
AVŚ, 8, 1, 13.1 bodhaś ca tvā pratibodhaś ca rakṣatām asvapnaś ca tvānavadrāṇaś ca rakṣatām /
Mānavagṛhyasūtra
MānGS, 2, 15, 1.2 bodhaś ca mā pratibodhaś ca purastād gopāyatām /
Aṣṭasāhasrikā
ASāh, 1, 33.23 tat kim anabhinirvṛttim anabhinirvṛttyāṃ prajñāpāramitāyāmavavadiṣyāmyanuśāsiṣyāmi na cānyatra bhagavan anabhinirvṛttitaḥ sarvadharmā vā buddhadharmā vā bodhisattvadharmā vā upalabhyante yo vā bodhāya caret /
ASāh, 2, 3.3 tatkasya hetoḥ paurvakāṇāṃ hi bhagavaṃstathāgatānāmarhatāṃ samyaksaṃbuddhānāmantike 'smadarthe bhagavān yathā brahmacaryaṃ bodhāya caran pūrvaṃ bodhisattvabhūta eva san yaiḥ śrāvakairavavadito 'nuśiṣṭaś ca pāramitāsu tatra bhagavatā caratā anuttaraṃ jñānamutpāditam /
ASāh, 3, 12.18 santi khalu punaḥ kauśika aprameyā asaṃkhyeyāḥ sattvāḥ ye bodhicittamutpādayanti bodhicittamutpādya bodhicittamupabṛṃhayanti bodhicittamupabṛṃhayitvā bodhāya caranti /
ASāh, 3, 12.19 teṣāṃ khalu punaḥ kauśika aprameyāṇāmasaṃkhyeyānāṃ sattvānāṃ bodhāya caratām api yadyeko vā dvau vā avinivartanīyāyāṃ bodhisattvabhūmāvavatiṣṭheyātām /
ASāh, 3, 12.28 bhagavānāha ataḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavati ya imāṃ prajñāpāramitām abhiśraddadhad avakalpayann adhimucya prasannacitto bodhāya cittamutpādya adhyāśayataḥ śṛṇuyādudgṛhṇīyād dhārayed vācayet paryavāpnuyāt pravartayed deśayedupadiśed uddiśet svādhyāyet parebhyaś ca vistareṇa saṃprakāśayet arthamasyā vivṛṇuyāt manasānvavekṣeta yathādhikayā ca prajñayā atra parimīmāṃsām āpadyeta antaśaḥ pustakagatām api kṛtvā dhārayet sthāpayet saddharmacirasthitihetoḥ mā buddhanetrīsamucchedo bhūt mā saddharmāntardhānam /
ASāh, 3, 12.33 bhagavānāha ataḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavati ya imāṃ prajñāpāramitām abhiśraddadhad avakalpayannadhimucya prasannacitto bodhāya cittamutpādya adhyāśayataḥ śṛṇuyādudgṛhṇīyāddhārayet vācayet paryavāpnuyāt pravartayet deśayet upadiśet uddiśet svādhyāyet parebhyaś ca vistareṇa saṃprakāśayet arthamasyā vivṛṇuyāt manasānvavekṣeta yathādhikayā ca prajñayā atra parimīmāṃsām āpadyeta antaśaḥ pustakagatām api kṛtvā dhārayet sthāpayet saddharmacirasthitihetoḥ mā buddhanetrīsamucchedo bhūt mā saddharmāntardhānam /
ASāh, 3, 12.38 bhagavānāha ataḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavati ya imāṃ prajñāpāramitām abhiśraddadhadavakalpayannadhimucya prasannacitto bodhāya cittamutpādya adhyāśayataḥ śṛṇuyādudgṛhṇīyāddhārayedvācayet paryavāpnuyāt pravartayeddeśayedupadiśeduddiśet svādhyāyet parebhyaś ca vistareṇa saṃprakāśayet arthamasyā vivṛṇuyāt manasānvavekṣeta yathādhikayā ca prajñayā atra parimīmāṃsām āpadyeta antaśaḥ pustakagatām api kṛtvā dhārayetsthāpayet saddharmacirasthitihetoḥ mā buddhanetrīsamucchedo 'bhūt mā saddharmāntardhānam /
ASāh, 3, 12.42 bhagavānāha ataḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavati ya imāṃ prajñāpāramitām abhiśraddadhad avakalpayannadhimucya prasannacitto bodhāya cittamutpādya adhyāśayataḥ śṛṇuyādudgṛhṇīyāddhārayedvācayet paryavāpnuyātpravartayed deśayedupadiśeduddiśetsvādhyāyet parebhyaś ca vistareṇa saṃprakāśayet arthamasyā vivṛṇuyāt manasānvavekṣeta yathādhikayā ca prajñayā atra parimīmāṃsām āpadyeta antaśaḥ pustakagatām api kṛtvā dhārayetsthāpayet saddharmacirasthitihetoḥ mā buddhanetrīsamucchedo bhūt mā saddharmāntardhānam /
ASāh, 3, 12.46 bhagavānāha ataḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavati ya imāṃ prajñāpāramitām abhiśraddadhad avakalpayannadhimucya prasannacitto bodhāya cittamutpādya adhyāśayataḥ śṛṇuyādudgṛhṇīyāddhārayedvācayet paryavāpnuyāt pravartayeddeśayedupadiśeduddiśet svādhyāyet parebhyaś ca vistareṇa saṃprakāśayet arthamasyā vivṛṇuyāt manasānvavekṣet yathādhikayā ca prajñayā atra parimīmāṃsāmāpadyeta antaśaḥ pustakagatām api kṛtvā dhārayetsthāpayet saddharmacirasthitihetoḥ mā buddhanetrīsamucchedo bhūt mā saddharmāntardhānam /
ASāh, 3, 12.50 bhagavānāha ataḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavati ya imāṃ prajñāpāramitām abhiśraddadhad avakalpayannadhimucya prasannacitto bodhāya cittamutpādya adhyāśayataḥ śṛṇuyādudgṛhṇīyāddhārayedvācayet paryavāpnuyāt pravartayeddeśayedupadiśeduddiśet svādhyāyet parebhyaś ca vistareṇa saṃprakāśayet arthamasyā vivṛṇuyāt manasānvavekṣeta yathādhikayā ca prajñayā atra parimīmāṃsāmāpadyeta antaśaḥ pustakagatām api kṛtvā dhārayet sthāpayet saddharmacirasthitihetoḥ mā buddhanetrīsamucchedo bhūt mā saddharmāntardhānam /
ASāh, 3, 13.3 tiṣṭhantu khalu punarbhagavan anena paryāyeṇa trisāhasramahāsāhasre lokadhātau sarvasattvāḥ ye 'pi te bhagavan gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvasattvāḥ tatra ekaikaḥ sattvaḥ ekaikaṃ saptaratnamayaṃ tathāgatadhātugarbhaṃ stūpaṃ kārayet ekaikaś ca sattvastān sarvān stūpān kārayet kārayitvā ca tān pratiṣṭhāpya kalpaṃ vā kalpāvaśeṣaṃ vā sarvavādyaiḥ sarvagītaiḥ sarvanṛtyaiḥ sarvatūryatālāvacarairdivyaiḥ sarvapuṣpaiḥ sarvadhūpaiḥ sarvagandhaiḥ sarvamālyaiḥ sarvavilepanaiḥ sarvacūrṇaiḥ sarvavastrairdivyābhiḥ sarvacchatradhvajaghaṇṭāpatākābhiḥ samantācca sarvadīpamālābhiḥ bahuvidhābhiś ca divyamānuṣikībhiḥ sarvapūjābhiḥ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet ayameva tebhyaḥ sa bhagavan sarvasattvebhyaḥ kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavati ya imāṃ prajñāpāramitāmabhiśraddadhadavakalpayannadhimucya prasannacitto bodhāya cittamutpādya adhyāśayataḥ śṛṇuyādudgṛhṇīyāddhārayedvācayet paryavāpnuyāt pravartayeddeśayedupadiśeduddiśet svādhyāyet parebhyaś ca vistareṇa saṃprakāśayet arthamasyā vivṛṇuyāt manasānvavekṣeta yathādhikayā ca prajñayā atra parimīmāṃsāmāpadyeta antaśaḥ pustakagatām api kṛtvā dhārayetsthāpayetsaddharmacirasthitihetoḥ mā buddhanetrīsamucchedo bhūt mā saddharmāntardhānam /
ASāh, 3, 14.10 tasmāttarhi kauśika yaḥ kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāmabhiśraddadhadavakalpayannadhimucya prasannacitto bodhāya cittamutpādya adhyāśayataḥ śṛṇuyādudgṛhṇīyāddhārayedvācayet paryavāpnuyātpravartayeddeśayed upadiśeduddiśet svādhyāyet parebhyaś ca vistareṇa saṃprakāśayet arthamasyā vivṛṇuyāt manasānvavekṣeta yathādhikayā ca prajñayā atra parimīmāṃsāmāpadyeta antaśaḥ pustakagatām api kṛtvā dhārayetsthāpayetsaddharmacirasthitihetoḥ mā buddhanetrīsamucchedo bhūt mā saddharmāntardhānam /
ASāh, 3, 31.2 yaḥ kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāmabhiśraddadhadavakalpayannadhimucya prasannacitto bodhāya cittamutpādya adhyāśayataḥ śṛṇuyādudgṛhṇīyāddhārayedvācayet paryavāpnuyātpravartayeddeśayed upadiśeduddiśet svādhyāyet parebhyaś ca vistareṇa saṃprakāśayet arthamasyā vivṛṇuyāt manasānvavekṣeta yathādhikayā ca prajñayā atra parimīmāṃsāmāpadyeta antaśaḥ pustakagatām api kṛtvā dhārayetsthāpayetsaddharmacirasthitihetoḥ mā buddhanetrīsamucchedo bhūt mā saddharmāntardhānam /
ASāh, 3, 31.6 prasannacittena bodhāya cittamutpādya satkṛtya adhyāśayena śrotavyā udgrahītavyā dhārayitavyā vācayitavyā paryavāptavyā pravartayitavyā deśayitavyā upadeṣṭavyā uddeṣṭavyā svādhyātavyā parebhyaś ca vistareṇa saṃprakāśayitavyā arthato vivaritavyā manasānvavekṣitavyā yathādhikayā ca prajñayā atra parimīmāṃsāmāpadyeta /
ASāh, 5, 1.1 atha khalu śakro devānāmindro bhagavantametadavocat yo bhagavan kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāmabhiśraddadhadavakalpayannadhimucya prasannacitto bodhāya cittamutpādya adhyāśayataḥ śṛṇuyādudgṛhṇīyāddhārayedvācayet paryavāpnuyāt pravartayeddeśayed upadiśeduddiśet svādhyāyet parebhyaś ca vistareṇa saṃprakāśayet arthamasyā vivṛṇuyāt manasānvavekṣeta yathādhikayā ca prajñayā atra parimīmāṃsāmāpadyeta antaśaḥ pustakagatām api kṛtvā dhārayetsthāpayetsaddharmacirasthitihetoḥ mā buddhanetrīsamucchedo bhūt mā saddharmāntardhānam /
ASāh, 5, 3.2 bhagavānāha ataḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet yaḥ imāṃ prajñāpāramitāmantaśaḥ pustakagatām api kṛtvā abhiśraddadhad abhiśraddadhate avakalpayannavakalpayate adhimuñcannadhimucyate prasannacittaḥ prasannacittāya adhyāśayasampanno 'dhyāśayasampannāya bodhāya cittamutpādya samutpāditabodhicittāya bodhisattvāya adhyāśayena dadyāt antaśo likhanāyāpi vācanāyāpyakilāsitayā sampādayet udyukto 'muṃ grāhayet saṃdarśayet samādāpayet samuttejayet saṃpraharṣayet vācā neṣyati vineṣyati arthamasyā asmai saṃprakāśayiṣyati evaṃ cāsya cittaṃ viśodhayiṣyati nirvicikitsaṃ kariṣyati evaṃ cainaṃ vakṣyati ehi tvaṃ kulaputra asminn eva bodhisattvamārge śikṣasva /
ASāh, 5, 4.1 bhagavānāha ataḥ khalu punaḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet ya imāṃ prajñāpāramitāmantaśaḥ pustakagatām api kṛtvā abhiśraddadhadabhiśraddadhate avakalpayannavakalpayate adhimuñcannadhimucyate prasannacittaḥ prasannacittāya adhyāśayasampanno 'dhyāśayasampannāya bodhāya cittamutpādya samutpāditabodhicittāya bodhisattvāya adhyāśayena dadyāt antaśaḥ likhanāyāpi vācanāyāpi akilāsitayā sampādayet udyukto 'muṃ grāhayet saṃdarśayet samādāpayet samuttejayet saṃpraharṣayet vācā neṣyati vineṣyati arthamasyā asmai saṃprakāśayiṣyati evaṃ cāsya cittaṃ viśodhayiṣyati nirvicikitsaṃ kariṣyati evaṃ cainaṃ vakṣyati ehi tvaṃ kulaputra asmin eva bodhisattvamārge śikṣasva /
ASāh, 5, 6.1 bhagavānāha ataḥ khalu punaḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet ya imāṃ prajñāpāramitāmantaśaḥ pustakagatām api kṛtvā abhiśraddadhadabhiśraddadhate avakalpayannavakalpayate adhimuñcannadhimucyate prasannacittaḥ prasannacittāya adhyāśayasampanno 'dhyāśayasampannāya bodhāya cittamutpādya samutpāditabodhicittāya bodhisattvāya adhyāśayena dadyāt antaśo likhanāyāpi vācanāyāpi akilāsitayā sampādayet udyukto 'muṃ grāhayet saṃdarśayet samādāpayet samuttejayet saṃpraharṣayet vācā neṣyati vineṣyati arthamasyā asmai saṃprakāśayiṣyati evaṃ cāsya cittaṃ viśodhayiṣyati nirvicikitsaṃ kariṣyati evaṃ cainaṃ vakṣyati ehi tvaṃ kulaputra asmin eva bodhisattvamārge śikṣasva /
ASāh, 5, 7.1 bhagavānāha ataḥ khalu punaḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet ya imāṃ prajñāpāramitāmantaśaḥ pustakagatām api kṛtvā abhiśraddadhadabhiśraddadhate avakalpayannavakalpayate adhimuñcannadhimucyate prasannacittaḥ prasannacittāya adhyāśayasampanno 'dhyāśayasampannāya bodhāya cittamutpādya samutpāditabodhicittāya bodhisattvāya adhyāśayena dadyāt antaśo likhanāyāpi vācanāyāpi akilāsitayā sampādayet udyukto 'muṃ grāhayet saṃdarśayet samādāpayet samuttejayet saṃpraharṣayet vācā neṣyati vineṣyati anuneṣyati arthamasyā asmai saṃprakāśayiṣyati evaṃ cāsya cittaṃ viśodhayiṣyati nirvicikitsaṃ kariṣyati evaṃ cainaṃ vakṣyati ehi tvaṃ kulaputra asmin eva bodhisattvamārge śikṣasva /
ASāh, 5, 8.1 bhagavānāha ataḥ khalu punaḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet ya imāṃ prajñāpāramitāmantaśaḥ pustakagatām api kṛtvā abhiśraddadhadabhiśraddadhate avakalpayannavakalpayate adhimuñcannadhimucyate prasannacittaḥ prasannacittāya adhyāśayasampanno 'dhyāśayasampannāya bodhāya cittamutpādya samutpāditabodhicittāya bodhisattvāya adhyāśayena dadyāt antaśo likhanāyāpi vācanāyāpi akilāsitayā saṃpādayiṣyati udyukto 'muṃ grāhayiṣyati saṃdarśayiṣyati samādāpayiṣyati samuttejayiṣyati saṃpraharṣayiṣyati vācā neṣyati vineṣyati anuneṣyati arthamasyā asmai saṃprakāśayiṣyati evaṃ cāsya cittaṃ viśodhayiṣyati nirvicikitsaṃ kariṣyati evaṃ cainaṃ vakṣyati ehi tvaṃ kulaputra asminn eva bodhisattvamārge śikṣasva /
ASāh, 5, 9.1 bhagavānāha ataḥ khalu punaḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet ya imāṃ prajñāpāramitāmantaśaḥ pustakagatām api kṛtvā abhiśraddadhadabhiśraddadhate avakalpayannavakalpayate adhimuñcannadhimucyate prasannacittaḥ prasannacittāya adhyāśayasampanno 'dhyāśayasampannāya bodhāya cittamutpādya samutpāditabodhicittāya bodhisattvāya adhyāśayena dadyāt antaśo likhanāyāpi vācanāyāpi akilāsitayā saṃpādayiṣyati udyukto 'muṃ grāhayiṣyati saṃdarśayiṣyati samādāpayiṣyati samuttejayiṣyati saṃpraharṣayiṣyati vācā neṣyati vineṣyati anuneṣyati arthamasyā asmai saṃprakāśayiṣyati evaṃ cāsya cittaṃ viśodhayiṣyati nirvicikitsaṃ kariṣyati evaṃ cainaṃ vakṣyati ehi tvaṃ kulaputra asminn eva bodhisattvamārge śikṣasva /
ASāh, 5, 13.3 bhagavānāha ataḥ khalu punaḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet ya imāṃ prajñāpāramitāmantaśaḥ pustakagatām api kṛtvā abhiśraddadhad abhiśraddadhate avakalpayannavakalpayate adhimuñcannadhimuñcate prasannacittaḥ prasannacittāya adhyāśayasampanno 'dhyāśayasampannāya bodhāya cittamutpādya samutpāditabodhicittāya bodhisattvāya adhyāśayena dadyāt antaśo likhanāyāpi vācanāyāpi akilāsitayā saṃpādayiṣyati udyukto 'muṃ grāhayiṣyati saṃdarśayiṣyati samādāpayiṣyati samuttejayiṣyati saṃpraharṣayiṣyati vācā neṣyati vineṣyati anuneṣyati arthamasyā asmai saṃprakāśayiṣyati evaṃ cāsya cittaṃ viśodhayiṣyati nirvicikitsaṃ kariṣyati evaṃ cainaṃ vakṣyati ehi tvaṃ kulaputra asminn eva bodhisattvamārge śikṣasva /
ASāh, 5, 19.1 bhagavānāha ataḥ khalu punaḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet ya imāṃ prajñāpāramitāmantaśaḥ pustakagatām api kṛtvā abhiśraddadhadabhiśraddadhate avakalpayannavakalpayate adhimuñcannadhimuñcate prasannacittaḥ prasannacittāya adhyāśayasampanno 'dhyāśayasampannāya bodhāya cittamutpādya samutpāditabodhicittāya bodhisattvāya adhyāśayena dadyāt antaśo likhanāyāpi vācanāyāpi akilāsitayā saṃpādayiṣyati udyukto 'muṃ grāhayiṣyati saṃdarśayiṣyati samādāpayiṣyati samuttejayiṣyati saṃpraharṣayiṣyati vācā neṣyati vineṣyati anuneṣyati arthamasyā asmai saṃprakāśayiṣyati evaṃ cāsya cittaṃ viśodhayiṣyati nirvicikitsaṃ kariṣyati evaṃ cainaṃ vakṣyati ehi tvaṃ kulaputra asminn eva bodhisattvamārge śikṣasva /
ASāh, 5, 20.3 bhagavānāha ataḥ khalu punaḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet ya imāṃ prajñāpāramitāmantaśaḥ pustakagatām api kṛtvā abhiśraddadhadabhiśraddadhate avakalpayannavakalpayate adhimuñcannadhimuñcate prasannacittaḥ prasannacittāya adhyāśayasampanno 'dhyāśayasampannāya bodhāya cittamutpādya samutpāditabodhicittāya bodhisattvāyādhyāśayena dadyāt antaśo likhanāyāpi vācanāyāpi akilāsitayā saṃpādayiṣyati udyukto 'muṃ grāhayiṣyati saṃdarśayiṣyati samādāpayiṣyati samuttejayiṣyati saṃpraharṣayiṣyati vācā neṣyati vineṣyati anuneṣyati arthamasyā asmai saṃprakāśayiṣyati evaṃ cāsya cittaṃ viśodhayiṣyati nirvicikitsaṃ kariṣyati evaṃ cainaṃ vakṣyati ehi tvaṃ kulaputra asminn eva bodhisattvamārge śikṣasva /
ASāh, 6, 15.1 atha khalu bhagavāṃstān śuddhāvāsakāyikān devaputrānādīn kṛtvā sarvāṃstān devaputrānāmantrayate sma tiṣṭhatu khalu punardevaputrā gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvasattvānāmanuttarāṃ samyaksaṃbodhim abhisaṃprasthitānāmanuttarāyāḥ samyaksaṃbodheḥ pratilambhāya dānaṃ dadatāṃ puṇyābhisaṃskāraḥ anena paryāyeṇa ye 'pi te devaputrā anyeṣvanyeṣu gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sattvāḥ te 'pi sarve anuttarāyāṃ samyaksaṃbodhau praṇidhānaṃ kṛtvā bodhāya cittamutpādya anyeṣvanyeṣu gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvasattvānāṃ cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkāraiḥ sarvasukhopadhānaiḥ sarvaiḥ sukhasparśavihārairekaiko bodhisattvo gaṅgānadīvālukopamān kalpāṃstiṣṭhan dānaṃ dadyāt evaṃ sarve 'pi yāvatte copalambhasaṃjñino dānaṃ dadyuḥ /
ASāh, 6, 17.5 tiṣṭhantu khalu punaḥ subhūte te 'pi ye 'nyeṣvanyeṣu gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvasattvā anuttarāyāṃ samyaksaṃbodhau samprasthitāḥ anuttarāyāṃ samyaksaṃbodhau samprasthāya anyeṣvanyeṣu gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvasattvānāṃ bodhāya cittamutpādya sarve 'pyekaiko bodhisattvaḥ ekaikasmai bodhisattvāya gaṅgānadīvālukopamān kalpāṃstiṣṭhan dānaṃ dadyādupalambhasaṃjñī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkāraiḥ sarvasukhopadhānaiḥ sarvasukhasparśavihārair upatiṣṭhan anena paryāyeṇa sarve 'pi te sarvebhya upatiṣṭhantaḥ upalambhasaṃjñino dānaṃ dadyuḥ /
ASāh, 10, 2.1 atha khalvāyuṣmān śāriputraḥ śakrasya devānāmindrasya imamevaṃrūpaṃ cetasaiva cetaḥparivitarkamājñāya bhagavantametadavocat yo bhagavan ihaivaṃ gambhīrāyāṃ prajñāpāramitāyāṃ bhāṣyamāṇāyāṃ deśyamānāyām upadiśyamānāyāṃ kulaputro vā kuladuhitā vā abhiśraddadhadavakalpayannadhimucya prasannacitto bodhāya cittamutpādya enāṃ prajñāpāramitāmudgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati deśayiṣyaty upadekṣyaty uddekṣyati svādhyāsyati tathatvāya śikṣiṣyate tathatvāya pratipatsyate tathatvāya yogamāpatsyate yathāvinivartanīyo bodhisattvo mahāsattvastathā sa dhārayitavyaḥ /
ASāh, 10, 22.15 tatkasya hetoḥ anumoditaṃ hi śāriputra mayā teṣāṃ bodhisattvayānikānāṃ kulaputrāṇāṃ kuladuhitṝṇāṃ ca cittena cittaṃ vyavalokya yairiyaṃ vāgbhāṣitā bodhāya caranto vayaṃ bahūni prāṇiśatāni bahūni prāṇisahasrāṇi bahūni prāṇiśatasahasrāṇi bahūni prāṇikoṭīśatāni bahūni prāṇikoṭīsahasrāṇi bahūni prāṇikoṭīśatasahasrāṇi bahūni prāṇikoṭīniyutaśatasahasrāṇi anuttarāyāṃ samyaksaṃbodhau prasthāpayiṣyāmaḥ saṃdarśayiṣyāmaḥ samādāpayiṣyāmaḥ samuttejayiṣyāmaḥ saṃpraharṣayiṣyāmaḥ saṃprabhāvayiṣyāmaḥ saṃbodhaye pratiṣṭhāpayiṣyāma iti avinivartanīyān kariṣyāma iti /
Aṣṭādhyāyī
Aṣṭādhyāyī, 4, 1, 107.0 kapibodhād āṅgirase //
Buddhacarita
BCar, 1, 15.1 bodhāya jāto 'smi jagaddhitārthamantyā bhavotpattiriyaṃ mameti /
BCar, 1, 18.2 ādhārayan pāṇḍaramātapatraṃ bodhāya jepuḥ paramāśiṣaśca //
BCar, 1, 57.2 divyā mayādityapathe śrutā vāgbodhāya jātastanayastaveti //
BCar, 5, 80.1 atha sa pariharanniśīthacaṇḍaṃ parijanabodhakaraṃ dhvaniṃ sadaśvaḥ /
BCar, 12, 101.1 nāyaṃ dharmo virāgāya na bodhāya na muktaye /
BCar, 12, 115.2 so 'śvatthamūlaṃ prayayau bodhāya kṛtaniścayaḥ //
BCar, 13, 67.1 bodhāya karmāṇi hi yānyanena kṛtāni teṣāṃ niyato 'dya kālaḥ /
Lalitavistara
LalVis, 3, 27.2 teṣāṃ cintāmanaskāraprayuktānāṃ jñānaketudhvajo nāma devaputro 'vaivartiko bodhāya kṛtaniścayo 'sminmahāyāne /
Mahābhārata
MBh, 2, 13, 25.1 śūrasenā bhadrakārā bodhāḥ śālvāḥ paṭaccarāḥ /
MBh, 6, 10, 38.1 śūrasenāḥ kaliṅgāśca bodhā maukāstathaiva ca /
Saundarānanda
SaundĀ, 16, 6.1 abodhato hyaprativedhataśca tattvātmakasyāsya catuṣṭayasya /
Saṅghabhedavastu
SBhedaV, 1, 180.0 tena khalu samayena kāśyapo nāma śāstā loke utpannaḥ tathāgato 'rhan samyaksaṃbuddho vidyācaraṇasampannaḥ sugato lokavid anuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ buddho bhagavān yasya antike bodhisattvo bhagavān āyatyāṃ bodhāya praṇidhāya brahmacaryaṃ caritvā tuṣite devanikāye upapannaḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 20, 4.1 nāsāsyaśoṣe vāksaṅge kṛcchrabodhe 'vabāhuke /
AHS, Sū., 20, 23.2 samyaksnigdhe sukhocchvāsasvapnabodhākṣapāṭavam //
AHS, Sū., 24, 6.1 naktāndhyavātatimirakṛcchrabodhādike vasām /
AHS, Utt., 40, 83.1 etat paṭhan saṃgrahabodhaśaktaḥ svabhyastakarmā bhiṣag aprakampyaḥ /
Bodhicaryāvatāra
BoCA, 5, 37.1 mārgādau bhayabodhārthaṃ muhuḥ paśyec caturdiśam /
BoCA, 5, 101.2 sattvānāmeva cārthāya sarvaṃ bodhāya nāmayet //
Bṛhatkathāślokasaṃgraha
BKŚS, 1, 44.1 krodhabādhitabodhatvād bādhamānaṃ nijāḥ prajāḥ /
Divyāvadāna
Divyāv, 13, 2.1 tena khalu punaḥ samayena śiśumāragirau bodho nāma gṛhapatiḥ prativasati āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī //
Divyāv, 13, 16.1 yathā yathā cāsau prārthyate tathā tathā bodho gṛhapatiḥ sutarāṃ prītimutpādayati //
Divyāv, 13, 19.1 anāthapiṇḍadena gṛhapatinā śrutam yathā śiśumāragirau bodho gṛhapatistasya duhitā evaṃ rūpayauvanasamuditā sā nānādeśanivāsināṃ rājāmātyagṛhapatidhanināṃ śreṣṭhisārthavāhaputrāṇāmarthāya prārthyata iti //
Divyāv, 13, 21.1 kadācid bodho gṛhapatirdadyāditi viditvā tasyā yācanakāḥ preṣitāḥ //
Divyāv, 13, 22.1 bodhena gṛhapatinā anāthapiṇḍadasya gṛhapateḥ samudācāradhanasampadaṃ ca vicārya dattā //
Divyāv, 13, 24.1 yāvat punarapi bodhasya gṛhapateḥ patnyā sārdhaṃ krīḍato ramamāṇasya paricārayataḥ patnī āpannasattvā saṃvṛttā //
Divyāv, 13, 25.1 yameva divasamāpannasattvā saṃvṛttā tameva divasaṃ bodhasya gṛhapateranekānyanarthaśatāni prādurbhūtāni //
Divyāv, 13, 29.1 iti śrutvā bodho gṛhapatiḥ paraṃ viṣādamāpannaḥ //
Divyāv, 13, 32.1 atha bodho gṛhapatirviyogasaṃjanitadaurmanasyo 'pi lokāpavādabhayādabhyupekṣyāvasthitaḥ //
Divyāv, 13, 33.1 yathā yathāsau garbho vṛddhiṃ gacchati tathā tathā bodhasya gṛhapateruttarottarātiśayenānarthaśatānyutpadyante //
Divyāv, 13, 36.1 anyatamaḥ puruṣastvaritaṃ tvaritaṃ bodhasya gṛhapateḥ sakāśaṃ gataḥ //
Divyāv, 13, 41.1 tadanantarameva dvitīyapuruṣastathaiva tvaritatvaritamaśruparyākulekṣaṇo bodhasya gṛhapateḥ sakāśaṃ gataḥ //
Divyāv, 13, 48.1 apare kathayanti yena bodhasya gṛhapateḥ kukṣigatenaivānekadhanasamuditaṃ gṛhaṃ nidhanamupanītam tasya kīdṛśaṃ kulasadṛśaṃ nāma vyavasthāpyate api tu ayaṃ pitrā jātamātraḥ svāgatavādena samudācaritaḥ tasmādasya svāgata iti nāma bhavatu iti //
Divyāv, 13, 50.1 yathā yathā svāgato vṛddhimupayāti tathā tathā bodhasya gṛhapater dhanadhānyahiraṇyasuvarṇadāsīdāsakarmakarapauruṣeyās tanutvaṃ parikṣayaṃ paryādānaṃ gacchanti //
Divyāv, 13, 51.1 yāvadapareṇa samayena bodho gṛhapatiḥ kālagataḥ //
Divyāv, 13, 55.1 kecidbodhasya gṛhapateḥ prāṇaviyogaṃ śrutvā tatraiva avasthitāḥ //
Divyāv, 13, 58.1 kiṃtu bodhasyaikā purāṇavṛddhā dāsī kṛtajñatayā svāgatasyopasthānaṃ kurvantī tiṣṭhati //
Divyāv, 13, 60.1 sā saṃlakṣayati bodhasya gṛhapatergṛhamanekadhanasamuditaṃ vistīrṇasvajanabandhuvargaṃ prabhūtadāsīdāsakarmakarapauruṣeyam paryādānaṃ gatam //
Divyāv, 13, 66.1 etamāgamya bodhasya gṛhapatergṛhamanekadhanasamuditaṃ vistīrṇasvajanabandhuvargaṃ prabhūtadāsīdāsakarmakarapauruṣeyaṃ parikṣayaṃ paryādānaṃ gatam //
Divyāv, 13, 72.1 sa śvānakalahaṃ śrutvā saṃlakṣayati bodhasya gṛhapatergṛhe śvānaḥ kaliṃ kurvanti //
Divyāv, 13, 106.1 atrāntare yāvacchrāvasteyo vaṇijo bodhasya gṛhapatervayasyaḥ paṇyamādāya śiśumāragirimanuprāptaḥ //
Divyāv, 13, 107.1 tena svāgato mallakena hastagatena pīṭhīṃ gato mukhabimbakena pratyabhijñāta uktaśca putra tvaṃ bodhagṛhapateḥ putra iti sa kathayati tāta ahaṃ tasya putro durāgata iti //
Divyāv, 13, 132.1 te kathayanti sārthavāha yamāgamya bodhasya gṛhapateranekadhanasamuditaṃ sasuhṛtsambandhibāndhavaṃ gṛhaṃ vinaṣṭam kathaṃ tena sārdhaṃ gacchāmaḥ sarvathā tvaṃ sārthasya svāmī //
Divyāv, 13, 149.1 sā ciraṃ nirīkṣya hīnadīnavadanā kathayati dāraka tvaṃ bodhasya gṛhapateḥ śuśumāragirīyakasya putra iti sa kathayati evaṃ māṃ bhaginījanaḥ saṃjānīta iti //
Divyāv, 13, 186.1 sā saṃlakṣayati yamāgamya bodhasya gṛhapateranekadhanasamuditaṃ sasuhṛtsambandhibāndhavaṃ gṛhaṃ vinaṣṭam yadi tamiha praveśayāmi sthānametadvidyate yanmayāpi śvaśuragṛhamanayena vyasanamāpatsyate //
Divyāv, 13, 252.1 bhagavānāha gaccha ānanda gatvā kathaya yo bodhasya gṛhapateḥ śuśumāragirīyasya putraḥ svāgataḥ sa āgacchatu iti //
Divyāv, 13, 253.1 āyuṣmatā ānandena gatvoccaiḥ śabdairuktaḥ yo bodhasya gṛhapateḥ śuśumāragirīyakasya putraḥ svāgataḥ sa āgacchatu iti //
Divyāv, 13, 412.1 katamena bhadanta ihanivāsinaiva bodhasya gṛhapateḥ putreṇa //
Divyāv, 13, 420.1 śuśumāragirau anyatamo brāhmaṇa ahituṇḍiko bodhasya gṛhapatervayasyaḥ //
Divyāv, 13, 424.1 tena śrutam yathā svāgatena bhikṣuṇā bodhasya gṛhapateḥ putreṇāśvatīrthiko nāgo vinīta iti //
Divyāv, 18, 347.1 sahasrayodhyāha yadi tvayā anuttarasyāṃ bodhau cittamutpāditam ahaṃ tavaiva śrāvakaḥ syām //
Divyāv, 18, 465.1 yadi buddho bhaviṣyāmi bodhāya buddhabodhana /
Kūrmapurāṇa
KūPur, 1, 8, 22.1 buddhyā bodhaḥ sutastadvadapramādo vyajāyata /
KūPur, 1, 31, 34.1 saṃstūyamāno 'tha munīndrasaṅghairavāpya bodhaṃ bhagavatprasādāt /
KūPur, 2, 8, 13.1 sarvajñatā tṛptiranādibodhaḥ svatantratā nityamaluptaśaktiḥ /
KūPur, 2, 11, 24.1 yaḥ śabdabodhajananaḥ pareṣāṃ śṛṇvatāṃ sphuṭam /
KūPur, 2, 11, 73.2 cetasā bodhayuktena pūjayenmāṃ sadā śuciḥ //
Liṅgapurāṇa
LiPur, 1, 5, 35.2 śrutastu daṇḍaḥ samayo bodhaścaiva mahādyutiḥ //
LiPur, 1, 5, 37.2 apramādas tathā bodho buddherdharmasya tau sutau //
LiPur, 1, 9, 25.1 prājāpatye tvahaṅkāraṃ brāhme bodhamanuttamam /
LiPur, 1, 40, 73.1 sāmyāvasthātmako bodhaḥ saṃbodhāddharmaśīlatā /
LiPur, 1, 70, 296.2 buddhyāṃ bodhaḥ sutas tadvat pramādo 'pyupajāyata //
LiPur, 1, 85, 219.1 ātmabodhaparaṃ guhyaṃ śivabodhaprakāśakam /
LiPur, 1, 85, 219.1 ātmabodhaparaṃ guhyaṃ śivabodhaprakāśakam /
LiPur, 2, 9, 41.2 sa tair vinaśvaraiḥ śaṃbhur bodhānandātmakaḥ paraḥ //
LiPur, 2, 20, 37.2 tattvahīne kuto bodhaḥ kuto hyātmaparigrahaḥ //
Matsyapurāṇa
MPur, 154, 81.1 tvaṃ bhrāntiḥ sarvabodhānāṃ tvaṃ gatiḥ kratuyājinām /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 1, 49.0 padāt padaṃ sūtrāt sūtraṃ prakaraṇāt prakaraṇam adhyāyād adhyāyam ā bodhād ā parisamāpter iti maryādāvasthasyaiva ca vakṣyāmaḥ //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 6.1, 31.1 sā dvidhā bodhābodhasvabhāvabhedāt //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 33.1 bodhasvabhāvā tu viṣayabhedāc caturdhā pañcadhā coktā //
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 4.2, 1.3 asaṃdigdhaviparītānadhigataviṣayā cittavṛttiḥ bodhaḥ pauruṣeyaḥ phalaṃ pramā tatsādhanaṃ pramāṇam iti saṃśayaviparyayasmṛtisādhanānāṃ pramāṇeṣvaprasaṅgaḥ /
STKau zu SāṃKār, 5.2, 1.11 anena yaścetanāśakter anugrahas tatphalaṃ pramābodhaḥ /
Viṣṇupurāṇa
ViPur, 1, 7, 26.2 bodhaṃ buddhis tathā lajjā vinayaṃ vapur ātmajam /
ViPur, 1, 8, 17.2 bodho viṣṇur iyaṃ buddhir dharmo 'sau satkriyā tv iyam //
ViPur, 1, 9, 50.1 viśuddhabodhavan nityam ajam akṣayam avyayam /
ViPur, 2, 16, 24.3 sa cāpi jātismaraṇāptabodhastatraiva janmanyapavargamāpa //
ViPur, 5, 2, 11.2 medhā ca bodhagarbhāsi dhairyagarbhodvahā dhṛtiḥ //
ViPur, 5, 3, 2.1 tato 'khilajagatpadmabodhāyācyutabhānunā /
ViPur, 6, 7, 51.2 adhikārabodhayukteṣu vidyate bhāvabhāvanā //
Yogasūtrabhāṣya
YSBhā zu YS, 1, 2.1, 2.1 tadavasthe cetasi svaviṣayābhāvāt buddhibodhātmā puruṣaḥ kiṃsvabhāvaḥ iti //
YSBhā zu YS, 1, 4.1, 1.5 tasmāc cittavṛttibodhe puruṣasya anādisaṃbandho hetuḥ //
YSBhā zu YS, 1, 7.1, 2.1 phalaṃ tadaviśiṣṭaḥ pauruṣeyaścittavṛttibodhaḥ //
YSBhā zu YS, 1, 7.1, 7.1 āptena dṛṣṭo 'numito vārthaḥ paratra svabodhasaṃkrāntaye śabdenopadiśyate śabdāt tadarthaviṣayā vṛttiḥ śrotur āgamaḥ //
YSBhā zu YS, 2, 23.1, 19.1 sarvabodhyabodhasamarthaḥ prākpravṛtteḥ puruṣo na paśyati sarvakāryakaraṇasamarthaṃ dṛśyaṃ tadā na dṛśyata iti //
YSBhā zu YS, 2, 30.1, 6.1 paratra svabodhasaṃkrāntaye vāg uktā sā yadi na vañcitā bhrāntā vā pratipattibandhyā vā bhaved iti //
Śikṣāsamuccaya
ŚiSam, 1, 47.2 sarvasattvapramokṣāya cittaṃ bodhāya nāmayet /
Acintyastava
Acintyastava, 1, 41.2 bhūtaṃ tad avisaṃvādi tadbodhād buddha ucyate //
Amaraughaśāsana
AmarŚās, 1, 26.1 vivekabodhasaṃtoṣaharṣapulakakṣamopaśamadhyānajñānotsavarāgavairāgyānandakampamūrchāvikāramanovāsanādīni prakṛtisvarūpāṇi //
Aṣṭāvakragīta
Aṣṭāvakragīta, 1, 9.1 eko viśuddhabodho 'ham iti niścayavahninā /
Aṣṭāvakragīta, 1, 10.2 ānandaparamānandaḥ sa bodhas tvaṃ sukhaṃ cara //
Aṣṭāvakragīta, 1, 13.1 kūṭasthaṃ bodham advaitam ātmānaṃ paribhāvaya /
Aṣṭāvakragīta, 2, 1.2 aho nirañjanaḥ śānto bodho 'haṃ prakṛteḥ paraḥ /
Aṣṭāvakragīta, 2, 17.1 bodhamātro 'ham ajñānād upadhiḥ kalpito mayā /
Aṣṭāvakragīta, 11, 6.1 nāhaṃ deho na me deho bodho 'ham iti niścayī /
Aṣṭāvakragīta, 15, 3.2 karoti tattvabodho 'yam atas tyakto bubhukṣubhiḥ //
Aṣṭāvakragīta, 15, 5.2 nirvikalpo 'si bodhātmā nirvikāraḥ sukhaṃ cara //
Aṣṭāvakragīta, 18, 1.2 yasya bodhodaye tāvat svapnavad bhavati bhramaḥ /
Aṣṭāvakragīta, 18, 10.1 na vikṣepo na caikāgryaṃ nātibodho na mūḍhatā /
Aṣṭāvakragīta, 18, 69.2 vihāya śuddhabodhasya kiṃ kṛtyam avaśiṣyate //
Bhadrabāhucarita
Bhadrabāhucarita, 1, 1.1 sadbodhabhānunā bhittvā janānām antaraṃ tamaḥ /
Bhāgavatapurāṇa
BhāgPur, 1, 5, 5.3 tanmūlam avyaktam agādhabodhaṃ pṛcchāmahe tvātmabhavātmabhūtam //
BhāgPur, 1, 8, 50.2 iti me na tu bodhāya kalpate śāsanaṃ vacaḥ //
BhāgPur, 3, 5, 1.2 dvāri dyunadyā ṛṣabhaḥ kurūṇāṃ maitreyam āsīnam agādhabodham /
BhāgPur, 3, 5, 45.2 vairāgyasāraṃ pratilabhya bodhaṃ yathāñjasānvīyur akuṇṭhadhiṣṇyam //
BhāgPur, 3, 6, 23.2 bodhenāṃśena boddhavyam pratipattir yato bhavet //
BhāgPur, 3, 8, 22.1 kālena so 'jaḥ puruṣāyuṣābhipravṛttayogena virūḍhabodhaḥ /
BhāgPur, 3, 9, 14.1 śaśvat svarūpamahasaiva nipītabhedamohāya bodhadhiṣaṇāya namaḥ parasmai /
BhāgPur, 3, 31, 10.1 ārabhya saptamān māsāl labdhabodho 'pi vepitaḥ /
BhāgPur, 3, 31, 13.2 āste viśuddham avikāram akhaṇḍabodham ātapyamānahṛdaye 'vasitaṃ namāmi //
BhāgPur, 4, 7, 30.2 yan māyayā gahanayāpahṛtātmabodhā brahmādayas tanubhṛtas tamasi svapantaḥ /
Bhāratamañjarī
BhāMañj, 13, 1080.1 svāntabodhakapāle 'sminpluṣṭaṃ pañcaśikhena me /
BhāMañj, 13, 1133.2 dvandvatriyāmāviratau dṛśyate bodhabhāskaraḥ //
Devīkālottarāgama
DevīĀgama, 1, 3.1 yeṣāṃ bodhena saṃjātaṃ kālajñānaṃ varānane /
DevīĀgama, 1, 3.2 na teṣāṃ jāyate bodhaḥ śāstrakoṭiśatairapi //
Garuḍapurāṇa
GarPur, 1, 5, 33.1 bodhaṃ buddhistathā lajjā vinayaṃ vapurātmajam /
GarPur, 1, 26, 4.3 aiṃ hrīṃ śrīṃ mahākulabodhāvalimaṇḍalāya namaḥ aiṃ hrīṃ śrīṃ mahākaulamaṇḍalāya namaḥ /
GarPur, 1, 88, 9.1 kleśabodhaikakaṃ putra anyāyena bhavettava /
GarPur, 1, 152, 15.1 sthite pārśve ca rugbodhe sandhisthe bhavati jvaraḥ /
GarPur, 1, 167, 28.2 snigdhatvād bodhakālasya śaityaśothāgnihānayaḥ //
Mṛgendratantra
MṛgT, Vidyāpāda, 3, 5.1 viṣayāniyamādekaṃ bodhe kṛtye ca tattathā /
MṛgT, Vidyāpāda, 3, 11.2 hṛdayaṃ bodhaparyāyaḥ so 'sya ghoraḥ śivo yataḥ //
MṛgT, Vidyāpāda, 4, 15.1 svāpe'pyāste bodhayan bodhayogyān rodhyān rundhan pācayankarmikarma /
MṛgT, Vidyāpāda, 10, 29.1 prākṛto dehasaṃyoge vyaktaḥ svapnādibodhavat /
MṛgT, Vidyāpāda, 11, 8.2 bodha ityucyate bodhavyaktibhūmitayā paśoḥ //
MṛgT, Vidyāpāda, 11, 8.2 bodha ityucyate bodhavyaktibhūmitayā paśoḥ //
MṛgT, Vidyāpāda, 11, 9.1 buddhir bodhanimittaṃ ced vidyā tadvyatiricyate /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 17.1, 23.0 nityabodhasukhādyaiś ca dharmair yuktaḥ sa tiṣṭhati iti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 5.1, 6.0 tasmādviṣayasya jñeyasya karaṇīyasya cāniyatatvād anavacchinnatvād ekamapi tacchaktirūpaṃ karaṇaṃ bodhaviṣaye kṛtyaviṣaye ca tathetyanavacchinnam anantam evetyarthaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 12.1, 1.0 hṛdayamāśayo bodha iti paryāyaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 12.1, 2.0 śivo bodho yasmād bhagavatas tasmādaghorahṛdayaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 10.2, 3.0 tadevaṃ bodhayanbodhayogyān iti yatprāguktaṃ taddṛkkriyānantyavyaktyā pradarśitam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 8.2, 1.0 iti evaṃpratipādito bhāvapratyayalakṣaṇo buddhiprakāśaḥ paśoḥ saṃsāryaṇoḥ bodhavyaktyāśrayatvād bodhasaṃjñayocyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 8.2, 1.0 iti evaṃpratipādito bhāvapratyayalakṣaṇo buddhiprakāśaḥ paśoḥ saṃsāryaṇoḥ bodhavyaktyāśrayatvād bodhasaṃjñayocyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 9.2, 1.0 uktayā nītyā bodhanimittatvaṃ buddher yaducyate tadvidyāyā ānarthakyaṃ tasyā api bodhahetutvenābhyupagamāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 9.2, 1.0 uktayā nītyā bodhanimittatvaṃ buddher yaducyate tadvidyāyā ānarthakyaṃ tasyā api bodhahetutvenābhyupagamāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 10.2, 1.0 bodhavyañjakavidyākhyaṃ tattvaṃ buddhyātmakavyañjakāntarasadbhāve sati yadyanarthakaṃ tarhi bhavato 'pi kāpilasya manaindriyalakṣaṇārthasadbhāve buddhir apyanarthikā //
Narmamālā
KṣNarm, 1, 41.1 yaḥ sphītaḥ śrīdayābodhaparamānandasampadā /
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 1, 24.1, 1.0 vedotpattimadhyāyaṃ matāntaram darśayannāha kramaniṣpattyā pāñcabhautikatvaṃ saumyarasasambhūtayor rasasyopacayakaratvādvṛddhenāpi srāvaṇaviṣayam śoṇitamevādhikartumāha vyādhibhedaṃ sukhasādhyatvādikarmabodhārthaṃ sadyogṛhītagarbhalakṣaṇaṃ śukrārtavamūlatvācchukrārtavayoḥ stanyadarśanādilakṣaṇena darśayannāha akālaśabda śukrārtavayoḥ rasādhīnatvād aviśiṣṭakāraṇād daurhṛdaviśeṣair cikitsārthamāha sarvendriyādhiṣṭhānatvena śoṇitamevādhikartumāha saumyarasasambhūtayor rasasyopacayakaratvādvṛddhenāpi sukhasādhyatvādikarmabodhārthaṃ stanyadarśanādilakṣaṇena sadyogṛhītagarbhalakṣaṇaṃ śukrārtavamūlatvācchukrārtavayoḥ sarvendriyādhiṣṭhānatvena śoṇitamevādhikartumāha rasasyopacayakaratvādvṛddhenāpi sukhasādhyatvādikarmabodhārthaṃ śukrārtavamūlatvācchukrārtavayoḥ stanyadarśanādilakṣaṇena rasasyopacayakaratvādvṛddhenāpi sukhasādhyatvādikarmabodhārthaṃ śukrārtavamūlatvācchukrārtavayoḥ sukhasādhyatvādikarmabodhārthaṃ śukrārtavamūlatvācchukrārtavayoḥ sukhasādhyatvādikarmabodhārthaṃ ityādi //
NiSaṃ zu Su, Śār., 3, 35.3, 1.0 darśayannāha prāṇādhiṣṭhānatvena nikhilavyādhiniścayacikitsālakṣaṇāṃ rasagatiṃ darśayannāha vaktumāha athāvisrāvyā janayannekaikasmin sukhabodhārthaṃ kurvannāha spaṣṭīkurvannāha sarvavyādhyuparodha bheṣajāśritānāṃ nirdiśannāha etajjñāpayati devatetyādi //
NiSaṃ zu Su, Śār., 3, 4.1, 24.0 jīvaśoṇitam sparśabodhahetutvāt //
Rasahṛdayatantra
RHT, 3, 3.1 kṣārauṣadhipaṭvamlaiḥ kṣudbodho rāgabandhane svedāt /
Rasaprakāśasudhākara
RPSudh, 12, 13.3 kāmasya bodhaṃ kurute hi śīghraṃ nārīṃ ramedvai caṭakāyate'sau //
Rasaratnasamuccaya
RRS, 12, 84.2 kaṭāhe jalasampūrṇe nikṣiped bodhalabdhaye //
RRS, 12, 85.1 labdhabodhaṃ tamākṛṣya pūrvavat samupācaret /
Rasaratnākara
RRĀ, Ras.kh., 4, 52.1 bodhe kṣīraudanaṃ dadyānmāsājjñānī bhavennaraḥ /
RRĀ, Ras.kh., 8, 69.2 kiṃcinmūrchā bhavettena tato bodhe pibetpunaḥ //
Rasendrasārasaṃgraha
RSS, 1, 79.1 kṣudbodhaṃ kurute pūrvamudarāṇi vināśayet /
Rājanighaṇṭu
RājNigh, Rogādivarga, 66.2 bhānaṃ bodhaśca hṛllekhaḥ saṃkhyā ca pratibhā ca sā //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 20.2, 5.0 tathā hi yā eva suprabuddhasya khe bodhagagane carantyaḥ khecaryo 'kālakalitatvābhedasarvakartṛtvasarvajñatvapūrṇatvavyāpakatvaprathāhetavas tā evāprabuddhasya śūnyapramātṛpadacāriṇyaḥ kañcukarūpatayā sthitāḥ kālakalitatvakiṃcitkartṛtākiṃcijjhatābhiṣvaṅganiyamahetavaḥ //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 2.2, 12.0 iti pratyabhijñoktanītyā pramātṛbhūmyanatikrānter na śarīrapuryaṣṭakādivadbodhasaṃkocakatvam astīti yuktamevaiṣāṃ sarvajñatvādi //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 2.2, 1.0 dhatte sarvamātmanīti dhātā śaṃkarātmā svabhāvaḥ sa yathā jāgrataḥ jāgarāyāmabhivyaktasvasvātantryasya dehino dehabhūmikāmeva prakaṭībhūtapiṇḍasthajñānasya yoginaḥ sambandhinyecchayābhyarthito 'ntarmukhasvarūpavimarśabalena prasādito hṛdi cetasi sthitānarthāniti bindunādādijñānapuraḥ kṣobhapratibhācālanabodhastobhajñānasaṃcārādiprayojanāni sampādayati //
Tantrasāra
TantraS, 3, 1.0 yad etat prakāśarūpaṃ śivatattvam uktam tatra akhaṇḍamaṇḍale yadā praveṣṭuṃ na śaknoti tadā svātantryaśaktim eva adhikāṃ paśyan nirvikalpam eva bhairavasamāveśam anubhavati ayaṃ ca asya upadeśaḥ sarvam idaṃ bhāvajātaṃ bodhagagane pratibimbamātraṃ pratibimbalakṣaṇopetatvāt idaṃ hi pratibimbasya lakṣaṇaṃ yat bhedena bhāsitam aśaktam anyavyāmiśratvenaiva bhāti tat pratibimbam mukharūpam iva darpaṇe rasa iva dantodake gandha iva ghrāṇe mithunasparśa iva ānandendriye śūlakuntādisparśo vā antaḥsparśanendriye pratiśrutkeva vyomni //
TantraS, 4, 15.0 saṃvidrūḍhasya prāṇabuddhidehaniṣṭhīkaraṇarūpo hi abhyāsaḥ bhārodvahanaśāstrārthabodhanṛttābhyāsavat saṃvidrūpe tu na kiṃcit ādātavyaṃ na apasaraṇīyam iti katham abhyāsaḥ //
TantraS, 5, 4.0 tatra dhyānaṃ tāvat iha ucitam upadekṣyāmaḥ yat etat svaprakāśaṃ sarvatattvāntarbhūtaṃ paraṃ tattvam uktaṃ tad eva nijahṛdayabodhe dhyātvā tatra pramātṛpramāṇaprameyarūpasya vahnyarkasomatritayasya saṃghaṭṭaṃ dhyāyet yāvat asau mahābhairavāgniḥ dhyānavātasamiddhākāraḥ sampadyate tasya prāktanaśaktijvālādvādaśakaparivṛtasya cakrātmanaḥ cakṣurādīnām anyatamasuṣiradvāreṇa niḥsṛtasya bāhye grāhyātmani viśrāntaṃ cintayet tena ca viśrāntena prathamaṃ tadbāhyaṃ somarūpatayā sṛṣṭikrameṇa prapūritaṃ tataḥ arkarūpatayā sthityā avabhāsitaṃ tato 'pi saṃhāravahnirūpatayā vilāpitaṃ tataḥ anuttarātmatām āpāditaṃ dhyāyet //
TantraS, 5, 27.1 pūrvaṃ svabodhe tadanu prameye viśramya meyaṃ paripūrayeta /
TantraS, Trayodaśam āhnikam, 33.0 tatra śarīre prāṇe dhiyi ca tadanusāreṇa śūlābjanyāsaṃ kuryāt tad yathā ādhāraśaktimūle mūlaṃ kanda āmūlasārakaṃ lambikānte kalātattvānto daṇḍaḥ māyātmako granthiḥ catuṣkikātmā śuddhavidyāpadmaṃ tatraiva sadāśivabhaṭṭārakaḥ sa eva mahāpretaḥ prakarṣeṇa līnatvāt bodhāt prādhānyena vedyātmakadehakṣayāt nādāmarśātmakatvāc ca iti //
Tantrāloka
TĀ, 1, 10.1 śrīsomānandabodhaśrīmadutpalaviniḥsṛtāḥ /
TĀ, 1, 16.2 bodhānyapāśaviṣanuttadupāsanotthabodhojjvalo 'bhinavagupta idaṃ karoti //
TĀ, 1, 16.2 bodhānyapāśaviṣanuttadupāsanotthabodhojjvalo 'bhinavagupta idaṃ karoti //
TĀ, 1, 103.2 bodhātmakaḥ samastakriyāmayo dṛkkriyāguṇaśca gatiḥ //
TĀ, 1, 123.1 tasmādviśveśvaro bodhabhairavaḥ samupāsyate /
TĀ, 1, 124.2 ye bodhādvyatiriktaṃ hi kiṃcidyājyatayā viduḥ //
TĀ, 1, 125.1 te 'pi vedyaṃ viviñcānā bodhābhedena manvate /
TĀ, 1, 132.1 sarvatrātra hyahaṃśabdo bodhamātraikavācakaḥ /
TĀ, 1, 172.2 jñeyābhimukhabodhena drākprarūḍhatvaśālinā //
TĀ, 1, 257.1 bodho hi bodharūpatvād antarnānākṛtīḥ sthitāḥ /
TĀ, 1, 257.1 bodho hi bodharūpatvād antarnānākṛtīḥ sthitāḥ /
TĀ, 1, 285.2 saptatriṃśatsu sampūrṇabodho yadbhairavo bhavet //
TĀ, 1, 324.2 dīkṣābhiṣekau bodhaścetyekonatriṃśa āhnike //
TĀ, 3, 21.1 etacca devadevena darśitaṃ bodhavṛddhaye /
TĀ, 3, 46.1 tathā viśvamidaṃ bodhe pratibimbitamāśrayet /
TĀ, 3, 47.2 pratibimbaṃ tathā bodhe sarvataḥ svacchatājuṣi //
TĀ, 3, 48.2 ataḥ svacchatamo bodho na ratnaṃ tvākṛtigrahāt //
TĀ, 3, 50.2 tadapi pratibimbatvameti bodhe 'nyathā tvasat //
TĀ, 3, 57.1 bodhamiśramidaṃ bodhādbhedenāśakyabhāsanam /
TĀ, 3, 57.1 bodhamiśramidaṃ bodhādbhedenāśakyabhāsanam /
TĀ, 3, 57.2 paratattvādi bodhe kiṃ pratibimbaṃ na bhaṇyate //
TĀ, 3, 102.1 jaḍādvilakṣaṇo bodho yato na parimīyate /
TĀ, 3, 102.2 tena bodhamahāsindhorullāsinyaḥ svaśaktayaḥ //
TĀ, 3, 262.1 nijabodhajaṭharahutabhuji bhāvāḥ sarve samarpitā haṭhataḥ /
TĀ, 3, 285.1 sadoditamahābodhajvālājaṭilatātmani /
TĀ, 4, 73.1 ākasmikaṃ vrajedbodhaṃ kalpitākalpito hi saḥ /
TĀ, 4, 89.1 śrīmadvīrāvalau coktaṃ bodhamātre śivātmake /
TĀ, 4, 116.2 ullāsibodhahutabhugdagdhaviśvendhanodite //
TĀ, 4, 119.2 evaṃ svadehaṃ bodhaikapātraṃ galitabhedakam //
TĀ, 4, 189.1 visargaṃ parabodhena samākṣipyaiva vartate /
TĀ, 4, 189.2 tatsadeva bahīrūpaṃ prāgbodhāgnivilāpitam //
TĀ, 4, 202.1 bodhāgnau tādṛśe bhāvā viśantastasya sanmahaḥ /
TĀ, 5, 65.1 saṃjīvanyamṛtaṃ bodhavahnau visṛjati sphuran /
TĀ, 5, 66.2 visargāmṛtametāvad bodhākhye hutabhojini //
TĀ, 5, 83.1 divyo yaścākṣasaṃgho 'yaṃ bodhasvātantryasaṃjñakaḥ /
TĀ, 5, 109.2 yathā sarveśinā bodhenākrāntāpi tanuḥ kvacit //
TĀ, 5, 129.2 karaṇaṃ saptadhā prāhurabhyāsaṃ bodhapūrvakam //
TĀ, 6, 110.2 ekaikadhyena bodhāṃśuṃ kalayā paripūrayet //
TĀ, 8, 12.1 triśiraḥśāsane bodho mūlamadhyāgrakalpitaḥ /
TĀ, 8, 13.1 avyāhatavibhāgo 'smibhāvo mūlaṃ tu bodhagam /
TĀ, 8, 14.1 bodhamadhyaṃ bhavetkiṃcidādhārādheyalakṣaṇam /
TĀ, 8, 15.1 bodhāgraṃ tattu vidbodhaṃ nistaraṅgaṃ bṛhatsukham /
TĀ, 8, 15.1 bodhāgraṃ tattu vidbodhaṃ nistaraṅgaṃ bṛhatsukham /
TĀ, 8, 198.1 te yānti bodhamaiśānaṃ vīrabhadraṃ mahādyutim /
TĀ, 11, 21.2 yattu sarvāvibhāgātma svatantraṃ bodhasundaram //
TĀ, 11, 75.2 yasya hi svapramābodho vipakṣodbhedanigrahāt //
TĀ, 16, 266.2 yaccāpi bījapiṇḍāderuktaṃ prāgbodharūpakam //
TĀ, 17, 86.1 ādheyādhāraniḥspandabodhaśāstraparigrahaḥ /
TĀ, 26, 41.2 bodhātmakaṃ samālokya tatra svaṃ devatāgaṇam //
TĀ, 26, 42.1 pratibimbatayā paśyedbimbatvena ca bodhataḥ /
TĀ, 26, 69.1 tato visarjanaṃ kāryaṃ bodhaikātmyaprayogataḥ /
Vātūlanāthasūtras
VNSūtra, 1, 12.1 mahābodhasamāveśāt puṇyapāpāsaṃbandhaḥ //
Vātūlanāthasūtravṛtti
VNSūtraV zu VNSūtra, 12.1, 1.0 mahābodhaś ca jñātṛjñānajñeyavikalpasaṃkalpakāluṣyanirmukto niḥśamaśamāniketanirdhāmadhāmaprathātmakaḥ paratarajñānasvabhāvaḥ kramākramottīrṇatvāt mahāgurubhiḥ sākṣātkṛtaḥ //
VNSūtraV zu VNSūtra, 12.1, 3.0 tasmāt mahābodhasamāveśāt puṇyapāpayoḥ śubhāśubhalakṣaṇakarmaṇor dvayoḥ svaphaladvayavitaraṇaśīlayoḥ asaṃbandhaḥ asaṃśleṣaḥ asaṃyogaś ca anavarataṃ jīvata eva vīravarasya apaścimajanmanaḥ kasyacit sarvakālam akṛtakānubhavarasacarvaṇasaṃtṛptasya bhavabhūmāv eva bandhamokṣo bhayottīrṇamahāmuktiḥ karatalāmalakavat sthitety arthaḥ //
Āryāsaptaśatī
Āsapt, 1, 40.2 śabdā api puruṣā api sādhava evārthabodhāya //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 1, 3.1, 8.0 svātantryahānir bodhasya svātantryasyāpy abodhatā //
ŚSūtraV zu ŚSūtra, 2, 8.1, 7.0 evaṃ śarīrahavyena jvaladbodhordhvarociṣaḥ //
ŚSūtraV zu ŚSūtra, 3, 37.1, 7.0 pramātur bodharūpasya sāraṃ tasmāt svamāyayā //
Śyainikaśāstra
Śyainikaśāstra, 4, 62.1 ityādyanekarasabhāvanayā gabhīram āpāmarādisukhasevyatayā subodham /
Śyainikaśāstra, 5, 30.2 kṣudbodhāya lavaṅgena naramūtreṇa vā punaḥ //
Śyainikaśāstra, 6, 5.1 pūrvasaṃskārabodhāya rajjuyantritapatriṣu /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 35.2, 29.0 ambu pānīyaṃ kramavṛddhāgnineti mṛdumadhyakharāgninā śeṣaṃ subodham //
ŚSDīp zu ŚdhSaṃh, 2, 11, 85.2, 2.0 maṇḍūkānāṃ mūtravidhānamatra subodhaṃ jñātavyam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 41.2, 4.0 śeṣaṃ subodham //
Bhāvaprakāśa
BhPr, 6, 2, 26.2 hetubhiḥ śiṣyabodhārthaṃ nāpūrvaṃ kriyate'dhunā //
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
KādSvīSComm zu KādSvīS, 22.1, 2.0 pariśeṣasya bhāvaḥ pāriśeṣyaṃ tasmāt niṣedhavyāptyā rahitāt pārāvāratanūjayā saṃyukteṣv eva kāpi śāyanasvīkaraṇaśāstrasya pravṛttiḥ anirvacanīyānandabodhāya pravartata ity arthaḥ //
KādSvīSComm zu KādSvīS, 33.1, 8.0 svasyāpi sukhabodhāya apatyotpattihetave //
Gorakṣaśataka
GorŚ, 1, 51.2 vāraṃ vāram apānam ūrdhvam anilaṃ proccārayet pūritaṃ muñcan prāṇam upaiti bodham atulaṃ śaktiprabodhān naraḥ //
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 1, 3, 3.2, 2.0 natvekasya jantorgatyā nāmnāṃ prakupitasya doṣasya bodho bhavedato dvitrijantūnāṃ gatiḥ darśitā yathā vikṛtimāpanno vāyuḥ sarpagatiṃ dhatte //
Haribhaktivilāsa
HBhVil, 3, 84.2 dṛṣṭaṃ tavāṅghriyugalaṃ janatāpavargaṃ brahmādibhir hṛdi vicintyam agādhabodhaiḥ /
HBhVil, 4, 364.1 bodhaḥ kaluṣitas tena daurātmyaṃ prakaṭīkṛtam /
Haṃsadūta
Haṃsadūta, 1, 77.1 kṛtākṛṣṭikrīḍāṃ kimapi tava rūpaṃ mama sakhī sakṛd dṛṣṭādūrād ahitahitabodhojjhitamatiḥ /
Haṭhayogapradīpikā
HYP, Prathama upadeśaḥ, 52.1 vāraṃ vāram apānam ūrdhvam anilaṃ protsārayan pūritaṃ nyañcan prāṇam upaiti bodham atulaṃ śaktiprabhāvān naraḥ /
HYP, Dvitīya upadeśaḥ, 75.2 kumbhakāt kuṇḍalībodhaḥ kuṇḍalībodhato bhavet /
HYP, Dvitīya upadeśaḥ, 75.2 kumbhakāt kuṇḍalībodhaḥ kuṇḍalībodhato bhavet /
HYP, Caturthopadeśaḥ, 11.1 utpannaśaktibodhasya tyaktaniḥśeṣakarmaṇaḥ /
HYP, Caturthopadeśaḥ, 65.1 aśakyatattvabodhānāṃ mūḍhānām api saṃmatam /
Janmamaraṇavicāra
JanMVic, 1, 12.2 jaḍād vilakṣaṇo bodho yato na parimīyate //
JanMVic, 1, 13.1 tena bodhamahāsindhor ullāsinyaḥ svaśaktayaḥ /
Mugdhāvabodhinī
MuA zu RHT, 3, 3.2, 2.0 kṣudbodho rasarājasya jāyate iti śeṣaḥ //
MuA zu RHT, 3, 3.2, 13.0 ityetaiḥ kṣārauṣadhipaṭvamlaiḥ kṣudbodho bhavet rāgabandhane ca bhavetāṃ rāgo rañjanaṃ bandhanaṃ pūrvam upavarṇitam //
MuA zu RHT, 3, 4.2, 2.0 balarahite atikṣudbodhe ṣaṇḍhatā bhavet //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 5, 78.2, 3.0 ato bodhārthaṃ tatparyāyān āha aṅgachāyā ca vaṅgaṃ cikuraṃ ca iti pogarasyābhidhātrayaṃ nāmatrayam asti //
RRSṬīkā zu RRS, 9, 64.3, 8.0 atra jalamṛcchabdabodhārthaṃ jalamṛdaṃ tatprasaṅgācca vahnimṛdaṃ ca madhyasthitagranthenāha lehavaditi //
Rasataraṅgiṇī
RTar, 4, 62.2 adhyetṝṇāṃ śiśūnāṃ tu sukhabodhāya satvaram //
Saddharmapuṇḍarīkasūtra
SDhPS, 7, 222.1 taiḥ khalu punarbhikṣavaḥ ṣoḍaśabhiḥ śrāmaṇerairbodhisattvairmahāsattvairyāni tānyekaikena bodhisattvena mahāsattvena ṣaṣṭiṣaṣṭigaṅgānadīvālukāsamāni sattvakoṭīnayutaśatasahasrāṇi bodhāya samādāpitānyabhūvan sarvāṇi ca tāni taireva sārdhaṃ tāsu tāsu jātiṣvanupravrajitāni //
SDhPS, 11, 219.2 dṛṣṭo mayā bhagavān śākyamunistathāgato bodhāya ghaṭamāno bodhisattvabhūto 'nekāni puṇyāni kṛtavān //
SDhPS, 11, 228.2 kevalaṃ kulaputri bodhāya cittamutpannam //
SDhPS, 13, 95.1 ye ca sattvā bodhāya samprasthitā bhavanti teṣāṃ sarveṣāmantike spṛhotpādayitavyā //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 192, 67.2 tadādeśitavārtmānau jagadbodhāya dehinām //
SkPur (Rkh), Revākhaṇḍa, 193, 24.1 bodhasvarūpaśca matau tvamekaḥ sarvatra sarveśvara sarvabhūta /
Sātvatatantra
SātT, 7, 15.1 gurusevām ātmabodhaṃ bhrāntināśam anantaram /
SātT, 7, 15.2 sampūrṇānandabodhaṃ ca tatas tasmin labhet sthiram //
Tarkasaṃgraha
Tarkasaṃgraha, 1, 1.2 bālānāṃ sukhabodhāya kriyate tarkasaṃgrahaḥ //
Yogaratnākara
YRā, Dh., 281.2 kṣudbodhajanakaścaiva siddhanāgeśvaroditam //