Occurrences

Aṣṭādhyāyī
Saundarānanda
Pañcārthabhāṣya
Acintyastava
Tantrasāra
Tantrāloka
Haṭhayogapradīpikā

Aṣṭādhyāyī
Aṣṭādhyāyī, 4, 1, 107.0 kapibodhād āṅgirase //
Saundarānanda
SaundĀ, 16, 6.1 abodhato hyaprativedhataśca tattvātmakasyāsya catuṣṭayasya /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 1, 49.0 padāt padaṃ sūtrāt sūtraṃ prakaraṇāt prakaraṇam adhyāyād adhyāyam ā bodhād ā parisamāpter iti maryādāvasthasyaiva ca vakṣyāmaḥ //
Acintyastava
Acintyastava, 1, 41.2 bhūtaṃ tad avisaṃvādi tadbodhād buddha ucyate //
Tantrasāra
TantraS, Trayodaśam āhnikam, 33.0 tatra śarīre prāṇe dhiyi ca tadanusāreṇa śūlābjanyāsaṃ kuryāt tad yathā ādhāraśaktimūle mūlaṃ kanda āmūlasārakaṃ lambikānte kalātattvānto daṇḍaḥ māyātmako granthiḥ catuṣkikātmā śuddhavidyāpadmaṃ tatraiva sadāśivabhaṭṭārakaḥ sa eva mahāpretaḥ prakarṣeṇa līnatvāt bodhāt prādhānyena vedyātmakadehakṣayāt nādāmarśātmakatvāc ca iti //
Tantrāloka
TĀ, 1, 124.2 ye bodhādvyatiriktaṃ hi kiṃcidyājyatayā viduḥ //
TĀ, 3, 57.1 bodhamiśramidaṃ bodhādbhedenāśakyabhāsanam /
TĀ, 26, 42.1 pratibimbatayā paśyedbimbatvena ca bodhataḥ /
Haṭhayogapradīpikā
HYP, Dvitīya upadeśaḥ, 75.2 kumbhakāt kuṇḍalībodhaḥ kuṇḍalībodhato bhavet /