Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanaśrautasūtra
Bhāradvājaśrautasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Jaiminīyabrāhmaṇa
Kauśikasūtra
Kauṣītakibrāhmaṇa
Maitrāyaṇīsaṃhitā
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda
Ṛgvedakhilāni
Amarakośa
Viṣṇupurāṇa
Abhidhānacintāmaṇi
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasendracūḍāmaṇi
Rasādhyāya
Rasādhyāyaṭīkā
Rājanighaṇṭu
Rasaratnasamuccayaṭīkā
Śāṅkhāyanaśrautasūtra

Atharvaveda (Paippalāda)
AVP, 5, 1, 4.2 gṛhasya budhna āsīnās tā vajreṇādhi tiṣṭhatu //
AVP, 5, 2, 4.2 sa budhnād āṣṭa januṣābhy agraṃ bṛhaspatir devatā tasya samrāṭ //
Atharvaveda (Śaunaka)
AVŚ, 1, 14, 1.2 mahābudhna iva parvato jyok pitṛṣv āstām //
AVŚ, 2, 14, 4.2 gṛhasya budhna āsīnās tā indro vajreṇādhi tiṣṭhatu //
AVŚ, 10, 8, 9.1 tiryagbilaś camasa ūrdhvabudhnas tasmin yaśo nihitaṃ viśvarūpam /
AVŚ, 12, 3, 14.1 ayaṃ grāvā pṛthubudhno vayodhāḥ pūtaḥ pavitrair apahantu rakṣaḥ /
AVŚ, 12, 3, 30.1 utthāpaya sīdato budhna enān adbhir ātmānam abhisaṃspṛśantām /
Baudhāyanaśrautasūtra
BaudhŚS, 16, 29, 8.0 ulūkhalabudhna eṣāṃ yūpo bhavati //
Bhāradvājaśrautasūtra
BhārŚS, 1, 14, 4.1 śītaṃ budhnaṃ kṛtvā dadhnātanakti somena tvā tanacmīndrāya dadhīti //
Bṛhadāraṇyakopaniṣad
BĀU, 2, 2, 3.2 arvāgbilaś camasa ūrdhvabudhnas tasmin yaśo nihitaṃ viśvarūpam /
BĀU, 2, 2, 3.4 arvāgbilaś camasa ūrdhvabudhna iti /
BĀU, 2, 2, 3.5 idaṃ tacchira eṣa hyarvāgbilaś camasa ūrdhvabudhnaḥ /
Chāndogyopaniṣad
ChU, 3, 15, 1.1 antarikṣodaraḥ kośo bhūmibudhno na jīryati /
Jaiminīyabrāhmaṇa
JB, 2, 298, 1.0 cakravatī sadohavirdhāne bhavata ulūkhalabudhno yūpa utkrāntyā anapabhraṃśāya //
Kauśikasūtra
KauśS, 4, 5, 22.0 paścād agner mātur upasthe musalabudhnena navanītānvaktena triḥ pratīhāraṃ tālūni tāpayati //
Kauṣītakibrāhmaṇa
KauṣB, 2, 2, 27.0 sruco budhnenāṅgārān upaspṛśati //
Maitrāyaṇīsaṃhitā
MS, 1, 4, 3, 13.2 iḍāvān eṣo asura prajāvān dīrgho rayiḥ pṛthubudhnaḥ sabhāvān //
MS, 1, 4, 8, 26.0 iḍāvān eṣo asura prajāvān dīrgho rayiḥ pṛthubudhnaḥ sabhāvān //
MS, 2, 7, 17, 5.2 śiśuṃ nadīnāṃ harim adribudhnam agne mā hiṃsīḥ parame vyoman //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 1, 14.5 grāvāsi pṛthubudhnaḥ prati tvādityās tvag vettu //
VSM, 13, 42.2 śiśuṃ nadīnāṃ harim adribudhnam agne mā hiṃsīḥ parame vyoman //
Vārāhaśrautasūtra
VārŚS, 1, 2, 2, 31.1 śītabudhnaṃ dadhnātanakti dvayor ekasyā vā dugdhena pūrvedyur nihitena //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 6, 3.6 sabudhnād āṣṭa januṣābhyugraṃ bṛhaspatir devatā tasya samrāṭ /
Śatapathabrāhmaṇa
ŚBM, 1, 1, 4, 7.2 adrirasi vānaspatyo grāvāsi pṛthubudhna iti vā tadyathaivādaḥ somaṃ rājānaṃ grāvabhirabhiṣuṇvantyevamevaitadulūkhalamusalābhyāṃ dṛṣadupalābhyāṃ haviryajñamabhiṣuṇotyadraya iti vai teṣāmekaṃ nāma tasmādāhādrirasīti vānaspatya iti vānaspatyo hyeṣa grāvāsi pṛthubudhna iti grāvā hyeṣa pṛthubudhno hyeṣa prati tvādityāstvagvettviti tatsaṃjñam ivaitatkṛṣṇājināya ca vadati nedanyonyaṃ hinasāta iti //
ŚBM, 1, 1, 4, 7.2 adrirasi vānaspatyo grāvāsi pṛthubudhna iti vā tadyathaivādaḥ somaṃ rājānaṃ grāvabhirabhiṣuṇvantyevamevaitadulūkhalamusalābhyāṃ dṛṣadupalābhyāṃ haviryajñamabhiṣuṇotyadraya iti vai teṣāmekaṃ nāma tasmādāhādrirasīti vānaspatya iti vānaspatyo hyeṣa grāvāsi pṛthubudhna iti grāvā hyeṣa pṛthubudhno hyeṣa prati tvādityāstvagvettviti tatsaṃjñam ivaitatkṛṣṇājināya ca vadati nedanyonyaṃ hinasāta iti //
ŚBM, 1, 1, 4, 7.2 adrirasi vānaspatyo grāvāsi pṛthubudhna iti vā tadyathaivādaḥ somaṃ rājānaṃ grāvabhirabhiṣuṇvantyevamevaitadulūkhalamusalābhyāṃ dṛṣadupalābhyāṃ haviryajñamabhiṣuṇotyadraya iti vai teṣāmekaṃ nāma tasmādāhādrirasīti vānaspatya iti vānaspatyo hyeṣa grāvāsi pṛthubudhna iti grāvā hyeṣa pṛthubudhno hyeṣa prati tvādityāstvagvettviti tatsaṃjñam ivaitatkṛṣṇājināya ca vadati nedanyonyaṃ hinasāta iti //
ŚBM, 3, 8, 2, 13.2 tayābhinidadhāti sā hi yajuṣkṛtā medhyā tad yad agraṃ tṛṇasya tatsavye pāṇau kurute 'tha yadbudhnaṃ taddakṣiṇenādatte //
Ṛgveda
ṚV, 1, 24, 7.2 nīcīnā sthur upari budhna eṣām asme antar nihitāḥ ketavaḥ syuḥ //
ṚV, 1, 28, 1.1 yatra grāvā pṛthubudhna ūrdhvo bhavati sotave /
ṚV, 1, 52, 3.1 sa hi dvaro dvariṣu vavra ūdhani candrabudhno madavṛddho manīṣibhiḥ /
ṚV, 1, 52, 6.1 parīṃ ghṛṇā carati titviṣe śavo 'po vṛtvī rajaso budhnam āśayat /
ṚV, 1, 95, 8.2 kavir budhnam pari marmṛjyate dhīḥ sā devatātā samitir babhūva //
ṚV, 1, 95, 9.1 uru te jrayaḥ pary eti budhnaṃ virocamānam mahiṣasya dhāma /
ṚV, 1, 96, 6.1 rāyo budhnaḥ saṃgamano vasūnāṃ yajñasya ketur manmasādhano veḥ /
ṚV, 1, 141, 3.1 nir yad īm budhnān mahiṣasya varpasa īśānāsaḥ śavasā kranta sūrayaḥ /
ṚV, 1, 169, 6.2 adha yad eṣām pṛthubudhnāsa etās tīrthe nāryaḥ pauṃsyāni tasthuḥ //
ṚV, 2, 2, 3.1 taṃ devā budhne rajasaḥ sudaṃsasaṃ divaspṛthivyor aratiṃ ny erire /
ṚV, 3, 39, 3.2 vapūṃṣi jātā mithunā sacete tamohanā tapuṣo budhna etā //
ṚV, 3, 55, 7.1 dvimātā hotā vidatheṣu samrāᄆ anv agraṃ carati kṣeti budhnaḥ /
ṚV, 3, 61, 7.1 ṛtasya budhna uṣasām iṣaṇyan vṛṣā mahī rodasī ā viveśa /
ṚV, 4, 1, 11.1 sa jāyata prathamaḥ pastyāsu maho budhne rajaso asya yonau /
ṚV, 4, 2, 5.2 iᄆāvāṁ eṣo asura prajāvān dīrgho rayiḥ pṛthubudhnaḥ sabhāvān //
ṚV, 4, 17, 14.2 ā kṛṣṇa īṃ juhurāṇo jigharti tvaco budhne rajaso asya yonau //
ṚV, 4, 19, 4.1 akṣodayacchavasā kṣāma budhnaṃ vār ṇa vātas taviṣībhir indraḥ /
ṚV, 7, 34, 16.1 abjām ukthair ahiṃ gṛṇīṣe budhne nadīnāṃ rajassu ṣīdan //
ṚV, 8, 40, 5.2 yā saptabudhnam arṇavaṃ jihmabāram aporṇuta indra īśāna ojasā nabhantām anyake same //
ṚV, 10, 8, 3.2 asya patmann aruṣīr aśvabudhnā ṛtasya yonau tanvo juṣanta //
ṚV, 10, 47, 3.1 subrahmāṇaṃ devavantam bṛhantam uruṃ gabhīram pṛthubudhnam indra /
ṚV, 10, 77, 4.1 yuṣmākam budhne apāṃ na yāmani vithuryati na mahī śratharyati /
ṚV, 10, 89, 4.1 indrāya giro aniśitasargā apaḥ prerayaṃ sagarasya budhnāt /
ṚV, 10, 93, 5.2 sacā yat sādy eṣām ahir budhneṣu budhnyaḥ //
ṚV, 10, 108, 7.1 ayaṃ nidhiḥ sarame adribudhno gobhir aśvebhir vasubhir nyṛṣṭaḥ /
ṚV, 10, 111, 8.2 kva svid agraṃ kva budhna āsām āpo madhyaṃ kva vo nūnam antaḥ //
ṚV, 10, 135, 6.2 purastād budhna ātataḥ paścān nirayaṇaṃ kṛtam //
ṚV, 10, 139, 3.1 rāyo budhnaḥ saṃgamano vasūnāṃ viśvā rūpābhi caṣṭe śacībhiḥ /
Ṛgvedakhilāni
ṚVKh, 1, 7, 1.1 ayaṃ somaḥ suśamī adribudhnaḥ pariṣkṛto matibhir ukthaśastaḥ /
Amarakośa
AKośa, 2, 61.1 śiro 'graṃ śikharaṃ vā nā mūlaṃ budhno 'ṅghrināmakaḥ /
Viṣṇupurāṇa
ViPur, 3, 2, 45.1 ūrugambhīrabudhnādyā manostasya sutā nṛpāḥ /
Abhidhānacintāmaṇi
AbhCint, 2, 111.1 mṛḍo 'ṭṭahāsī ghanavāhano 'hirbudhno virūpākṣaviṣāntakau ca /
Rasaprakāśasudhākara
RPSudh, 10, 40.1 vitastipramitotsedhā sā budhne caturaṃgulā /
Rasaratnasamuccaya
RRS, 10, 46.2 dvādaśāṅgulakotsedhā sā budhne caturaṅgulā /
Rasendracūḍāmaṇi
RCūM, 5, 143.1 dvādaśāṅgulakotsedhā sā budhne caturaṅgulā /
Rasādhyāya
RAdhy, 1, 67.2 upari sthālikābundhe dātavyaṃ gomayaṃ tataḥ //
RAdhy, 1, 68.1 adhaḥ sthālyāstvadho bundhe yāmaṃ mṛdvagninā pacet /
RAdhy, 1, 210.1 uparisthasya bhāṇḍasya budhnasaṃlepitaṃ dhruvam /
RAdhy, 1, 246.2 mṛnmayaṃ chidraṃ budhne vinyasettāmadhomukhīm //
RAdhy, 1, 376.2 dolāyantre tathā kāryā vastraṃ bundhe lagenna hi //
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 69.2, 6.0 tato yā upari sthālī tasyā bundhe bāhyapārśve gomayaṃ dattvādhastanasthabundhādho yāmamātraṃ mṛduvahnir jvālanīyaḥ //
RAdhyṬ zu RAdhy, 69.2, 6.0 tato yā upari sthālī tasyā bundhe bāhyapārśve gomayaṃ dattvādhastanasthabundhādho yāmamātraṃ mṛduvahnir jvālanīyaḥ //
Rājanighaṇṭu
RājNigh, Dharaṇyādivarga, 28.1 arvāgbhāgo 'sya budhnaḥ syāt nitambaḥ sapṛthur bhavet /
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 9, 12.2, 3.0 ghaṭakharparaṃ khaṇḍitamukhaṃ sacchidraṃ ghaṭakhaṇḍamuttānaṃ dattvā tadupari koṣṭhīṃ mūṣāṃ chidre kiṃcitpraviṣṭabudhnāṃ nīrāviyoginīmuttānāṃ sudṛḍhaṃ niścalaṃ saṃsthāpya koṣṭhīmabhitaḥ kuḍyaṃ vidadhyāt //
RRSṬīkā zu RRS, 10, 46.3, 4.0 iyaṃ koṣṭhī budhnabhāgamārabhya mukhabhāgaparyantaṃ kramavistṛtā prādeśapramitavartulamukhī kāryetyanuktamapi bodhyam //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 2, 9, 6.0 sruco budhnenāṅgārān upaspṛśya dvir udīcīṃ srucam udyamyopasādayati //