Occurrences

Aṣṭādhyāyī
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Aṣṭāvakragīta
Hitopadeśa
Kathāsaritsāgara
Rasaprakāśasudhākara
Rasendracūḍāmaṇi
Rasādhyāya
Rasādhyāyaṭīkā
Sarvāṅgasundarā
Spandakārikā
Mugdhāvabodhinī

Aṣṭādhyāyī
Aṣṭādhyāyī, 7, 4, 34.0 aśanāyodanyadhanāyā bubhukṣāpipāsāgardheṣu //
Carakasaṃhitā
Ca, Vim., 1, 25.4 jīrṇe 'śnīyāt ajīrṇe hi bhuñjānasyābhyavahṛtam āhārajātaṃ pūrvasyāhārasya rasam apariṇatam uttareṇāhārarasenopasṛjat sarvān doṣān prakopayatyāśu jīrṇe tu bhuñjānasya svasthānastheṣu doṣeṣvagnau codīrṇe jātāyāṃ ca bubhukṣāyāṃ vivṛteṣu ca srotasāṃ mukheṣu viśuddhe codgāre hṛdaye viśuddhe vātānulomye visṛṣṭeṣu ca vātamūtrapurīṣavegeṣvabhyavahṛtam āhārajātaṃ sarvaśarīradhātūn apradūṣayad āyur evābhivardhayati kevalaṃ tasmājjīrṇe 'śnīyāt /
Ca, Śār., 6, 23.1 vyapagatapipāsābubhukṣastu khalu garbhaḥ paratantravṛttir mātaramāśritya vartayatyupasnehopasvedābhyāṃ garbhāśaye sadasadbhūtāṅgāvayavaḥ tadanantaraṃ hyasya kaścil lomakūpāyanair upasnehaḥ kaścin nābhināḍyayanaiḥ /
Mahābhārata
MBh, 1, 55, 21.4 tato vivāsayāmāsa rājyabhogabubhukṣayā /
MBh, 12, 7, 7.2 imām avasthām āpannā rājyaleśabubhukṣayā //
MBh, 12, 28, 25.1 vyādhir agnir jalaṃ śastraṃ bubhukṣā śvāpadaṃ viṣam /
MBh, 12, 170, 3.2 kliśyamānaḥ kudāreṇa kucailena bubhukṣayā //
MBh, 14, 22, 27.2 bubhukṣayā pīḍyamāno viṣayān eva dhāvasi //
MBh, 14, 93, 66.1 bubhukṣāṃ jayate yastu sa svargaṃ jayate dhruvam /
Rāmāyaṇa
Rām, Ay, 25, 9.1 atīva vātas timiraṃ bubhukṣā cātra nityaśaḥ /
Rām, Ki, 51, 16.2 asmābhir upabhuktāni bubhukṣāparipīḍitaiḥ //
Rām, Ki, 51, 17.1 yat tvayā rakṣitāḥ sarve mriyamāṇā bubhukṣayā /
Rām, Utt, 35, 34.1 bubhukṣāpanayaṃ dattvā candrārkau mama vāsava /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 8, 30.1 svapyād ajīrṇī saṃjātabubhukṣo 'dyān mitaṃ laghu /
AHS, Śār., 3, 90.1 pittaṃ vahnir vahnijaṃ vā yad asmāt pittodriktas tīkṣṇatṛṣṇābubhukṣaḥ /
AHS, Utt., 6, 47.1 prakṣipyāsalile kūpe śoṣayed vā bubhukṣayā /
Bṛhatkathāślokasaṃgraha
BKŚS, 4, 89.1 bhikṣām ācchidya śiṣyebhyo bubhukṣākṣapitatrapā /
BKŚS, 18, 485.1 tatas tat tādṛśaṃ duḥkhaṃ bādhitaṃ no bubhukṣayā /
Divyāvadāna
Divyāv, 18, 125.1 sa dārako jātamātra eva atyarthaṃ bubhukṣayopapīḍyate //
Divyāv, 18, 126.1 tasya bubhukṣayā pīḍyamānasya mātā stanaṃ dātuṃ pravṛttā //
Matsyapurāṇa
MPur, 131, 17.1 athālakṣmīrasūyā ca tṛḍbubhukṣe tathaiva ca /
MPur, 133, 27.2 tṛṣā bubhukṣā sarvogrā mṛtyuḥ sarvaśamastathā //
Suśrutasaṃhitā
Su, Sū., 46, 513.2 bhavatyajīrṇe 'pi tadā bubhukṣā sā mandabuddhiṃ viṣavannihanti //
Su, Cik., 34, 4.1 tatra bubhukṣāpīḍitasyātitīkṣṇāgner mṛdukoṣṭhasya cāvatiṣṭhamānaṃ durvamasya vā guṇasāmānyabhāvād vamanam adho gacchati tatrepsitānavāptirdoṣotkleśaśca tamāśu snehayitvā bhūyastīkṣṇatarair vāmayet //
Su, Utt., 42, 100.2 bubhukṣāprabhave śūle laghu saṃtarpaṇaṃ hitam //
Viṣṇupurāṇa
ViPur, 5, 10, 22.1 nāsasyā nātṛṇā bhūmirna bubhukṣārdito janaḥ /
Aṣṭāvakragīta
Aṣṭāvakragīta, 9, 3.2 jīvitecchā bubhukṣā ca bubhutsopaśamaḥ gatāḥ //
Hitopadeśa
Hitop, 1, 161.1 tataḥ prathamabubhukṣāyām idaṃ niḥsvādu kodaṇḍalagnaṃ snāyubandhanaṃ khādāmi ity uktvā tathākarot /
Kathāsaritsāgara
KSS, 1, 6, 82.2 tataḥ prabhṛti naṣṭā me bubhukṣā ca tṛṣā saha //
Rasaprakāśasudhākara
RPSudh, 1, 66.2 bubhukṣā vyāpakatvaṃ ca yena kṛtvā prajāyate //
Rasendracūḍāmaṇi
RCūM, 15, 58.1 bubhukṣā vyāpakatvaṃ ca tīvratā vegakāritā /
Rasādhyāya
RAdhy, 1, 92.2 rasanāṃ lelihānaśca pīḍito 'tibubhukṣayā //
RAdhy, 1, 424.2 tāpe ca mecakābhāve mriyante ca bubhukṣayā //
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 89.2, 15.0 tathā kiṃcid udannabubhukṣo jihvāṃ calayati //
RAdhyṬ zu RAdhy, 92.2, 6.0 evaṃ saptabhir dinaiḥ saptavāraṃ saṃskṛto'sau nirodhako nāma raso mahābubhukṣayā pīḍito jihvāṃ lelihyamānaḥ kumpito grāhyaḥ //
RAdhyṬ zu RAdhy, 426.2, 1.0 svecchayā mṛtaḥ śaśako bhramadbhiryadi dṛśyate tadā tasya mastakamadhyānmecakaṃ gṛhītvā dhānyābhrakasya gadyāṇān 40 gāḍhaṃ peṣayitvā tanmadhyān mecakamātraṃ cūrṇaṃ mecakamadhye kṣiptvā dvayaṃ mṛditvā piṇḍaṃ ca kṛtvā ghṛtena tailena vā liptasthālikāmadhye taṃ piṇḍaṃ kṣiptvā upari pradhvarāṃ ḍhaṃkaṇīṃ dattvā pārśveṣu sarvatra vastramṛttikābhir niśchidrīkṛtya sā sthālī kaṇakoṣṭamadhye kṣiptvā 21 dināni sthāpyā tāvatā ca mecakamadhye ye kṛmayo jāyante te'bhrakaṃ bhakṣayitvā paścādbubhukṣayā tāpena ca mriyante //
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 16, 19.1, 2.0 saṃjātabubhukṣeṇa tu pīto jāṭharānalasya dīptatvācchodhanakāryam akurvāṇas tadyogyatāṃ cānutpādayannāśveva jarāmupaiti //
SarvSund zu AHS, Sū., 16, 19.2, 1.0 śamano yo rogasya śamanāyopayujyate snehaḥ sa kṣudvato jātabubhukṣasya śasyate jātāyāṃ bubhukṣāyāṃ na jīrṇamātra evānne śodhana iva //
SarvSund zu AHS, Sū., 16, 19.2, 1.0 śamano yo rogasya śamanāyopayujyate snehaḥ sa kṣudvato jātabubhukṣasya śasyate jātāyāṃ bubhukṣāyāṃ na jīrṇamātra evānne śodhana iva //
Spandakārikā
SpandaKār, Tṛtīyo niḥṣyandaḥ, 6.2 ācchādayedbubhukṣāṃ ca tathā yo 'tibubhukṣitaḥ //
Mugdhāvabodhinī
MuA zu RHT, 2, 18.2, 9.1 lelihāno hi dhātūṃśca pīḍyamāno bubhukṣayā /