Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Drāhyāyaṇaśrautasūtra
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Kauśikasūtra
Kauṣītakibrāhmaṇa
Kaṭhopaniṣad
Khādiragṛhyasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Muṇḍakopaniṣad
Mānavagṛhyasūtra
Nirukta
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Sāmavidhānabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyāraṇyaka
Vaitānasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Ṛgveda
Ṛgvedakhilāni
Buddhacarita
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Saundarānanda
Śira'upaniṣad
Śvetāśvataropaniṣad
Agnipurāṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bhallaṭaśataka
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kāvyālaṃkāra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Pañcārthabhāṣya
Suśrutasaṃhitā
Sāṃkhyakārikā
Tantrākhyāyikā
Viṣṇupurāṇa
Viṣṇusmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Mātṛkābhedatantra
Nibandhasaṃgraha
Rasaratnākara
Rasendracintāmaṇi
Rasārṇava
Rājanighaṇṭu
Tantrāloka
Toḍalatantra
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śārṅgadharasaṃhitādīpikā
Bhāvaprakāśa
Gheraṇḍasaṃhitā
Haribhaktivilāsa
Kaṭhāraṇyaka
Mugdhāvabodhinī
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Uḍḍāmareśvaratantra
Śāṅkhāyanaśrautasūtra

Aitareya-Āraṇyaka
AĀ, 1, 2, 1, 12.0 pra va indrāya bṛhata iti yad vai bṛhat tan mahan mahadvad rūpasamṛddham etasyāhno rūpam //
AĀ, 1, 2, 1, 12.0 pra va indrāya bṛhata iti yad vai bṛhat tan mahan mahadvad rūpasamṛddham etasyāhno rūpam //
AĀ, 1, 2, 1, 13.0 bṛhad indrāya gāyateti yad vai bṛhat tan mahan mahadvad rūpasamṛddham etasyāhno rūpam //
AĀ, 1, 2, 1, 13.0 bṛhad indrāya gāyateti yad vai bṛhat tan mahan mahadvad rūpasamṛddham etasyāhno rūpam //
AĀ, 2, 1, 1, 5.2 bṛhaddha tasthau bhuvaneṣv antaḥ pavamāno harita ā viveśeti //
AĀ, 2, 1, 1, 8.0 bṛhaddha tasthau bhuvaneṣv antar ity ada u eva bṛhad bhuvaneṣv antar asāv ādityaḥ //
AĀ, 2, 1, 1, 8.0 bṛhaddha tasthau bhuvaneṣv antar ity ada u eva bṛhad bhuvaneṣv antar asāv ādityaḥ //
AĀ, 5, 1, 2, 4.0 apareṇāgnipuccham atikramya prāṅmukha uttaraṃ namas te bṛhate yas ta uttaraḥ pakṣa iti //
AĀ, 5, 2, 1, 2.2 indrasya rantyaṃ bṛhat //
AĀ, 5, 2, 1, 6.1 śiro gāyatram indram id gāthino bṛhad iti //
Aitareyabrāhmaṇa
AB, 1, 28, 31.0 devāvīr devān haviṣā yajāsy agne bṛhad yajamāne vayo dhā iti prāṇo vai vayaḥ prāṇam eva tad yajamāne dadhāti //
AB, 1, 30, 27.0 taṃ yady upa vā dhāveyur abhayaṃ veccherann evā vandasva varuṇam bṛhantam ity etayā paridadhyāt //
AB, 2, 12, 15.0 kaviśasto bṛhatā bhānunāgā havyā juṣasva medhireti havyajuṣṭim evāśāste //
AB, 3, 8, 3.0 vaṣaṭkāra mā mām pramṛkṣo māhaṃ tvām pramṛkṣam bṛhatā mana upahvaye vyānena śarīram pratiṣṭhāsi pratiṣṭhāṃ gaccha pratiṣṭhām mā gamayeti vaṣaṭkāram anumantrayeta //
AB, 4, 29, 11.0 pra vā indrāya bṛhata iti marutvatīyaḥ pragāthaḥ preti prathame 'hani prathamasyāhno rūpam //
AB, 4, 30, 7.0 devān huve bṛhacchravasaḥ svastaya iti vaiśvadevam prathame pade devatā nirucyante prathame 'hani prathamasyāhno rūpam //
AB, 4, 30, 8.0 mahāntaṃ vā ete 'dhvānam eṣyanto bhavanti ye saṃvatsaraṃ vā dvādaśāhaṃ vāsate tad yad devān huve bṛhacchravasaḥ svastaya iti vaiśvadevam prathame 'hani śaṃsati svastitāyai //
AB, 4, 30, 9.0 svastyayanam eva tat kurute svasti saṃvatsarasya pāram aśnute ya evaṃ veda yeṣāṃ caivaṃ vidvān etaddhotā devān huve bṛhacchravasaḥ svastaya iti vaiśvadevam prathame 'hani śaṃsati //
AB, 4, 31, 9.0 bṛhad indrāya gāyateti marutvatīyaḥ pragātho yena jyotir ajanayann ṛtāvṛdha iti vṛdhanvān dvitīye 'hani dvitīyasyāhno rūpam //
AB, 5, 4, 12.0 idaṃ vaso sutam andha indra nedīya ed ihi praitu brahmaṇaspatir agnir netā tvaṃ soma kratubhiḥ pinvanty apaḥ pra va indrāya bṛhata iti prathamenāhnā samāna ātānaś caturthe 'hani caturthasyāhno rūpam //
AB, 5, 16, 12.0 ā tvā rathaṃ yathotaya idaṃ vaso sutam andha indra nedīya ed ihi praitu brahmaṇaspatir agnir netā tvaṃ soma kratubhiḥ pinvanty apaḥ pra va indrāya bṛhata iti prathamenāhnā samāna ātānaḥ saptame 'hani saptamasyāhno rūpam //
AB, 5, 18, 10.0 viśvānarasya vas patim indra it somapā eka indra nedīya ed ihy uttiṣṭha brahmaṇaspate 'gnir netā tvaṃ soma kratubhiḥ pinvanty apo bṛhad indrāya gāyateti dvitīyenāhnā samāna ātāno 'ṣṭame 'hany aṣṭamasyāhno rūpam //
AB, 5, 20, 8.0 pra vīrayā śucayo dadrire te te satyena manasā dīdhyānā divi kṣayantā rajasaḥ pṛthivyām ā viśvavārāśvinā gataṃ no 'yaṃ soma indra tubhyaṃ sunva ā tu pra brahmāṇo aṅgiraso nakṣanta sarasvatīṃ devayanto havanta ā no divo bṛhataḥ parvatād ā sarasvaty abhi no neṣi vasya iti praugaṃ śucivat satyavat kṣetivad gatavad okavan navame 'hani navamasyāhno rūpam //
AB, 6, 35, 17.0 idaṃ rādho bṛhat pṛthu //
Atharvaveda (Paippalāda)
AVP, 1, 18, 1.2 tad asmabhyaṃ varuṇo vāyur agnir bṛhad rāṣṭraṃ saṃveśyaṃ dadhātu //
AVP, 1, 30, 1.2 sa kāma kāmena bṛhatā sayonī rāyaspoṣaṃ yajamānāya dhehi //
AVP, 4, 3, 7.1 dyauś ca tvā pṛthivī ca pracetasau śukro bṛhan dakṣiṇā tvā pipartu /
AVP, 4, 24, 8.1 bṛhat tvam agne rakṣo adhamaṃ jahi madhyamaṃ ny uttamaṃ śṛṇīhi /
AVP, 5, 6, 2.2 adhāyatpatraḥ sūrya ud eti bṛhatīr anu //
AVP, 5, 6, 4.2 tāṃ brahma divaṃ bṛhad ā viveśa yas tān praveda prataram atīryata //
AVP, 5, 17, 2.2 atas tvaṃ no adhi pāhi vājinn indreṇa medī bṛhate raṇāya //
AVP, 5, 25, 6.1 asad bhūmyāḥ sam abhavat tad dyām eti bṛhad vacaḥ /
AVP, 5, 27, 1.1 tad in nu me acacchadan mahad yakṣaṃ bṛhad vapuḥ /
AVP, 10, 2, 7.1 vāñchatu tvā bṛhad rāṣṭraṃ tviṣis te mukha āhitā /
AVP, 10, 9, 7.1 yaḥ potā sa punātu mā bṛhadbhir deva savitaḥ /
AVP, 12, 16, 3.2 śaṃ rodasī bṛhatī śaṃ no adriḥ śaṃ no devānāṃ suhavāni santu //
AVP, 12, 17, 6.2 aśīmahi gātum uta pratiṣṭhāṃ namo dive bṛhate sādanāya //
Atharvaveda (Śaunaka)
AVŚ, 1, 17, 4.1 pari vaḥ sikatāvatī dhanūr bṛhaty akramīt /
AVŚ, 2, 4, 1.1 dīrghāyutvāya bṛhate raṇāyāriṣyanto dakṣamāṇāḥ sadaiva /
AVŚ, 3, 8, 1.2 athāsmabhyam varuṇo vāyur agnir bṛhad rāṣṭraṃ saṃveśyam dadhātu //
AVŚ, 3, 12, 3.1 dharuṇy asi śāle bṛhacchandāḥ pūtidhānyā /
AVŚ, 3, 22, 1.1 hastivarcasaṃ prathatāṃ bṛhad yaśo adityā yat tanvaḥ saṃbabhūva /
AVŚ, 3, 22, 4.1 yat te varco jātavedo bṛhad bhavaty āhuteḥ /
AVŚ, 4, 14, 6.1 ajam anajmi payasā ghṛtena divyaṃ suparṇaṃ payasaṃ bṛhantam /
AVŚ, 4, 16, 1.1 bṛhann eṣām adhiṣṭhātā antikād iva paśyati /
AVŚ, 4, 16, 3.1 uteyaṃ bhūmir varuṇasya rājña utāsau dyaur bṛhatī dūreantā /
AVŚ, 4, 21, 6.2 bhadraṃ gṛhaṃ kṛṇutha bhadravāco bṛhad vo vaya ucyate sabhāsu //
AVŚ, 5, 12, 5.2 devīr dvāro bṛhatīr viśvaminvā devebhyo bhavata suprāyaṇāḥ //
AVŚ, 5, 12, 6.2 divye yoṣaṇe bṛhatī surukme adhi śriyaṃ śukrapiśaṃ dadhāne //
AVŚ, 6, 1, 1.1 doṣo gāya bṛhad gāya dyumad dhehi /
AVŚ, 6, 30, 3.1 bṛhatpalāśe subhage varṣavṛddha ṛtāvari /
AVŚ, 6, 33, 1.2 indrasya rantyaṃ bṛhat //
AVŚ, 6, 53, 1.1 dyauś ca ma idaṃ pṛthivī ca pracetasau śukro bṛhan dakṣiṇayā pipartu /
AVŚ, 6, 55, 3.1 idāvatsarāya parivatsarāya saṃvatsarāya kṛṇutā bṛhan namaḥ /
AVŚ, 6, 82, 3.1 yas te 'ṅkuśo vasudāno bṛhann indra hiraṇyayaḥ /
AVŚ, 6, 122, 4.1 yajñam yantaṃ manasā bṛhantam anvārohāmi tapasā sayoniḥ /
AVŚ, 6, 124, 1.1 divo nu mām bṛhato antarikṣād apāṃ stoko abhy apaptad rasena /
AVŚ, 7, 7, 1.1 diteḥ putrāṇām aditer akāriṣam ava devānāṃ bṛhatām anarmaṇām /
AVŚ, 7, 39, 1.1 divyaṃ suparṇaṃ payasaṃ bṛhantam apāṃ garbhaṃ vṛṣabham oṣadhīnām /
AVŚ, 8, 3, 24.1 vi jyotiṣā bṛhatā bhāty agnir āvir viśvāni kṛṇute mahitvā /
AVŚ, 8, 5, 19.2 tan me tanvaṃ trāyatāṃ sarvato bṛhad āyuṣmāṁ jaradaṣṭir yathāsāni //
AVŚ, 8, 8, 4.2 kṣipraṃ śara iva bhajantāṃ bṛhajjālena saṃditāḥ //
AVŚ, 8, 8, 6.1 bṛhaddhi jālaṃ bṛhataḥ śakrasya vājinīvataḥ /
AVŚ, 8, 8, 7.1 bṛhat te jālaṃ bṛhata indra śūra sahasrārghasya śatavīryasya /
AVŚ, 8, 8, 7.1 bṛhat te jālaṃ bṛhata indra śūra sahasrārghasya śatavīryasya /
AVŚ, 8, 9, 3.1 yāni trīṇi bṛhanti yeṣāṃ caturthaṃ viyunakti vācam /
AVŚ, 9, 1, 8.1 hiṅkarikratī bṛhatī vayodhā uccairghoṣābhyeti yā vratam /
AVŚ, 9, 2, 15.1 cyutā ceyaṃ bṛhaty acyutā ca vidyud bibharti stanayitnūṃś ca sarvān /
AVŚ, 9, 4, 5.2 somasya bhakṣam avṛṇīta śakro bṛhann adrir abhavad yaccharīram //
AVŚ, 10, 7, 25.1 bṛhanto nāma te devā ye 'sataḥ pari jajñire /
AVŚ, 10, 8, 3.2 bṛhan ha tasthau rajaso vimāno harito hariṇīr ā viveśa //
AVŚ, 10, 8, 40.2 bṛhan ha tasthau rajaso vimānaḥ pavamāno harita ā viveśa //
AVŚ, 11, 5, 12.1 abhikrandan stanayann aruṇaḥ śitiṅgo bṛhac chepo 'nu bhūmau jabhāra /
AVŚ, 11, 8, 20.1 steyaṃ duṣkṛtaṃ vṛjinaṃ satyaṃ yajño yaśo bṛhat /
AVŚ, 12, 1, 1.1 satyaṃ bṛhad ṛtam ugraṃ dīkṣā tapo brahma yajñaḥ pṛthivīṃ dhārayanti /
AVŚ, 13, 1, 22.1 anuvratā rohiṇī rohitasya sūriḥ suvarṇā bṛhatī suvarcāḥ /
AVŚ, 13, 2, 8.1 sapta sūryo harito yātave rathe hiraṇyatvacaso bṛhatīr ayukta /
AVŚ, 13, 2, 9.1 ut ketunā bṛhatā deva āgann apāvṛk tamo 'bhi jyotir aśrait /
AVŚ, 13, 2, 42.1 ārohañchukro bṛhatīr atandro dve rūpe kṛṇute rocamānaḥ /
AVŚ, 14, 2, 30.2 ārohat sūryā sāvitrī bṛhate saubhagāya kam //
AVŚ, 14, 2, 72.2 ariṣṭāsū sacevahi bṛhate vājasātaye //
AVŚ, 15, 6, 4.1 sa bṛhatīṃ diśam anuvyacalat /
AVŚ, 18, 1, 7.2 bṛhan mitrasya varuṇasya dhāma kad u brava āhano vīcyā nṝn //
AVŚ, 18, 2, 6.1 trikadrukebhiḥ pavate ṣaḍ urvīr ekam id bṛhat /
AVŚ, 18, 3, 24.2 viśvaṃ tad bhadraṃ yad avanti devā bṛhad vadema vidathe suvīrāḥ //
AVŚ, 18, 3, 65.1 pra ketunā bṛhatā bhāty agnir ā rodasī vṛṣabho roravīti /
AVŚ, 18, 3, 73.1 etad ā roha vaya unmṛjānaḥ svā iha bṛhad u dīdayante /
Baudhāyanadharmasūtra
BaudhDhS, 2, 11, 31.3 nāvedavin manute taṃ bṛhantaṃ sarvānubhūm ātmānaṃ saṃparāya iti //
Baudhāyanagṛhyasūtra
BaudhGS, 2, 2, 9.2 asuraghnīmindrasakhaṃ samatsu bṛhadyaśo nāvamivāruhema //
BaudhGS, 2, 5, 58.1 athainaṃ pradakṣiṇam agniṃ parisamūhati juṣasva naḥ samidham agne adya śocā bṛhad yajanaṃ dhūmamṛṇvan /
Baudhāyanaśrautasūtra
BaudhŚS, 1, 3, 13.1 dohyamānām anumantrayate huta stoko huto drapsaḥ 'gnaye bṛhate nākāya svāhā dyāvāpṛthivībhyām iti //
BaudhŚS, 1, 13, 16.0 ūrdhve samidhāv ādadhāti vītihotraṃ tvā kave dyumantaṃ samidhīmahi agne bṛhantam adhvara iti dakṣiṇāṃ tūṣṇīm uttarām abhyādhāya //
BaudhŚS, 1, 15, 16.0 bṛhad bhā iti srucam udgṛhṇāti //
BaudhŚS, 1, 19, 37.0 juhvām upabhṛtaṃ saṃprasrāvayati saṃsrāvabhāgā stheṣā bṛhantaḥ prastareṣṭhā barhiṣadaś ca devā imāṃ vācam abhi viśve gṛṇanta āsadyāsmin barhiṣi mādayadhvaṃ svāheti //
BaudhŚS, 2, 6, 23.1 citriyasyāśvatthasya tisraḥ samidha ārdrāḥ sapalāśāḥ saprārohāḥ prādeśamātrīr apratiśuṣkāgrā āharati citriyād aśvatthāt saṃbhṛtā bṛhatyaḥ śarīram abhisaṃskṛtā stha /
BaudhŚS, 16, 23, 6.2 idam eva madhu sāragham ayaṃ somaḥ suto bṛhat /
BaudhŚS, 18, 6, 10.2 dyumad agne mahi śravo bṛhat kṛdhi maghonām nṛvad amṛta nṛṇām //
Bhāradvājagṛhyasūtra
BhārGS, 1, 6, 3.2 yā bṛhatī duritā rarāṇā śarma varūthaṃ punatī na āgāt /
BhārGS, 1, 8, 6.0 tataḥ samidham ādhāpayaty agnaye samidham āhāriṣaṃ bṛhate jātavedase yathā tvam agne samidhā samidhyasa evaṃ māmāyuṣā varcasā sanyā medhayā prajayā paśubhir brahmavarcasenānnādyena samedhaya svāheti //
BhārGS, 2, 30, 11.1 yady enam avarṣe pruṣitam avavarṣet tad anumantrayate divo nu mā bṛhato antarikṣād apāṃ stoko abhyapatacchivena sam indriyeṇa manasāham āgāṃ brahmaṇā kᄆptaḥ sukṛteneti //
Bhāradvājaśrautasūtra
BhārŚS, 7, 3, 12.1 uttaravedyā antān kalpayati vibhrāḍ bṛhat pibatu somyaṃ madhvāyur dadhad yajñapatāv avihrutam /
Bṛhadāraṇyakopaniṣad
BĀU, 2, 1, 3.3 bṛhan pāṇḍaravāsāḥ somo rājeti vā aham etam upāsa iti /
BĀU, 2, 1, 15.5 tam etair nāmabhir āmantrayāṃcakre bṛhan pāṇḍaravāsaḥ soma rājann iti /
Chāndogyopaniṣad
ChU, 1, 2, 11.3 vāgghi bṛhatī tasyā eṣa patiḥ //
Drāhyāyaṇaśrautasūtra
DrāhŚS, 8, 1, 6.0 atirātram ubhayasāmānaṃ kurvannāndhīgavāduttare audalabṛhatī //
DrāhŚS, 8, 1, 29.0 nānāpṛṣṭhe cottare caturahe rathantarabṛhatī vyatyāsaṃ pavamāneṣu //
DrāhŚS, 11, 1, 5.0 tam abhimṛśed vado vada vadāvadī vado vadoruḥ pṛthuḥ sugaḥ sugantvaḥ karmaḥ karaṇaḥ karaḥ karasyur abhīṣāṭ cābhīṣāhī cābhimātihaś cābhimātihā ca sāsahiśca sahīyāṃśca sahasvāṃśca sahamānaś codvayāśca bṛhadvayāśca savayāśca bṛhadvayāścaindrīṃ vācaṃ bṛhatīṃ viśvarūpāṃ śatāyuṣīṃ pravada deva vāṇeti //
DrāhŚS, 11, 1, 5.0 tam abhimṛśed vado vada vadāvadī vado vadoruḥ pṛthuḥ sugaḥ sugantvaḥ karmaḥ karaṇaḥ karaḥ karasyur abhīṣāṭ cābhīṣāhī cābhimātihaś cābhimātihā ca sāsahiśca sahīyāṃśca sahasvāṃśca sahamānaś codvayāśca bṛhadvayāśca savayāśca bṛhadvayāścaindrīṃ vācaṃ bṛhatīṃ viśvarūpāṃ śatāyuṣīṃ pravada deva vāṇeti //
DrāhŚS, 11, 1, 5.0 tam abhimṛśed vado vada vadāvadī vado vadoruḥ pṛthuḥ sugaḥ sugantvaḥ karmaḥ karaṇaḥ karaḥ karasyur abhīṣāṭ cābhīṣāhī cābhimātihaś cābhimātihā ca sāsahiśca sahīyāṃśca sahasvāṃśca sahamānaś codvayāśca bṛhadvayāśca savayāśca bṛhadvayāścaindrīṃ vācaṃ bṛhatīṃ viśvarūpāṃ śatāyuṣīṃ pravada deva vāṇeti //
Gobhilagṛhyasūtra
GobhGS, 4, 7, 10.0 bṛhattṛṇair balakāmasya //
Gopathabrāhmaṇa
GB, 1, 5, 25, 13.1 ṛco vidvān pṛthivīṃ veda saṃprati yajūṃṣi vidvān bṛhad antarikṣam /
GB, 2, 4, 16, 4.0 pra maṃhiṣṭhāya bṛhate bṛhadraya ity ukthamukham //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 7, 2.0 agnaye samidhamāhārṣaṃ bṛhate jātavedase yathā tvamagne samidhā samidhyasa evaṃ māṃ medhayā prajñayā prajayā paśubhir brahmavarcasenānnādyena samedhaya svāhetyekām //
HirGS, 1, 16, 6.1 divo nu mā bṛhato antarikṣād apāṃ stoko abhyapatacchivāya /
Jaiminigṛhyasūtra
JaimGS, 1, 12, 13.0 prāśitam ācāntam utthāpya namo vātāyetyenaṃ pradakṣiṇam agniṃ pariṇayennamo vātāya namo astvagnaye namaḥ pṛthivyai nama oṣadhībhyo namo vo 'dṛṣṭāya bṛhate karomīti //
JaimGS, 1, 12, 31.1 agnaye samidham āhārṣaṃ bṛhate jātavedase /
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 2, 2, 5.2 yad asyai vāco bṛhatyai patis tasmād bṛhaspatiḥ //
JUB, 3, 20, 2.1 mahināsi bahulāsi bṛhaty asi rohiṇy asy apannāsi //
Jaiminīyabrāhmaṇa
JB, 1, 120, 7.0 te 'bruvan svargaṃ lokaṃ gatvā bṛhatī vā iyam abhūd yayedaṃ vyāpāmeti //
JB, 1, 136, 9.0 tad eva bṛhato bṛhattvam //
JB, 1, 166, 9.0 ā sūryasya bṛhato bṛhann adhi rathaṃ viṣvañcam aruhad vicakṣaṇa iti //
JB, 1, 166, 9.0 ā sūryasya bṛhato bṛhann adhi rathaṃ viṣvañcam aruhad vicakṣaṇa iti //
JB, 1, 254, 24.0 tasmād imā bṛhatīr iva kīkasā bṛhatīr iva pariśavaḥ pṛṣṭham abhisamāyanti //
JB, 1, 254, 24.0 tasmād imā bṛhatīr iva kīkasā bṛhatīr iva pariśavaḥ pṛṣṭham abhisamāyanti //
Kauśikasūtra
KauśS, 1, 4, 1.0 vṛṣṇe bṛhate svarvide agnaye śulkaṃ harāmi tviṣīmate sa na sthirān balavataḥ kṛṇotu jyok ca no jīvātave dadhāti agnaye svāhā ityuttarapūrvārdha āgneyam ājyabhāgaṃ juhoti //
KauśS, 1, 6, 9.0 yad ājyadhānyāṃ tat saṃsrāvayati saṃsrāvabhāgās taviṣā bṛhantaḥ prastareṣṭhā barhiṣadaś ca devāḥ imaṃ yajñam abhi viśve gṛṇantaḥ svāhā devā amṛtā mādayantām iti //
KauśS, 1, 8, 23.0 ihaiva dhruvām eha yātu yamo mṛtyuḥ satyaṃ bṛhat ityanuvāko vāstoṣpatīyāni //
KauśS, 3, 7, 24.0 satyaṃ bṛhad ity āgrahāyaṇyām //
KauśS, 5, 10, 54.10 yad utpatan vadasi karkarir yathā bṛhad vadema vidathe suvīrāḥ /
KauśS, 6, 2, 7.0 bṛhann eṣām ity āyantaṃ śapyamānam anvāha //
KauśS, 13, 6, 3.1 ā tvāhārṣaṃ dhruvā dyauḥ satyaṃ bṛhad ity etenānuvākena juhuyāt //
Kauṣītakibrāhmaṇa
KauṣB, 8, 7, 5.0 sa yatropādhigacched bṛhad vadema vidathe suvīrā iti //
KauṣB, 9, 5, 12.0 evā vandasva varuṇaṃ bṛhantam ity āśīrvatyā paridadhāti //
Kaṭhopaniṣad
KaṭhUp, 5, 2.2 nṛṣad varasad ṛtasad vyomasad abjā gojā ṛtajā adrijā ṛtaṃ bṛhat //
Khādiragṛhyasūtra
KhādGS, 4, 2, 10.0 bṛhattṛṇairbalyam //
Kāṭhakagṛhyasūtra
KāṭhGS, 30, 7.1 bṛhad iti jātam //
Kāṭhakasaṃhitā
KS, 6, 8, 32.0 tasmāt purā bṛhan mahān ajani //
KS, 13, 12, 79.0 ūrdhvāntarikṣam upatiṣṭhasva divi te bṛhad bhās svāheti //
KS, 19, 7, 24.0 uttiṣṭha bṛhatī bhavordhvā tiṣṭha dhruvā tvam iti dṛṃhaty evainam //
KS, 19, 11, 66.0 agre bṛhann uṣasām ūrdhvo asthād iti //
KS, 20, 11, 18.0 adhipatny asi bṛhatī dig iti tasmād eṣā diśām adhipatnī //
Maitrāyaṇīsaṃhitā
MS, 1, 1, 3, 4.0 poṣāya tvādityā rāsnāsi kām adhukṣaḥ sā viśvāyur astv asau kām adhukṣaḥ sā viśvabhūr astv asau kām adhukṣaḥ sā viśvakarmāstv asau hutaḥ stoko huto drapso 'gne pāhi vipruṣaḥ supacā devebhyo havyaṃ pacāgnaye tvā bṛhate nākāya svāhā dyāvāpṛthivībhyām indrāya tvā bhāgaṃ somenātanacmi viṣṇo havyaṃ rakṣasvāpo jāgṛta //
MS, 1, 1, 6, 2.10 āyuṣe vo bṛhadgrāvāsi vānaspatyaḥ /
MS, 1, 1, 13, 2.2 indravānt svavān bṛhadbhāḥ //
MS, 1, 1, 13, 7.1 saṃsrāvabhāgāḥ stheṣā bṛhantaḥ prastareṣṭhā barhiṣadaś ca devāḥ /
MS, 1, 2, 2, 2.1 āpo devīr bṛhatīr viśvaśaṃbhuvo dyāvāpṛthivī uro antarikṣa /
MS, 1, 2, 2, 8.1 bṛhann asi vānaspatyaḥ /
MS, 1, 2, 8, 2.1 vibhrāḍ bṛhat pibatu somyaṃ madhv āyur dadhad yajñapatā avihrutam /
MS, 1, 2, 9, 2.1 yuñjate mana uta yuñjate dhiyo viprā viprasya bṛhato vipaścitaḥ /
MS, 1, 2, 9, 9.1 divo viṣṇa uta vā pṛthivyā uror vā viṣṇo bṛhato antarikṣāt /
MS, 1, 2, 10, 1.6 bṛhann asi bṛhadrāyā /
MS, 1, 2, 10, 1.7 bṛhatīm indrāya vācaṃ vada rakṣohaṇaṃ valagahanaṃ vaiṣṇavīm /
MS, 1, 2, 13, 5.1 evā vandasva varuṇaṃ bṛhantaṃ namasyā dhīram amṛtasya gopām /
MS, 1, 3, 9, 2.1 diteḥ putrāṇām aditer akāriṣam uruśarmaṇāṃ bṛhatāṃ varūthinām /
MS, 1, 3, 14, 2.2 yat ta indra bṛhad vayas tasmai tvā viṣṇave tvā //
MS, 1, 3, 36, 4.1 kakubhaṃ rūpaṃ vṛṣabhasya rocate bṛhat /
MS, 2, 5, 10, 25.2 somasya drapsam avṛṇīta pūṣā bṛhann adrir abhavad yat tad āsīt //
MS, 2, 7, 1, 2.4 bṛhaj jyotiḥ kariṣyataḥ savitā prasuvāti tān //
MS, 2, 7, 2, 14.2 pṛthuṃ tiraścā vayasā bṛhantaṃ vyaciṣṭham annaṃ rabhasaṃ dṛśānam //
MS, 2, 7, 3, 8.2 devāvīr devān haviṣā yajāsy agne bṛhad yajamāne vayo dhāḥ //
MS, 2, 7, 4, 4.2 dṛśā ca bhāsā bṛhatā suśikmanāgne yāhi suśastibhiḥ //
MS, 2, 7, 5, 3.2 suśarmaṇo bṛhataḥ śarmaṇi syām agner ahaṃ suhavasya praṇītau //
MS, 2, 7, 5, 8.1 rudrāḥ saṃsṛjyā pṛthivīṃ bṛhaj jyotiḥ samīdhire /
MS, 2, 7, 6, 39.0 uttiṣṭha bṛhatī bhavordhvā tiṣṭha dhruvā tvam //
MS, 2, 7, 7, 10.1 nābhā pṛthivyāḥ samidhāno agniṃ rāyaspoṣāya bṛhate havāmahe /
MS, 2, 7, 7, 10.2 iraṃmadaṃ bṛhadukthaṃ yajatraṃ jetāram agniṃ pṛtanāsu sāsahim //
MS, 2, 7, 8, 6.2 agre bṛhann uṣasām ūrdhvo asthān nirjaganvān tamaso jyotiṣāgāt /
MS, 2, 7, 10, 2.2 bṛhadbhir bhānubhir bhāsan mā hiṃsīs tanvā prajāḥ //
MS, 2, 7, 10, 4.1 pra prāyam agnir bharatasya śṛṇve vi yat sūryo na rocate bṛhad bhāḥ /
MS, 2, 8, 1, 8.1 svair dakṣair dakṣapiteha sīda devānāṃ sumne bṛhate raṇāya //
MS, 2, 9, 4, 20.0 namo bṛhadbhyo 'rbhakebhyaś ca vo namaḥ //
MS, 2, 9, 5, 16.0 namo bṛhate ca varṣīyase ca //
MS, 2, 12, 3, 1.12 agniṃ yunajmi śavasā ghṛtena divyaṃ suparṇaṃ vayasaṃ bṛhantam /
MS, 2, 13, 6, 4.1 indram id gāthino bṛhad indram arkebhir arkiṇaḥ /
MS, 2, 13, 7, 4.2 ghṛtapratīko bṛhatā divispṛśā dyumad vibhāti bharatebhyaḥ śuciḥ //
MS, 2, 13, 8, 6.5 rathīr ṛtasya bṛhato babhūtha /
MS, 2, 13, 17, 4.0 bṛhadvayase tvā //
MS, 2, 13, 19, 5.0 bṛhajjyotiṣaṃ tvā sādayāmi //
MS, 3, 1, 8, 36.0 uttiṣṭha bṛhatī bhavety āha //
MS, 3, 11, 1, 6.1 uṣāsānaktā bṛhatī bṛhantaṃ payasvatī sudughe śūram indram /
MS, 3, 11, 1, 6.1 uṣāsānaktā bṛhatī bṛhantaṃ payasvatī sudughe śūram indram /
MS, 3, 11, 4, 12.2 vājasaniṃ rayim asme suvīraṃ praśastaṃ dhehi yaśasaṃ bṛhantam //
MS, 3, 11, 10, 12.1 bṛhadbhiḥ savitas tribhir varṣiṣṭhair deva manmabhiḥ /
MS, 3, 11, 11, 11.2 aticchandā indriyaṃ bṛhad vaśā vehad vayo dadhuḥ //
Muṇḍakopaniṣad
MuṇḍU, 3, 1, 7.1 bṛhacca taddivyam acintyarūpaṃ sūkṣmācca tat sūkṣmataraṃ vibhāti /
Mānavagṛhyasūtra
MānGS, 1, 14, 19.1 bṛhad iti jātaṃ pratiṣṭhitam //
Nirukta
N, 1, 7, 2.0 śikṣā stotṛbhyo māti dhagbhago no bṛhad vadema vidathe suvīrāḥ //
Pañcaviṃśabrāhmaṇa
PB, 7, 4, 3.0 bṛhatī maryā yayemāṃl lokān vyāpāmeti tad bṛhatyā bṛhattvam //
PB, 11, 7, 3.0 agniṃ dūtaṃ vṛṇīmahe mitraṃ vayaṃ havāmaha indram id gāthino bṛhad indre agnā namo bṛhad iti bārhatam eva tad rūpaṃ nirdyotayati stomaḥ //
PB, 11, 7, 3.0 agniṃ dūtaṃ vṛṇīmahe mitraṃ vayaṃ havāmaha indram id gāthino bṛhad indre agnā namo bṛhad iti bārhatam eva tad rūpaṃ nirdyotayati stomaḥ //
PB, 12, 3, 5.0 abhīti rathantarasya rūpaṃ bṛhad iti bṛhata ubhayoḥ saha rūpam upaityubhau hi varṇāvetad ahaḥ //
PB, 13, 5, 2.0 abhi dyumnaṃ bṛhad yaśa ity abhīti rathantarasya rūpaṃ bṛhad iti bṛhata ubhayoḥ saha rūpam upaityubhau hi varṇāvetad ahaḥ //
PB, 13, 5, 2.0 abhi dyumnaṃ bṛhad yaśa ity abhīti rathantarasya rūpaṃ bṛhad iti bṛhata ubhayoḥ saha rūpam upaityubhau hi varṇāvetad ahaḥ //
PB, 14, 9, 3.0 abhi somāsa āyava ity abhīti rathantarasya rūpaṃ bṛhad iti bṛhata ubhayoḥ saha rūpam upaity ubhau hi varṇāv etad ahaḥ //
PB, 14, 11, 2.0 abhi dyumnaṃ bṛhad yaśa ityamīti rathantarasya rūpaṃ bṛhad iti bṛhata ubhayoḥ saharūpam upaityubhau hi varṇāvetadahaḥ //
PB, 14, 11, 2.0 abhi dyumnaṃ bṛhad yaśa ityamīti rathantarasya rūpaṃ bṛhad iti bṛhata ubhayoḥ saharūpam upaityubhau hi varṇāvetadahaḥ //
Pāraskaragṛhyasūtra
PārGS, 1, 13, 1.2 iyam oṣadhī trāyamāṇā sahamānā sarasvatī asyā ahaṃ bṛhatyāḥ putraḥ pituriva nāma jagrabhamiti //
PārGS, 2, 4, 3.1 pradakṣiṇam agniṃ paryukṣyottiṣṭhant samidham ādadhāti agnaye samidham ahārṣaṃ bṛhate jātavedase /
PārGS, 3, 2, 2.6 saṃvatsarāya parivatsarāyedāvatsarāyedvatsarāya vatsarāya kṛṇute bṛhannamaḥ /
PārGS, 3, 4, 4.7 kṣemasya patnī bṛhatī suvāsā rayiṃ no dhehi subhage suvīryam /
Sāmavidhānabrāhmaṇa
SVidhB, 1, 3, 11.1 payovrata etena kalpena bṛhadindrāya gāyateti caturvargeṇa sautrāmaṇyau sautrāmaṇyau //
SVidhB, 2, 7, 8.1 bhāradvājikāyā jihvām utthāpya tad ahaś cūrṇaṃ kārayitvā madhusarpirbhyāṃ saṃyūya prāg annaprāśanāt kumāraṃ prāśayed indram id gāthino bṛhad ity etena śrutinigādī bhavati //
Taittirīyabrāhmaṇa
TB, 1, 2, 1, 7.10 citriyād aśvatthāt saṃbhṛtā bṛhatyaḥ //
TB, 1, 2, 1, 10.8 bṛhacchocā yaviṣṭhya /
Taittirīyasaṃhitā
TS, 1, 1, 3, 8.0 agnaye bṛhate nākāya svāhā dyāvāpṛthivībhyām //
TS, 1, 1, 11, 2.4 vītihotraṃ tvā kave dyumantaṃ sam idhīmahy agne bṛhantam adhvare /
TS, 1, 1, 12, 1.13 bṛhad bhāḥ /
TS, 1, 3, 2, 2.10 bṛhann asi bṛhadgrāvā bṛhatīm indrāya vācaṃ vada //
TS, 1, 3, 2, 2.10 bṛhann asi bṛhadgrāvā bṛhatīm indrāya vācaṃ vada //
TS, 2, 2, 12, 2.4 bṛhat tatantha bhānunā //
TS, 3, 4, 2, 4.1 ajāsi rayiṣṭhā pṛthivyāṃ sīdordhvāntarikṣam upatiṣṭhasva divi te bṛhad bhāḥ /
TS, 3, 4, 3, 6.5 divi te bṛhad bhā ity āha /
TS, 5, 1, 3, 22.1 pṛthuṃ tiraścā vayasā bṛhantam iti āha //
TS, 5, 1, 7, 41.1 uttiṣṭha bṛhatī bhavordhvā tiṣṭha dhruvā tvam iti āha //
TS, 5, 2, 1, 5.1 agre bṛhann uṣasām ūrdhvo asthād ity āha /
TS, 6, 1, 2, 18.0 āpo devīr bṛhatīr viśvaśambhuva ity āha //
TS, 6, 1, 2, 19.0 yā vai varṣyās tā āpo devīr bṛhatīr viśvaśambhuvaḥ //
TS, 6, 1, 2, 21.0 āpo devīr bṛhatīr viśvaśambhuva ity āha //
TS, 6, 5, 7, 26.0 bṛhad ity āha //
Taittirīyāraṇyaka
TĀ, 2, 12, 4.2 namo vāce namo vācaspataye namo viṣṇave bṛhate karomi //
TĀ, 2, 20, 5.2 namo vāce namo vācaspataye namo viṣṇave bṛhate karomi //
TĀ, 5, 3, 7.2 uttiṣṭha bṛhan bhavordhvas tiṣṭha dhruvas tvam ity āha pratiṣṭhityai /
Vaitānasūtra
VaitS, 3, 2, 6.1 satyaṃ bṛhad iti loṣṭam ādāya śuddhā na āpa iti mūtrapurīṣe kṣārayati /
VaitS, 4, 1, 7.1 pra maṃhiṣṭhāya bṛhate bṛhadraya ity ukthamukham //
VaitS, 5, 3, 16.1 sāmagānāya preṣito bṛhad indrāya gāyata maruto vṛtrahantamam /
VaitS, 6, 1, 15.4 caturviṃśe indram id gāthino bṛhad ity ājyastotriyaḥ /
VaitS, 6, 3, 3.1 svarasāmasu ā yāhi suṣumā hi te indram id gāthino bṛhad indreṇa saṃ hi dṛkṣasa iti //
VaitS, 8, 1, 14.1 indrastoma indra kratuṃ na ā bhara tava tyad indriyaṃ bṛhad iti //
VaitS, 8, 4, 5.1 trikakuddaśāhasya navasu śagdhy ū ṣu śacīpate 'bhi pra gopatiṃ girā taṃ vo dasmam ṛtīṣahaṃ vayam enam idā hya indram id gāthino bṛhacchrāyanta iva sūryaṃ ka īṃ veda sute sacā viśvāḥ pṛtanā abhibhūtaraṃ naraṃ yad indra prāg apāg udag iti //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 1, 15.2 bṛhadgrāvāsi vānaspatyaḥ /
VSM, 2, 4.2 agne bṛhantam adhvare //
VSM, 2, 18.1 saṃsravabhāgā stheṣā bṛhantaḥ prastareṣṭhāḥ paridheyāś ca devāḥ /
VSM, 3, 3.2 bṛhacchocā yaviṣṭhya //
VSM, 4, 7.5 āpo devīr bṛhatīr viśvaśambhuvo dyāvāpṛthivī uro antarikṣa /
VSM, 5, 14.1 yuñjate mana uta yuñjate dhiyo viprā viprasya bṛhato vipaścitaḥ /
VSM, 5, 22.4 bṛhann asi bṛhadravā bṛhatīm indrāya vācaṃ vada //
VSM, 5, 22.4 bṛhann asi bṛhadravā bṛhatīm indrāya vācaṃ vada //
VSM, 7, 22.2 yat ta indra bṛhad vayas tasmai tvā viṣṇave tvā /
VSM, 8, 8.1 upayāmagṛhīto 'si suśarmāsi supratiṣṭhāno bṛhadukṣāya namaḥ /
VSM, 8, 49.1 kakubhaṃ rūpaṃ vṛṣabhasya rocate bṛhacchukraḥ śukrasya purogāḥ somaḥ somasya purogāḥ /
VSM, 10, 24.2 nṛṣad varasad ṛtasad vyomasad abjā gojā ṛtajā adrijā ṛtaṃ bṛhat //
VSM, 11, 3.2 bṛhajjyotiḥ kariṣyataḥ savitā prasuvāti tān //
VSM, 11, 4.1 yuñjate mana uta yuñjate dhiyo viprā viprasya bṛhato vipaścitaḥ /
VSM, 11, 23.2 pṛthuṃ tiraścā vayasā bṛhantaṃ vyaciṣṭham annai rabhasaṃ dṛśānam //
VSM, 11, 35.2 devāvīr devān haviṣā yajāsy agne bṛhad yajamāne vayo dhāḥ //
VSM, 11, 41.2 dṛśe ca bhāsā bṛhatā śuśukvanir āgne yāhi suśastibhiḥ //
VSM, 11, 49.2 suśarmaṇo bṛhataḥ śarmaṇi syām agner ahaṃ suhavasya praṇītau //
VSM, 11, 54.1 rudrāḥ saṃsṛjya pṛthivīṃ bṛhaj jyotiḥ samīdhire /
VSM, 11, 64.1 utthāya bṛhatī bhavod u tiṣṭha dhruvā tvam /
VSM, 11, 76.1 nābhā pṛthivyāḥ samidhāne agnau rāyaspoṣāya bṛhate havāmahe /
VSM, 11, 76.2 iraṃmadaṃ bṛhadukthyaṃ yajatraṃ jetāram agniṃ pṛtanāsu sāsahim //
VSM, 12, 13.1 agre bṛhann uṣasām ūrdhvo asthān nirjaganvān tamaso jyotiṣāgāt /
VSM, 12, 14.3 bṛhat //
VSM, 12, 32.2 bṛhadbhir bhānubhir bhāsan mā hiṃsīs tanvā prajāḥ //
VSM, 12, 34.1 pra prāyam agnir bharatasya śṛṇve vi yat sūryo na rocate bṛhad bhāḥ /
VSM, 14, 3.1 svair dakṣair dakṣapiteha sīda devānāṃ sumne bṛhate raṇāya /
VSM, 14, 13.5 adhipatny asi bṛhatī dik //
Vārāhagṛhyasūtra
VārGS, 5, 34.3 agne samidham ahāriṣaṃ bṛhate jātavedase /
VārGS, 9, 11.1 mālāmābadhnīte yām aśvinau dhārayetāṃ bṛhatīṃ puṣkarasrajam /
VārGS, 13, 3.1 sarvāṇi vāditrāṇy abhimantrayate yā caturdhā pravadaty agnau yā vāte yā bṛhatyuta /
VārGS, 16, 4.0 bṛhad iti jātaḥ pratiṣṭhitam //
Vārāhaśrautasūtra
VārŚS, 1, 1, 6, 6.3 ṛṣvā ta indra sthavirasya bāhū upastheyāma śaraṇā bṛhantā /
VārŚS, 1, 2, 4, 46.1 bṛhadgrāvāsīti musalam ādāya /
VārŚS, 1, 5, 5, 7.8 svasti saṃvatsarāya parivatsarāyedāvatsarāyodvatsarāya kṛṇutā bṛhan namaḥ /
VārŚS, 1, 6, 1, 37.0 agner bhasmāsīti paryāyair vibhrāḍ bṛhad ity āntād anuvākasyottaravedim abhimṛśyāhavanīyād agniṃ praṇayati //
VārŚS, 2, 1, 1, 47.1 uttiṣṭha bṛhatī bhavety ucchrayati //
VārŚS, 2, 1, 3, 14.1 agre bṛhann uṣasām ity unmucya japati //
Āpastambaśrautasūtra
ĀpŚS, 7, 4, 5.1 tūṣṇīṃ caturthaṃ hṛtvoru prathasvoru te yajñapatiḥ prathatām iti prathayitvā dhruvāsīti śamyayā saṃhatya devebhyaḥ kalpasvety abhimantrya devebhyaḥ śundhasvety adbhir avokṣya devebhyaḥ śumbhasveti sikatābhir avakīrya prokṣaṇīśeṣam uttarata uttaravedyai ninīyāpo ripraṃ nirvahateti sphyenodīcīm ekasphyāṃ niḥsārya vibhrāḍ bṛhat pibatu somyaṃ madhv āyur dadhad yajñapatāv avihrutam /
ĀpŚS, 7, 6, 7.2 asmāt samudrād bṛhato divo no 'pāṃ bhūmānam upa naḥ sṛjeha /
ĀpŚS, 16, 10, 14.1 ud uttamam iti śikyapāśam unmucyā tvāhārṣam ity āhṛtyopatiṣṭhate 'gre bṛhann uṣasām ūrdhvo asthād iti //
ĀpŚS, 16, 13, 12.1 mahāntaṃ bṛhantam aparimitaṃ svargakāmaś cinvīteti vājasaneyakam //
ĀpŚS, 19, 3, 2.2 vājasaniṃ rayim asme suvīraṃ praśastaṃ dhehi yaśasaṃ bṛhantam //
ĀpŚS, 20, 14, 6.3 bṛhanto daivāḥ /
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 21, 1.1 mantreṇa haike 'gnaye samidham āhārṣaṃ bṛhate jātavedase /
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 1, 23.1 etenāgne brahmaṇā vāvṛdhasva brahma ca te jātavedo namaś ca purūṇy agne purudhā tvāyā sacitra citraṃ citayantam asme agnir īśe bṛhataḥ kṣatriyasyārcāmi te sumatim ghoṣy arvāg iti /
ĀśvŚS, 4, 11, 6.1 tvam agne bṛhadvayo havyavāḍ agnir ajaraḥ pitā nas tvaṃ ca soma no vaśo brahmā devānāṃ padavīḥ kavīnām ā viśvadevaṃ satpatiṃ na pramiye savitur daivyasya tad bṛhaspate prathamaṃ vāco agraṃ haṃsair iva sakhibhir vāvadadbhiḥ prasasāhiṣe puruhūta śatrūn bhuvas tvam indra brahmaṇā mahān anamīvāsa iḍayā madantaḥ pra sa mitra marto astu prayasvāṃs tvāṃ naṣṭavān mahimāya pṛcchate tvayā baddho mumukṣate /
ĀśvŚS, 4, 12, 2.18 avasyuvātā bṛhatī nu śakvarīmaṃ yajñam avatu no ghṛtācī /
ĀśvŚS, 4, 13, 7.2 tvam agne vratapā ity uttamām uddharet tvaṃ no agne mahobhir iti naveme viprasyeti sūkte yukṣvā hi preṣṭhaṃ vas tvam agne bṛhadvaya ity aṣṭādaśa /
ĀśvŚS, 4, 13, 7.6 sakhāyaḥ saṃ vas tvām agne haviṣmanta iti sūkte bṛhadvaya iti daśānāṃ caturthanavame uddhared uttamām uttamāṃ cāditas trayāṇām ity ānuṣṭubham /
ĀśvŚS, 4, 13, 7.7 abodhy agniḥ samidheti catvāri prāgnaye bṛhate pra vedhase kavaye tvaṃ no agne varuṇasya vidvān ity etatprabhṛtīni catvāri /
ĀśvŚS, 4, 13, 7.11 kā ta upetir iti sūkte hiraṇyakeśa iti tisro 'paśyam asya mahata iti sūkte dve virūpe iti sūkte agne nayāgre bṛhann ity aṣṭānām uttamād uttamās tisra uddharet /
ĀśvŚS, 7, 2, 3.0 ā yāhi suṣumā hi ta indram id gāthino bṛhad indreṇa saṃ hi dṛkṣasa ād aha svadhām anv ity ekā dve cendro dadhīco asthabhir uttiṣṭhann ojasā saha bhinddhi viśvā apa dviṣa iti brāhmaṇācchaṃsinaḥ //
ĀśvŚS, 7, 2, 4.0 indrāgnī ā gataṃ sutam indre agnā namo bṛhat tā huve yayor idam iyaṃ vām asya manmana indrāgnī yuvām ime yajñasya hi stha ṛtvijety acchāvākasya //
ĀśvŚS, 7, 3, 2.0 bṛhad indrāya gāyata nakiḥ sudāso ratham iti marutvatīyā ūrdhvaṃ nityāt //
ĀśvŚS, 7, 4, 4.1 tarobhir vo vidadvasuṃ taraṇir it siṣāsati tvām idā hyo naro vayam enam idā hyo yo rājā carṣaṇīnāṃ yaḥ satrāhā vicarṣaṇiḥ svādor itthā viṣūvata itthā hi soma in mada ubhe yad indra rodasī ava yat tvam śatakrato nakiṣ ṭaṃ karmaṇā naśan na tvā bṛhanto adraya ubhayam śṛṇavac ca na ā vṛṣasva purūvaso kadācana starīr asi kadācana prayucchasi yata indra bhayāmahe yathā gauro apākṛtaṃ yad indra prāg udag yathā gauro apākṛtam ity acchāvākasya //
ĀśvŚS, 9, 9, 14.1 bṛhaspate yuvam indraś ca vasva iti paridhānīyā vibhrāḍ bṛhat pibatu somyaṃ madhv iti yājyā tasya gavāṃ śatānām aśvarathānām aśvānāṃ sādyānāṃ vāhyānāṃ mahānasānām dāsīnāṃ niṣkakaṇṭhīnāṃ hastināṃ hiraṇyakakṣyāṇāṃ saptadaśa saptadaśāni dakṣiṇāḥ //
Śatapathabrāhmaṇa
ŚBM, 1, 1, 4, 10.2 bṛhadgrāvāsi vānaspatya iti bṛhadgrāvā hyeṣa vānaspatyo hyeṣa tadavadadhāti sa idaṃ devebhyo haviḥ śamīṣva suśami śamīṣveti sa idaṃ devebhyo haviḥ saṃskuru sādhusaṃskṛtaṃ saṃskurvityevaitadāha //
ŚBM, 1, 3, 4, 6.2 vītihotraṃ tvā kave dyumantaṃ samidhīmahi agne bṛhantam adhvara ity etayā gāyatryā gāyatrīm evaitat saminddhe sā gāyatrī samiddhānyāni chandāṃsi samindhe chandāṃsi samiddhāni devebhyo yajñaṃ vahanti //
ŚBM, 1, 4, 1, 11.2 vītihotraṃ tvā kave dyumantaṃ samidhīmahi agne bṛhantamadhvare videgheti //
ŚBM, 1, 4, 1, 28.1 bṛhad agne suvīryamiti /
ŚBM, 1, 4, 1, 32.2 saṃ hyenamindhate 'gne dīdyataṃ bṛhaditi dīdayeva hyeṣa bṛhatsamiddhaḥ //
ŚBM, 1, 4, 1, 32.2 saṃ hyenamindhate 'gne dīdyataṃ bṛhaditi dīdayeva hyeṣa bṛhatsamiddhaḥ //
ŚBM, 1, 4, 3, 3.2 pra va iti prāṇo vai pravān prāṇamevaitayā saminddhe 'gna āyāhi vītaya ity apāno vā etavān apānamevaitayā saminddhe bṛhacchocā yaviṣṭhyety udāno vai bṛhacchocā udānamevaitayā saminddhe //
ŚBM, 1, 4, 3, 7.1 agne dīdyatam bṛhaditi /
ŚBM, 3, 1, 4, 15.2 āpo devīr bṛhatīr viśvaśambhuvo dyāvāpṛthivī uro antarikṣa bṛhaspataye haviṣā vidhema svāhety eṣā ha nedīyo yajñasyāpāṃ hi kīrtayaty āpo hi yajño dyāvāpṛthivī uro antarikṣeti lokānāṃ hi kīrtayati bṛhaspataye haviṣā vidhema svāheti brahma vai bṛhaspatir brahma yajña eteno haiṣā nedīyo yajñasya //
ŚBM, 4, 5, 9, 6.5 eṣa u eva bṛhan /
ŚBM, 5, 4, 3, 22.3 nṛṣad varasad ṛtasad vyomasad abjā gojā ṛtajā adrijā ṛtam bṛhad ity etāmatichandasaṃ japann eṣā vai sarvāṇi chandāṃsi yadatichandās tathainam pāpmā nānvavatiṣṭhati //
ŚBM, 6, 3, 1, 15.2 mano vai savitā prāṇā devāḥ svaryato dhiyā divamiti svargaṃ haināṃ lokaṃ yato dhiyaitasmai karmaṇe yuyuje bṛhajjyotiḥ kariṣyata ity asau vā ādityo bṛhajjyotir eṣa u eṣo 'gnir etam v ete saṃskariṣyanto bhavanti savitā prasuvāti tāniti savitṛprasūtā etat karma karavann ityetat //
ŚBM, 6, 3, 1, 15.2 mano vai savitā prāṇā devāḥ svaryato dhiyā divamiti svargaṃ haināṃ lokaṃ yato dhiyaitasmai karmaṇe yuyuje bṛhajjyotiḥ kariṣyata ity asau vā ādityo bṛhajjyotir eṣa u eṣo 'gnir etam v ete saṃskariṣyanto bhavanti savitā prasuvāti tāniti savitṛprasūtā etat karma karavann ityetat //
ŚBM, 6, 3, 1, 16.2 manaś caivaitat prāṇāṃś caitasmai karmaṇe yuṅkte viprā viprasyeti prajāpatir vai vipro devā viprā bṛhato vipaścita iti prajāpatirvai bṛhan vipaścid vi hotrā dadha iti yadvā eṣa cīyate tad eṣa hotrā vidhatte cite hyetasminhotrā adhividhīyante vayunāvid ity eṣa hīdaṃ vayunam avindad eka id ity eko hy eṣa idaṃ sarvaṃ vayunam avindan mahī devasya savituḥ pariṣṭutir iti mahatī devasya savituḥ pariṣṭutir ityetat //
ŚBM, 6, 3, 1, 16.2 manaś caivaitat prāṇāṃś caitasmai karmaṇe yuṅkte viprā viprasyeti prajāpatir vai vipro devā viprā bṛhato vipaścita iti prajāpatirvai bṛhan vipaścid vi hotrā dadha iti yadvā eṣa cīyate tad eṣa hotrā vidhatte cite hyetasminhotrā adhividhīyante vayunāvid ity eṣa hīdaṃ vayunam avindad eka id ity eko hy eṣa idaṃ sarvaṃ vayunam avindan mahī devasya savituḥ pariṣṭutir iti mahatī devasya savituḥ pariṣṭutir ityetat //
ŚBM, 6, 3, 3, 19.2 ā tvā juhomi manasā ca ghṛtena cetyetat pratikṣiyantam bhuvanāni viśveti pratyaṅ hyeṣa sarvāṇi bhuvanāni kṣiyati pṛthuṃ tiraścā vayasā bṛhantamiti pṛthurvā eṣa tiryaṅvayaso bṛhandhūmena vyaciṣṭhamanne rabhasaṃ dṛśānamity avakāśavantam annair annādaṃ dīpyamānam ityetat //
ŚBM, 6, 3, 3, 19.2 ā tvā juhomi manasā ca ghṛtena cetyetat pratikṣiyantam bhuvanāni viśveti pratyaṅ hyeṣa sarvāṇi bhuvanāni kṣiyati pṛthuṃ tiraścā vayasā bṛhantamiti pṛthurvā eṣa tiryaṅvayaso bṛhandhūmena vyaciṣṭhamanne rabhasaṃ dṛśānamity avakāśavantam annair annādaṃ dīpyamānam ityetat //
ŚBM, 6, 4, 2, 6.2 ātmā vai triṣṭubātmānamevāsyaitābhyāṃ saṃskaroti sīda hota sva u loke cikitvānityagnirvai hotā tasyaiṣa svo loko yatkṛṣṇājinaṃ cikitvāniti vidvānityetat sādayā yajñaṃ sukṛtasya yonāviti kṛṣṇājinaṃ vai sukṛtasya yonir devāvīrdevānhaviṣā yajāsīti devaḥ san devān avanhaviṣā yajāsītyetad agre bṛhadyajamāne vayo dhā iti yajamānāyāśiṣam āśāste //
ŚBM, 6, 4, 2, 8.2 bṛhatīṃ vā eṣa saṃcito 'bhisaṃpadyate yādṛgvai yonau retaḥ sicyate tādṛgjāyate tadyadetāmatra bṛhatīṃ karoti tasmādeṣa saṃcito bṛhatīmabhisaṃpadyate //
ŚBM, 6, 4, 3, 9.2 asau vā āditya eṣo 'gnir amuṃ tad ādityam utthāpayaty ud u tiṣṭha svadhvaretyadhvaro vai yajña ud u tiṣṭha suyajñiyetyetad avā no devyā dhiyeti yā te daivī dhīstayā no 'vetyetad dṛśe ca bhāsā bṛhatā suśukvanir iti darśanāya ca bhāsā bṛhatā suśukvanir ity etad āgne yāhi suśastibhiriti ye voḍhāras te suśastaya āgne yāhi voḍhṛbhir ityetat //
ŚBM, 6, 4, 3, 9.2 asau vā āditya eṣo 'gnir amuṃ tad ādityam utthāpayaty ud u tiṣṭha svadhvaretyadhvaro vai yajña ud u tiṣṭha suyajñiyetyetad avā no devyā dhiyeti yā te daivī dhīstayā no 'vetyetad dṛśe ca bhāsā bṛhatā suśukvanir iti darśanāya ca bhāsā bṛhatā suśukvanir ity etad āgne yāhi suśastibhiriti ye voḍhāras te suśastaya āgne yāhi voḍhṛbhir ityetat //
ŚBM, 6, 4, 4, 21.2 vi pājasā pṛthunā dīpyamāna ityetad bādhasva dviṣo rakṣaso amīvā iti bādhasva sarvānpāpmana ityetat suśarmaṇo bṛhataḥ śarmaṇi syāmagnerahaṃ suhavasya praṇītāvityāśiṣamāśāste //
ŚBM, 6, 5, 1, 7.2 pṛthivīm bṛhajjyotiḥ samīdhira ityasau vā āditya eṣo 'gnir etadvai tadrudrāḥ saṃsṛjya pṛthivīm bṛhajjyotiḥ samīdhire teṣām bhānurajasra icchukro deveṣu rocata ity eṣa vā eṣām bhānurajasraḥ śukro deveṣu rocate //
ŚBM, 6, 5, 1, 7.2 pṛthivīm bṛhajjyotiḥ samīdhira ityasau vā āditya eṣo 'gnir etadvai tadrudrāḥ saṃsṛjya pṛthivīm bṛhajjyotiḥ samīdhire teṣām bhānurajasra icchukro deveṣu rocata ity eṣa vā eṣām bhānurajasraḥ śukro deveṣu rocate //
ŚBM, 6, 5, 4, 13.2 utthāya bṛhatī bhavetyutthāya hīme lokā bṛhanta ud u tiṣṭha dhruvā tvamity ud u tiṣṭha sthirā tvam pratiṣṭhitetyetat //
ŚBM, 6, 5, 4, 13.2 utthāya bṛhatī bhavetyutthāya hīme lokā bṛhanta ud u tiṣṭha dhruvā tvamity ud u tiṣṭha sthirā tvam pratiṣṭhitetyetat //
ŚBM, 6, 6, 3, 9.2 eṣā ha nābhiḥ pṛthivyai yatraiṣa etat samidhyate rāyaspoṣāya bṛhate havāmaha iti rayyai ca poṣāya ca bṛhate havāmaha ity etad irammadam itīrayā hyeṣa matto bṛhad uktham iti bṛhaduktho hyeṣa yajatram iti yajñiyam ity etaj jetāram agnim pṛtanāsu sāsahimiti jetā hyagniḥ pṛtanā u sāsahiḥ //
ŚBM, 6, 6, 3, 9.2 eṣā ha nābhiḥ pṛthivyai yatraiṣa etat samidhyate rāyaspoṣāya bṛhate havāmaha iti rayyai ca poṣāya ca bṛhate havāmaha ity etad irammadam itīrayā hyeṣa matto bṛhad uktham iti bṛhaduktho hyeṣa yajatram iti yajñiyam ity etaj jetāram agnim pṛtanāsu sāsahimiti jetā hyagniḥ pṛtanā u sāsahiḥ //
ŚBM, 6, 6, 3, 9.2 eṣā ha nābhiḥ pṛthivyai yatraiṣa etat samidhyate rāyaspoṣāya bṛhate havāmaha iti rayyai ca poṣāya ca bṛhate havāmaha ity etad irammadam itīrayā hyeṣa matto bṛhad uktham iti bṛhaduktho hyeṣa yajatram iti yajñiyam ity etaj jetāram agnim pṛtanāsu sāsahimiti jetā hyagniḥ pṛtanā u sāsahiḥ //
ŚBM, 6, 7, 3, 10.1 agre bṛhann uṣasām ūrdhvo asthād ity agre hy eṣa bṛhann uṣasām ūrdhvas tiṣṭhati /
ŚBM, 6, 7, 3, 10.1 agre bṛhann uṣasām ūrdhvo asthād ity agre hy eṣa bṛhann uṣasām ūrdhvas tiṣṭhati /
ŚBM, 6, 7, 3, 11.16 bṛhad iti nidadhāti /
ŚBM, 6, 7, 3, 11.17 bṛhaddhy eṣa /
ŚBM, 6, 8, 1, 9.2 etad bṛhadbhir bhānubhir bhāsan mā hiṃsīs tanvā prajā iti bṛhadbhir arcibhir dīpyamānair mā hiṃsīr ātmanā prajā ity etat //
ŚBM, 6, 8, 1, 9.2 etad bṛhadbhir bhānubhir bhāsan mā hiṃsīs tanvā prajā iti bṛhadbhir arcibhir dīpyamānair mā hiṃsīr ātmanā prajā ity etat //
ŚBM, 6, 8, 1, 14.4 vi yat sūryo na rocate bṛhadbhā iti vi yat sūrya iva rocate bṛhadbhā ity etat /
ŚBM, 6, 8, 1, 14.4 vi yat sūryo na rocate bṛhadbhā iti vi yat sūrya iva rocate bṛhadbhā ity etat /
ŚBM, 13, 1, 8, 5.0 sarasvatyai svāhā sarasvatyai pāvakāyai svāhā sarasvatyai bṛhatyai svāheti vāgvai sarasvatī vācaivainamudyacchati //
ŚBM, 13, 2, 6, 15.0 kiṃ svidāsīdbṛhadvaya iti aśvo vai bṛhadvaya āyurevāvarunddhe //
ŚBM, 13, 2, 6, 15.0 kiṃ svidāsīdbṛhadvaya iti aśvo vai bṛhadvaya āyurevāvarunddhe //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 2, 10, 4.1 agnaye samidham ahārṣaṃ bṛhate jātavedase /
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 2, 18, 22.0 bṛhan mahānta urviyā vi rājatheti bṛhadvat //
ŚāṅkhĀ, 6, 3, 3.0 bṛhan pāṇḍaravāsā atiṣṭhāḥ sarveṣāṃ bhūtānāṃ mūrdheti vā aham etam upāsa iti //
ŚāṅkhĀ, 6, 19, 11.0 taṃ hājātaśatrur āmantrayāṃcakre bṛhan pāṇḍaravāsaḥ soma rājann iti //
ŚāṅkhĀ, 7, 3, 2.0 sa yadi nirbhujaḥ khalu vai vayaṃ madhyamo vāk prāṇena mātā jāyā prajñā vāg bṛhadgatirvālisarvamuttamam //
Ṛgveda
ṚV, 1, 2, 8.2 kratum bṛhantam āśāthe //
ṚV, 1, 7, 1.1 indram id gāthino bṛhad indram arkebhir arkiṇaḥ /
ṚV, 1, 9, 7.1 saṃ gomad indra vājavad asme pṛthu śravo bṛhat /
ṚV, 1, 9, 8.1 asme dhehi śravo bṛhad dyumnaṃ sahasrasātamam /
ṚV, 1, 9, 10.1 sute sute nyokase bṛhad bṛhata ed ariḥ /
ṚV, 1, 9, 10.1 sute sute nyokase bṛhad bṛhata ed ariḥ /
ṚV, 1, 25, 9.1 veda vātasya vartanim uror ṛṣvasya bṛhataḥ /
ṚV, 1, 35, 4.1 abhīvṛtaṃ kṛśanair viśvarūpaṃ hiraṇyaśamyaṃ yajato bṛhantam /
ṚV, 1, 36, 18.2 agnir nayan navavāstvam bṛhadrathaṃ turvītiṃ dasyave sahaḥ //
ṚV, 1, 44, 2.2 sajūr aśvibhyām uṣasā suvīryam asme dhehi śravo bṛhat //
ṚV, 1, 45, 8.2 bṛhad bhā bibhrato havir agne martāya dāśuṣe //
ṚV, 1, 46, 1.2 stuṣe vām aśvinā bṛhat //
ṚV, 1, 48, 1.2 saha dyumnena bṛhatā vibhāvari rāyā devi dāsvatī //
ṚV, 1, 48, 10.2 sā no rathena bṛhatā vibhāvari śrudhi citrāmaghe havam //
ṚV, 1, 48, 16.1 saṃ no rāyā bṛhatā viśvapeśasā mimikṣvā sam iḍābhir ā /
ṚV, 1, 52, 9.1 bṛhat svaścandram amavad yad ukthyam akṛṇvata bhiyasā rohaṇaṃ divaḥ /
ṚV, 1, 52, 13.1 tvam bhuvaḥ pratimānam pṛthivyā ṛṣvavīrasya bṛhataḥ patir bhūḥ /
ṚV, 1, 54, 3.1 arcā dive bṛhate śūṣyaṃ vacaḥ svakṣatraṃ yasya dhṛṣato dhṛṣan manaḥ /
ṚV, 1, 54, 3.2 bṛhacchravā asuro barhaṇā kṛtaḥ puro haribhyāṃ vṛṣabho ratho hi ṣaḥ //
ṚV, 1, 54, 4.1 tvaṃ divo bṛhataḥ sānu kopayo 'va tmanā dhṛṣatā śambaram bhinat /
ṚV, 1, 56, 4.2 yo dhṛṣṇunā śavasā bādhate tama iyarti reṇum bṛhad arhariṣvaṇiḥ //
ṚV, 1, 57, 1.1 pra maṃhiṣṭhāya bṛhate bṛhadraye satyaśuṣmāya tavase matim bhare /
ṚV, 1, 57, 5.2 anu te dyaur bṛhatī vīryam mama iyaṃ ca te pṛthivī nema ojase //
ṚV, 1, 59, 4.1 bṛhatī iva sūnave rodasī giro hotā manuṣyo na dakṣaḥ /
ṚV, 1, 59, 5.1 divaś cit te bṛhato jātavedo vaiśvānara pra ririce mahitvam /
ṚV, 1, 71, 2.2 cakrur divo bṛhato gātum asme ahaḥ svar vividuḥ ketum usrāḥ //
ṚV, 1, 72, 4.1 ā rodasī bṛhatī vevidānāḥ pra rudriyā jabhrire yajñiyāsaḥ /
ṚV, 1, 74, 9.1 uta dyumat suvīryam bṛhad agne vivāsasi /
ṚV, 1, 75, 5.1 yajā no mitrāvaruṇā yajā devāṁ ṛtam bṛhat /
ṚV, 1, 91, 3.1 rājño nu te varuṇasya vratāni bṛhad gabhīraṃ tava soma dhāma /
ṚV, 1, 92, 8.2 sudaṃsasā śravasā yā vibhāsi vājaprasūtā subhage bṛhantam //
ṚV, 1, 93, 10.2 tasmai dīdayatam bṛhat //
ṚV, 1, 113, 19.1 mātā devānām aditer anīkaṃ yajñasya ketur bṛhatī vi bhāhi /
ṚV, 1, 117, 23.2 asme rayiṃ nāsatyā bṛhantam apatyasācaṃ śrutyaṃ rarāthām //
ṚV, 1, 123, 2.1 pūrvā viśvasmād bhuvanād abodhi jayantī vājam bṛhatī sanutrī /
ṚV, 1, 125, 2.1 sugur asat suhiraṇyaḥ svaśvo bṛhad asmai vaya indro dadhāti /
ṚV, 1, 136, 1.1 pra su jyeṣṭhaṃ nicirābhyām bṛhan namo havyam matim bharatā mṛᄆayadbhyāṃ svādiṣṭham mṛᄆayadbhyām /
ṚV, 1, 136, 2.3 athā dadhāte bṛhad ukthyaṃ vaya upastutyam bṛhad vayaḥ //
ṚV, 1, 136, 2.3 athā dadhāte bṛhad ukthyaṃ vaya upastutyam bṛhad vayaḥ //
ṚV, 1, 136, 6.1 namo dive bṛhate rodasībhyām mitrāya vocaṃ varuṇāya mīᄆhuṣe sumṛᄆīkāya mīᄆhuṣe /
ṚV, 1, 144, 6.2 enī ta ete bṛhatī abhiśriyā hiraṇyayī vakvarī barhir āśāte //
ṚV, 1, 151, 4.1 pra sā kṣitir asura yā mahi priya ṛtāvānāv ṛtam ā ghoṣatho bṛhat /
ṚV, 1, 151, 4.2 yuvaṃ divo bṛhato dakṣam ābhuvaṃ gāṃ na dhury upa yuñjāthe apaḥ //
ṚV, 1, 155, 6.2 bṛhaccharīro vimimāna ṛkvabhir yuvākumāraḥ praty ety āhavam //
ṚV, 1, 160, 5.1 te no gṛṇāne mahinī mahi śravaḥ kṣatraṃ dyāvāpṛthivī dhāsatho bṛhat /
ṚV, 1, 164, 52.1 divyaṃ suparṇaṃ vāyasam bṛhantam apāṃ garbhaṃ darśatam oṣadhīnām /
ṚV, 1, 185, 6.1 urvī sadmanī bṛhatī ṛtena huve devānām avasā janitrī /
ṚV, 2, 1, 12.2 tvaṃ vājaḥ prataraṇo bṛhann asi tvaṃ rayir bahulo viśvatas pṛthuḥ //
ṚV, 2, 1, 16.2 asmāñ ca tāṃś ca pra hi neṣi vasya ā bṛhad vadema vidathe suvīrāḥ //
ṚV, 2, 2, 7.1 dā no agne bṛhato dāḥ sahasriṇo duro na vājaṃ śrutyā apā vṛdhi /
ṚV, 2, 2, 9.1 evā no agne amṛteṣu pūrvya dhīṣ pīpāya bṛhaddiveṣu mānuṣā /
ṚV, 2, 2, 13.2 asmāñ ca tāṃś ca pra hi neṣi vasya ā bṛhad vadema vidathe suvīrāḥ //
ṚV, 2, 4, 8.2 asme agne saṃyadvīram bṛhantaṃ kṣumantaṃ vājaṃ svapatyaṃ rayiṃ dāḥ //
ṚV, 2, 7, 4.1 śuciḥ pāvaka vandyo 'gne bṛhad vi rocase /
ṚV, 2, 10, 4.2 pṛthuṃ tiraścā vayasā bṛhantaṃ vyaciṣṭham annai rabhasaṃ dṛśānam //
ṚV, 2, 11, 15.2 asmān su pṛtsv ā tarutrāvardhayo dyām bṛhadbhir arkaiḥ //
ṚV, 2, 11, 16.1 bṛhanta in nu ye te tarutrokthebhir vā sumnam āvivāsān /
ṚV, 2, 11, 21.2 śikṣā stotṛbhyo māti dhag bhago no bṛhad vadema vidathe suvīrāḥ //
ṚV, 2, 13, 13.2 indra yac citraṃ śravasyā anu dyūn bṛhad vadema vidathe suvīrāḥ //
ṚV, 2, 14, 12.2 indra yac citraṃ śravasyā anu dyūn bṛhad vadema vidathe suvīrāḥ //
ṚV, 2, 15, 2.1 avaṃśe dyām astabhāyad bṛhantam ā rodasī apṛṇad antarikṣam /
ṚV, 2, 15, 10.2 śikṣā stotṛbhyo māti dhag bhago no bṛhad vadema vidathe suvīrāḥ //
ṚV, 2, 16, 2.1 yasmād indrād bṛhataḥ kiṃcanem ṛte viśvāny asmin saṃbhṛtādhi vīryā /
ṚV, 2, 16, 9.2 śikṣā stotṛbhyo māti dhag bhago no bṛhad vadema vidathe suvīrāḥ //
ṚV, 2, 17, 9.2 śikṣā stotṛbhyo māti dhag bhago no bṛhad vadema vidathe suvīrāḥ //
ṚV, 2, 18, 9.2 śikṣā stotṛbhyo māti dhag bhago no bṛhad vadema vidathe suvīrāḥ //
ṚV, 2, 19, 9.2 śikṣā stotṛbhyo māti dhag bhago no bṛhad vadema vidathe suvīrāḥ //
ṚV, 2, 20, 9.2 śikṣā stotṛbhyo māti dhag bhago no bṛhad vadema vidathe suvīrāḥ //
ṚV, 2, 23, 19.2 viśvaṃ tad bhadraṃ yad avanti devā bṛhad vadema vidathe suvīrāḥ //
ṚV, 2, 24, 16.2 viśvaṃ tad bhadraṃ yad avanti devā bṛhad vadema vidathe suvīrāḥ //
ṚV, 2, 27, 7.2 bṛhan mitrasya varuṇasya śarmopa syāma puruvīrā ariṣṭāḥ //
ṚV, 2, 29, 7.2 mā rāyo rājan suyamād ava sthām bṛhad vadema vidathe suvīrāḥ //
ṚV, 2, 33, 15.2 havanaśrun no rudreha bodhi bṛhad vadema vidathe suvīrāḥ //
ṚV, 2, 35, 15.2 viśvaṃ tad bhadraṃ yad avanti devā bṛhad vadema vidathe suvīrāḥ //
ṚV, 2, 40, 6.2 avatu devy aditir anarvā bṛhad vadema vidathe suvīrāḥ //
ṚV, 2, 43, 3.2 yad utpatan vadasi karkarir yathā bṛhad vadema vidathe suvīrāḥ //
ṚV, 3, 1, 5.2 śocir vasānaḥ pary āyur apāṃ śriyo mimīte bṛhatīr anūnāḥ //
ṚV, 3, 1, 14.1 bṛhanta id bhānavo bhāṛjīkam agniṃ sacanta vidyuto na śukrāḥ /
ṚV, 3, 2, 8.2 rathīr ṛtasya bṛhato vicarṣaṇir agnir devānām abhavat purohitaḥ //
ṚV, 3, 2, 14.2 agnim mūrdhānaṃ divo apratiṣkutaṃ tam īmahe namasā vājinam bṛhat //
ṚV, 3, 3, 2.2 kṣayam bṛhantam pari bhūṣati dyubhir devebhir agnir iṣito dhiyāvasuḥ //
ṚV, 3, 3, 7.2 vayāṃsi jinva bṛhataś ca jāgṛva uśig devānām asi sukratur vipām //
ṚV, 3, 3, 11.1 vaiśvānarasya daṃsanābhyo bṛhad ariṇād ekaḥ svapasyayā kaviḥ /
ṚV, 3, 10, 5.1 pra hotre pūrvyaṃ vaco 'gnaye bharatā bṛhat /
ṚV, 3, 15, 1.2 suśarmaṇo bṛhataḥ śarmaṇi syām agner ahaṃ suhavasya praṇītau //
ṚV, 3, 15, 4.2 yajñasya netā prathamasya pāyor jātavedo bṛhataḥ supraṇīte //
ṚV, 3, 16, 6.1 śagdhi vājasya subhaga prajāvato 'gne bṛhato adhvare /
ṚV, 3, 18, 4.1 ucchociṣā sahasas putra stuto bṛhad vayaḥ śaśamāneṣu dhehi /
ṚV, 3, 21, 4.2 kaviśasto bṛhatā bhānunāgā havyā juṣasva medhira //
ṚV, 3, 23, 2.2 agne vi paśya bṛhatābhi rāyeṣāṃ no netā bhavatād anu dyūn //
ṚV, 3, 27, 15.2 agne dīdyatam bṛhat //
ṚV, 3, 29, 8.2 devāvīr devān haviṣā yajāsy agne bṛhad yajamāne vayo dhāḥ //
ṚV, 3, 30, 18.2 rāyo vantāro bṛhataḥ syāmāsme astu bhaga indra prajāvān //
ṚV, 3, 32, 7.1 yajāma in namasā vṛddham indram bṛhantam ṛṣvam ajaraṃ yuvānam /
ṚV, 3, 33, 5.2 pra sindhum acchā bṛhatī manīṣāvasyur ahve kuśikasya sūnuḥ //
ṚV, 3, 34, 4.2 prārocayan manave ketum ahnām avindaj jyotir bṛhate raṇāya //
ṚV, 3, 37, 10.1 agann indra śravo bṛhad dyumnaṃ dadhiṣva duṣṭaram /
ṚV, 3, 43, 6.1 ā tvā bṛhanto harayo yujānā arvāg indra sadhamādo vahantu /
ṚV, 3, 52, 4.2 indra kratur hi te bṛhan //
ṚV, 3, 53, 1.1 indrāparvatā bṛhatā rathena vāmīr iṣa ā vahataṃ suvīrāḥ /
ṚV, 3, 53, 5.2 yatrā rathasya bṛhato nidhānaṃ vimocanaṃ vājino rāsabhasya //
ṚV, 3, 53, 15.1 sasarparīr amatim bādhamānā bṛhan mimāya jamadagnidattā /
ṚV, 4, 1, 17.2 ā sūryo bṛhatas tiṣṭhad ajrāṁ ṛju marteṣu vṛjinā ca paśyan //
ṚV, 4, 3, 7.2 kad viṣṇava urugāyāya reto bravaḥ kad agne śarave bṛhatyai //
ṚV, 4, 3, 8.1 kathā śardhāya marutām ṛtāya kathā sūre bṛhate pṛcchyamānaḥ /
ṚV, 4, 5, 1.1 vaiśvānarāya mīᄆhuṣe sajoṣāḥ kathā dāśemāgnaye bṛhad bhāḥ /
ṚV, 4, 5, 1.2 anūnena bṛhatā vakṣathenopa stabhāyad upamin na rodhaḥ //
ṚV, 4, 5, 6.2 bṛhad dadhātha dhṛṣatā gabhīraṃ yahvam pṛṣṭham prayasā saptadhātu //
ṚV, 4, 10, 2.2 rathīr ṛtasya bṛhato babhūtha //
ṚV, 4, 12, 3.1 agnir īśe bṛhataḥ kṣatriyasyāgnir vājasya paramasya rāyaḥ /
ṚV, 4, 17, 6.1 satrā somā abhavann asya viśve satrā madāso bṛhato madiṣṭhāḥ /
ṚV, 4, 21, 4.1 sthūrasya rāyo bṛhato ya īśe tam u ṣṭavāma vidatheṣv indram /
ṚV, 4, 27, 4.1 ṛjipya īm indrāvato na bhujyuṃ śyeno jabhāra bṛhato adhi ṣṇoḥ /
ṚV, 4, 28, 2.2 adhi ṣṇunā bṛhatā vartamānam maho druho apa viśvāyu dhāyi //
ṚV, 4, 29, 5.2 bhejānāso bṛhaddivasya rāya ākāyyasya dāvane purukṣoḥ //
ṚV, 4, 30, 14.1 uta dāsaṃ kaulitaram bṛhataḥ parvatād adhi /
ṚV, 4, 37, 3.2 juhve manuṣvad uparāsu vikṣu yuṣme sacā bṛhaddiveṣu somam //
ṚV, 4, 41, 11.1 ā no bṛhantā bṛhatībhir ūtī indra yātaṃ varuṇa vājasātau /
ṚV, 4, 41, 11.1 ā no bṛhantā bṛhatībhir ūtī indra yātaṃ varuṇa vājasātau /
ṚV, 4, 44, 6.1 nū no rayim puruvīram bṛhantaṃ dasrā mimāthām ubhayeṣv asme /
ṚV, 4, 53, 6.1 bṛhatsumnaḥ prasavītā niveśano jagata sthātur ubhayasya yo vaśī /
ṚV, 4, 54, 5.1 indrajyeṣṭhān bṛhadbhyaḥ parvatebhyaḥ kṣayāṁ ebhyaḥ suvasi pastyāvataḥ /
ṚV, 4, 56, 1.2 yat sīṃ variṣṭhe bṛhatī viminvan ruvaddhokṣā paprathānebhir evaiḥ //
ṚV, 4, 56, 4.1 nū rodasī bṛhadbhir no varūthaiḥ patnīvadbhir iṣayantī sajoṣāḥ /
ṚV, 5, 1, 10.2 ā bhandiṣṭhasya sumatiṃ cikiddhi bṛhat te agne mahi śarma bhadram //
ṚV, 5, 8, 2.2 bṛhatketum pururūpaṃ dhanaspṛtaṃ suśarmāṇaṃ svavasaṃ jaradviṣam //
ṚV, 5, 10, 4.2 śuṣmebhiḥ śuṣmiṇo naro divaś cid yeṣām bṛhat sukīrtir bodhati tmanā //
ṚV, 5, 11, 1.2 ghṛtapratīko bṛhatā divispṛśā dyumad vi bhāti bharatebhyaḥ śuciḥ //
ṚV, 5, 12, 1.1 prāgnaye bṛhate yajñiyāya ṛtasya vṛṣṇe asurāya manma /
ṚV, 5, 16, 1.1 bṛhad vayo hi bhānave 'rcā devāyāgnaye /
ṚV, 5, 17, 3.2 divo na yasya retasā bṛhacchocanty arcayaḥ //
ṚV, 5, 18, 5.2 dyumad agne mahi śravo bṛhat kṛdhi maghonāṃ nṛvad amṛta nṝṇām //
ṚV, 5, 25, 7.1 yad vāhiṣṭhaṃ tad agnaye bṛhad arca vibhāvaso /
ṚV, 5, 25, 8.1 tava dyumanto arcayo grāvevocyate bṛhat /
ṚV, 5, 26, 3.2 agne bṛhantam adhvare //
ṚV, 5, 27, 6.2 kṣatraṃ dhārayatam bṛhad divi sūryam ivājaram //
ṚV, 5, 36, 4.1 eṣa grāveva jaritā ta indreyarti vācam bṛhad āśuṣāṇaḥ /
ṚV, 5, 39, 3.1 yat te ditsu prarādhyam mano asti śrutam bṛhat /
ṚV, 5, 41, 19.2 urvaśī vā bṛhaddivā gṛṇānābhyūrṇvānā prabhṛthasyāyoḥ //
ṚV, 5, 42, 12.2 sarasvatī bṛhaddivota rākā daśasyantīr varivasyantu śubhrāḥ //
ṚV, 5, 43, 1.2 maho rāye bṛhatīḥ sapta vipro mayobhuvo jaritā johavīti //
ṚV, 5, 43, 5.1 asāvi te jujuṣāṇāya somaḥ kratve dakṣāya bṛhate madāya /
ṚV, 5, 43, 6.2 madhor madāya bṛhatīm ṛtajñām āgne vaha pathibhir devayānaiḥ //
ṚV, 5, 43, 8.1 acchā mahī bṛhatī śantamā gīr dūto na gantv aśvinā huvadhyai /
ṚV, 5, 43, 11.1 ā no divo bṛhataḥ parvatād ā sarasvatī yajatā gantu yajñam /
ṚV, 5, 43, 12.1 ā vedhasaṃ nīlapṛṣṭham bṛhantam bṛhaspatiṃ sadane sādayadhvam /
ṚV, 5, 43, 13.1 ā dharṇasir bṛhaddivo rarāṇo viśvebhir gantv omabhir huvānaḥ /
ṚV, 5, 43, 15.1 bṛhad vayo bṛhate tubhyam agne dhiyājuro mithunāsaḥ sacanta /
ṚV, 5, 43, 15.1 bṛhad vayo bṛhate tubhyam agne dhiyājuro mithunāsaḥ sacanta /
ṚV, 5, 44, 6.2 mahīm asmabhyam uruṣām uru jrayo bṛhat suvīram anapacyutaṃ sahaḥ //
ṚV, 5, 47, 7.2 aśīmahi gādham uta pratiṣṭhāṃ namo dive bṛhate sādanāya //
ṚV, 5, 55, 1.1 prayajyavo maruto bhrājadṛṣṭayo bṛhad vayo dadhire rukmavakṣasaḥ /
ṚV, 5, 55, 2.1 svayaṃ dadhidhve taviṣīṃ yathā vida bṛhan mahānta urviyā vi rājatha /
ṚV, 5, 57, 8.2 satyaśrutaḥ kavayo yuvāno bṛhadgirayo bṛhad ukṣamāṇāḥ //
ṚV, 5, 57, 8.2 satyaśrutaḥ kavayo yuvāno bṛhadgirayo bṛhad ukṣamāṇāḥ //
ṚV, 5, 58, 8.2 satyaśrutaḥ kavayo yuvāno bṛhadgirayo bṛhad ukṣamāṇāḥ //
ṚV, 5, 58, 8.2 satyaśrutaḥ kavayo yuvāno bṛhadgirayo bṛhad ukṣamāṇāḥ //
ṚV, 5, 59, 7.1 vayo na ye śreṇīḥ paptur ojasāntān divo bṛhataḥ sānunas pari /
ṚV, 5, 64, 6.1 yuvaṃ no yeṣu varuṇa kṣatram bṛhac ca bibhṛthaḥ /
ṚV, 5, 66, 5.1 tad ṛtam pṛthivi bṛhac chravaeṣa ṛṣīṇām /
ṚV, 5, 67, 1.1 baᄆ itthā deva niṣkṛtam ādityā yajatam bṛhat /
ṚV, 5, 68, 1.2 mahikṣatrāv ṛtam bṛhat //
ṚV, 5, 68, 5.2 bṛhantaṃ gartam āśāte //
ṚV, 5, 73, 10.2 yā takṣāma rathāṁ ivāvocāma bṛhan namaḥ //
ṚV, 5, 76, 4.2 ā no divo bṛhataḥ parvatād ādbhyo yātam iṣam ūrjaṃ vahantā //
ṚV, 5, 79, 7.1 tebhyo dyumnam bṛhad yaśa uṣo maghony ā vaha /
ṚV, 5, 80, 1.1 dyutadyāmānam bṛhatīm ṛtena ṛtāvarīm aruṇapsuṃ vibhātīm /
ṚV, 5, 80, 2.2 bṛhadrathā bṛhatī viśvaminvoṣā jyotir yacchaty agre ahnām //
ṚV, 5, 80, 2.2 bṛhadrathā bṛhatī viśvaminvoṣā jyotir yacchaty agre ahnām //
ṚV, 5, 81, 1.1 yuñjate mana uta yuñjate dhiyo viprā viprasya bṛhato vipaścitaḥ /
ṚV, 5, 85, 1.1 pra samrāje bṛhad arcā gabhīram brahma priyaṃ varuṇāya śrutāya /
ṚV, 5, 86, 6.2 tā sūriṣu śravo bṛhad rayiṃ gṛṇatsu didhṛtam iṣaṃ gṛṇatsu didhṛtam //
ṚV, 5, 87, 3.1 pra ye divo bṛhataḥ śṛṇvire girā suśukvānaḥ subhva evayāmarut /
ṚV, 6, 1, 3.2 ruśantam agniṃ darśatam bṛhantaṃ vapāvantaṃ viśvahā dīdivāṃsam //
ṚV, 6, 1, 7.2 tvaṃ viśo anayo dīdyāno divo agne bṛhatā rocanena //
ṚV, 6, 1, 11.2 bṛhadbhir vājai sthavirebhir asme revadbhir agne vitaraṃ vi bhāhi //
ṚV, 6, 2, 4.2 ūtī ṣa bṛhato divo dviṣo aṃho na tarati //
ṚV, 6, 6, 7.2 candraṃ rayim puruvīram bṛhantaṃ candra candrābhir gṛṇate yuvasva //
ṚV, 6, 13, 2.2 agne mitro na bṛhata ṛtasyāsi kṣattā vāmasya deva bhūreḥ //
ṚV, 6, 15, 19.1 vayam u tvā gṛhapate janānām agne akarma samidhā bṛhantam /
ṚV, 6, 16, 11.2 bṛhacchocā yaviṣṭhya //
ṚV, 6, 16, 12.2 bṛhad agne suvīryam //
ṚV, 6, 16, 21.2 bṛhat tatantha bhānunā //
ṚV, 6, 17, 4.1 te tvā madā bṛhad indra svadhāva ime pītā ukṣayanta dyumantam /
ṚV, 6, 17, 7.1 paprātha kṣām mahi daṃso vy urvīm upa dyām ṛṣvo bṛhad indra stabhāyaḥ /
ṚV, 6, 18, 2.2 bṛhadreṇuś cyavano mānuṣīṇām ekaḥ kṛṣṭīnām abhavat sahāvā //
ṚV, 6, 19, 2.1 indram eva dhiṣaṇā sātaye dhād bṛhantam ṛṣvam ajaraṃ yuvānam /
ṚV, 6, 19, 10.2 īkṣe hi vasva ubhayasya rājan dhā ratnam mahi sthūram bṛhantam //
ṚV, 6, 19, 13.2 ghnanto vṛtrāṇy ubhayāni śūra rāyā madema bṛhatā tvotāḥ //
ṚV, 6, 22, 10.1 ā saṃyatam indra ṇaḥ svastiṃ śatrutūryāya bṛhatīm amṛdhrām /
ṚV, 6, 24, 3.1 akṣo na cakryoḥ śūra bṛhan pra te mahnā ririce rodasyoḥ /
ṚV, 6, 28, 6.2 bhadraṃ gṛhaṃ kṛṇutha bhadravāco bṛhad vo vaya ucyate sabhāsu //
ṚV, 6, 30, 2.1 adhā manye bṛhad asuryam asya yāni dādhāra nakir ā mināti /
ṚV, 6, 47, 8.2 ṛṣvā ta indra sthavirasya bāhū upa stheyāma śaraṇā bṛhantā //
ṚV, 6, 48, 7.1 bṛhadbhir agne arcibhiḥ śukreṇa deva śociṣā /
ṚV, 6, 49, 4.1 pra vāyum acchā bṛhatī manīṣā bṛhadrayiṃ viśvavāraṃ rathaprām /
ṚV, 6, 49, 4.1 pra vāyum acchā bṛhatī manīṣā bṛhadrayiṃ viśvavāraṃ rathaprām /
ṚV, 6, 49, 10.2 bṛhantam ṛṣvam ajaraṃ suṣumnam ṛdhagghuvema kavineṣitāsaḥ //
ṚV, 6, 50, 3.1 uta dyāvāpṛthivī kṣatram uru bṛhad rodasī śaraṇaṃ suṣumne /
ṚV, 6, 61, 13.2 ratha iva bṛhatī vibhvane kṛtopastutyā cikituṣā sarasvatī //
ṚV, 6, 65, 2.2 agraṃ yajñasya bṛhato nayantīr vi tā bādhante tama ūrmyāyāḥ //
ṚV, 6, 68, 9.1 pra samrāje bṛhate manma nu priyam arca devāya varuṇāya saprathaḥ /
ṚV, 6, 75, 15.2 idam parjanyaretasa iṣvai devyai bṛhan namaḥ //
ṚV, 7, 1, 24.1 maho no agne suvitasya vidvān rayiṃ sūribhya ā vahā bṛhantam /
ṚV, 7, 2, 1.1 juṣasva naḥ samidham agne adya śocā bṛhad yajataṃ dhūmam ṛṇvan /
ṚV, 7, 8, 4.1 pra prāyam agnir bharatasya śṛṇve vi yat sūryo na rocate bṛhad bhāḥ /
ṚV, 7, 10, 4.1 indraṃ no agne vasubhiḥ sajoṣā rudraṃ rudrebhir ā vahā bṛhantam /
ṚV, 7, 11, 4.1 agnir īśe bṛhato adhvarasyāgnir viśvasya haviṣaḥ kṛtasya /
ṚV, 7, 18, 20.2 devakaṃ cin mānyamānaṃ jaghanthāva tmanā bṛhataḥ śambaram bhet //
ṚV, 7, 33, 4.2 yacchakvarīṣu bṛhatā raveṇendre śuṣmam adadhātā vasiṣṭhāḥ //
ṚV, 7, 35, 3.2 śaṃ rodasī bṛhatī śaṃ no adriḥ śaṃ no devānāṃ suhavāni santu //
ṚV, 7, 45, 2.1 ud asya bāhū śithirā bṛhantā hiraṇyayā divo antāṁ anaṣṭām /
ṚV, 7, 45, 4.2 citraṃ vayo bṛhad asme dadhātu yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 53, 1.1 pra dyāvā yajñaiḥ pṛthivī namobhiḥ sabādha īᄆe bṛhatī yajatre /
ṚV, 7, 58, 3.1 bṛhad vayo maghavadbhyo dadhāta jujoṣann in marutaḥ suṣṭutiṃ naḥ /
ṚV, 7, 61, 3.1 proror mitrāvaruṇā pṛthivyāḥ pra diva ṛṣvād bṛhataḥ sudānū /
ṚV, 7, 62, 1.1 ut sūryo bṛhad arcīṃṣy aśret puru viśvā janima mānuṣāṇām /
ṚV, 7, 72, 4.2 ūrdhvam bhānuṃ savitā devo aśred bṛhad agnayaḥ samidhā jarante //
ṚV, 7, 77, 6.2 sāsmāsu dhā rayim ṛṣvam bṛhantaṃ yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 78, 1.2 uṣo arvācā bṛhatā rathena jyotiṣmatā vāmam asmabhyaṃ vakṣi //
ṚV, 7, 84, 2.1 yuvo rāṣṭram bṛhad invati dyaur yau setṛbhir arajjubhiḥ sinīthaḥ /
ṚV, 7, 86, 1.2 pra nākam ṛṣvaṃ nunude bṛhantaṃ dvitā nakṣatram paprathac ca bhūma //
ṚV, 7, 87, 2.2 antar mahī bṛhatī rodasīme viśvā te dhāma varuṇa priyāṇi //
ṚV, 7, 88, 1.2 ya īm arvāñcaṃ karate yajatraṃ sahasrāmaghaṃ vṛṣaṇam bṛhantam //
ṚV, 7, 88, 5.2 bṛhantam mānaṃ varuṇa svadhāvaḥ sahasradvāraṃ jagamā gṛhaṃ te //
ṚV, 7, 94, 4.1 indre agnā namo bṛhat suvṛktim erayāmahe /
ṚV, 7, 96, 1.1 bṛhad u gāyiṣe vaco 'suryā nadīnām /
ṚV, 7, 99, 2.2 ud astabhnā nākam ṛṣvam bṛhantaṃ dādhartha prācīṃ kakubham pṛthivyāḥ //
ṚV, 7, 99, 6.1 iyam manīṣā bṛhatī bṛhantorukramā tavasā vardhayantī /
ṚV, 7, 99, 6.1 iyam manīṣā bṛhatī bṛhantorukramā tavasā vardhayantī /
ṚV, 8, 1, 18.1 adha jmo adha vā divo bṛhato rocanād adhi /
ṚV, 8, 3, 19.1 nir indra bṛhatībhyo vṛtraṃ dhanubhyo asphuraḥ /
ṚV, 8, 9, 17.2 pra yajñahotar ānuṣak pra madāya śravo bṛhat //
ṚV, 8, 15, 2.1 yasya dvibarhaso bṛhat saho dādhāra rodasī /
ṚV, 8, 15, 7.1 tava tyad indriyam bṛhat tava śuṣmam uta kratum /
ṚV, 8, 15, 9.1 tvāṃ viṣṇur bṛhan kṣayo mitro gṛṇāti varuṇaḥ /
ṚV, 8, 18, 20.1 bṛhad varūtham marutāṃ devaṃ trātāram aśvinā /
ṚV, 8, 20, 6.1 amāya vo maruto yātave dyaur jihīta uttarā bṛhat /
ṚV, 8, 23, 5.2 abhikhyā bhāsā bṛhatā śuśukvaniḥ //
ṚV, 8, 23, 11.1 agne tava tye ajarendhānāso bṛhad bhāḥ /
ṚV, 8, 25, 4.2 ṛtāvānāv ṛtam ā ghoṣato bṛhat //
ṚV, 8, 25, 7.1 adhi yā bṛhato divo 'bhi yūtheva paśyataḥ /
ṚV, 8, 31, 7.2 śravo bṛhad vivāsataḥ //
ṚV, 8, 32, 3.1 ny arbudasya viṣṭapaṃ varṣmāṇam bṛhatas tira /
ṚV, 8, 42, 2.1 evā vandasva varuṇam bṛhantaṃ namasyā dhīram amṛtasya gopām /
ṚV, 8, 44, 4.1 ut te bṛhanto arcayaḥ samidhānasya dīdivaḥ /
ṚV, 8, 45, 2.1 bṛhann id idhma eṣām bhūri śastam pṛthuḥ svaruḥ /
ṚV, 8, 52, 9.2 pūrvīr ṛtasya bṛhatīr anūṣata stotur medhā asṛkṣata //
ṚV, 8, 52, 10.1 sam indro rāyo bṛhatīr adhūnuta saṃ kṣoṇī sam u sūryam /
ṚV, 8, 56, 5.2 agniḥ śukreṇa śociṣā bṛhat sūro arocata divi sūryo arocata //
ṚV, 8, 65, 9.2 asme dhehi śravo bṛhat //
ṚV, 8, 65, 11.1 sahasre pṛṣatīnām adhi ścandram bṛhat pṛthu /
ṚV, 8, 66, 1.2 bṛhad gāyantaḥ sutasome adhvare huve bharaṃ na kāriṇam //
ṚV, 8, 72, 6.1 uto nv asya yan mahad aśvāvad yojanam bṛhat /
ṚV, 8, 74, 4.2 yasya śrutarvā bṛhann ārkṣo anīka edhate //
ṚV, 8, 74, 9.1 sā dyumnair dyumninī bṛhad upopa śravasi śravaḥ /
ṚV, 8, 88, 3.1 na tvā bṛhanto adrayo varanta indra vīᄆavaḥ /
ṚV, 8, 89, 1.1 bṛhad indrāya gāyata maruto vṛtrahantamam /
ṚV, 8, 89, 2.2 devās ta indra sakhyāya yemire bṛhadbhāno marudgaṇa //
ṚV, 8, 89, 3.1 pra va indrāya bṛhate maruto brahmārcata /
ṚV, 8, 89, 4.1 abhi pra bhara dhṛṣatā dhṛṣanmanaḥ śravaś cit te asad bṛhat /
ṚV, 8, 89, 7.2 gharmaṃ na sāman tapatā suvṛktibhir juṣṭaṃ girvaṇase bṛhat //
ṚV, 8, 98, 1.1 indrāya sāma gāyata viprāya bṛhate bṛhat /
ṚV, 8, 98, 1.1 indrāya sāma gāyata viprāya bṛhate bṛhat /
ṚV, 8, 101, 14.2 bṛhaddha tasthau bhuvaneṣv antaḥ pavamāno harita ā viveśa //
ṚV, 8, 102, 1.1 tvam agne bṛhad vayo dadhāsi deva dāśuṣe /
ṚV, 8, 103, 8.1 pra maṃhiṣṭhāya gāyata ṛtāvne bṛhate śukraśociṣe /
ṚV, 9, 5, 5.1 ud ātair jihate bṛhad dvāro devīr hiraṇyayīḥ /
ṚV, 9, 15, 2.1 eṣa purū dhiyāyate bṛhate devatātaye /
ṚV, 9, 20, 4.1 abhy arṣa bṛhad yaśo maghavadbhyo dhruvaṃ rayim /
ṚV, 9, 39, 1.1 āśur arṣa bṛhanmate pari priyeṇa dhāmnā /
ṚV, 9, 42, 6.2 pavasva bṛhatīr iṣaḥ //
ṚV, 9, 44, 6.2 vājaṃ jeṣi śravo bṛhat //
ṚV, 9, 49, 1.2 ayakṣmā bṛhatīr iṣaḥ //
ṚV, 9, 56, 1.1 pari soma ṛtam bṛhad āśuḥ pavitre arṣati /
ṚV, 9, 61, 16.2 jyotir vaiśvānaram bṛhat //
ṚV, 9, 62, 10.2 hinvāna āpyam bṛhat //
ṚV, 9, 66, 24.1 pavamāna ṛtam bṛhacchukraṃ jyotir ajījanat /
ṚV, 9, 69, 10.1 indav indrāya bṛhate pavasva sumṛᄆīko anavadyo riśādāḥ /
ṚV, 9, 72, 9.2 upa māsva bṛhatī revatīr iṣo 'dhi stotrasya pavamāna no gahi //
ṚV, 9, 75, 1.2 ā sūryasya bṛhato bṛhann adhi rathaṃ viṣvañcam aruhad vicakṣaṇaḥ //
ṚV, 9, 75, 1.2 ā sūryasya bṛhato bṛhann adhi rathaṃ viṣvañcam aruhad vicakṣaṇaḥ //
ṚV, 9, 83, 5.2 rājā pavitraratho vājam āruhaḥ sahasrabhṛṣṭir jayasi śravo bṛhat //
ṚV, 9, 86, 40.2 rājā pavitraratho vājam āruhat sahasrabhṛṣṭir jayati śravo bṛhat //
ṚV, 9, 86, 48.2 jahi viśvān rakṣasa indo atriṇo bṛhad vadema vidathe suvīrāḥ //
ṚV, 9, 87, 9.2 pūrvīr iṣo bṛhatīr jīradāno śikṣā śacīvas tava tā upaṣṭut //
ṚV, 9, 88, 8.1 rājño nu te varuṇasya vratāni bṛhad gabhīraṃ tava soma dhāma /
ṚV, 9, 91, 5.2 ye duḥṣahāso vanuṣā bṛhantas tāṃs te aśyāma purukṛt purukṣo //
ṚV, 9, 96, 4.1 ajītaye 'hataye pavasva svastaye sarvatātaye bṛhate /
ṚV, 9, 96, 22.1 prāsya dhārā bṛhatīr asṛgrann akto gobhiḥ kalaśāṁ ā viveśa /
ṚV, 9, 97, 21.2 somo asmabhyaṃ kāmyam bṛhantaṃ rayiṃ dadātu vīravantam ugram //
ṚV, 9, 97, 36.2 indram ā viśa bṛhatā raveṇa vardhayā vācaṃ janayā purandhim //
ṚV, 9, 97, 40.2 vṛṣā pavitre adhi sāno avye bṛhat somo vāvṛdhe suvāna induḥ //
ṚV, 9, 98, 8.2 yaḥ sūriṣu śravo bṛhad dadhe svar ṇa haryataḥ //
ṚV, 9, 107, 15.1 tarat samudram pavamāna ūrmiṇā rājā deva ṛtam bṛhat /
ṚV, 9, 107, 15.2 arṣan mitrasya varuṇasya dharmaṇā pra hinvāna ṛtam bṛhat //
ṚV, 9, 108, 8.2 ṛtena ya ṛtajāto vivāvṛdhe rājā deva ṛtam bṛhat //
ṚV, 9, 108, 9.1 abhi dyumnam bṛhad yaśa iṣas pate didīhi deva devayuḥ /
ṚV, 9, 113, 5.1 satyamugrasya bṛhataḥ saṃ sravanti saṃsravāḥ /
ṚV, 10, 1, 1.1 agre bṛhann uṣasām ūrdhvo asthān nir jaganvān tamaso jyotiṣāgāt /
ṚV, 10, 1, 3.1 viṣṇur itthā paramam asya vidvāñ jāto bṛhann abhi pāti tṛtīyam /
ṚV, 10, 3, 1.2 cikid vi bhāti bhāsā bṛhatāsiknīm eti ruśatīm apājan //
ṚV, 10, 3, 2.1 kṛṣṇāṃ yad enīm abhi varpasā bhūj janayan yoṣām bṛhataḥ pitur jām /
ṚV, 10, 3, 4.1 asya yāmāso bṛhato na vagnūn indhānā agneḥ sakhyuḥ śivasya /
ṚV, 10, 3, 4.2 īḍyasya vṛṣṇo bṛhataḥ svāso bhāmāso yāmann aktavaś cikitre //
ṚV, 10, 3, 5.1 svanā na yasya bhāmāsaḥ pavante rocamānasya bṛhataḥ sudivaḥ /
ṚV, 10, 7, 3.2 agner anīkam bṛhataḥ saparyaṃ divi śukraṃ yajataṃ sūryasya //
ṚV, 10, 8, 1.1 pra ketunā bṛhatā yāty agnir ā rodasī vṛṣabho roravīti /
ṚV, 10, 10, 6.2 bṛhan mitrasya varuṇasya dhāma kad u brava āhano vīcyā nṝn //
ṚV, 10, 14, 16.1 trikadrukebhiḥ patati ṣaḍ urvīr ekam id bṛhat /
ṚV, 10, 21, 8.1 agne śukreṇa śociṣoru prathayase bṛhat /
ṚV, 10, 27, 14.1 bṛhann acchāyo apalāśo arvā tasthau mātā viṣito atti garbhaḥ /
ṚV, 10, 27, 17.2 dvā dhanum bṛhatīm apsv antaḥ pavitravantā carataḥ punantā //
ṚV, 10, 27, 21.1 ayaṃ yo vajraḥ purudhā vivṛtto 'vaḥ sūryasya bṛhataḥ purīṣāt /
ṚV, 10, 28, 6.1 evā hi māṃ tavasaṃ vardhayanti divaś cin me bṛhata uttarā dhūḥ /
ṚV, 10, 28, 9.2 bṛhantaṃ cid ṛhate randhayāni vayad vatso vṛṣabhaṃ śūśuvānaḥ //
ṚV, 10, 34, 1.1 prāvepā mā bṛhato mādayanti pravātejā iriṇe varvṛtānāḥ /
ṚV, 10, 35, 6.1 anamīvā uṣasa ā carantu na ud agnayo jihatāṃ jyotiṣā bṛhat /
ṚV, 10, 35, 10.1 ā no barhiḥ sadhamāde bṛhad divi devāṁ īḍe sādayā sapta hotṝn /
ṚV, 10, 36, 1.1 uṣāsānaktā bṛhatī supeśasā dyāvākṣāmā varuṇo mitro aryamā /
ṚV, 10, 36, 11.1 mahad adya mahatām ā vṛṇīmahe 'vo devānām bṛhatām anarvaṇām /
ṚV, 10, 37, 8.2 ārohantam bṛhataḥ pājasas pari vayaṃ jīvāḥ prati paśyema sūrya //
ṚV, 10, 47, 3.1 subrahmāṇaṃ devavantam bṛhantam uruṃ gabhīram pṛthubudhnam indra /
ṚV, 10, 47, 8.1 yat tvā yāmi daddhi tan na indra bṛhantaṃ kṣayam asamaṃ janānām /
ṚV, 10, 58, 9.1 yat te parvatān bṛhato mano jagāma dūrakam /
ṚV, 10, 63, 4.1 nṛcakṣaso animiṣanto arhaṇā bṛhad devāso amṛtatvam ānaśuḥ /
ṚV, 10, 64, 10.1 uta mātā bṛhaddivā śṛṇotu nas tvaṣṭā devebhir janibhiḥ pitā vacaḥ /
ṚV, 10, 64, 15.2 grāvā yatra madhuṣud ucyate bṛhad avīvaśanta matibhir manīṣiṇaḥ //
ṚV, 10, 65, 1.2 ādityā viṣṇur marutaḥ svar bṛhat somo rudro aditir brahmaṇaspatiḥ //
ṚV, 10, 65, 5.2 yayor dhāma dharmaṇā rocate bṛhad yayor ubhe rodasī nādhasī vṛtau //
ṚV, 10, 66, 1.1 devān huve bṛhacchravasaḥ svastaye jyotiṣkṛto adhvarasya pracetasaḥ /
ṚV, 10, 66, 4.1 aditir dyāvāpṛthivī ṛtam mahad indrāviṣṇū marutaḥ svar bṛhat /
ṚV, 10, 66, 8.1 dhṛtavratāḥ kṣatriyā yajñaniṣkṛto bṛhaddivā adhvarāṇām abhiśriyaḥ /
ṚV, 10, 67, 1.1 imāṃ dhiyaṃ saptaśīrṣṇīm pitā na ṛtaprajātām bṛhatīm avindat /
ṚV, 10, 69, 7.1 dīrghatantur bṛhadukṣāyam agniḥ sahasrastarīḥ śatanītha ṛbhvā /
ṚV, 10, 70, 7.1 ūrdhvo grāvā bṛhad agniḥ samiddhaḥ priyā dhāmāny aditer upasthe /
ṚV, 10, 74, 4.2 sakṛtsvaṃ ye puruputrām mahīṃ sahasradhārām bṛhatīṃ dudukṣan //
ṚV, 10, 88, 3.1 devebhir nv iṣito yajñiyebhir agniṃ stoṣāṇy ajaram bṛhantam /
ṚV, 10, 88, 13.2 nakṣatram pratnam aminac cariṣṇu yakṣasyādhyakṣaṃ taviṣam bṛhantam //
ṚV, 10, 91, 15.2 vājasaniṃ rayim asme suvīram praśastaṃ dhehi yaśasam bṛhantam //
ṚV, 10, 94, 4.1 bṛhad vadanti madireṇa mandinendraṃ krośanto 'vidann anā madhu /
ṚV, 10, 98, 12.2 asmāt samudrād bṛhato divo no 'pām bhūmānam upa naḥ sṛjeha //
ṚV, 10, 100, 8.2 grāvā yatra madhuṣud ucyate bṛhad ā sarvatātim aditiṃ vṛṇīmahe //
ṚV, 10, 106, 9.1 bṛhanteva gambhareṣu pratiṣṭhām pādeva gādhaṃ tarate vidāthaḥ /
ṚV, 10, 110, 5.2 devīr dvāro bṛhatīr viśvaminvā devebhyo bhavata suprāyaṇāḥ //
ṚV, 10, 110, 6.2 divye yoṣaṇe bṛhatī surukme adhi śriyaṃ śukrapiśaṃ dadhāne //
ṚV, 10, 121, 7.1 āpo ha yad bṛhatīr viśvam āyan garbhaṃ dadhānā janayantīr agnim /
ṚV, 10, 121, 9.2 yaś cāpaś candrā bṛhatīr jajāna kasmai devāya haviṣā vidhema //
ṚV, 10, 134, 3.1 ava tyā bṛhatīr iṣo viśvaścandrā amitrahan /
ṚV, 10, 170, 1.1 vibhrāḍ bṛhat pibatu somyam madhv āyur dadhad yajñapatāv avihrutam /
ṚV, 10, 170, 2.1 vibhrāḍ bṛhat subhṛtaṃ vājasātamaṃ dharman divo dharuṇe satyam arpitam /
ṚV, 10, 170, 3.1 idaṃ śreṣṭhaṃ jyotiṣāṃ jyotir uttamaṃ viśvajid dhanajid ucyate bṛhat /
ṚV, 10, 176, 1.1 pra sūnava ṛbhūṇām bṛhan navanta vṛjanā /
Ṛgvedakhilāni
ṚVKh, 2, 4, 1.2 asuraghnam indrasakhaṃ samatsu bṛhad yaśo nāvam ivā ruhema //
ṚVKh, 2, 5, 1.3 pra saṃrāje bṛhad arcā gabhīram //
ṚVKh, 3, 4, 9.2 pūrvīr ṛtasya bṛhatīr anūṣata stotur medhā asṛkṣata //
ṚVKh, 3, 4, 10.1 sam indro rāyo bṛhatīr adhūnuta saṃ kṣoṇī sam u sūryam /
ṚVKh, 3, 8, 5.2 agniḥ śukreṇa śociṣā bṛhat sūryo arocata divi sūryo arocata /
ṚVKh, 4, 2, 1.2 divas sadāṁsi bṛhatī vi tiṣṭhasa ā tveṣaṃ vartate tamaḥ //
ṚVKh, 4, 9, 3.3 ud asthād ūrdhva īyate dyumanto dīdyato bṛhacchukrāś śocanto arcayaḥ //
ṚVKh, 4, 9, 7.2 agniś śukreṇa śociṣā bṛhat sūryo arocata divi sūryo arocata /
ṚVKh, 4, 9, 7.3 ghṛtair havyebhir āhutaṃ dyumat sūryo na rocan te 'gnau havyāni dhattanāgnau brahmāṇi kevalāgne bṛhantam adhvare /
ṚVKh, 4, 12, 2.3 vibhrāḍ bṛhat pibatu somyam madhu //
Buddhacarita
BCar, 12, 58.2 kathayanti bṛhatkālaṃ bṛhatprajñāparīkṣakāḥ //
BCar, 12, 58.2 kathayanti bṛhatkālaṃ bṛhatprajñāparīkṣakāḥ //
BCar, 13, 45.1 bhūtvāpare vāridharā bṛhantaḥ savidyutaḥ sāśanicaṇḍaghoṣāḥ /
Carakasaṃhitā
Ca, Sū., 22, 10.1 bṛhattvaṃ yaccharīrasya janayettacca bṛṃhaṇam /
Ca, Sū., 22, 19.2 bṛhaccharīrā balino laṅghanīyā viśuddhibhiḥ //
Ca, Sū., 27, 81.1 dārḍhyaṃ bṛhattvamutsāhaṃ svapnaṃ ca janayatyapi /
Ca, Śār., 8, 9.1 sā ced evamāśāsīta bṛhantam avadātaṃ haryakṣam ojasvinaṃ śuciṃ sattvasampannaṃ putramiccheyamiti śuddhasnānāt prabhṛtyasyai manthamavadātayavānāṃ madhusarpirbhyāṃ saṃmṛjya śvetāyā goḥ sarūpavatsāyāḥ payasāloḍya rājate kāṃsye vā pātre kāle kāle saptāhaṃ satataṃ prayacchet pānāya /
Ca, Cik., 1, 42.1 vidārigandhāṃ bṛhatīṃ pṛśniparṇīṃ nidigdhikām /
Ca, Cik., 2, 5.1 bṛhaccharīraṃ girisārasāraṃ sthirendriyaṃ cātibalendriyaṃ ca /
Ca, Cik., 1, 3, 11.1 bṛhatphalāḍhyam āruhya drumaṃ śākhāgataṃ phalam /
Ca, Cik., 2, 4, 4.2 bṛhaccharīrā balinaḥ santi nārīṣu durbalāḥ //
Mahābhārata
MBh, 1, 1, 28.2 bṛhad aṇḍam abhūd ekaṃ prajānāṃ bījam akṣayam //
MBh, 1, 1, 63.55 strīparvaiṣīkaviśrāmaḥ śāntiparvabṛhatphalaḥ /
MBh, 1, 1, 179.1 balabandhur nirāmardaḥ ketuśṛṅgo bṛhadbalaḥ /
MBh, 1, 61, 63.1 bṛhaspater bṛhatkīrter devarṣer viddhi bhārata /
MBh, 1, 61, 86.2 abhimanyur bṛhatkīrtir arjunasya suto 'bhavat /
MBh, 1, 64, 17.2 mahākacchair bṛhadbhiśca vibhrājitam atīva ca //
MBh, 1, 94, 23.2 kumāraṃ rūpasampannaṃ bṛhantaṃ cārudarśanam //
MBh, 1, 98, 7.2 bṛhaspatir bṛhattejā mamatāṃ so 'nvapadyata //
MBh, 1, 98, 11.1 evam uktastayā samyag bṛhattejā bṛhaspatiḥ /
MBh, 1, 98, 16.2 bṛhaspater bṛhatkīrter bṛhaspatir ivaujasā /
MBh, 1, 118, 13.1 atha chatrāṇi śubhrāṇi pāṇḍurāṇi bṛhanti ca /
MBh, 1, 139, 20.1 keyaṃ ca bṛhatī śyāmā sukumārī tavānagha /
MBh, 1, 145, 7.4 kumbhakāreṇa saṃbandhaṃ lebhe pātraṃ bṛhat tadā /
MBh, 1, 163, 2.1 sa hi rājā bṛhatkīrtir dharmārthavid udāradhīḥ /
MBh, 1, 177, 5.1 śakuniśca balaścaiva vṛṣako 'tha bṛhadbalaḥ /
MBh, 1, 177, 15.2 bṛhadbalaḥ suṣeṇaśca śibir auśīnarastathā /
MBh, 1, 177, 20.4 bṛhadbalaśca balavān rājā caivātha durjayaḥ /
MBh, 1, 192, 7.64 bhīmocchritamahācakraṃ bṛhadaṭṭālasaṃvṛtam /
MBh, 1, 199, 46.8 taḍāgāni ca ramyāṇi bṛhanti ca mahānti ca /
MBh, 1, 212, 17.4 dhanūṃṣi ca mahārhāṇi kavacāni bṛhanti ca //
MBh, 1, 214, 30.1 bṛhacchālapratīkāśaḥ prataptakanakaprabhaḥ /
MBh, 2, 2, 15.2 rukmadaṇḍaṃ bṛhanmūrdhni dudhāvābhipradakṣiṇam //
MBh, 2, 16, 8.4 ṣaḍ unnatair daśa bṛhat tribhir vyāptoti pārthivaḥ //
MBh, 2, 37, 2.2 bṛhaspatiṃ bṛhattejāḥ puruhūta ivārihā //
MBh, 2, 45, 46.1 sthūṇāsahasrair bṛhatīṃ śatadvārāṃ sabhāṃ mama /
MBh, 2, 68, 27.1 idaṃ ca bhūyo vakṣyāmi sabhāmadhye bṛhad vacaḥ /
MBh, 3, 28, 30.1 śyāmaṃ bṛhantaṃ taruṇaṃ carmiṇām uttamaṃ raṇe /
MBh, 3, 34, 31.1 arthārthī puruṣo rājan bṛhantaṃ dharmam ṛcchati /
MBh, 3, 34, 65.2 bṛhantaṃ dharmam āpnoti sa buddha iti niścitaḥ //
MBh, 3, 36, 24.1 bṛhacchāla ivānūpe śākhāpuṣpapalāśavān /
MBh, 3, 124, 19.2 mado nāma mahāvīryo bṛhatkāyo mahāsuraḥ /
MBh, 3, 154, 53.1 ugrābhir ugrarūpābhir bṛhatībhiḥ parasparam /
MBh, 3, 157, 27.2 siṃhadaṃṣṭro bṛhatskandhaḥ śālapota ivodgataḥ //
MBh, 3, 163, 28.1 aṇur bṛhacchirā bhūtvā bṛhaccāṇuśirāḥ punaḥ /
MBh, 3, 171, 6.2 prādācchakro mamaitāni rucirāṇi bṛhanti ca //
MBh, 3, 185, 21.1 gaṅgāyāṃ hi na śaknomi bṛhattvācceṣṭituṃ prabho /
MBh, 3, 221, 26.1 athābravīn mahāsenaṃ mahādevo bṛhadvacaḥ /
MBh, 3, 253, 6.2 yuktair bṛhadbhiḥ surathair nṛvīrās tadāśramāyābhimukhā babhūvuḥ //
MBh, 3, 274, 10.2 uvāca rāmaṃ saumitrir asambhrānto bṛhad vacaḥ //
MBh, 3, 297, 67.2 śyāmo ya eṣa raktākṣo bṛhacchāla ivodgataḥ /
MBh, 4, 10, 1.2 athāparo 'dṛśyata rūpasaṃpadā strīṇām alaṃkāradharo bṛhatpumān /
MBh, 4, 34, 12.1 yo 'sau bṛhadvāraṇābho yuvā supriyadarśanaḥ /
MBh, 4, 38, 19.1 saṃspṛśya tāni cāpāni bhānumanti bṛhanti ca /
MBh, 4, 49, 6.1 sa tair hayair vātajavair bṛhadbhiḥ putro virāṭasya suvarṇakakṣyaiḥ /
MBh, 4, 50, 17.2 hastāvāpī bṛhaddhanvā rathe tiṣṭhati vīryavān //
MBh, 4, 53, 2.1 aśvāḥ śoṇāḥ prakāśante bṛhantaścāruvāhinaḥ /
MBh, 5, 4, 19.1 bṛhadbalo mahaujāśca bāhuḥ parapuraṃjayaḥ /
MBh, 5, 50, 19.1 bṛhadaṃso 'pratibalo gaurastāla ivodgataḥ /
MBh, 5, 55, 13.1 tathā rājño dantavarṇā bṛhanto rathe yuktā bhānti tadvīryatulyāḥ /
MBh, 5, 55, 16.2 saubhadrādīn draupadeyān kumārān vahantyaśvā devadattā bṛhantaḥ //
MBh, 5, 56, 19.2 saubhadreṇa kṛto bhāgo rājā caiva bṛhadbalaḥ //
MBh, 5, 58, 10.1 śyāmau bṛhantau taruṇau śālaskandhāvivodgatau /
MBh, 5, 81, 17.1 taruṇādityasaṃkāśaṃ bṛhantaṃ cārudarśanam /
MBh, 5, 88, 85.1 yat tu sā bṛhatī śyāmā ekavastrā sabhāṃ gatā /
MBh, 5, 107, 16.2 labdhavān yudhyamānau dvau bṛhantau gajakacchapau //
MBh, 5, 135, 17.1 yat tu sā bṛhatī śyāmā sabhāyāṃ rudatī tadā /
MBh, 6, 15, 37.1 yasya vīrye samāśvasya mama putro bṛhadbalaḥ /
MBh, 6, 19, 24.2 bṛhadbhiḥ kuñjarair mattaiścaladbhir acalair iva //
MBh, 6, 20, 20.2 tāṃ tveva manye bṛhatīṃ duṣpradhṛṣyāṃ yasyā netārau keśavaścārjunaśca //
MBh, 6, 21, 1.2 bṛhatīṃ dhārtarāṣṭrāṇāṃ dṛṣṭvā senāṃ samudyatām /
MBh, 6, 45, 37.1 tasya kruddhaḥ sa nāgendro bṛhataḥ sādhuvāhinaḥ /
MBh, 6, 52, 9.2 bṛhadbalena sahitā vāmaṃ pakṣam upāśritāḥ //
MBh, 6, 67, 12.1 atha kāmbojamukhyaistu bṛhadbhiḥ śīghragāmibhiḥ /
MBh, 7, 8, 15.1 te ca śoṇā bṛhanto 'śvāḥ saindhavā hemamālinaḥ /
MBh, 7, 22, 27.2 taṃ bṛhanto mahākāyā yuyutsum avahan raṇe //
MBh, 7, 22, 45.1 māṣavarṇāstu javanā bṛhanto hemamālinaḥ /
MBh, 7, 22, 48.1 śabalāstu bṛhanto 'śvā dāntā jāmbūnadasrajaḥ /
MBh, 7, 25, 37.1 bṛhataḥ saindhavān aśvān samutthāpya tu sārathiḥ /
MBh, 7, 42, 2.2 vikurvāṇā bṛhanto 'śvāḥ śvasanopamaraṃhasaḥ //
MBh, 7, 171, 66.2 dadhmau pramuditaḥ śaṅkhaṃ bṛhantam aparājitaḥ //
MBh, 7, 172, 56.2 aṇīyasām aṇīyāṃsaṃ bṛhadbhyaśca bṛhattaram //
MBh, 8, 24, 16.2 gṛhāṭṭāṭṭālakayutaṃ bṛhatprākāratoraṇam //
MBh, 8, 27, 35.1 siddhaṃ siṃhaṃ kesariṇaṃ bṛhantaṃ bālo mūḍhaḥ kṣudramṛgas tarasvī /
MBh, 8, 27, 89.1 nāryo bṛhatyo nirhrīkā madrakāḥ kambalāvṛtāḥ /
MBh, 8, 30, 20.1 sā nūnaṃ bṛhatī gaurī sūkṣmakambalavāsinī /
MBh, 8, 30, 31.1 gaurībhiḥ saha nārībhir bṛhatībhiḥ svalaṃkṛtāḥ /
MBh, 8, 52, 19.1 yasya vīrye samāśvasya dhārtarāṣṭro bṛhanmanāḥ /
MBh, 8, 53, 1.2 teṣām anīkāni bṛhaddhvajāni raṇe samṛddhāni samāgatāni /
MBh, 8, 57, 39.1 asvedinau rājaputrasya hastāv avepinau jātakiṇau bṛhantau /
MBh, 10, 7, 37.2 vikaṭāḥ kālalamboṣṭhā bṛhacchephāsthipiṇḍikāḥ //
MBh, 11, 6, 6.2 yā sā nārī bṛhatkāyā adhitiṣṭhati tatra vai /
MBh, 12, 39, 3.1 gṛhāṇi rājamārge tu ratnavanti bṛhanti ca /
MBh, 12, 47, 26.1 yaṃ bṛhantaṃ bṛhatyukthe yam agnau yaṃ mahādhvare /
MBh, 12, 83, 46.1 durgatīrthā bṛhatkūlā karīrīvetrasaṃyutā /
MBh, 12, 151, 2.2 bṛhanmūlo bṛhacchākhaḥ sa tvāṃ vāyo 'vamanyate //
MBh, 12, 151, 2.2 bṛhanmūlo bṛhacchākhaḥ sa tvāṃ vāyo 'vamanyate //
MBh, 12, 221, 13.2 bṛhatīm aṃśumatprakhyāṃ bṛhadbhānor ivārciṣam //
MBh, 12, 295, 44.1 bṛhaccaiva hi tacchāstram ityāhuḥ kuśalā janāḥ /
MBh, 12, 323, 2.1 bṛhad brahma mahacceti śabdāḥ paryāyavācakāḥ /
MBh, 12, 325, 4.16 sarvadarśin agrāhya acala mahāvibhūte māhātmyaśarīra pavitra mahāpavitra hiraṇmaya bṛhat apratarkya /
MBh, 12, 327, 50.3 bṛhantaṃ sarvagaṃ devam īśānaṃ varadaṃ prabhum //
MBh, 13, 27, 82.1 andhāñ jaḍān dravyahīnāṃśca gaṅgā yaśasvinī bṛhatī viśvarūpā /
MBh, 13, 27, 85.1 dakṣāṃ pṛthvīṃ bṛhatīṃ viprakṛṣṭāṃ śivām ṛtāṃ surasāṃ suprasannām /
MBh, 13, 40, 30.2 bṛhaccharīraśca punaḥ pīvaro 'tha punaḥ kṛśaḥ //
MBh, 13, 70, 33.2 kulānujīvaṃ vīryavantaṃ bṛhantaṃ bhuṅkte lokān saṃmitān dhenudasya //
MBh, 13, 135, 42.2 naikarūpo bṛhadrūpaḥ śipiviṣṭaḥ prakāśanaḥ //
MBh, 14, 5, 4.2 bṛhaspatir bṛhattejāḥ saṃvartaśca tapodhanaḥ //
MBh, 14, 86, 14.1 stambhān kanakacitrāṃśca toraṇāni bṛhanti ca /
MBh, 15, 9, 17.1 tasya dvārāṇi kāryāṇi paryāptāni bṛhanti ca /
MBh, 15, 23, 9.1 iyaṃ ca bṛhatī śyāmā śrīmatyāyatalocanā /
MBh, 16, 9, 7.2 yaḥ sa medhavapuḥ śrīmān bṛhatpaṅkajalocanaḥ /
MBh, 17, 3, 25.2 uvācoccais tadā vākyaṃ bṛhadvādī bṛhattapāḥ //
MBh, 17, 3, 25.2 uvācoccais tadā vākyaṃ bṛhadvādī bṛhattapāḥ //
MBh, 17, 3, 36.1 yatra sā bṛhatī śyāmā buddhisattvaguṇānvitā /
Rāmāyaṇa
Rām, Ki, 37, 11.2 bṛhadbhir haribhir yuktam āruroha salakṣmaṇaḥ //
Rām, Ki, 39, 34.2 gatā drakṣyatha tāṃ caiva bṛhatīṃ kūṭaśālmalīm //
Rām, Su, 1, 55.1 piṅge piṅgākṣamukhyasya bṛhatī parimaṇḍale /
Rām, Su, 1, 67.1 vikarṣann ūrmijālāni bṛhanti lavaṇāmbhasi /
Rām, Su, 33, 19.2 daśapadmo daśabṛhat tribhir vyāpto dviśuklavān /
Rām, Yu, 25, 20.1 jananyā rākṣasendro vai tvanmokṣārthaṃ bṛhadvacaḥ /
Rām, Yu, 53, 22.2 kumbhakarṇo bṛhatkarṇaḥ suhuto 'gnir ivābabhau //
Rām, Yu, 59, 56.2 sa saṃcukopātibalo bṛhacchrīr uvāca vākyaṃ ca tato mahārtham //
Rām, Yu, 105, 14.2 ajitaḥ khaḍgadhṛg viṣṇuḥ kṛṣṇaścaiva bṛhadbalaḥ //
Rām, Utt, 32, 14.1 bṛhatsālapratīkāśaṃ toyavyākulamūrdhajam /
Rām, Utt, 32, 18.1 bṛhatsālapratīkāśaḥ ko 'pyasau rākṣaseśvara /
Saundarānanda
SaundĀ, 15, 66.1 suvarṇahetorapi pāṃsudhāvakau vihāya pāṃsūn bṛhato yathāditaḥ /
SaundĀ, 15, 67.1 vimokṣahetorapi yuktamānaso vihāya doṣān bṛhatastathāditaḥ /
Śira'upaniṣad
ŚiraUpan, 1, 35.9 atha kasmād ucyate paraṃ brahma yasmāt param aparaṃ parāyaṇaṃ ca bṛhad bṛhatyā bṛṃhayati tasmād ucyate paraṃ brahma /
Śvetāśvataropaniṣad
ŚvetU, 2, 3.2 bṛhaj jyotiḥ kariṣyataḥ savitā prasuvāti tān //
ŚvetU, 2, 4.1 yuñjate mana uta yuñjate dhiyo viprā viprasya bṛhato vipaścitaḥ /
ŚvetU, 3, 7.1 tataḥ paraṃ brahmaparaṃ bṛhantaṃ yathānikāyaṃ sarvabhūteṣu gūḍhaṃ /
ŚvetU, 3, 17.2 sarvasya prabhum īśānaṃ sarvasya śaraṇaṃ bṛhat //
Agnipurāṇa
AgniPur, 2, 6.2 sa tu vṛddhaḥ punarmatsyaḥ prāha taṃ dehi me bṛhat //
AgniPur, 2, 8.2 ūce dehi bṛhat sthānaṃ prākṣipaccāmbudhau tataḥ //
Amarakośa
AKośa, 2, 308.2 tundilastundibhastundī bṛhatkukṣiḥ picaṇḍilaḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 6, 66.1 uṣṇo garīyān mahiṣaḥ svapnadārḍhyabṛhattvakṛt /
AHS, Sū., 14, 2.2 bṛṃhaṇaṃ yad bṛhattvāya laṅghanaṃ lāghavāya yat //
AHS, Sū., 14, 35.1 na hi māṃsasamaṃ kiṃcid anyad dehabṛhattvakṛt /
AHS, Śār., 3, 113.2 gūḍhavaṃśaṃ bṛhat pṛṣṭhaṃ nigūḍhāḥ saṃdhayo dṛḍhāḥ //
AHS, Utt., 10, 16.1 sirājāle sirājālaṃ bṛhad raktaṃ ghanonnatam /
AHS, Utt., 29, 21.1 kaphād guru snigdham aruk citaṃ māṃsāṅkurair bṛhat /
Bhallaṭaśataka
BhallŚ, 1, 33.2 lajjāmahe vayam upakrama eva yāntas tasyāntikaṃ parigṛhītabṛhatkuṭhārāḥ //
Harṣacarita
Harṣacarita, 1, 268.1 atha śanaiḥ śanair atyudāravyavahṛtimanohṛnti bṛhanti rājakulāni vīkṣamāṇaḥ niravadyavidyāvidyotitāni gurukulāni ca sevamānaḥ mahārhālāpagambhīraguṇavadgoṣṭhīścopatiṣṭhamānaḥ svabhāvagambhīradhīrdhanāni vidagdhamaṇḍalāni ca gāhamānaḥ punarapi tām eva vaipaścitīm ātmavaṃśocitāṃ prakṛtimabhajat //
Kirātārjunīya
Kir, 3, 32.2 bṛhaddyutīn duḥkhakṛtātmalābhaṃ tamaḥ śanaiḥ pāṇḍusutān prapede //
Kir, 5, 45.1 kṣipati yo 'nuvanaṃ vitatāṃ bṛhadbṛhatikām iva raucanikīṃ rucam /
Kir, 6, 16.2 lalitāḥ sakhīr iva bṛhajjaghanāḥ suranimnagām upayatīḥ saritaḥ //
Kir, 6, 26.1 navapallavāñjalibhṛtaḥ pracaye bṛhatas tarūn gamayatāvanatim /
Kir, 6, 41.1 bhavavītaye hatabṛhattamasām avabodhavāri rajasaḥ śamanam /
Kir, 8, 12.1 upeyuṣīṇāṃ bṛhatīr adhityakā manāṃsi jahruḥ surarājayoṣitām /
Kir, 8, 32.1 śilāghanair nākasadām uraḥsthalair bṛhanniveśaiś ca vadhūpayodharaiḥ /
Kir, 10, 12.1 surasariti paraṃ tapo 'dhigacchan vidhṛtapiśaṅgabṛhajjaṭākalāpaḥ /
Kir, 12, 42.1 bṛhadudvahañ jaladanādi dhanur upahitaikamārgaṇam /
Kir, 13, 21.1 vrajato 'sya bṛhatpatatrajanmā kṛtatārkṣyopanipātavegaśaṅkaḥ /
Kir, 14, 34.1 pṛthūruparyastabṛhallatātatir javānilāghūrṇitaśālacandanā /
Kir, 14, 40.1 maharṣabhaskandham anūnakaṃdharaṃ bṛhacchilāvapraghanena vakṣasā /
Kir, 14, 52.2 bhṛśaṃ babhūvopacito bṛhatphalaiḥ śarair upāyair iva pāṇḍunandanaḥ //
Kir, 15, 39.1 sphuratpiśaṅgamaurvīkaṃ dhunānaḥ sa bṛhaddhanuḥ /
Kir, 16, 8.1 rathāṅgasaṃkrīḍitam aśvaheṣā bṛhanti mattadvipabṛṃhitāni /
Kir, 18, 3.2 ka iva nāma bṛhanmanasāṃ bhaved anukṛter api sattvavatāṃ kṣamaḥ //
Kir, 18, 19.1 haṃsā bṛhantaḥ surasadmavāhāḥ saṃhrādikaṇṭhābharaṇāḥ patantaḥ /
Kumārasaṃbhava
KumSaṃ, 6, 38.2 bṛhanmaṇiśilāsālaṃ guptāv api manoharam //
KumSaṃ, 6, 51.1 dhātutāmrādharaḥ prāṃśur devadārubṛhadbhujaḥ /
KumSaṃ, 7, 37.2 tadbhaktisaṃkṣiptabṛhatpramāṇam āruhya kailāsam iva pratasthe //
Kāvyālaṃkāra
KāvyAl, 6, 1.2 dhātūṇādigaṇagrāhaṃ dhyānagrahabṛhatplavam //
Kūrmapurāṇa
KūPur, 1, 4, 36.2 viśeṣebhyo 'ṇḍamabhavad bṛhat tadudakeśayam //
KūPur, 1, 4, 59.1 bṛhattvācca smṛto brahmā paratvāt parameśvaraḥ /
KūPur, 1, 19, 45.2 prāṇaṃ bṛhantaṃ puruṣamādityāntarasaṃsthitam //
KūPur, 1, 24, 53.2 samudgirantaṃ praṇavaṃ bṛhantaṃ sahasrasūryapratimaṃ dadarśa //
KūPur, 1, 31, 44.2 namāmi taṃ jyotiṣi saṃniviṣṭaṃ kālaṃ bṛhantaṃ bhavataḥ svarūpam //
KūPur, 1, 39, 15.2 svarbhānostu bṛhat sthānaṃ tṛtīyaṃ yat tamomayam //
KūPur, 2, 5, 34.1 tvāmekamāhuḥ kavimekarudraṃ prāṇaṃ bṛhantaṃ harimagnimīśam /
KūPur, 2, 37, 157.2 paśyanti śaṃbhuṃ kavimīśitāraṃ rudraṃ bṛhantaṃ puruṣaṃ purāṇam //
Liṅgapurāṇa
LiPur, 1, 8, 71.2 bṛhattvād bṛṃhaṇatvācca brahmā brahmavidāṃvarāḥ //
LiPur, 1, 21, 81.1 bṛhadratho bhīmakarmā bṛhatkīrtir dhanañjayaḥ /
LiPur, 1, 21, 81.1 bṛhadratho bhīmakarmā bṛhatkīrtir dhanañjayaḥ /
LiPur, 1, 27, 44.2 āvosajeti sāmnā tu bṛhaccandreṇa viṣṇunā //
LiPur, 1, 57, 12.2 svarbhānostu bṛhatsthānaṃ tṛtīyaṃ yat tamomayam //
LiPur, 1, 61, 10.2 bṛhad bṛhaspatiścaiva lohitaścaiva lohitam //
LiPur, 1, 61, 18.1 bṛhattejāḥ smṛto devo devācāryo 'ṅgiraḥsutaḥ /
LiPur, 1, 61, 24.2 haridrābhaṃ bṛhaccāpi ṣoḍaśārcirbṛhaspateḥ //
LiPur, 1, 61, 30.2 svarbhānostu bṛhatsthānaṃ tṛtīyaṃ yattamomayam //
LiPur, 1, 66, 42.1 śrutāyurabhavattasmādbṛhadbala iti smṛtaḥ /
LiPur, 1, 70, 16.1 bṛhattvād bṛṃhaṇatvācca bhāvānāṃ sakalāśrayāt /
LiPur, 1, 70, 102.2 bṛhattvācca smṛto brahmā bhūtatvādbhūta ucyate //
LiPur, 1, 79, 17.1 śamīpuṣpair bṛhatpuṣpair unmattāgastyajairapi /
LiPur, 1, 86, 56.1 mahāntaṃ tad bṛhantaṃ ca tadajaṃ cinmayaṃ dvijāḥ /
LiPur, 1, 98, 98.1 brahmagarbho bṛhadgarbho dharmadhenurdhanāgamaḥ /
LiPur, 1, 101, 19.1 bhayāttasmānmahābhāga bṛhadyuddhe bṛhaspate /
LiPur, 2, 18, 20.2 bṛhattvād bṛṃhaṇatvācca bṛhate ca parāpare //
LiPur, 2, 19, 23.2 bṛhaspatiṃ bṛhadbuddhiṃ bhārgavaṃ tejasāṃ nidhim //
Matsyapurāṇa
MPur, 20, 30.2 madhyakṣāmātijaghanā bṛhadvakṣo'bhigāminī //
MPur, 23, 29.2 bṛhannitambastanabhārakhedāt puṣpasya bhaṅge 'pyatidurbalāṅgīm //
MPur, 48, 37.1 evamuktastathā samyagbṛhattejā bṛhaspatiḥ /
MPur, 48, 42.2 ato 'ṃśajo bṛhatkīrtir bṛhaspatirivaujasā //
MPur, 125, 13.1 puṣkarā nāma te pakṣā bṛhantastoyadhāriṇaḥ /
MPur, 128, 41.2 bṛhaspatirbṛhattvaṃ ca lohitaṃ cāpi lohitaḥ //
MPur, 128, 48.1 bṛhaspatir bṛhattejā devācāryo 'ṅgiraḥsutaḥ /
MPur, 128, 54.2 bṛhaddvādaśaraśmīkaṃ haridrābhaṃ tu vedhasaḥ //
MPur, 135, 29.1 tato bṛhanti cāpāni bhīmanādāni sarvaśaḥ /
MPur, 154, 503.2 jāhnavyāstu śivāsakhyāstataḥ so'bhūdbṛhadvapuḥ //
MPur, 154, 576.1 kṣaṇaṃ siṃhanādākule gaṇḍaśaile sṛjadratnajāle bṛhatsālatāle /
MPur, 171, 45.1 suparvāṇaṃ bṛhatkāntiḥ sādhyā lokanamaskṛtāḥ /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 5, 43, 6.0 bṛṃhaṇatvād bṛhattvād brahmā //
Suśrutasaṃhitā
Su, Sū., 35, 16.1 atha sārān vakṣyāmaḥ smṛtibhaktiprajñāśauryaśaucopetaṃ kalyāṇābhiniveśaṃ sattvasāraṃ vidyāt snigdhasaṃhataśvetāsthidantanakhaṃ bahulakāmaprajaṃ śukreṇa akṛśamuttamabalaṃ snigdhagambhīrasvaraṃ saubhāgyopapannaṃ mahānetraṃ ca majjñā mahāśiraḥskandhaṃ dṛḍhadantahanvasthinakhamasthibhiḥ snigdhamūtrasvedasvaraṃ bṛhaccharīram āyāsāsahiṣṇuṃ medasā acchidragātraṃ gūḍhāsthisandhiṃ māṃsopacitaṃ ca māṃsena snigdhatāmranakhanayanatālujihvauṣṭhapāṇipādatalaṃ raktena suprasannamṛdutvagromāṇaṃ tvaksāraṃ vidyād iti /
Su, Sū., 44, 80.2 mahatyāḥ pañcamūlyāstu bṛhatyoścaikaśaḥ pṛthak //
Su, Cik., 18, 15.1 yā māṃsakandyaḥ kaṭhinā bṛhatyastāsveṣa yojyaśca vidhirvidhijñaiḥ /
Sāṃkhyakārikā
SāṃKār, 1, 73.2 tantrasya bṛhanmūrter darpaṇasaṃkrāntam iva bimbam //
Tantrākhyāyikā
TAkhy, 1, 464.1 bṛhatprasthena dviguṇayā tulayojjāsyaṃ śarīraṃ samprayacchāmi iti //
TAkhy, 1, 493.1 yāvad adyāpi piśitaṃ nopabhujyate tāvad bṛhatprastham ādāya dhanikācāreṇāyaṃ karabhakaḥ samprāptaḥ //
Viṣṇupurāṇa
ViPur, 1, 2, 54.2 bhūtebhyo 'ṇḍaṃ mahābuddhe bṛhat tad udakeśayam /
ViPur, 1, 9, 88.1 upary ākrāntavāñchailaṃ bṛhadrūpeṇa keśavaḥ /
ViPur, 1, 12, 57.1 bṛhattvād bṛṃhaṇatvāc ca yad rūpaṃ brahmasaṃjñitam /
ViPur, 3, 3, 22.2 bṛhattvād bṛṃhaṇatvācca tadbrahmetyabhidhīyate //
ViPur, 4, 24, 71.1 alpaprasādā bṛhatkopāḥ sārvakālam anṛtādharmarucayaḥ strībālagovadhakartāraḥ parasvādānarucayo 'lpasārās tamisraprāyā uditāstamitaprāyā alpāyuṣo mahecchā hyalpadharmā lubdhāśca bhaviṣyanti //
ViPur, 5, 1, 56.1 sūkṣmātisūkṣmātibṛhatpramāṇa garīyasāmapyatigauravātman /
Viṣṇusmṛti
ViSmṛ, 1, 55.1 bṛhatāṃ bṛṃhaṇājñeya sarva sarvābhayaprada /
Bhāgavatapurāṇa
BhāgPur, 1, 7, 9.3 kasya vā bṛhatīm etām ātmārāmaḥ samabhyasat //
BhāgPur, 1, 18, 46.1 dharmapālo narapatiḥ sa tu samrāḍbṛhacchravāḥ /
BhāgPur, 2, 2, 28.2 jyotirmayo vāyum upetya kāle vāyvātmanā khaṃ bṛhadātmaliṅgam //
BhāgPur, 2, 6, 19.2 antastrilokyāstvaparo gṛhamedho 'bṛhadvrataḥ //
BhāgPur, 2, 8, 13.1 kālasyānugatiryā tu lakṣyate 'ṇvī bṛhatyapi /
BhāgPur, 3, 15, 20.2 yeṣāṃ bṛhatkaṭitaṭāḥ smitaśobhimukhyaḥ kṛṣṇātmanāṃ na raja ādadhur utsmayādyaiḥ //
BhāgPur, 3, 20, 36.2 madhyaṃ viṣīdati bṛhatstanabhārabhītaṃ śānteva dṛṣṭir amalā suśikhāsamūhaḥ //
BhāgPur, 3, 21, 53.2 vikarṣan bṛhatīṃ senāṃ paryaṭasy aṃśumān iva //
BhāgPur, 4, 10, 6.1 dadhmau śaṅkhaṃ bṛhadbāhuḥ khaṃ diśaścānunādayan /
BhāgPur, 4, 21, 16.1 vyūḍhavakṣā bṛhacchroṇirvalivalgudalodaraḥ /
BhāgPur, 4, 22, 12.2 caranti śraddhayā dhīrā bālā eva bṛhanti ca //
BhāgPur, 4, 24, 42.2 namo dharmāya bṛhate kṛṣṇāyākuṇṭhamedhase /
BhāgPur, 4, 25, 10.1 āsītpurañjano nāma rājā rājanbṛhacchravāḥ /
BhāgPur, 4, 27, 21.2 vavre bṛhadvrataṃ māṃ tu jānatī kāmamohitā //
BhāgPur, 10, 3, 48.2 dvāraśca sarvāḥ pihitā duratyayā bṛhatkapāṭāyasakīlaśṛṅkhalaiḥ //
BhāgPur, 11, 10, 9.1 nirodhotpattyaṇubṛhannānātvaṃ tatkṛtān guṇān /
BhāgPur, 11, 17, 31.2 gurave vinyased dehaṃ svādhyāyārthaṃ bṛhadvrataḥ //
BhāgPur, 11, 17, 36.1 evaṃ bṛhadvratadharo brāhmaṇo 'gnir iva jvalan /
Bhāratamañjarī
BhāMañj, 5, 300.1 bṛhatkūlaṃ samāsādya dinānte muktavāhanaḥ /
Garuḍapurāṇa
GarPur, 1, 15, 7.1 vīrahā ca bṛhadvīro vanditaḥ parameśvaraḥ /
GarPur, 1, 15, 115.2 āraṇeyo bṛhadbhānurbṛhaddīptistathaiva ca //
GarPur, 1, 65, 62.1 bṛhatkarṇāśca dhanino rājānaḥ parikīrtitāḥ /
GarPur, 1, 65, 110.2 bṛhatyaḥ putrāstanvyastu pramadāḥ parikīrtitāḥ //
GarPur, 1, 69, 5.1 svayonimadyachavitulyavarṇaṃ śāṅkhaṃ bṛhallolaphalapramāṇam /
GarPur, 1, 141, 5.1 bṛhadbalāstu kathayante nṛpāś caikṣvākuvaṃśajāḥ /
Kathāsaritsāgara
KSS, 1, 8, 7.1 pratiṣṭhāṃ prāpaṇīyaiṣā pṛthivyāṃ me bṛhatkathā /
Mātṛkābhedatantra
MBhT, 3, 37.2 taporūpaṃ bṛhatsūtraṃ pūjārūpaṃ tathā hariḥ //
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 14, 3.4, 20.0 vedotpattiṃ bṛhatpañjikākāro icchā //
Rasaratnākara
RRĀ, R.kh., 5, 19.1 vṛttāḥ phalakasampūrṇās tejasvanto bṛhadbhavāḥ /
Rasendracintāmaṇi
RCint, 6, 42.1 sūraṇapakṣe bṛhatpuṭapradānam /
RCint, 8, 84.1 śyenakaśca bṛhallāvo vanaviṣkirakādayaḥ /
Rasārṇava
RArṇ, 15, 128.1 bṛhatpuṭaṃ tato dattvā mūṣāyāṃ tattu bhāvayet /
RArṇ, 16, 104.2 loṇamadhye kṣipenmūṣāṃ bṛhanmūṣāṃ ca bāhyataḥ //
Rājanighaṇṭu
RājNigh, Guḍ, 40.1 jīvanty anyā bṛhatpūrvā putrabhadrā priyaṃkarī /
RājNigh, Guḍ, 41.1 evam eva bṛhatpūrvā rasavīryabalānvitā /
RājNigh, Parp., 107.1 lajjālur vaiparītyānyā alpakṣupabṛhaddalā /
RājNigh, Śat., 43.2 kṛcchrāśmarīmehavidāhanāśanau rasāyanau tatra bṛhad guṇottaraḥ //
RājNigh, Māṃsādivarga, 88.1 yasyāsīt samitidvipādhipabṛhatkumbhāntarasthāmiṣaprāyābhyāsapipāsayeva taruṇī netrāmbudhārā dviṣām /
Tantrāloka
TĀ, 8, 15.1 bodhāgraṃ tattu vidbodhaṃ nistaraṅgaṃ bṛhatsukham /
Toḍalatantra
ToḍalT, Dvitīyaḥ paṭalaḥ, 2.2 bṛhadbrahmāṇḍaṃ yadrūpaṃ tadrūpaṃ kṣudrarūpakam //
Ānandakanda
ĀK, 1, 24, 120.1 bṛhatpuṭaṃ tato dattvā mūṣāyāṃ tu dhamettataḥ /
Āryāsaptaśatī
Āsapt, 1, 34.1 śrīrāmāyaṇabhāratabṛhatkathānāṃ kavīn namaskurmaḥ /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 27, 4.2, 13.0 prīṇayatīti kṣīṇān puṣṇāti na tv atibṛhattvaṃ karoti tena māṃsakarmaṇā bṛṃhaṇena samaṃ naikyam //
ĀVDīp zu Ca, Sū., 27, 37.1, 3.0 vṛkaḥ kukkurānukārī paśuśatruḥ tarakṣuḥ vyāghrabhedaḥ taraccha iti khyātaḥ babhruḥ atilomaśaḥ kukkuraḥ parvatopakaṇṭhe bhavati kecid bṛhannakulam āhuḥ //
ĀVDīp zu Ca, Cik., 2, 1, 33.1, 1.0 kāṇḍekṣuḥ bṛhadikṣuḥ //
ĀVDīp zu Ca, Cik., 2, 4, 10.2, 4.0 etacchukrabalabhedaprasaṅgād aparānapi śukrabalaviśeṣān āha bṛhaccharīrā ityādi //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 83.1, 13.1 ṣaṭkoṇaṃ laghu tīkṣṇaṃ ca bṛhadaṣṭadalaṃ ca yat /
Bhāvaprakāśa
BhPr, 7, 3, 31.1 bṛhadbhāṇḍasthitairyatra govarair dīyate puṭam /
BhPr, 7, 3, 32.1 bṛhadbhāṇḍe tuṣaiḥ pūrṇe madhye mūṣāṃ vidhārayet /
Gheraṇḍasaṃhitā
GherS, 3, 52.1 nābhiṃ bṛhad veṣṭanaṃ ca na ca nagnaṃ bahiḥ sthitam /
Haribhaktivilāsa
HBhVil, 3, 37.1 pādme bṛhatsahasranāmni stotre /
HBhVil, 3, 52.1 bṛhannāradīye śukrabalisaṃvāde /
HBhVil, 3, 63.1 bṛhannāradīye /
HBhVil, 3, 65.1 bṛhannāradīye kaliprasaṅge /
HBhVil, 3, 69.1 bṛhannāradīye /
HBhVil, 3, 72.1 bṛhannāradīye /
HBhVil, 3, 119.1 bṛhannāradīye kaliprasaṅge /
HBhVil, 3, 121.1 bṛhannāradīye kaliprasaṅge /
HBhVil, 4, 45.1 bṛhannāradīye /
HBhVil, 4, 49.1 evaṃ bṛhannāradīye khyātaṃ yac cānyad adbhutam /
HBhVil, 5, 244.1 bṛhannāradīye śrīvāmanaprādurbhāve /
HBhVil, 5, 298.2 bṛhanmukhī bṛhaccakrā lagnacakrāthavā punaḥ /
HBhVil, 5, 298.2 bṛhanmukhī bṛhaccakrā lagnacakrāthavā punaḥ /
HBhVil, 5, 302.1 bṛhanmukhī bṛhaccakrā lagnacakrāthavā punaḥ //
HBhVil, 5, 302.1 bṛhanmukhī bṛhaccakrā lagnacakrāthavā punaḥ //
HBhVil, 5, 427.1 bṛhannāradīye ca yajñadhvajopākhyānānte /
Kaṭhāraṇyaka
KaṭhĀ, 2, 1, 101.0 uttiṣṭha bṛhan bhavordhvas tiṣṭha dhruvas tvam iti dṛṃhaty evainam //
Mugdhāvabodhinī
MuA zu RHT, 6, 9.2, 5.0 śaktyavatare'ṣṭau bṛhacchāstre kvacid aṣṭau grāsā uktāḥ kvacidviṃśatigrāsā iti //
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 3, 145.2, 2.0 himālayādibṛhatparvatāntarvartikṣudrapāṣāṇadvayamadhyanisṛtaḥ raktavarṇarasaviśeṣaḥ śuṣkībhūtaḥ girisindūra iti khyātaḥ //
RRSBoṬ zu RRS, 9, 46.3, 5.0 valaye bṛhatpātrasthavalaye protam ābaddhaṃ koṣṭhaṃ madhyadeśo yasya tādṛśam //
RRSBoṬ zu RRS, 9, 46.3, 6.0 ayamartho bṛhadākāraṃ kāntalauhamayaṃ pātramekaṃ nirmāya tasyāntargalād adhaḥpārśvadvaye valayadvayaṃ saṃyojanīyaṃ kṣudrākāram aparamapi tathāvidhaṃ pātramekaṃ kṛtvā bṛhatpātrasthe valaye aspṛṣṭatalabhāgaṃ yathā tathā ābadhya tatra mūrchitarasaṃ parikṣipet kāñjikena sthūlapātraṃ ca pūrayediti //
RRSBoṬ zu RRS, 9, 46.3, 6.0 ayamartho bṛhadākāraṃ kāntalauhamayaṃ pātramekaṃ nirmāya tasyāntargalād adhaḥpārśvadvaye valayadvayaṃ saṃyojanīyaṃ kṣudrākāram aparamapi tathāvidhaṃ pātramekaṃ kṛtvā bṛhatpātrasthe valaye aspṛṣṭatalabhāgaṃ yathā tathā ābadhya tatra mūrchitarasaṃ parikṣipet kāñjikena sthūlapātraṃ ca pūrayediti //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 9, 16.3, 6.2 bṛhadbhāṇḍaṃ samādāya kukṣau ca chidrasaṃyutam /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 20, 79.1 sarvasattvopakārāya bṛhate puṇyalakṣaṇā /
SkPur (Rkh), Revākhaṇḍa, 149, 22.1 ghoṇonmīlitamerurandhranivaho duḥkhābdhimajjatplavaḥ prādurbhūtarasātalodarabṛhatpaṅkārdhamagnakṣuraḥ /
Sātvatatantra
SātT, Ṣaṣṭhaḥ paṭalaḥ, 208.1 sattrāyaṇo bṛhadbāhur vainateyo viduttamaḥ /
Uḍḍāmareśvaratantra
UḍḍT, 6, 4.2 atha pṛthivyaptejovāyvākāśāni tattvāni tatra guror bṛhatprasādena śāstrāṇi ca yena yogenātītena trailokyaṃ sacarācaraṃ jātam eva /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 5, 9, 19.0 bṛhad vadema vidathe suvīrā iti vīrakāmāyai vīraṃ dhyāyāt //
ŚāṅkhŚS, 6, 4, 5.4 agne bṛhann iti ca sapta /