Occurrences

Aitareyabrāhmaṇa
Jaiminīyabrāhmaṇa
Pañcaviṃśabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Suśrutasaṃhitā
Garuḍapurāṇa
Rasaratnākara
Ānandakanda

Aitareyabrāhmaṇa
AB, 4, 24, 6.0 ṣaṭtriṃśadaho vā eṣa yad dvādaśāhaḥ ṣaṭtriṃśadakṣarā vai bṛhatī bṛhatyā vā etad ayanaṃ yad dvādaśāho bṛhatyā vai devā imāṃllokān āśnuvata te vai daśabhir evākṣarair imaṃ lokam āśnuvata daśabhir antarikṣam daśabhir divaṃ caturbhiś catasro diśo dvābhyām evāsmiṃlloke pratyatiṣṭhan //
Jaiminīyabrāhmaṇa
JB, 1, 136, 12.0 yāvanty u ha vai bṛhatyā akṣarāṇy uṣṇikkakubhoś ca tāvad itaḥ svargo lokaḥ //
Pañcaviṃśabrāhmaṇa
PB, 7, 4, 1.0 etad vai yajñasya svargyaṃ yan mādhyandinaṃ savanaṃ mādhyandinasya pavamānaḥ pavamānasya bṛhatī yad bṛhatyāḥ stotre dakṣiṇā dīyante svargasyaiva tal lokasyāyatane dīyante //
PB, 7, 4, 3.0 bṛhatī maryā yayemāṃl lokān vyāpāmeti tad bṛhatyā bṛhattvam //
PB, 7, 4, 4.0 paśūn vā asyāntān upādadhuḥ paśavo vai bṛhatī yad bṛhatyāḥ stotre dakṣiṇā dīyante sva eva tad āyatane dīyante //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 23, 1.0 kākātanyā macakacātanyāḥ kośātakyā bṛhatyāḥ kālaklītakasyeti mūlāni peṣayitvopalepayed deśaṃ yasmin prajāyeta rakṣasām apahatyai //
Suśrutasaṃhitā
Su, Utt., 11, 14.1 phale bṛhatyā magadhodbhavānāṃ nidhāya kalkaṃ phalapākakāle /
Su, Utt., 42, 128.1 bṛhatyāḥ kaṇṭakāryāśca kvāthaṃ śūlaharaṃ pibet /
Garuḍapurāṇa
GarPur, 1, 19, 30.1 mūlaṃ śuklabṛhatyāstu karkoṭyā gairikarṇikam /
Rasaratnākara
RRĀ, R.kh., 9, 39.2 bṛhatyāśca kaṣāyairvā bījapūrasya toyataḥ //
Ānandakanda
ĀK, 2, 5, 41.2 bṛhatyāśca kaṣāyeṇa bījapūrasya ca dravaiḥ //