Occurrences

Drāhyāyaṇaśrautasūtra
Jaiminīyabrāhmaṇa
Pañcaviṃśabrāhmaṇa
Sāmavidhānabrāhmaṇa
Vaitānasūtra
Vārāhaśrautasūtra
Śatapathabrāhmaṇa
Ṣaḍviṃśabrāhmaṇa
Nighaṇṭuśeṣa
Rājanighaṇṭu
Sātvatatantra

Drāhyāyaṇaśrautasūtra
DrāhŚS, 8, 4, 13.0 gāyatraṃ gāyatryāmāśvam aiḍaṃ bṛhatyāṃ goṣṭho vā //
DrāhŚS, 9, 3, 8.0 tasya bṛhatyām araṇyegeyāni tṛceṣu pṛṣṭhaṃ ca //
Jaiminīyabrāhmaṇa
JB, 1, 242, 7.0 atha yāny aṣṭāv atiricyante tāni bṛhatyām upadadhāti //
JB, 1, 242, 20.0 atha yāni ṣoḍaśātiricyante tāni yajñāyajñīyasya bṛhatyām upadadhāti //
JB, 1, 254, 72.0 yady enaṃ bṛhatyām anuvyāhared yajñasya śiśnam acīkᄆpaṃ yajñamāro mūtragrāhas tvā haniṣyatīty enaṃ brūyāt //
JB, 1, 310, 8.0 triṇidhanaṃ bṛhatyām uttamaṃ karoti //
Pañcaviṃśabrāhmaṇa
PB, 7, 3, 16.0 bṛhatyāṃ bhūyiṣṭhāni sāmāni bhavanti //
Sāmavidhānabrāhmaṇa
SVidhB, 1, 1, 15.1 sa yadā gāyatraṃ bṛhatyāṃ gāyati bārhataṃ jagatyām jāgataṃ triṣṭubhi samatāṃ cāpadyate /
Vaitānasūtra
VaitS, 5, 3, 16.2 yena jyotir ajanayann ṛtāvṛdho devaṃ devāya jāgṛvīty aindryāṃ bṛhatyāṃ saṃśānāni gāyati //
Vārāhaśrautasūtra
VārŚS, 3, 2, 7, 31.1 niṣasāda dhṛtavrata iti rūḍhāya vyāghraviṣṭadivetiṃ cābhiṣicyamānaṃ sāma gāyaty aindryāṃ bṛhatyāṃ saṃśravase viśravase satyaśravase śravasa iti /
Śatapathabrāhmaṇa
ŚBM, 13, 5, 4, 28.0 athottaraṃ saṃvatsaram ṛtupaśubhir yajate ṣaḍbhir āgneyair vasante ṣaḍbhir aindrair grīṣme ṣaḍbhiḥ pārjanyair vā mārutair vā varṣāsu ṣaḍbhir maitrāvaruṇaiḥ śaradi ṣaḍbhir aindrāvaiṣṇavair hemante ṣaḍbhir aindrābārhaspatyaiḥ śiśire ṣaḍ ṛtavaḥ saṃvatsaraḥ ṛtuṣveva saṃvatsare pratitiṣṭhati ṣaṭtriṃśad ete paśavo bhavanti ṣaṭtriṃśadakṣarā bṛhatī bṛhatyām adhi svargo lokaḥ pratiṣṭhitas tad v antato bṛhatyaiva chandasā svarge loke pratitiṣṭhati //
Ṣaḍviṃśabrāhmaṇa
ṢB, 1, 3, 4.1 dve bṛhatyāṃ sāmanī /
Nighaṇṭuśeṣa
NighŚeṣa, 1, 177.2 bṛhatyāṃ kṣudrabhaṇṭākī vārtākī rāṣṭrikā kulī //
Rājanighaṇṭu
RājNigh, Ekārthādivarga, Dvyarthāḥ, 32.2 bṛhatyāṃ caiva vṛntāke vārttākī ca sadāphalam //
Sātvatatantra
SātT, 2, 71.2 bhāvye trayodaśayuge bhavitādidevaḥ śrīdevahotratanayo bhagavān bṛhatyām //