Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaveda (Śaunaka)
Bṛhadāraṇyakopaniṣad
Drāhyāyaṇaśrautasūtra
Gopathabrāhmaṇa
Jaiminīyabrāhmaṇa
Kauṣītakibrāhmaṇa
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Taittirīyasaṃhitā
Vaitānasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda
Carakasaṃhitā
Mahābhārata
Agnipurāṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Harivaṃśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Abhidhānacintāmaṇi
Aṣṭāṅganighaṇṭu
Bhāgavatapurāṇa
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Madanapālanighaṇṭu
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasādhyāya
Rasārṇava
Rājanighaṇṭu
Ānandakanda
Bhāvaprakāśa
Mugdhāvabodhinī
Śāṅkhāyanaśrautasūtra

Aitareya-Āraṇyaka
AĀ, 1, 1, 3, 4.0 bārhataṃ praugaṃ kuryād ity āhuḥ śrīr vai bṛhatī śrīmān bhavatīti //
AĀ, 2, 1, 6, 3.0 tasyoṣṇig lomāni tvag gāyatrī triṣṭum māṃsam anuṣṭup snāvāny asthi jagatī paṅktir majjā prāṇo bṛhatī sa chandobhiś channo yac chandobhiś channas tasmāc chandāṃsīty ācakṣate //
AĀ, 2, 3, 4, 3.0 tad etat pañcavidhaṃ trivṛt pañcadaśaṃ saptadaśam ekaviṃśaṃ pañcaviṃśam iti stomato gāyatraṃ rathantaraṃ bṛhad bhadraṃ rājanam iti sāmato gāyatry uṣṇig bṛhatī triṣṭub dvipadeti chandastaḥ śiro dakṣiṇaḥ pakṣa uttaraḥ pakṣaḥ puccham ātmety ākhyānam //
AĀ, 2, 3, 5, 8.0 bṛhatīm abhisaṃpādayed eṣa vai kṛtsna ātmā yad bṛhatī //
AĀ, 2, 3, 5, 9.0 so 'yam ātmā sarvataḥ śarīraiḥ parivṛtas tad yathāyam ātmā sarvataḥ śarīraiḥ parivṛta evam eva bṛhatī sarvataś chandobhiḥ parivṛtā //
AĀ, 2, 3, 5, 10.0 madhyaṃ hy eṣām aṅgānām ātmā madhyaṃ chandasāṃ bṛhatī //
AĀ, 2, 3, 5, 11.0 sa heśvaro yaśasvī kalyāṇakīrtir bhavitor īśvaro ha tu purāyuṣaḥ praitor iti ha smāha kṛtsno hy eṣa ātmā yad bṛhatī tasmād bṛhatīm evābhisaṃpādayet //
AĀ, 2, 3, 6, 4.0 navasraktim iti bṛhatī saṃpadyamānā navasraktiḥ //
Aitareyabrāhmaṇa
AB, 1, 5, 11.0 śrīr vai yaśaś chandasām bṛhatī //
AB, 2, 18, 5.0 tad āhur yad vyūᄆhaḥ prātaranuvākaḥ katham avyūᄆho bhavatīti yad evāsya bṛhatī madhyān naitīti brūyāt teneti //
AB, 4, 3, 2.0 yadindra pṛtanājye 'yaṃ te astu haryata ity uṣṇihaś ca bṛhatīś ca vyatiṣajaty auṣṇiho vai puruṣo bārhatāḥ paśavaḥ puruṣam eva tat paśubhir vyatiṣajati paśuṣu pratiṣṭhāpayati yad uṣṇik ca bṛhatī ca te dve anuṣṭubhau teno vāco rūpād anuṣṭubho rūpād vajrarūpān naiti //
AB, 4, 10, 1.0 tad āhuḥ sūryo nātiśasyo bṛhatī nātiśasyā yat sūryam atiśaṃsed brahmavarcasam atipadyeta yad bṛhatīm atiśaṃset prāṇān atipadyeteti //
AB, 4, 24, 6.0 ṣaṭtriṃśadaho vā eṣa yad dvādaśāhaḥ ṣaṭtriṃśadakṣarā vai bṛhatī bṛhatyā vā etad ayanaṃ yad dvādaśāho bṛhatyā vai devā imāṃllokān āśnuvata te vai daśabhir evākṣarair imaṃ lokam āśnuvata daśabhir antarikṣam daśabhir divaṃ caturbhiś catasro diśo dvābhyām evāsmiṃlloke pratyatiṣṭhan //
AB, 4, 24, 8.0 tad āhur yad anyāni chandāṃsi varṣīyāṃsi bhūyo 'kṣaratarāṇy atha kasmād etām bṛhatīty ācakṣata iti //
AB, 4, 24, 9.0 etayā hi devā imāṃllokān āśnuvata te vai daśabhir evākṣarair imaṃ lokam āśnuvata daśabhir antarikṣaṃ daśabhir divaṃ caturbhiś catasro diśo dvābhyām evāsmiṃlloke pratyatiṣṭhaṃs tasmād etām bṛhatīty ācakṣate //
AB, 6, 28, 7.0 ātmā vai bṛhatī prāṇāḥ satobṛhatī sa bṛhatīm aśaṃsīt sa ātmātha satobṛhatīṃ te prāṇā atha bṛhatīm atha satobṛhatīṃ tad ātmānam prāṇaiḥ paribṛhann eti tasmād atimarśam eva viharet //
AB, 6, 28, 8.0 yad v evātimarśām ātmā vai bṛhatī paśavaḥ satobṛhatī sa bṛhatīm aśaṃsīt sa ātmātha satobṛhatīṃ te paśavo 'tha bṛhatīm atha satobṛhatīṃ tad ātmānam paśubhiḥ paribṛhann eti tasmād atimarśam eva viharet //
AB, 7, 1, 3.0 tā vā etāḥ ṣaṭtriṃśatam ekapadā yajñaṃ vahanti ṣaṭtriṃśadakṣarā vai bṛhatī bārhatāḥ svargā lokāḥ prāṇāṃś caiva tat svargāṃś ca lokān āpnuvanti prāṇeṣu caiva tat svargeṣu ca lokeṣu pratitiṣṭhanto yanti //
Atharvaveda (Śaunaka)
AVŚ, 8, 9, 4.2 bṛhad bṛhatyā nirmitaṃ kuto 'dhi bṛhatī mitā //
AVŚ, 13, 1, 15.1 ā tvā ruroha bṛhaty uta paṅktir ā kakub varcasā jātavedaḥ /
Bṛhadāraṇyakopaniṣad
BĀU, 1, 3, 20.2 vāg vai bṛhatī /
Drāhyāyaṇaśrautasūtra
DrāhŚS, 8, 2, 1.0 ānūpopakramā bṛhatī pañcame //
Gopathabrāhmaṇa
GB, 1, 3, 18, 33.0 ṣaṭtriṃśadakṣarā bṛhatī //
GB, 1, 4, 12, 6.0 ṣaṭtriṃśadakṣarā bṛhatī //
GB, 2, 4, 2, 6.0 ato madhyaṃ vai sarveṣāṃ chandasāṃ bṛhatī //
Jaiminīyabrāhmaṇa
JB, 1, 33, 3.0 ṣaṭtriṃśadakṣarā vai bṛhatī //
JB, 1, 33, 6.0 tebhyo bṛhatī sādhyebhyo devebhya ekaikenākṣareṇa kāmān nikāmān duhe //
JB, 1, 120, 9.0 na tataḥ purā bṛhatī nāma chanda āsa //
JB, 1, 120, 10.0 sā vā eṣā paśava eva yad bṛhatī //
JB, 1, 127, 26.0 dviṣāmṇī bṛhatī //
JB, 1, 229, 49.0 bṛhaty eva bṛhatī //
JB, 1, 229, 49.0 bṛhaty eva bṛhatī //
JB, 1, 242, 4.0 atha catvāri chandāṃsi mādhyaṃdinaṃ savanaṃ gāyatrī bṛhatī kakup triṣṭup //
JB, 1, 242, 10.0 atha ṣaṭ chandāṃsi tṛtīyasavanaṃ gāyatry uṣṇikkakubhāv anuṣṭub jagatī bṛhatī //
JB, 1, 244, 16.0 bṛhaty eva bṛhatī //
JB, 1, 244, 16.0 bṛhaty eva bṛhatī //
JB, 1, 247, 4.0 atha ha vā etāni mṛtyor mukhāni bṛhaty eva prativibhavitum arhati nānyac chandaḥ //
JB, 1, 254, 8.0 atha bṛhatī //
JB, 1, 285, 24.0 yā vā anuṣṭup sā bṛhatī //
JB, 1, 285, 25.0 catuṣpātsu vā eṣā paśuṣūpahiteṣu bṛhaty abhavat //
JB, 1, 285, 29.0 bṛhatī hy eva svargo lokaḥ //
JB, 1, 286, 29.0 yāṃ yām eva tāṃ gāyatrī ca jagatī ca samprāyacchatāṃ saivaiṣā bṛhaty abhavat //
JB, 1, 287, 1.0 atha bṛhatī //
JB, 1, 290, 14.0 yad eva bṛhatīṃ sarvāṇi chandāṃsy abhisaṃpadyante bṛhatī svargo lokas svargāya lokāya kam udyacchatīti haiva pratyavakṣyad iti //
JB, 1, 304, 10.0 paśavo bṛhatī //
JB, 1, 304, 16.0 paśavo bṛhatī //
JB, 1, 309, 8.0 paśavo bṛhatī //
JB, 1, 311, 1.0 trīṇi ha vai yajñasyodarāṇi gāyatrī bṛhaty anuṣṭup //
JB, 1, 316, 4.0 bṛhatīti brūyāt //
JB, 1, 316, 5.0 kathaṃ bṛhatīti //
JB, 1, 316, 10.0 tasmād bṛhatī retasyeti //
JB, 2, 1, 8.0 sā dvitīyam ahaḥ prāpya bṛhatī bhavati yām imāṃ śreṣṭhī vācaṃ vadatīty avocad iti //
Kauṣītakibrāhmaṇa
KauṣB, 11, 2, 19.0 go'śvam eva bṛhatī //
Kāṭhakasaṃhitā
KS, 12, 5, 39.0 paśavo vai bṛhatī //
KS, 20, 11, 41.0 ṣaṭtriṃśadakṣarā bṛhatī //
KS, 20, 11, 42.0 bṛhatī chandasāṃ svārājyam ānaśe //
KS, 20, 11, 45.0 ṣaṭtriṃśadakṣarā bṛhatī //
Maitrāyaṇīsaṃhitā
MS, 2, 3, 7, 41.0 paśavo vai bṛhatī //
MS, 2, 8, 2, 30.0 bṛhatī chandaḥ //
MS, 2, 8, 3, 2.27 bṛhatī chandaḥ /
MS, 2, 13, 14, 32.0 bṛhatī chandaḥ //
MS, 3, 11, 11, 4.2 bṛhatī chanda indriyaṃ trivatso gaur vayo dadhuḥ //
MS, 3, 16, 4, 9.2 avasyuvātā bṛhatī na śakvarī diśāṃ devy avatu no ghṛtācī //
Pañcaviṃśabrāhmaṇa
PB, 4, 4, 10.0 rathantare 'hani bṛhatī kāryaitad vai rathantarasya svam āyatanaṃ yad bṛhatī sva eva tad āyatane rathantaraṃ pratitiṣṭhati bārhate 'hani triṣṭup kāryaitad vai bṛhataḥ svam āyatanaṃ yat triṣṭup sva eva tad āyatane bṛhadrathantare pratitiṣṭhantī itaḥ //
PB, 4, 4, 10.0 rathantare 'hani bṛhatī kāryaitad vai rathantarasya svam āyatanaṃ yad bṛhatī sva eva tad āyatane rathantaraṃ pratitiṣṭhati bārhate 'hani triṣṭup kāryaitad vai bṛhataḥ svam āyatanaṃ yat triṣṭup sva eva tad āyatane bṛhadrathantare pratitiṣṭhantī itaḥ //
PB, 7, 3, 8.0 prāṇāpānā vā etāni chandāṃsi prāṇo gāyatrī vyāno bṛhaty apānas triṣṭub yad etaiś chandobhiḥ stuvanti prāṇāpānānām avicchedāya //
PB, 7, 3, 9.0 ime vai lokā etāni chandāṃsy ayam eva gāyatry ayaṃ madhyamo bṛhaty asāv uttamas triṣṭub yad etaiś chandobhiḥ saṃhitaiḥ stuvanty eṣāṃ lokānām avicchedāya //
PB, 7, 3, 15.0 paśavo vā iḍā paśavo bṛhatī paśuṣv eva tat paśūn dadhāti //
PB, 7, 4, 1.0 etad vai yajñasya svargyaṃ yan mādhyandinaṃ savanaṃ mādhyandinasya pavamānaḥ pavamānasya bṛhatī yad bṛhatyāḥ stotre dakṣiṇā dīyante svargasyaiva tal lokasyāyatane dīyante //
PB, 7, 4, 2.0 devā vai chandāṃsyabruvan yuṣmābhiḥ svargyaṃ lokam ayāmeti te gāyatrīṃ prāyuñjata tayā na vyāpnuvaṃs triṣṭubhaṃ prāyuñjata tayā na vyāpnuvañ jagatīṃ prāyuñjata tayā na vyāpnuvann anuṣṭubhaṃ prāyuñjata tayālpakādiva vyāpnuvaṃs ta āsāṃ diśāṃ rasān pravṛhya catvāry akṣarāṇy upādadhuḥ sā bṛhaty abhavat tayemāṃl lokān vyāpnuvan //
PB, 7, 4, 3.0 bṛhatī maryā yayemāṃl lokān vyāpāmeti tad bṛhatyā bṛhattvam //
PB, 7, 4, 4.0 paśūn vā asyāntān upādadhuḥ paśavo vai bṛhatī yad bṛhatyāḥ stotre dakṣiṇā dīyante sva eva tad āyatane dīyante //
PB, 7, 4, 5.0 yannvity āhur anyāni chandāṃsi varṣīyāṃsi kasmād bṛhaty ucyata eṣā hīmāṃl lokān vyāpnon nānyacchandaḥ kiṃcana yāni sapta caturuttarāṇi chandāṃsi tāni bṛhatīm abhisaṃpadyante tasmād bṛhaty ucyate //
PB, 7, 4, 5.0 yannvity āhur anyāni chandāṃsi varṣīyāṃsi kasmād bṛhaty ucyata eṣā hīmāṃl lokān vyāpnon nānyacchandaḥ kiṃcana yāni sapta caturuttarāṇi chandāṃsi tāni bṛhatīm abhisaṃpadyante tasmād bṛhaty ucyate //
PB, 7, 7, 5.0 na vai bṛhan na rathantaram ekaṃ chando 'yacchat tataḥ kakubhāv uttare upādadhus tasmād bṛhatī prathamā kakubhāv uttare tasmād bṛhadrathantare ekarcena kurvanti na hi te ekaṃ chando 'yacchat //
PB, 10, 3, 8.0 yo vai chandasāṃ svarājaṃ vedāśnute svārājyaṃ pra svārājyaṃ āpnoti bṛhatī vāva chandasāṃ svarāḍ aśnute svārājyaṃ pra svārājyaṃ āpnoti ya evaṃ veda //
PB, 10, 3, 9.0 tām etām annādyāya vyāvṛjyāsate yad etaṃ dvādaśāhaṃ dvādaśa dīkṣā dvādaśopasado dvādaśa prasutaḥ ṣaṭtriṃśad etā rātrayo bhavanti ṣaṭtriṃśadakṣarā bṛhatī //
PB, 14, 10, 3.0 tadāhuḥ śithilam iva vā etacchando yat satobṛhatītyeṣā vai pratiṣṭhitā bṛhatī yā punaḥpadā yad indra prāg apāg udag iti diśāṃ vimarśaḥ pratiṣṭhityai //
Taittirīyasaṃhitā
TS, 5, 2, 11, 1.2 bṛhaty uṣṇihā kakut sūcībhiḥ śimyantu tvā //
TS, 5, 3, 2, 34.1 tān bṛhaty udajayat //
TS, 5, 3, 2, 44.1 ṣaṭtriṃśadakṣarā bṛhatī //
TS, 5, 3, 2, 47.1 bṛhatī chandasāṃ svārājyam parīyāya //
Vaitānasūtra
VaitS, 1, 1, 18.1 vṛto japaty ahaṃ bhūpatir ahaṃ bhuvanapatir ahaṃ bhuvāṃ patir ahaṃ mahato bhūtasya patis tad ahaṃ manase prabravīmi mano vāce vāg gāyatryai gāyatry uṣṇiha uṣṇig anuṣṭubhe 'nuṣṭub bṛhatyai bṛhatī paṅktaye paṅktis triṣṭubhe triṣṭub jagatyai jagatī prajāpataye prajāpatir viśvebhyo devebhyaḥ oṃ bhūr bhuvaḥ svar janad o3m iti apratirathaṃ ca //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 14, 9.10 paṣṭhavāḍ vayo bṛhatī chandaḥ /
VSM, 14, 18.7 bṛhatī chandaḥ /
Āpastambaśrautasūtra
ĀpŚS, 16, 28, 1.12 bṛhatī chandas tad aśvaḥ parameṣṭhī devatā tenarṣiṇā tena brahmaṇā tayā devatayāṅgirasvad dhruvā sīdety etābhir dvādaśabhis trir abhyāsaṃ purastāt pratīcīṃ puruṣākṛtiṃ cinoti //
Śatapathabrāhmaṇa
ŚBM, 6, 4, 2, 8.1 athaiṣā bṛhatyuttamā bhavati /
ŚBM, 6, 4, 2, 10.2 ṣaḍ ṛtavaḥ saṃvatsaraḥ saṃvatsaro 'gnir yāvānagniryāvatyasya mātrā tāvattadbhavati yad v eva saṃvatsaramabhisaṃpadyate tad bṛhatīmabhisaṃpadyate bṛhatī hi saṃvatsaro dvādaśa paurṇamāsyo dvādaśāṣṭakā dvādaśāmāvāsyās tat ṣaṭtriṃśat ṣaṭtriṃśadakṣarā bṛhatī taṃ dakṣiṇata udañcamāharati dakṣiṇato vā udagyonau retaḥ sicyata eṣo 'syaitarhi yonir avicchedam āharati retaso 'vicchedāya //
ŚBM, 6, 4, 2, 10.2 ṣaḍ ṛtavaḥ saṃvatsaraḥ saṃvatsaro 'gnir yāvānagniryāvatyasya mātrā tāvattadbhavati yad v eva saṃvatsaramabhisaṃpadyate tad bṛhatīmabhisaṃpadyate bṛhatī hi saṃvatsaro dvādaśa paurṇamāsyo dvādaśāṣṭakā dvādaśāmāvāsyās tat ṣaṭtriṃśat ṣaṭtriṃśadakṣarā bṛhatī taṃ dakṣiṇata udañcamāharati dakṣiṇato vā udagyonau retaḥ sicyata eṣo 'syaitarhi yonir avicchedam āharati retaso 'vicchedāya //
ŚBM, 10, 3, 1, 1.4 mano bṛhatī /
ŚBM, 10, 3, 1, 5.1 mano bṛhatīti tad ya eva manaso mahimā yad vīryaṃ tad etat sahasram /
ŚBM, 10, 3, 2, 3.2 bṛhatī chando bṛhaspatir devatānūkam //
ŚBM, 10, 5, 4, 6.3 bṛhatī svargo lokaḥ /
ŚBM, 10, 5, 4, 9.3 bṛhatī svargo lokaḥ /
ŚBM, 10, 5, 4, 11.3 bṛhatī svargo lokaḥ /
ŚBM, 10, 5, 4, 13.3 bṛhatī svargo lokaḥ /
ŚBM, 10, 5, 4, 19.3 bṛhatī svargo lokaḥ /
ŚBM, 13, 4, 3, 15.0 etat pāriplavam sarvāṇi rājyānyācaṣṭe sarvā viśaḥ sarvān vedānt sarvān devānt sarvāṇi bhūtāni sarveṣāṃ ha vai sa eteṣāṃ rājyānāṃ sāyujyaṃ salokatāmaśnute sarvāsāṃ viśām aiśvaryam ādhipatyaṃ gacchati sarvān vedān avarunddhe sarvān devān prītvā sarveṣu bhūteṣv antataḥ pratitiṣṭhati yasyaivaṃvid etaddhotā pāriplavam ākhyānam ācaṣṭe yo vaitad evaṃ vedaitad eva samānam ākhyānam punaḥ punaḥ saṃvatsaram pariplavate tad yat punaḥ punaḥ pariplavate tasmāt pāriplavaṃ ṣaṭtriṃśataṃ daśāhān ācaṣṭe ṣaṭtriṃśadakṣarā bṛhatī bārhatāḥ paśavo bṛhatyaivāsmai paśūnavarunddhe //
ŚBM, 13, 5, 4, 28.0 athottaraṃ saṃvatsaram ṛtupaśubhir yajate ṣaḍbhir āgneyair vasante ṣaḍbhir aindrair grīṣme ṣaḍbhiḥ pārjanyair vā mārutair vā varṣāsu ṣaḍbhir maitrāvaruṇaiḥ śaradi ṣaḍbhir aindrāvaiṣṇavair hemante ṣaḍbhir aindrābārhaspatyaiḥ śiśire ṣaḍ ṛtavaḥ saṃvatsaraḥ ṛtuṣveva saṃvatsare pratitiṣṭhati ṣaṭtriṃśad ete paśavo bhavanti ṣaṭtriṃśadakṣarā bṛhatī bṛhatyām adhi svargo lokaḥ pratiṣṭhitas tad v antato bṛhatyaiva chandasā svarge loke pratitiṣṭhati //
Ṛgveda
ṚV, 10, 130, 4.2 anuṣṭubhā soma ukthair mahasvān bṛhaspater bṛhatī vācam āvat //
Carakasaṃhitā
Ca, Vim., 8, 139.1 tadyathā jīvakarṣabhakau jīvantī vīrā tāmalakī kākolī kṣīrakākolī mudgaparṇī māṣaparṇī śālaparṇī pṛśniparṇyasanaparṇī medā mahāmedā karkaṭaśṛṅgī śṛṅgāṭikā chinnaruhā chattrāticchatrā śrāvaṇī mahāśrāvaṇī sahadevā viśvadevā śuklā kṣīraśuklā balātibalā vidārī kṣīravidārī kṣudrasahā mahāsahā ṛṣyagandhāśvagandhā vṛścīraḥ punarnavā bṛhatī kaṇṭakārikorubūko moraṭaḥ śvadaṃṣṭrā saṃharṣā śatāvarī śatapuṣpā madhūkapuṣpī yaṣṭīmadhu madhūlikā mṛdvīkā kharjūraṃ parūṣakamātmaguptā puṣkarabījaṃ kaśerukaṃ rājakaśerukaṃ rājādanaṃ katakaṃ kāśmaryaṃ śītapākyodanapākī tālakharjūramastakamikṣurikṣuvālikā darbhaḥ kuśaḥ kāśaḥ śālir gundretkaṭakaḥ śaramūlaṃ rājakṣavakaḥ ṛṣyaproktā dvāradā bhāradvājī vanatrapuṣyabhīrupattrī haṃsapādī kākanāsikā kuliṅgākṣī kṣīravallī kapolavallī kapotavallī somavallī gopavallī madhuvallī ceti eṣāmevaṃvidhānāmanyeṣāṃ ca madhuravargaparisaṃkhyātānāmauṣadhadravyāṇāṃ chedyāni khaṇḍaśaśchedayitvā bhedyāni cāṇuśo bhedayitvā prakṣālya pānīyena suprakṣālitāyāṃ sthālyāṃ samāvāpya payasārdhodakenābhyāsicya sādhayeddarvyā satatamavaghaṭṭayan tadupayuktabhūyiṣṭhe 'mbhasi gataraseṣvauṣadheṣu payasi cānupadagdhe sthālīmupahṛtya suparipūtaṃ payaḥ sukhoṣṇaṃ ghṛtatailavasāmajjalavaṇaphāṇitopahitaṃ bastiṃ vātavikāriṇe vidhijño vidhivaddadyāt śītaṃ tu madhusarpirbhyāmupasaṃsṛjya pittavikāriṇe vidhivaddadyāt /
Mahābhārata
MBh, 1, 96, 54.1 te cāpi bṛhatī śyāme nīlakuñcitamūrdhaje /
MBh, 3, 134, 15.3 navākṣarā bṛhatī sampradiṣṭā navayogo gaṇanām eti śaśvat //
MBh, 6, 20, 4.1 ubhe sene bṛhatī bhīmarūpe tathaivobhe bhārata durviṣahye /
Agnipurāṇa
AgniPur, 18, 7.2 riporādhatta bṛhatī cākṣuṣaṃ sarvatejasam //
Amarakośa
AKośa, 2, 142.1 nidigdhikā spṛśī vyāghrī bṛhatī kaṇṭakārikā /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 5, 42.1 prapauṇḍarīkaṃ madhukaṃ pippalī bṛhatī balā /
AHS, Cikitsitasthāna, 8, 19.1 tathāśvagandhā surasā bṛhatī pippalī ghṛtam /
Harivaṃśa
HV, 2, 15.1 ripor ādhatta bṛhatī cākṣuṣam sarvatejasam /
Kūrmapurāṇa
KūPur, 1, 11, 132.1 brahmāṇī bṛhatī brāhmī brahmabhūtā bhavāraṇiḥ /
KūPur, 1, 13, 6.1 riporādhatta bṛhatī cakṣuṣaṃ sarvatejasam /
KūPur, 1, 39, 33.1 gāyatrī ca bṛhatyuṣṇik jagatī paṅktireva ca /
Liṅgapurāṇa
LiPur, 1, 85, 52.1 brahmādhidaivataṃ chando bṛhatī cāṅgirā ṛṣiḥ /
Matsyapurāṇa
MPur, 125, 47.2 paṅktiśca bṛhatī caiva uṣṇigeva tu saptamam //
Suśrutasaṃhitā
Su, Sū., 37, 18.1 bṛhatī kaṇṭakārī ca haritālaṃ manaḥśilā /
Su, Śār., 6, 10.2 kaṭīkataruṇe sandhī pārśvajau bṛhatī ca yā //
Su, Cik., 7, 5.2 śatāvarī śvadaṃṣṭrā ca bṛhatī kaṇṭakārikā //
Su, Utt., 40, 114.1 śālaparṇī pṛśniparṇī bṛhatī kaṇṭakārikā /
Viṣṇupurāṇa
ViPur, 1, 13, 2.2 ripor ādhatta bṛhatī cākṣuṣaṃ sarvatejasam //
ViPur, 2, 8, 7.2 gāyatrī ca bṛhatyuṣṇig jagatī triṣṭubeva ca /
Abhidhānacintāmaṇi
AbhCint, 2, 203.2 viśvāvasostu bṛhatī tumbarostu kalāvatī //
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 19.2 siṃhā ca kṣudravārttākī bṛhatī bahuputrikā //
Bhāgavatapurāṇa
BhāgPur, 3, 12, 46.1 majjāyāḥ paṅktir utpannā bṛhatī prāṇato 'bhavat /
BhāgPur, 11, 21, 41.1 gāyatry uṣṇig anuṣṭup ca bṛhatī paṅktir eva ca /
Dhanvantarinighaṇṭu
DhanvNigh, 1, 93.1 bṛhatī siṃhikā kāntā vārtākī rāṣṭrikā kulī /
Garuḍapurāṇa
GarPur, 1, 58, 7.1 gāyattrī sabṛhatyuṣṇigjagatītriṣṭubeva ca /
GarPur, 1, 167, 59.2 punarnavā ca bṛhatī nirguṇḍī nimbapatrakam //
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 61.2 bṛhatī sthūlabhaṇṭākī viśadā ca mahoṭikā /
MPālNigh, Abhayādivarga, 62.1 bṛhatī grāhiṇī hṛdyā pācanī kaphavātajit /
Rasaprakāśasudhākara
RPSudh, 9, 16.2 potakī ca viṣaghnī ca bṛhatī garuḍī tathā //
Rasaratnasamuccaya
RRS, 11, 126.1 bṛhatī bilvakūṣmāṇḍaṃ vetrāgraṃ kāravellakam /
Rasaratnākara
RRĀ, Ras.kh., 7, 59.2 aśvagandhā vacā kuṣṭhaṃ bṛhatī ca śatāvarī //
RRĀ, V.kh., 3, 12.1 karavīro'gnidamanī bṛhatī bhūmipāṭalī /
RRĀ, V.kh., 11, 12.2 rājikā triphalā kanyā citrakaṃ bṛhatī kaṇā //
RRĀ, V.kh., 12, 53.2 bṛhatī lāṅgalī vajrī khaṇḍajārīndravāruṇī //
RRĀ, V.kh., 17, 4.2 vajrakaṃdaṃ kṣīrakandaṃ bṛhatī kaṇṭakārikā //
Rasendracūḍāmaṇi
RCūM, 7, 6.2 vārāhī bṛhatī mūrvā sarpākṣī sadacitrikā //
RCūM, 8, 10.1 ṣaṭkārī śaṅkhapuṣpī ca bṛhatī hilamocakaḥ /
Rasendrasārasaṃgraha
RSS, 1, 331.1 pāṭalā kaṇṭakārī ca bṛhatī bilva eva ca /
Rasādhyāya
RAdhy, 1, 144.2 bṛhatī cāgnidamanī lāṅgalī samabhāgataḥ //
Rasārṇava
RArṇ, 5, 9.2 śṛgālajihvā bṛhatī vajrā cakrī ca rājikā //
RArṇ, 16, 89.1 kākajaṅghā ca bṛhatī śarapuṅkhājaśṛṅgike /
Rājanighaṇṭu
RājNigh, Śat., 1.2 bṛhatī kaṇṭakārī ca dvidhā syāt pṛśniparṇikā //
RājNigh, Śat., 23.1 bṛhatī mahatikrāntā vārttākī siṃhikākulī /
RājNigh, Śat., 25.1 bṛhatī kaṭutiktoṣṇā vātajij jvarahāriṇī /
RājNigh, Śat., 26.1 bṛhaty anyā sarpatanuḥ kṣavikā pītataṇḍulā /
RājNigh, Śat., 27.1 kṣavikā bṛhatī tiktā kaṭur uṣṇā ca tatsamā /
RājNigh, Miśrakādivarga, 15.1 bṛhatī cāgnidamanī duḥsparśā ceti tu trayam /
RājNigh, Miśrakādivarga, 26.1 śāliparṇī pṛśniparṇī bṛhatī kaṇṭakārikā /
RājNigh, Miśrakādivarga, 40.1 vidārigandhā bṛhatī pṛśniparṇī nidigdhikā /
Ānandakanda
ĀK, 1, 4, 126.1 mīnākṣī śigru bṛhatī kumārī yavaciñcikā /
ĀK, 1, 4, 155.2 maṇḍūkī bṛhatī puṅkhā kumārī lāṅgalī tathā //
Bhāvaprakāśa
BhPr, 6, Guḍūcyādivarga, 36.1 vārttākī kṣudrabhaṇṭākī mahatī bṛhatī kulī /
BhPr, 6, Guḍūcyādivarga, 37.1 bṛhatī grāhiṇī hṛdyā pācanī kaphavātakṛt /
BhPr, 6, Guḍūcyādivarga, 38.2 kaṇṭālikā kaṇṭakinī dhāvanī bṛhatī tathā //
Mugdhāvabodhinī
MuA zu RHT, 3, 4.2, 16.2 vṛddhā ca bṛhatī tadvanmūrtir mārjārapādikā //
MuA zu RHT, 3, 4.2, 18.1 kurkurī halinī caiva bṛhatī vajrakandakam /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 16, 28, 2.0 catasro diśaś catasro 'vāntaradiśa ūrdhveyaṃ navamī diṅ navākṣarā bṛhatī tad yat kiṃ ca navavidham adhidaivatam adhyātmaṃ tat sarvam anenāpnoti //