Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Śaunaka)
Śāṅkhāyanāraṇyaka
Ṛgveda

Aitareyabrāhmaṇa
AB, 4, 14, 1.0 yad vai caturviṃśaṃ tan mahāvratam bṛhaddivenātra hotā retaḥ siñcati tad ado mahāvratīyenāhnā prajanayati saṃvatsare saṃvatsare vai retaḥ siktaṃ jāyate tasmāt samānam bṛhaddivo niṣkevalyam bhavaty eṣa ha vā enam parastāt karmabhir āptvāvastād upaiti ya evaṃ vidvān etad ahar upaiti //
AB, 4, 14, 1.0 yad vai caturviṃśaṃ tan mahāvratam bṛhaddivenātra hotā retaḥ siñcati tad ado mahāvratīyenāhnā prajanayati saṃvatsare saṃvatsare vai retaḥ siktaṃ jāyate tasmāt samānam bṛhaddivo niṣkevalyam bhavaty eṣa ha vā enam parastāt karmabhir āptvāvastād upaiti ya evaṃ vidvān etad ahar upaiti //
Atharvaveda (Śaunaka)
AVŚ, 5, 2, 8.1 imā brahma bṛhaddivaḥ kṛṇavad indrāya śūṣam agriyaḥ svarṣāḥ /
AVŚ, 5, 2, 9.1 evā mahān bṛhaddivo atharvāvocat svāṃ tanvam indram eva /
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 15, 1, 10.0 prativeśyo bṛhaddivāt //
ŚāṅkhĀ, 15, 1, 11.0 bṛhaddivaḥ sumnayoḥ //
Ṛgveda
ṚV, 1, 167, 2.1 ā no 'vobhir maruto yāntv acchā jyeṣṭhebhir vā bṛhaddivaiḥ sumāyāḥ /
ṚV, 2, 31, 4.2 iḍā bhago bṛhaddivota rodasī pūṣā purandhir aśvināv adhā patī //
ṚV, 9, 79, 1.1 acodaso no dhanvantv indavaḥ pra suvānāso bṛhaddiveṣu harayaḥ /
ṚV, 10, 120, 8.1 imā brahma bṛhaddivo vivaktīndrāya śūṣam agriyaḥ svarṣāḥ /
ṚV, 10, 120, 9.1 evā mahān bṛhaddivo atharvāvocat svāṃ tanvam indram eva /