Occurrences

Ṛgveda
Mahābhārata
Amarakośa
Matsyapurāṇa
Viṣṇupurāṇa
Garuḍapurāṇa
Paramānandīyanāmamālā

Ṛgveda
ṚV, 1, 27, 12.2 ukthair agnir bṛhadbhānuḥ //
Mahābhārata
MBh, 1, 1, 41.1 divasputro bṛhadbhānuścakṣur ātmā vibhāvasuḥ /
MBh, 12, 43, 8.1 varāho 'gnir bṛhadbhānur vṛṣaṇastārkṣyalakṣaṇaḥ /
MBh, 13, 135, 49.2 vāsudevo bṛhadbhānur ādidevaḥ puraṃdaraḥ //
Amarakośa
AKośa, 1, 64.1 āśrayāśo bṛhadbhānuḥ kṛśānuḥ pāvako 'nalaḥ /
Matsyapurāṇa
MPur, 48, 100.2 bṛhadbhānuḥ sutastasya tasmājjajñe mahātmavān //
MPur, 48, 101.1 bṛhadbhānustu rājendro janayāmāsa vai sutam /
Viṣṇupurāṇa
ViPur, 4, 18, 22.2 bhadrarathād bṛhadrathaḥ bṛhadrathād bṛhatkarmā bṛhatkarmaṇaś ca bṛhadbhānus tasmācca bṛhanmanāḥ bṛhanmanaso jayadrathaḥ //
Garuḍapurāṇa
GarPur, 1, 15, 115.2 āraṇeyo bṛhadbhānurbṛhaddīptistathaiva ca //
GarPur, 1, 139, 75.1 bṛhatkarmā sutastasya bṛhadbhānustato 'bhavat /
GarPur, 1, 140, 19.1 yavīnaro bṛhadbhānuḥ kampillaḥ sṛñjayastathā /
Paramānandīyanāmamālā
ParNāmMālā, Tṛtīyaḥ paricchedaḥ, 4.1 dhūmadhvajo bṛhadbhānur jvālājihvas tanūnapāt /