Occurrences

Aitareyabrāhmaṇa
Baudhāyanagṛhyasūtra
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Gautamadharmasūtra
Gobhilagṛhyasūtra
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Kauṣītakibrāhmaṇa
Kātyāyanaśrautasūtra
Pāraskaragṛhyasūtra
Sāmavidhānabrāhmaṇa
Taittirīyasaṃhitā
Vaikhānasagṛhyasūtra
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Kūrmapurāṇa
Garuḍapurāṇa
Parāśarasmṛtiṭīkā
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 2, 1, 6.0 bailvaṃ yūpaṃ kurvītānnādyakāmaḥ puṣṭikāmaḥ samāṃ samāṃ vai bilvo gṛbhītas tad annādyasya rūpam ā mūlācchākhābhir anucitas tat puṣṭeḥ //
AB, 2, 1, 7.0 puṣyati prajāṃ ca paśūṃś ca ya evaṃ vidvān bailvaṃ yūpaṃ kurute //
AB, 2, 1, 8.0 yad eva bailvāṃ bilvaṃ jyotir iti vā ācakṣate //
Baudhāyanagṛhyasūtra
BaudhGS, 2, 5, 17.1 athāsmai daṇḍaṃ prayacchati pālāśaṃ bailvaṃ vā brāhmaṇasya /
BaudhGS, 2, 5, 19.1 brahmavarcasamasi brahmavarcasāya tvā iti bailvam //
Bhāradvājagṛhyasūtra
BhārGS, 1, 2, 3.0 dakṣiṇenāgniṃ brahmāyatane darbhān saṃstīrya mayi gṛhṇāmy agre agnim iti dvābhyām ātmanyagniṃ dhyātvottareṇāgniṃ pātrebhyaḥ saṃstīrya yathārthaṃ dravyāṇi prayunakty aśmānam ahataṃ vāso 'jinaṃ mauñjīṃ mekhalāṃ trivṛtaṃ brāhmaṇasya maurvīṃ rājanyasya sautrīṃ vaiśyasya bailvaṃ pālāśaṃ vā daṇḍaṃ brāhmaṇasya naiyagrodhaṃ rājanyasyaudumbaraṃ vaiśyasya //
Bhāradvājaśrautasūtra
BhārŚS, 1, 5, 7.1 atho khādirā bailvā audumbarā vaikaṅkatā rauhitakā veti vijñāyate //
BhārŚS, 7, 1, 6.0 bailvaṃ brahmavarcasakāmaḥ kurvīta //
Gautamadharmasūtra
GautDhS, 1, 1, 23.0 bailvapālāśau brāhmaṇadaṇḍau //
Gobhilagṛhyasūtra
GobhGS, 2, 10, 11.0 pārṇabailvāśvatthā daṇḍāḥ //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 1, 17.0 aśmānam ahataṃ vāso 'jinaṃ mauñjīṃ mekhalāṃ trivṛtāṃ brāhmaṇasya jyāṃ rājanyasyāvīsūtraṃ vaiśyasya bailvaṃ pālāśaṃ vā daṇḍaṃ brāhmaṇasya naiyyagrodhaṃ rājanyasyaudumbaraṃ vaiśyasya //
Jaiminigṛhyasūtra
JaimGS, 1, 12, 37.0 pālāśaṃ brāhmaṇasya bailvaṃ brahmavarcasakāmasya naiyagrodhaṃ rājanyasyaudumbaraṃ vaiśyasya pālāśaṃ vā sarveṣām //
JaimGS, 1, 19, 36.0 bailvaṃ brahmavarcasakāmo brahmavarcasī bhūyāsam iti //
Kauṣītakibrāhmaṇa
KauṣB, 10, 1, 11.0 bailvam annādyakāmaḥ //
Kātyāyanaśrautasūtra
KātyŚS, 20, 4, 19.0 ṣaṭ ṣaḍ bailvakhādirapālāśāḥ //
Pāraskaragṛhyasūtra
PārGS, 2, 5, 26.0 bailvo rājanyasya //
Sāmavidhānabrāhmaṇa
SVidhB, 2, 2, 2.1 atha yo rakṣasā gṛhītaḥ syād aśanihatasya vṛkṣasyedhmaḥ śuklāyā goḥ sarūpavatsāyā anyasyā vājyaṃ bailvaṃ maṇim utthāpya tadahas trivṛtaṃ kārayen maṇim /
Taittirīyasaṃhitā
TS, 2, 1, 8, 1.8 bailvo yūpo bhavati /
Vaikhānasagṛhyasūtra
VaikhGS, 1, 19, 7.0 yatpramatto mano jyotir ayāś cāgne yadasminsvasti no yata indra iti vicchinnam edho 'syedhiṣīmahi svāhā bailvam //
VaikhGS, 2, 4, 1.0 brāhmaṇasya pālāśo bailvo vā keśānto nirvraṇo 'numṛṣṭo 'nudvejano yūpavad avakro daṇḍaḥ kṛṣṇamṛgasyājinaṃ mauñjī mekhalā //
Vārāhaśrautasūtra
VārŚS, 1, 6, 1, 6.0 bailvaṃ brahmavarcasakāmaḥ kurvīta //
VārŚS, 3, 4, 1, 55.1 itareṣāṃ vā ṣaṭ pālāśān ṣaḍ bailvān saṃminoti yathaikādaśinā //
Āpastambaśrautasūtra
ĀpŚS, 7, 1, 16.3 bailvam annādyakāmo brahmavarcasakāmo vā /
ĀpŚS, 18, 1, 8.1 saptadaśāratnir bailvo yūpaḥ khādiro vā tūparaś caturaśro godhūmapiṣṭacaṣālo godhūmakalāpī vā //
ĀpŚS, 20, 9, 7.2 trayo bailvā dakṣiṇataḥ /
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 19, 13.0 teṣāṃ daṇḍāḥ pālāśo brāhmaṇasyaudumbaraḥ kṣatriyasya bailvo vaiśyasya //
Śatapathabrāhmaṇa
ŚBM, 1, 3, 3, 20.2 atho api vaikaṅkatā syur yadi vaikaṅkatān na vinded atho api kārṣmaryamayāḥ syur yadi kārṣmaryamayān na vinded atho api bailvāḥ syur atho khādirā atho audumbarā ete hi vṛkṣā yajñiyās tasmād eteṣāṃ vṛkṣāṇām bhavanti //
ŚBM, 13, 4, 4, 5.0 ekaviṃśatir yūpāḥ sarva ekaviṃśatyaratnayo rājjudālo 'gniṣṭho bhavati paitudāravāvabhitaḥ ṣaḍbailvāstraya itthāt traya itthāt ṣaṭ khādirās traya evetthāt traya itthāt ṣaṭ pālāśās traya evetthāttraya itthāt //
ŚBM, 13, 4, 4, 8.0 atha yat kuntāpam āsīt yo majjā sa sārdhaṃ samavadrutya śrotrata udabhinat sa eṣa vanaspatir abhavad bilvas tasmāt tasyāntarataḥ sarvam eva phalam ādyam bhavati tasmād u hāridra iva bhavati hāridra iva hi majjā tenaivainaṃ tad rūpeṇa samardhayaty antare paitudāruvau bhavato bāhye bailvā antare hi cakṣuṣī bāhye śrotre sva evaināṃstadāyatane dadhāti //
ŚBM, 13, 4, 4, 9.0 asthibhya evāsya khadiraḥ samabhavat tasmāt sa dāruṇo bahusāro dāruṇamiva hyasthi tenaivainaṃ tad rūpeṇa samardhayaty antare bailvā bhavanti bāhye khādirā antare hi majjāno bāhyānyasthīni sva evaināṃs tad āyatane dadhāti //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 2, 1, 18.0 pālāśo bailvo vā daṇḍo brāhmaṇasya //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 12, 4, 5.2 pramāyukaṃ tasya dviṣantam āhur irāmaṇiṃ bailvaṃ yo bibharti //
ŚāṅkhĀ, 12, 5, 1.2 nainaṃ kruddhaṃ manyavo 'bhiyantīrāmaṇiṃ bailvaṃ yo bibharti //
ŚāṅkhĀ, 12, 5, 2.2 śatāyur asmiñ jaradaṣṭiḥ praitīrāmaṇiṃ bailvaṃ yo bibharti //
ŚāṅkhĀ, 12, 5, 3.2 nānyan mithas tasya kuleṣu jāyata irāmaṇiṃ bailvaṃ yo bibharti //
ŚāṅkhĀ, 12, 5, 4.2 nāsminn alakṣmīḥ kurute niveśanam irāmaṇiṃ bailvaṃ yo bibharti //
ŚāṅkhĀ, 12, 5, 5.2 na sūtikā tasya kuleṣu jāyate irāmaṇiṃ bailvaṃ yo bibharti //
ŚāṅkhĀ, 12, 6, 1.2 na hastinaṃ kruddham upaiti bhītim irāmaṇiṃ bailvaṃ yo bibharti //
ŚāṅkhĀ, 12, 6, 2.2 nainaṃ kṛṣṇo 'hir abhisaṃhata irāmaṇiṃ bailvaṃ yo bibharti //
ŚāṅkhĀ, 12, 6, 3.2 pārāvarācchivam asmai kṛṇotīrāmaṇiṃ bailvaṃ yo bibharti //
ŚāṅkhĀ, 12, 6, 4.4 irāmaṇiṃ bailvaṃ yo bibharti //
ŚāṅkhĀ, 12, 7, 2.1 āgād ayaṃ bailvo maṇiḥ sapatnakṣapaṇo vṛṣā /
ŚāṅkhĀ, 12, 7, 3.2 bailvaḥ sahasravīryo 'si mā te bhartā riṣam aham //
ŚāṅkhĀ, 12, 8, 7.0 ata evottaraṃ ṣoḍaśabhir bailvaṃ saptarātraṃ madhusarpiṣor vāsayitvā trirātram ekāṃ vā badhnīyād ghṛtād ullupta ity etayarcā //
Carakasaṃhitā
Ca, Śār., 8, 33.0 prāk caivāsyā navamānmāsāt sūtikāgāraṃ kārayedapahṛtāsthiśarkarākapāle deśe praśastarūparasagandhāyāṃ bhūmau prāgdvāram udagdvāraṃ vā bailvānāṃ kāṣṭhānāṃ taindukaiṅgudakānāṃ bhāllātakānāṃ vāraṇānāṃ khādirāṇāṃ vā yāni cānyānyapi brāhmaṇāḥ śaṃseyur atharvavedavidasteṣāṃ vasanālepanācchādanāpidhānasaṃpadupetaṃ vāstuvidyāhṛdayayogāgnisalilodūkhalavarcaḥsthānasnānabhūmimahānasam ṛtusukhaṃ ca //
Mahābhārata
MBh, 14, 46, 4.2 dhārayīta sadā daṇḍaṃ bailvaṃ pālāśam eva vā //
MBh, 14, 90, 26.1 tato yūpocchraye prāpte ṣaḍ bailvān bharatarṣabha /
Manusmṛti
ManuS, 2, 45.1 brāhmaṇo bailvapālāśau kṣatriyo vāṭakhādirau /
Rāmāyaṇa
Rām, Bā, 13, 17.1 prāpte yūpocchraye tasmin ṣaḍ bailvāḥ khādirās tathā /
Kūrmapurāṇa
KūPur, 2, 12, 15.1 dhārayed bailvapālāśau daṇḍau keśāntakau dvijaḥ /
Garuḍapurāṇa
GarPur, 1, 48, 10.1 nyagrodhodumbarāśvatthabailvapālāśakhādirāḥ /
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 236.2 brāhmaṇo bailvapālāśau kṣatriyo vāṭakhādirau /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 15, 1, 16.0 caturaśro godhūmacaṣālo bailvo yūpaḥ saptadaśāratniḥ //
ŚāṅkhŚS, 16, 3, 2.0 aṣṭau bailvā daśa khādirāḥ //
ŚāṅkhŚS, 16, 12, 3.0 daśa bailvā dvādaśa khādirāḥ //