Occurrences

Atharvaveda (Śaunaka)
Carakasaṃhitā
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Sūryaśataka
Garuḍapurāṇa
Madanapālanighaṇṭu
Kokilasaṃdeśa

Atharvaveda (Śaunaka)
AVŚ, 11, 3, 51.1 bradhnaloko bhavati bradhnasya viṣṭapi śrayate ya evaṃ veda //
Carakasaṃhitā
Ca, Nid., 3, 7.0 sa prakupito vāyurmahāsroto 'nupraviśya raukṣyāt kaṭhinībhūtam āplutya piṇḍito 'vasthānaṃ karoti hṛdi bastau pārśvayornābhyāṃ vā sa śūlamupajanayati granthīṃścānekavidhān piṇḍitaścāvatiṣṭhate sa piṇḍitatvād gulma ityabhidhīyate sa muhurādhamati muhuralpatvamāpadyate aniyatavipulāṇuvedanaśca bhavati calatvādvāyoḥ muhuḥ pipīlikāsampracāra ivāṅgeṣu todabhedasphuraṇāyāmasaṅkocasuptiharṣapralayodayabahulaḥ tadāturaḥ sūcyeva śaṅkuneva cābhisaṃviddham ātmānaṃ manyate api ca divasānte jvaryate śuṣyati cāsyāsyam ucchvāsaścoparudhyate hṛṣyanti cāsya romāṇi vedanāyāḥ prādurbhāve plīhāṭopāntrakūjanāvipākodāvartāṅgamardamanyāśiraḥśaṅkhaśūlabradhnarogāś cainamupadravanti kṛṣṇāruṇaparuṣatvaṅnakhanayanavadanamūtrapurīṣaśca bhavati nidānoktāni cāsya nopaśerate viparītāni copaśerata iti vātagulmaḥ //
Ca, Vim., 7, 12.1 śleṣmajāḥ kṣīraguḍatilamatsyānūpamāṃsapiṣṭānnaparamānnakusumbhasnehājīrṇapūtiklinnasaṃkīrṇaviruddhāsātmyabhojanasamutthānāḥ teṣāmāmāśayaḥ sthānaṃ te pravardhamānāstūrdhvamadho vā visarpantyubhayato vā saṃsthānavarṇaviśeṣāstu śvetāḥ pṛthubradhnasaṃsthānāḥ kecit kecidvṛttapariṇāhā gaṇḍūpadākṛtayaḥ śvetāstāmrāvabhāsāśca kecidaṇavo dīrghāstantvākṛtayaḥ śvetāḥ teṣāṃ trividhānāṃ śleṣmanimittānāṃ krimīṇāṃ nāmāni antrādāḥ udarādāḥ hṛdayacarāḥ curavaḥ darbhapuṣpāḥ saugandhikāḥ mahāgudāśceti prabhāvo hṛllāsaḥ āsyasaṃsravaṇam arocakāvipākau jvaraḥ mūrcchā jṛmbhā kṣavathuḥ ānāhaḥ aṅgamardaḥ chardiḥ kārśyaṃ pāruṣyaṃ ceti //
Ca, Indr., 11, 15.2 bradhnāsyagalapākaśca yasya pakvaṃ tamādiśet //
Amarakośa
AKośa, 1, 116.2 bhāskarāhaskarabradhnaprabhākaravibhākarāḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Nidānasthāna, 14, 47.2 pṛthubradhnanibhāḥ kecit kecid gaṇḍūpadopamāḥ //
Sūryaśataka
SūryaŚ, 1, 3.2 niṣparyāyaṃ pravṛttāstribhuvanabhavanaprāṅgaṇe pāntu yuṣmān ūṣmāṇaṃ saṃtatādhvaśramajamiva bhṛśaṃ bibhrato bradhnapādāḥ //
Garuḍapurāṇa
GarPur, 1, 165, 5.2 pṛthubradhnanibhāḥ kecitkecidgaṇḍūpadopamāḥ //
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 88.1 bradhnaśvāsakaphānāhakāsakuṣṭhāmamārutān /
Kokilasaṃdeśa
KokSam, 1, 88.1 ramyāṃ harmyadhvajapaṭamarudvījitabradhnayugyām agre paśyāñjanakhalapurīmāśritāṃ śaṅkareṇa /