Occurrences

Matsyapurāṇa

Matsyapurāṇa
MPur, 2, 31.2 ādityaścādibhūtatvād brahmā brahma paṭhann abhūt //
MPur, 4, 24.2 yā sā dehārdhasambhūtā gāyatrī brahmavādinī /
MPur, 13, 5.1 punarbrahmadinānte tu jāyante brahmavādinaḥ /
MPur, 13, 58.1 devārcanavidhau vidvān paṭhan brahmādhigacchati /
MPur, 16, 12.2 sāmago brahmacārī ca vedayukto 'tha brahmavit //
MPur, 20, 27.1 pitṛkārye niyuktatvād abhavad brahmavādinī /
MPur, 23, 3.1 yadānandakaraṃ brahma jagatkleśavināśanam /
MPur, 25, 38.2 vanaṃ yayau kaco vipraḥ paṭhanbrahma ca śāśvatam //
MPur, 25, 43.2 yasyāstava brahma ca brāhmaṇāśca sendrāśca devā vasavo'śvinau ca //
MPur, 27, 36.2 acintyaṃ brahma nirdvaṃdvamaiśvaraṃ hi balaṃ mama //
MPur, 32, 32.3 bhrūṇahetyucyate brahmansa ceha brahmavādibhiḥ //
MPur, 39, 24.2 tasyāntavantaḥ puruṣasya lokā na cāsya tadbrahmaphalaṃ dadāti //
MPur, 47, 160.3 prajānāṃ pataye caiva tubhyaṃ brahmātmane namaḥ //
MPur, 47, 235.2 manuṣyavadhyāste sarve brahmeti vyāharatprabhuḥ //
MPur, 48, 64.2 pravīṇān ṛṣidharmasya ceśvarān brahmavādinaḥ /
MPur, 49, 19.1 garbhaḥ pariṇataścāyaṃ brahma vyāharate girā /
MPur, 51, 22.1 brahmajyotir vasudhāmā brahmasthānīya ucyate /
MPur, 52, 6.2 karmajñānodbhavaṃ brahma na ca jñānamakarmaṇaḥ //
MPur, 61, 56.2 yāvadāyuśca yaḥ kuryātparaṃ brahmādhigacchati //
MPur, 66, 11.1 pañcamyāṃ pratipakṣaṃ ca pūjayedbrahmavāsinīm /
MPur, 75, 12.2 niṣkāmaḥ kurute yastu sa paraṃ brahma gacchati //
MPur, 83, 42.1 annaṃ brahma yataḥ proktamanne prāṇāḥ pratiṣṭhitāḥ /
MPur, 89, 8.1 yasmāttejomayaṃ brahma ghṛte tadviddhyavasthitam /
MPur, 93, 40.2 kālasya brahma jajñānamiti mantraḥ praśasyate //
MPur, 93, 118.3 niṣkāmaḥ kurute yastu sa paraṃ brahma gacchati //
MPur, 97, 2.2 yattadviśvātmano dhāma paraṃ brahma sanātanam /
MPur, 101, 48.1 puṇye'hni dadyātsa paraṃ brahma yātyapunarbhavam /
MPur, 101, 57.2 ghṛtadhenuprado'nte ca sa paraṃ brahma gacchati /
MPur, 109, 13.2 yathā sarveṣu bhūteṣu brahma sarvatra dṛśyate //
MPur, 109, 14.2 evaṃ sarveṣu bhūteṣu brahma sarvatra pūjyate //
MPur, 111, 9.1 uttareṇa pratiṣṭhānācchadmanā brahma tiṣṭhati /
MPur, 126, 44.1 haritairavyathaiḥ piṅgairīśvarair brahmavādibhiḥ /
MPur, 142, 59.2 nyastadaṇḍā mahāyogā yajvāno brahmavādinaḥ //
MPur, 143, 34.1 brahmaṇaḥ karmasaṃnyāsādvairāgyātprakṛterlayam /
MPur, 145, 20.3 saṃyujya brahmaṇā hyantastena santaḥ pracakṣate //
MPur, 145, 32.1 ṛco yajūṃṣi sāmāni brahmaṇo'ṅgāni vai śrutiḥ /
MPur, 145, 60.1 pravartayanti teṣāṃ vai brahmastotraṃ punaḥ punaḥ /
MPur, 145, 106.1 asito devalaścaiva ṣaḍete brahmavādinaḥ /
MPur, 145, 110.1 ityete sapta vijñeyā vāsiṣṭhā brahmavādinaḥ /
MPur, 154, 27.1 evamuktāḥ surāstena brahmaṇā brahmamūrtinā /
MPur, 154, 76.1 oṃkāravaktrā gāyatrī tvamiti brahmavādibhiḥ /
MPur, 161, 9.2 brahmā brahmavidāṃ śreṣṭho daityaṃ vacanamabravīt //
MPur, 163, 100.1 paraṃ śarīraṃ paramaṃ ca brahma paraṃ ca yogaṃ paramāṃ ca vāṇīm /
MPur, 167, 2.2 virajaskaṃ mahābāhumakṣayaṃ brahma yadviduḥ //
MPur, 167, 4.1 yāthātathyaṃ paraṃ jñānaṃ bhūtaṃ tadbrahmaṇā purā /
MPur, 167, 8.1 brahmaṇo brāhmaṇācchaṃsi prastotāraṃ ca sarvaśaḥ /
MPur, 167, 51.1 ādityavarṇaḥ puruṣo makhe brahmamayo makhaḥ /
MPur, 171, 1.2 sthitvā ca tasminkamale brahmā brahmavidāṃ varaḥ /
MPur, 171, 6.1 brahmātmadṛḍhabandhaśca viśālo jagadāsthitaḥ /
MPur, 171, 12.2 yatsatyamakṣaraṃ brahma hyaṣṭādaśavidhaṃ tu tat /
MPur, 171, 16.1 brahmābhyāsaṃ tu kṛtavānbhuvaśca pṛthivīṃ gataḥ /
MPur, 172, 8.2 tebhyo'bhavanmahātmabhyo bahudhā brahma śāśvatam //