Occurrences

Āśvalāyanagṛhyasūtra

Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 1, 2.1 trayaḥ pākayajñā hutā agnau hūyamānā anagnau prahutā brāhmaṇabhojane brahmaṇi hutāḥ //
ĀśvGS, 1, 2, 2.1 agnihotradevatebhyaḥ somāya vanaspataye 'gnīṣomābhyām indrāgnibhyāṃ dyāvāpṛthivībhyāṃ dhanvantaraya indrāya viśvebhyo devebhyo brahmaṇe //
ĀśvGS, 1, 5, 5.1 kṣetrāc ced ubhayataḥsasyād gṛhṇīyād annavaty asyāḥ prajā bhaviṣyatīti vidyād goṣṭhāt paśumatī vedipurīṣād brahmavarcasviny avidāsino hradāt sarvasampannā devanāt kitavī catuṣpathād dvipravrājinīriṇād adhanyā śmaśānāt patighnī //
ĀśvGS, 1, 21, 1.2 tayā tvam agne vardhasva samidhā brahmaṇā vayaṃ svāheti //
ĀśvGS, 1, 23, 23.1 etenāgne brahmaṇā vāvṛdhasveti dakṣiṇāgnāvājyāhutiṃ hutvā yathārthaṃ pravrajet //
ĀśvGS, 2, 4, 14.7 bhūtaṃ bhaviṣyad abhayaṃ viśvam astu me brahmādhiguptaḥ svārākṣarāṇi svāhā /
ĀśvGS, 2, 6, 4.0 raśmīṃt saṃmṛśed araśmikān vā daṇḍena brahmaṇo vas tejasā saṃgṛhṇāmi satyena vā saṃgṛhṇāmīti //
ĀśvGS, 3, 2, 2.2 vijñāyate 'pāṃ vā eṣa oṣadhīnāṃ raso yad darbhāḥ sarasam eva tad brahma karoti /
ĀśvGS, 3, 11, 4.2 sarvaṃ vṛtaṃ tad brahmaṇā vṛtaṃ tena vṛtena vartreṇa yasmād bhayād bibhemi tad vāraye svāheti //