Occurrences

Pañcārthabhāṣya

Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 1, 27.1 saṃkhyā pañcādhyāyāḥ pañca brahmāṇi adhikaraṇaṃ ca //
PABh zu PāśupSūtra, 1, 9, 82.2 karmaṇā manasā vācā brahma saṃpadyate tadā //
PABh zu PāśupSūtra, 1, 9, 305.1 taṃ brahmarathamāruhya garbhajanmajarāyutān /
PABh zu PāśupSūtra, 1, 9, 305.2 chindan mṛtyubhayān pāśān brahmabhūto'vatiṣṭhate //
PABh zu PāśupSūtra, 1, 39, 1.0 bṛhac ca tebhyaḥ sarvabrahmabhyaḥ svayaṃ bhavati //
PABh zu PāśupSūtra, 1, 39, 8.0 taducyate adharmavyucchittyarthaṃ dharmasya cābhivṛddhyarthaṃ tasya cākuśalebhyo vyāvartanārthaṃ brahmaṇyanavaratapadapaṅktyām upanibandhanārthaṃ cetyarthaḥ //
PABh zu PāśupSūtra, 1, 39, 9.0 āha kiṃ punastad brahmeti //
PABh zu PāśupSūtra, 1, 39, 11.0 athavātra brahmādhyāyayor dūrasthaḥ sambandhaḥ //
PABh zu PāśupSūtra, 1, 44, 5.0 evamatra bhagavatkauṇḍinyakṛte pañcārthabhāṣye prathamo'dhyāyaḥ saha brahmaṇā granthato 'rthataśca parisamāpta iti //
PABh zu PāśupSūtra, 2, 17, 6.0 tapaḥkāryatvād ānantyabrahmasāyujyavat //
PABh zu PāśupSūtra, 2, 21, 6.0 nanu koryakalavan niradhikāras tathā vakṣyāmo vistaraśaś cāsmin brahmaṇi kāraṇaśaktiṃ vakṣyāmaḥ //
PABh zu PāśupSūtra, 3, 20, 3.0 kiṃpunastad brahmeti //
PABh zu PāśupSūtra, 4, 1, 18.2 ātmā brahma ca vāk caiva na śakyaṃ bhedadarśanam //
PABh zu PāśupSūtra, 4, 21, 2.0 āha kiṃ punastad brahma //
PABh zu PāśupSūtra, 5, 21, 24.0 yantraṇaṃ nāma yathāyam ātmabhāvo brahmaṇy akṣarapadapaṅktyāṃ yukto vartate tadātmā yantrito bhavati //
PABh zu PāśupSūtra, 5, 24, 10.2 dhyai cintālakṣaṇaṃ dhyānaṃ brahma cauṃkāralakṣaṇam /
PABh zu PāśupSūtra, 5, 43, 5.0 brahma ca kasmāt //
PABh zu PāśupSūtra, 5, 46, 40.0 nigamanaṃ vidyākalābhūtāni brahmeti //
PABh zu PāśupSūtra, 5, 46, 51.0 evamatra śrībhagavatkauṇḍinyaviracite śrīmadyogapāśupataśāstrasūtravyākhyāne pañcārthabhāṣye pañcamo'dhyāyaḥ saha brahmaṇā granthato 'rthataśca parisamāpta iti //