Occurrences

Ratnaṭīkā
Tantrasāra
Sātvatatantra

Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 6.1, 83.1 tṛtīyacaturthayor anyatarasmin brahmaṇi prayatnaniruddhaṃ cittaṃ sampūrṇākṣarānubodhena tadarthānubodhena vā punaḥ punaḥ saṃcārayed iti //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 155.0 tatra yena vidhiyogasādhanāni samyag vivecayati dhyeyatattve brahmaṇi ca svaṃ cittaṃ samāhitaṃ cyutaṃ ca cyavamānaṃ ca lakṣayati so 'paraḥ prakāśaḥ //
Tantrasāra
TantraS, Dvāviṃśam āhnikam, 1.0 atha samastā iyam upāsā samunmiṣattādṛśadṛḍhavāsanārūḍhān adhikāriṇaḥ prati śrīmatkaulikaprakriyayā nirūpyate tatra uktaṃ yogasaṃcārādau ānandaṃ brahma taddehe tridhauṣṭyāntyavyavasthitam //
Sātvatatantra
SātT, Ṣaṣṭhaḥ paṭalaḥ, 12.1 paramātmā paraṃ brahma pareśaḥ parameśvaraḥ /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 110.1 narākṛtiḥ paraṃ brahma paripūrṇaḥ parodayaḥ /