Occurrences

Āyurvedadīpikā

Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 1, 3.0 brahmadakṣāśvideveśabharadvājapunarvasuhutāśaveśacarakaprabhṛtibhyo namo namaḥ //
ĀVDīp zu Ca, Sū., 1, 1, 7.0 iha hi dharmārthakāmamokṣaparipanthirogopaśamāya brahmaprabhṛtibhiḥ praṇītāyurvedatantreṣvativistaratvena samprati vartamānālpāyurmedhasāṃ puruṣāṇāṃ na samyagarthādhigamaḥ tadanadhigamācca tadvihitārthānāmananuṣṭhāne tathaivopaplavo rujāmiti manvānaḥ paramakāruṇiko 'trabhavān agniveśo'lpāyurmedhasāmapi suropalambhārthaṃ nātisaṃkṣepavistaraṃ kāyacikitsāpradhānam āyurvedatantraṃ praṇetum ārabdhavān //
ĀVDīp zu Ca, Sū., 1, 1, 15.0 athetyādi sūtre 'thaśabdo brahmādipraṇītatantreṣv alpāyurmedhasāmarthānavadhāraṇasya tathābhīṣṭadevatānamaskāraśāstrakaraṇārthagurvājñālābhayor ānantarye prayukto'pi śāstrādau svarūpeṇa maṅgalaṃ bhavatyudakāharaṇapravṛttodakumbhadarśanam iva prasthitānām //
ĀVDīp zu Ca, Sū., 1, 1, 17.0 athaśabdasya maṅgalatve smṛtir oṃkāraś cāthaśabdaśca dvāv etau brahmaṇaḥ purā //
ĀVDīp zu Ca, Sū., 1, 1, 25.0 ataḥśabdo 'dhikāraprāgavadhyupadarśakaḥ ata ūrdhvaṃ yad upadekṣyāmo dīrghaṃjīvitīyaṃ taditi yadi vā hetau yena brahmādipraṇītāyurvedatantrāṇām uktena nyāyenotsambandhatvam iva ato hetor dīrghaṃjīvitīyaṃ vyākhyāsyāma iti yojanīyam //
ĀVDīp zu Ca, Sū., 1, 18.1, 7.0 atra sukhitajīvitopaghāto dharmādyupaghātenaiva labdhaḥ tena vayaṃ paśyāmaḥ śreyaḥśabdena sāmānye nābhyudayavācinā dharmādayo 'bhidhīyante jīvitaśabdena ca jīvitamātraṃ yato jīvitaṃ svarūpeṇaiva sarvaprāṇināṃ nirupādhyupādeyaṃ vacanaṃ hi ācakame ca brahmaṇa iyamātmā āśīḥ āyuṣmān bhūyāsam iti //
ĀVDīp zu Ca, Sū., 1, 24.2, 7.0 kimanyo'yaṃ hetuliṅgauṣadhajñānarūpa āyurvedo brahmabuddhādāyurvedād utānanya ityāha trisūtram ityādi //
ĀVDīp zu Ca, Sū., 1, 24.2, 11.0 etena taṃ yathā brahmā trisūtraṃ bubudhe tathaiva hetuliṅgauṣadhajñānam indraḥ provācetyaviplutamāgamaṃ darśayati //
ĀVDīp zu Ca, Sū., 1, 26.2, 10.0 atra ca yathā brahmā trisūtraṃ bubudhe yathā cendro hetuliṅgauṣadhajñānaṃ provāca tathaiva bharadvājo'pi triskandhaṃ taṃ bubudhe ityanenāyurvedasyāviplutāgamatvam upadarśyate tena trisūtratriskandhayor na punaruktiḥ //
ĀVDīp zu Ca, Sū., 1, 31.2, 5.0 vāgbhaṭena tu yaduktaṃ brahmā smṛtvāyuṣo vedaṃ prajāpatim ajigrahat //
ĀVDīp zu Ca, Cik., 1, 4, 5, 5.0 prajāpataye brahmeti chedaḥ //
ĀVDīp zu Ca, Cik., 1, 4, 5, 11.0 tena maitrīkāruṇyādīnyadhikṛtya yaṃ brahmā prajāpataye'dāt tamanuśrotum arhateti yojanā //