Occurrences

Gokarṇapurāṇasāraḥ

Gokarṇapurāṇasāraḥ
GokPurS, 1, 10.2 tīrthayātrāṃ gato brahman triḥ parītya dharām imām /
GokPurS, 1, 22.2 brahmā caturmukhaḥ pūrvaṃ sṛṣṭyarthaṃ tapa āsthitaḥ //
GokPurS, 1, 23.2 brahmā provāca taṃ dṛṣṭvā sṛṣṭiṃ kuru mahāmate //
GokPurS, 1, 41.2 uvāca rudraṃ bho deva kṣamyatāṃ brahmaṇā kṛtam //
GokPurS, 1, 46.2 svapratijñā vṛthā mā bhūd iti brahmādiṣu svayam //
GokPurS, 1, 48.1 svasya viṣṇor brahmaṇaś ca sattvāc chṛṅgatrayaṃ tathā /
GokPurS, 1, 50.1 surāsuramanuṣyāś ca brahmāṇaṃ śaraṇaṃ yayuḥ /
GokPurS, 1, 54.1 brahmā viṣṇuś ca rudraś ca svīyaṃ śṛṅgaṃ samādade /
GokPurS, 2, 31.2 pūjayet tasya māhātmyaṃ nālaṃ brahmāpi varṇitum //
GokPurS, 2, 41.1 yatrendrabrahmaviṣṇvādidevānāṃ prītikāmyayā /
GokPurS, 2, 43.1 indro brahmā mukundaś ca viśvedevā marudgaṇāḥ /
GokPurS, 2, 73.1 ādau snātvā koṭitīrthe sthāpayed brahmadaṇḍakam /
GokPurS, 3, 3.2 brahmaṇo vasatir madhye śataśṛṅgagirir mahān //
GokPurS, 3, 8.1 anekair ṛṣibhiḥ sārdhaṃ brahmā tatrāvasad girau /
GokPurS, 3, 9.1 athedaṃ gāruḍaṃ karma buddhvā brahmā cukopa ha /
GokPurS, 3, 14.1 tato dhyānena vijñāya brahmā tatrāgamat prabhuḥ /
GokPurS, 3, 17.1 brahmovāca /
GokPurS, 3, 19.2 brahmā brahmarṣibhiḥ sārdhaṃ satyalokaṃ jagāma ha //
GokPurS, 3, 26.2 brahmaloka iti prokto brahmāvāsaṃ ca taṃ viduḥ //
GokPurS, 3, 48.1 pāpakarmarato nityaṃ devabrahmasvahārakaḥ /
GokPurS, 3, 59.2 brahmann evaṃvidhasyāpi niṣkṛtiś ced vada prabho //
GokPurS, 4, 11.2 purā jagatpatir brahmā dhyānastho 'bhūn nṛpottama /
GokPurS, 4, 13.1 tāṃ dṛṣṭvā bhagavān brahmā prītimān abhavat tadā /
GokPurS, 4, 14.1 ity ukte brahmaṇā sā ca cakame rudram eva tu /
GokPurS, 4, 18.2 brahmā devagaṇaiḥ sākam ājagāma tadāñjasā //
GokPurS, 4, 19.1 gaurīṃ dṛṣṭvātha harṣeṇa brahmā provāca śaṅkaram /
GokPurS, 4, 19.2 brahmovāca /
GokPurS, 4, 22.2 tato brahmā svabhavanaṃ sadevarṣigaṇo yayau //
GokPurS, 5, 2.2 brahmaṇo mānasāttāta jātā pūrvam aninditā //
GokPurS, 5, 4.1 brahmāṇaṃ sā tadovāca sthānaṃ me saṃpradarśyatām /
GokPurS, 5, 4.2 brahmovāca /
GokPurS, 5, 7.3 sṛṣṭā ca brahmaṇāhaṃ tam ayācaṃ sthānakāṅkṣiṇī //
GokPurS, 5, 27.3 brahmā jagatpatiḥ pūrvaṃ sandhyārūpī babhūva ha //
GokPurS, 5, 47.1 brahmahā gurutalpī vā surāpī paradāragaḥ /
GokPurS, 5, 67.1 ato māṃ dayayā brahman trāhi te śaraṇāgatam /
GokPurS, 6, 19.1 tadāhaṃ tatra yāsyāmi brahmaṇā saha putraka /
GokPurS, 6, 24.1 athāyayau śivas tatra brahmā cāyāc chivecchayā //
GokPurS, 6, 25.1 brahmovāca /
GokPurS, 6, 31.2 prajāḥ sisṛkṣan brahmā tu sṛṣṭavān dharmam uttamam /
GokPurS, 6, 32.2 tac chrutvā brahmaṇo vākyaṃ tathāstv iti tato 'bravīt //
GokPurS, 6, 40.1 tasya tuṣṭās tadā devā brahmaviṣṇumaheśvarāḥ /
GokPurS, 6, 41.1 ity uktaḥ prāha dharmo 'pi brahmaviṣṇumaheśvarān /
GokPurS, 6, 47.1 brahmaviṣṇvādibhiḥ sārdham idam ūce nṛpottama /
GokPurS, 6, 66.2 brahmā jagatpatiḥ pūrvaṃ sraṣṭukāmaḥ prajā nṛpa /
GokPurS, 6, 67.1 gṛhītvā tadrasaṃ brahmā pātukāmo dadhāra ca /
GokPurS, 6, 73.1 tasyās tapaḥprabhāveṇa brahmā pratyakṣatāṃ gataḥ /
GokPurS, 6, 73.2 brahmovāca /
GokPurS, 6, 76.2 iti datvā varaṃ brahmā tatraivāntardadhe nṛpa //
GokPurS, 6, 77.1 sarasvatī ca brahmāṇam upatasthe samāhitā //
GokPurS, 7, 5.2 tenaiva hetunā brahmā sāvitrīm aśapad ruṣā //
GokPurS, 7, 7.2 tīrthaṃ kṛtvā suvimalaṃ brahmā pratyakṣatāṃ gataḥ //
GokPurS, 7, 9.1 brahmovāca /
GokPurS, 7, 10.3 iti tasya vacaḥ śrutvā brahmā datvā śubhaṃ vapuḥ //
GokPurS, 7, 13.1 evaṃ tapasyatāṃ teṣāṃ brahmā pratyakṣatāṃ gataḥ /
GokPurS, 7, 13.2 brahmovāca /
GokPurS, 7, 14.2 mātrā śaptā vayaṃ brahmaṃs tanmokṣaṃ naḥ prasādaya /
GokPurS, 7, 14.3 iti teṣāṃ vacaḥ śrutvā brahmā nāgān uvāca ha //
GokPurS, 7, 16.3 iti teṣāṃ varaṃ datvā brahmā cāntaradhīyata //
GokPurS, 7, 28.3 brahmaṇo mānasaḥ putro vasiṣṭho munipuṅgavaḥ //
GokPurS, 7, 35.3 brahmalokaṃ gatau rājann ubhau tau vāyurūpiṇau //
GokPurS, 7, 36.1 cintayāmāsa tau dṛṣṭvā brahmā munim uvāca ha /
GokPurS, 7, 39.2 tatheti brahmaṇā proktaḥ so 'vasac cakṣuṣor nṛṇāṃ //
GokPurS, 7, 43.2 brahmaṇo mānasaḥ putraḥ kuśiko nāma pārthivaḥ /
GokPurS, 7, 67.1 rarakṣa taṃ muniṃ brahmā viśvāmitro'pi pārthiva /
GokPurS, 7, 69.2 āvirbabhūva talliṅgād brahmaviṣṇumaheśvarāḥ //
GokPurS, 7, 72.1 iti tasya vacaḥ śrutvā brahmaviṣṇumaheśvarāḥ /
GokPurS, 7, 72.2 brāhmaṇyaṃ ca dadus tasmai brahmadaṇḍaṃ ca pūjyatām //
GokPurS, 7, 80.2 siddhaḥ asi tapasā brahmañchavasānnidhyakāraṇāt /
GokPurS, 8, 32.2 brahmopadeśaṃ kurute sa brahmā jāyate dhruvam //
GokPurS, 8, 47.2 tato 'gastyamukhācchrutvā rāvaṇaṃ brahmavaṃśajam //
GokPurS, 8, 57.1 jvālāmālī vivṛddhaś ca dṛṣṭvā brahmā vibhāvasum /
GokPurS, 9, 7.1 tato brahmā samāgamya devaiś ca ṛṣibhiḥ saha /
GokPurS, 9, 10.1 devair brahmādibhiḥ sākam etya tal liṅgam ācchinat /
GokPurS, 9, 55.3 brahmahā gurutalpī vā svarṇasteyī ca mānavaḥ //
GokPurS, 9, 74.2 tapas tepur nirāhārā brahmadhyānaparāyaṇāḥ //
GokPurS, 9, 75.2 dadau teṣāṃ varaṃ brahmā yathābhilaṣitaṃ nṛpa //
GokPurS, 10, 1.2 purā vivādo hy abhavad brahmaviṣṇvor nṛpottama /
GokPurS, 10, 4.1 ity ukte haṃsarūpeṇa brahmā draṣṭuṃ śiro yayau /
GokPurS, 10, 5.1 dhāvann ūrdhvamukho brahmā madhye dṛṣṭvā tu ketakīṃ /
GokPurS, 10, 7.1 tataḥ śivena pṛṣṭas tu brahmā provāca śaṅkaram /
GokPurS, 10, 10.1 brahmāṇaṃ cāśapad rudro hy apūjyo bhava viṣṭape /
GokPurS, 10, 13.1 tato brahmā cintayitvā gokarṇaṃ prāpya tatra hi /
GokPurS, 10, 15.1 satyalokaṃ yayau brahmā yathākāmaṃ kurūdvaha /
GokPurS, 10, 15.2 brahmakuṇḍe naraḥ snātvā brahmeśaṃ paripūjya ca //
GokPurS, 10, 25.2 tataḥ sa bhairavo brahmakapālena samanvitaḥ //
GokPurS, 10, 38.1 devair brahmādibhiḥ sārdhaṃ varaṃ brūhīty abhāṣata /
GokPurS, 10, 66.3 pūjayitvā vidhānena brahmāṇaṃ paryatoṣayat //
GokPurS, 10, 67.1 prasādād brahmaṇo rājan manaḥ śilpaṃ sa labdhavān /
GokPurS, 11, 2.1 brahmakṣatraviśaḥ śūdrān yājayan paravañcakaḥ /
GokPurS, 11, 20.3 tuṣṭo 'smi nitarāṃ brahman varaṃ varaya kāṅkṣitam //
GokPurS, 11, 33.1 brahmaṇo vacanād rājan gokarṇaṃ kṣetram āgaman /