Occurrences

Śāṅkhāyanāraṇyaka

Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 3, 3, 6.0 sa brahmalokam //
ŚāṅkhĀ, 3, 3, 7.0 tasya vā etasya brahmalokasyāro hradaḥ muhūrtā yaṣṭihāḥ vijarā nadī ilyo vṛkṣaḥ sālajyaṃ saṃsthānam aparājitam āyatanam indraprajāpatī dvāragopau vibhu pramitam vicakṣaṇāsandī amitaujāḥ paryaṅkaḥ priyā ca mānasī pratirūpā ca cākṣuṣī puṣpāṇyādāyāvayato vai ca jagāni ambāś cāmbāyavīś cāpsarasaḥ ambayā nadyaḥ //
ŚāṅkhĀ, 3, 3, 9.0 taṃ brahmāha abhidhāvata mama yaśasā //
ŚāṅkhĀ, 3, 5, 25.0 tasmin brahmāste //
ŚāṅkhĀ, 3, 5, 27.0 taṃ brahmā pṛcchati ko 'sīti //
ŚāṅkhĀ, 8, 3, 6.0 tasmād brahmiṣṭhaṃ brahmāṇam ṛtvijaṃ kurvīta yo yajñasyolvaṇaṃ vidyāt //
ŚāṅkhĀ, 15, 1, 2.0 oṃ namo brahmaṇe nama ācāryebhyaḥ //
ŚāṅkhĀ, 15, 1, 20.0 prajāpatir brahmaṇaḥ //
ŚāṅkhĀ, 15, 1, 21.0 brahmā svayaṃbhūḥ //
ŚāṅkhĀ, 15, 1, 22.0 namo brahmaṇe namo brahmaṇe //
ŚāṅkhĀ, 15, 1, 22.0 namo brahmaṇe namo brahmaṇe //