Occurrences

Jaiminīyabrāhmaṇa

Jaiminīyabrāhmaṇa
JB, 1, 86, 1.0 brahmā ṣaṣṭhaḥ sarpati //
JB, 1, 86, 5.0 yad brahmā paścād bhavati brahmaṇaiva tad rakṣaḥ pāpmānam apahatya svargaṃ lokaṃ sarpanti //
JB, 1, 93, 2.0 agnir vai devānāṃ brahmā //
JB, 1, 93, 3.0 agninaiva devānāṃ brahmaṇā varcasī bhavati //
JB, 1, 93, 5.0 agnir vai devānāṃ brahmā //
JB, 1, 93, 6.0 agninaiva devānāṃ brahmaṇā yaṃ dveṣṭi taṃ stṛṇute //
JB, 1, 137, 20.0 brahmaṇo 'sya sataḥ kṣatrasyeva prakāśo bhavati ya evaṃ veda //
JB, 1, 183, 1.0 hārivarṇaṃ brahmasāma rakṣogṛhītaḥ kurvīta //
JB, 1, 187, 1.0 saubharaṃ brahmasāma kurvīta yaḥ kāmayetā me prajāyāṃ sūpakāśo darśanīyaḥ kṣatriyarūpaḥ puruṣarūpo jāyeteti //
JB, 1, 189, 13.0 brahmāṇas tvā hoyi śatakratāv iti bṛhataḥ //
JB, 1, 202, 12.0 taṃ brahmaṇe dadāti //
JB, 1, 202, 13.0 brahma vai brahmā //
JB, 1, 243, 3.0 brahmaṇo 'sya sataḥ kṣatrasyeva prakāśo bhavati vaiśyasyeva rayiḥ puṣṭir ya evaṃ veda //
JB, 1, 309, 21.0 dvyakṣaraṇidhanaṃ brahmasāma //
JB, 1, 309, 23.0 pratiṣṭhā brahmasāma //
JB, 1, 313, 21.0 atha naudhasaṃ vā śyaitaṃ vā brahmasāma //
JB, 1, 333, 26.0 taddha vai sugītaṃ brahmasāmno yad enad brahmalokaiḥ sampādyodgāyati //
JB, 1, 333, 26.0 taddha vai sugītaṃ brahmasāmno yad enad brahmalokaiḥ sampādyodgāyati //
JB, 1, 333, 27.0 sapta kṛtvo brahmasāmnaḥ prarohati //
JB, 1, 334, 7.0 viṣṭapa eva saptamo brahmaloko yasminn etad brahma //
JB, 1, 334, 8.0 tat saptamena praroheṇa viṣṭape brahmaloka ātmānaṃ dadhyāt //
JB, 1, 334, 12.0 yaddha sma sucittaś śailana udgṛhṇāti svāsarāyiṣū dhenovā ity abhi brahmalokam ārohayati priyeṇa dhāmnā samardhayati //
JB, 1, 348, 11.0 yadi dvayoḥ paryāyayor astutayor abhivyuccheddhotre ca maitrāvaruṇāya ca pūrve stuyur brahmaṇe cācchāvākāya cottare //
JB, 1, 352, 3.0 yadi tṛtīyasavane kalaśo dīryetokthyaṃ kṛtvā yat somam indra viṣṇava ity etāsu brahmasāma kuryuḥ //
JB, 1, 352, 10.0 śrāyantīyaṃ brahmasāma //
JB, 1, 353, 23.0 yadi grāvā viśīryeta dyutānasya mārutasya brahmasāmnā stuvīran //
JB, 1, 358, 23.0 tasmād u yam eva brahmiṣṭhaṃ manyeta taṃ brahmāṇaṃ kurvīta //
JB, 1, 358, 24.0 sa ha vāva brahmā ya evaṃ veda //
JB, 1, 364, 12.0 tad yasyaivaṃ vidvān brahmā bhavati dakṣiṇato hāsyodaṅ yajñaḥ pravaṇo bhavati //
JB, 1, 364, 13.0 dakṣiṇato hāsyodaṅ yajñaḥ pravaṇaḥ saṃtiṣṭhate yasyaivaṃ vidvān brahmā bhavati ya u cainam evaṃ veda ya u cainam evaṃ veda //
JB, 2, 23, 11.0 ta etad ṛgretasaṃ yajūretasaṃ brahmaṇi yonau reto dadhato yanti //