Occurrences

Khādiragṛhyasūtrarudraskandavyākhyā
Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Aitareyopaniṣad
Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Drāhyāyaṇaśrautasūtra
Gautamadharmasūtra
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Kauśikasūtra
Kauṣītakibrāhmaṇa
Kauṣītakyupaniṣad
Kaṭhopaniṣad
Khādiragṛhyasūtra
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Muṇḍakopaniṣad
Mānavagṛhyasūtra
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Sāmavidhānabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyopaniṣad
Taittirīyāraṇyaka
Vaikhānasagṛhyasūtra
Vaikhānasaśrautasūtra
Vaitānasūtra
Vasiṣṭhadharmasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Ṛgveda
Ṛgvedakhilāni
Ṛgvidhāna
Ṣaḍviṃśabrāhmaṇa
Amṛtabindūpaniṣat
Arthaśāstra
Avadānaśataka
Aṣṭasāhasrikā
Aṣṭādhyāyī
Brahmabindūpaniṣat
Buddhacarita
Carakasaṃhitā
Garbhopaniṣat
Lalitavistara
Mahābhārata
Manusmṛti
Pāśupatasūtra
Rāmāyaṇa
Saundarānanda
Śira'upaniṣad
Śvetāśvataropaniṣad
Agnipurāṇa
Amarakośa
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Bhallaṭaśataka
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Harṣacarita
Kumārasaṃbhava
Kātyāyanasmṛti
Kāvyādarśa
Kāvyālaṃkāra
Kāśikāvṛtti
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Nāṭyaśāstra
Pañcārthabhāṣya
Ratnaṭīkā
Saṃvitsiddhi
Suśrutasaṃhitā
Sāṃkhyakārikā
Sāṃkhyakārikābhāṣya
Sūryasiddhānta
Tantrākhyāyikā
Vaikhānasadharmasūtra
Vaiśeṣikasūtravṛtti
Varāhapurāṇa
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Śatakatraya
Abhidhānacintāmaṇi
Aṣṭāvakragīta
Bhāgavatapurāṇa
Bhāratamañjarī
Devīkālottarāgama
Garuḍapurāṇa
Gṛhastharatnākara
Hitopadeśa
Kathāsaritsāgara
Kālikāpurāṇa
Kṛṣṇāmṛtamahārṇava
Madanapālanighaṇṭu
Mahācīnatantra
Maṇimāhātmya
Mātṛkābhedatantra
Mṛgendratantra
Mṛgendraṭīkā
Narmamālā
Nibandhasaṃgraha
Nighaṇṭuśeṣa
Parāśarasmṛtiṭīkā
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasādhyāya
Rasārṇava
Rājanighaṇṭu
Sarvadarśanasaṃgraha
Sarvāṅgasundarā
Skandapurāṇa
Spandakārikānirṇaya
Sūryaśatakaṭīkā
Tantrasāra
Tantrāloka
Toḍalatantra
Vetālapañcaviṃśatikā
Ānandakanda
Āyurvedadīpikā
Śivasūtravārtika
Śyainikaśāstra
Śāktavijñāna
Abhinavacintāmaṇi
Agastīyaratnaparīkṣā
Bhāvaprakāśa
Dhanurveda
Gheraṇḍasaṃhitā
Gokarṇapurāṇasāraḥ
Gorakṣaśataka
Gūḍhārthadīpikā
Haribhaktivilāsa
Haṭhayogapradīpikā
Janmamaraṇavicāra
Kaṭhāraṇyaka
Kokilasaṃdeśa
Mugdhāvabodhinī
Nāḍīparīkṣā
Parāśaradharmasaṃhitā
Rasakāmadhenu
Rasasaṃketakalikā
Rasārṇavakalpa
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Uḍḍāmareśvaratantra
Śāṅkhāyanaśrautasūtra

Khādiragṛhyasūtrarudraskandavyākhyā
Khādiragṛhyasūtrarudraskandavyākhyā zu KhādGS, 2, 2, 18, 2.0 brahmopaveśanāntaṃ kṛtvā vadhūṃ dakṣiṇato darbheṣūpaveśya prapadāntaṃ kṛtvānvārabdhāyāṃ vyāhṛtibhis tisṛbhir ājyaṃ hutvā punaśca hutvā vadhvāḥ paścāddarbheṣu tiṣṭhet //
Aitareya-Āraṇyaka
AĀ, 2, 1, 3, 2.0 prajāpate reto devā devānāṃ reto varṣaṃ varṣasya reta oṣadhaya oṣadhīnāṃ reto 'nnam annasya reto reto retaso retaḥ prajāḥ prajānāṃ reto hṛdayaṃ hṛdayasya reto mano manaso reto vāg vāco retaḥ karma tad idaṃ karma kṛtam ayaṃ puruṣo brahmaṇo lokaḥ //
AĀ, 5, 1, 1, 14.10 brahmeva loke kṣatram iva śriyāṃ bhūyāsam /
AĀ, 5, 1, 4, 17.0 kūrcān hotrakāḥ samārohanti brahmā caudumbarīm āsandīm udgātā //
AĀ, 5, 2, 2, 27.0 eṣa brahmeti tisra ā dhūrṣv asmā ity ekā //
Aitareyabrāhmaṇa
AB, 1, 18, 3.0 taṃ saṃbhṛtyāhatur brahman pravargyeṇa pracariṣyāmo hotar abhiṣṭuhīti //
AB, 1, 22, 7.0 viśvā āśā dakṣiṇasād iti brahmā japati //
AB, 2, 19, 1.0 ṛṣayo vai sarasvatyāṃ satram āsata te kavaṣam ailūṣaṃ somād anayan dāsyāḥ putraḥ kitavo 'brāhmaṇaḥ kathaṃ no madhye 'dīkṣiṣṭeti tam bahir dhanvodavahann atrainam pipāsā hantu sarasvatyā udakam mā pād iti sa bahir dhanvodūᄆhaḥ pipāsayā vitta etad aponaptrīyam apaśyat pra devatrā brahmaṇe gātur etv iti tenāpām priyaṃ dhāmopāgacchat tam āpo 'nūdāyaṃs taṃ sarasvatī samantam paryadhāvat //
AB, 2, 19, 3.0 te vā ṛṣayo 'bruvan vidur vā imaṃ devā upemaṃ hvayāmahā iti tatheti tam upāhvayanta tam upahūyaitad aponaptrīyam akurvata pra devatrā brahmaṇe gātur etv iti tenāpām priyaṃ dhāmopāgacchann upa devānām //
AB, 2, 41, 6.0 uta no brahmann aviṣa iti śaṃsati candramā vai brahma candramasam eva tat kalpayati candramasam apyeti //
AB, 4, 3, 3.0 ā dhūrṣu asmai brahman vīra brahmakṛtiṃ juṣāṇa iti dvipadāṃ ca triṣṭubhaṃ ca vyatiṣajati dvipād vai puruṣo vīryaṃ triṣṭup puruṣam eva tad vīryeṇa vyatiṣajati vīrye pratiṣṭhāpayati tasmāt puruṣo vīrye pratiṣṭhitaḥ sarveṣām paśūnāṃ vīryavattamo yad u dvipadā ca viṃśatyakṣarā triṣṭup ca te dve anuṣṭubhau teno vāco rūpād anuṣṭubho rūpād vajrarūpānnaiti //
AB, 4, 3, 4.0 eṣa brahmā pra te mahe vidathe śaṃsiṣaṃ harī iti dvipadāś ca jagatīś ca vyatiṣajati dvipād vai puruṣo jāgatāḥ paśavaḥ puruṣam eva tat paśubhir vyatiṣajati paśuṣu pratiṣṭhāpayati tasmāt puruṣaḥ paśuṣu pratiṣṭhito 'tti cainān adhi ca tiṣṭhati vaśe cāsya yad u dvipadā ca ṣoᄆaśākṣarā jagatī ca te dve anuṣṭubhau teno vāco rūpād anuṣṭubho rūpād vajrarūpān naiti //
AB, 5, 3, 8.0 ekākṣareṇa nyūṅkhayed iti ha smāha lāṅgalāyano brahmā maudgalya ekākṣarā vai vāg eṣa vāva samprati nyūṅkhaṃ nyūṅkhayati ya ekākṣareṇa nyūṅkhayatīti //
AB, 5, 20, 8.0 pra vīrayā śucayo dadrire te te satyena manasā dīdhyānā divi kṣayantā rajasaḥ pṛthivyām ā viśvavārāśvinā gataṃ no 'yaṃ soma indra tubhyaṃ sunva ā tu pra brahmāṇo aṅgiraso nakṣanta sarasvatīṃ devayanto havanta ā no divo bṛhataḥ parvatād ā sarasvaty abhi no neṣi vasya iti praugaṃ śucivat satyavat kṣetivad gatavad okavan navame 'hani navamasyāhno rūpam //
AB, 5, 23, 9.0 yam brāhmaṇam anūcānaṃ yaśo narcched iti ha smāhāraṇyam paretya darbhastambān udgrathya dakṣiṇato brahmāṇam upaveśya caturhotṝn vyācakṣīta //
AB, 5, 33, 2.0 ayaṃ vai yajño yo 'yaṃ pavate tasya vāk ca manaś ca vartanyau vācā ca hi manasā ca yajño vartata iyaṃ vai vāg ado manas tad vācā trayyā vidyayaikam pakṣaṃ saṃskurvanti manasaiva brahmā saṃskaroti //
AB, 5, 33, 3.0 te haike brahmāṇa upākṛte prātaranuvāke stomabhāgāñ japitvā bhāṣamāṇā upāsate taddhaitad uvāca brāhmaṇa upākṛte prātaranuvāke brahmāṇam bhāṣamāṇaṃ dṛṣṭvārdham asya yajñasyāntaragur iti tad yathaikapāt puruṣo yann ekataścakro vā ratho vartamāno bhreṣaṃ nyety evam eva sa yajño bhreṣaṃ nyeti yajñasya bhreṣam anu yajamāno bhreṣaṃ nyeti //
AB, 5, 33, 3.0 te haike brahmāṇa upākṛte prātaranuvāke stomabhāgāñ japitvā bhāṣamāṇā upāsate taddhaitad uvāca brāhmaṇa upākṛte prātaranuvāke brahmāṇam bhāṣamāṇaṃ dṛṣṭvārdham asya yajñasyāntaragur iti tad yathaikapāt puruṣo yann ekataścakro vā ratho vartamāno bhreṣaṃ nyety evam eva sa yajño bhreṣaṃ nyeti yajñasya bhreṣam anu yajamāno bhreṣaṃ nyeti //
AB, 5, 33, 4.0 tasmād brahmopākṛte prātaranuvāke vācaṃyamaḥ syād opāṃśvantaryāmayor homād upākṛteṣu pavamāneṣv odṛco 'tha yāni stotrāṇi saśastrāṇy ā teṣāṃ vaṣaṭkārād vācaṃyama eva syāt tad yathobhayataḥpāt puruṣo yann ubhayataścakro vā ratho vartamāno na riṣyaty evam eva sa yajño na riṣyati yajñasyāriṣṭim anu yajamāno na riṣyati //
AB, 5, 34, 1.0 tad āhur yad grahān me 'grahīt prācārīn ma āhutīr me 'hauṣīd ity adhvaryave dakṣiṇā nīyanta udagāsīn ma ity udgātre 'nvavocan me 'śaṃsīn me 'yākṣīn ma iti hotre kiṃ svid eva cakruṣe brahmaṇe dakṣiṇā nīyante 'kṛtvāho svid eva haratā iti //
AB, 5, 34, 2.0 yajñasya haiṣa bhiṣag yad brahmā yajñāyaiva tad bheṣajaṃ kṛtvā harati //
AB, 5, 34, 3.0 atho yad bhūyiṣṭhenaiva brahmaṇā chandasāṃ rasenārtvijyaṃ karoti yad brahmā tasmād brahmārdhabhāggha vā eṣa itareṣām ṛtvijām agra āsa yad brahmārdham eva brahmaṇa āsārdham itareṣām ṛtvijām //
AB, 5, 34, 3.0 atho yad bhūyiṣṭhenaiva brahmaṇā chandasāṃ rasenārtvijyaṃ karoti yad brahmā tasmād brahmārdhabhāggha vā eṣa itareṣām ṛtvijām agra āsa yad brahmārdham eva brahmaṇa āsārdham itareṣām ṛtvijām //
AB, 5, 34, 3.0 atho yad bhūyiṣṭhenaiva brahmaṇā chandasāṃ rasenārtvijyaṃ karoti yad brahmā tasmād brahmārdhabhāggha vā eṣa itareṣām ṛtvijām agra āsa yad brahmārdham eva brahmaṇa āsārdham itareṣām ṛtvijām //
AB, 5, 34, 4.0 tasmād yadi yajña ṛkta ārtiḥ syād yadi yajuṣṭo yadi sāmato yady avijñātā sarvavyāpad vā brahmaṇa eva nivedayante tasmād yadi yajña ṛkta ārtir bhavati bhūr iti brahmā gārhapatye juhuyād yadi yajuṣṭo bhuva ity āgnīdhrīye 'nvāhāryapacane vā haviryajñeṣu yadi sāmataḥ svar ity āhavanīye yady avijñātā sarvavyāpad vā bhūr bhuvaḥ svar iti sarvā anudrutyāhavanīya eva juhuyāt //
AB, 5, 34, 4.0 tasmād yadi yajña ṛkta ārtiḥ syād yadi yajuṣṭo yadi sāmato yady avijñātā sarvavyāpad vā brahmaṇa eva nivedayante tasmād yadi yajña ṛkta ārtir bhavati bhūr iti brahmā gārhapatye juhuyād yadi yajuṣṭo bhuva ity āgnīdhrīye 'nvāhāryapacane vā haviryajñeṣu yadi sāmataḥ svar ity āhavanīye yady avijñātā sarvavyāpad vā bhūr bhuvaḥ svar iti sarvā anudrutyāhavanīya eva juhuyāt //
AB, 5, 34, 5.0 sa prastotopākṛte stotra āha brahman stoṣyāmaḥ praśāstar iti sa bhūr iti brahmā prātaḥsavane brūyād indravantaḥ studhvam iti bhuva iti mādhyaṃdine savane brūyād indravantaḥ studhvam iti svar iti tṛtīyasavane brūyād indravantaḥ studhvam iti bhūr bhuvaḥ svar ity ukthe vātirātre vā brūyād indravantaḥ studhvam iti //
AB, 5, 34, 5.0 sa prastotopākṛte stotra āha brahman stoṣyāmaḥ praśāstar iti sa bhūr iti brahmā prātaḥsavane brūyād indravantaḥ studhvam iti bhuva iti mādhyaṃdine savane brūyād indravantaḥ studhvam iti svar iti tṛtīyasavane brūyād indravantaḥ studhvam iti bhūr bhuvaḥ svar ity ukthe vātirātre vā brūyād indravantaḥ studhvam iti //
AB, 7, 1, 2.0 hanū sajihve prastotuḥ śyenaṃ vakṣa udgātuḥ kaṇṭhaḥ kākudraḥ pratihartur dakṣiṇā śroṇir hotuḥ savyā brahmaṇo dakṣiṇaṃ sakthi maitrāvaruṇasya savyam brāhmaṇācchaṃsino dakṣiṇam pārśvaṃ sāṃsam adhvaryoḥ savyam upagātṝṇāṃ savyo'ṃsaḥ pratiprasthātur dakṣiṇaṃ dor neṣṭuḥ savyam potur dakṣiṇa ūrur achāvākasya savya āgnīdhrasya dakṣiṇo bāhur ātreyasya savyaḥ sadasyasya sadaṃ cānūkaṃ ca gṛhapater dakṣiṇau pādau gṛhapater vratapradasya savyau pādau gṛhapater bhāryāyai vratapradasyauṣṭha enayoḥ sādhāraṇo bhavati taṃ gṛhapatir eva praśiṃṣyāj jāghanīm patnībhyo haranti tām brāhmaṇāya dadyuḥ skandhyāś ca maṇikās tisraś ca kīkasā grāvastutas tisraś caiva kīkasā ardhaṃ ca vaikartasyonnetur ardhaṃ caiva vaikartasya klomā ca śamitus tad brāhmaṇāya dadyād yady abrāhmaṇaḥ syāc chiraḥ subrahmaṇyāyai yaḥ śvaḥsutyām prāha tasyājinam iᄆā sarveṣāṃ hotur vā //
AB, 7, 13, 7.0 kiṃ nu malaṃ kim ajinaṃ kim u śmaśrūṇi kiṃ tapaḥ putram brahmāṇa icchadhvaṃ sa vai loko 'vadāvadaḥ //
AB, 7, 16, 1.0 tasya ha viśvāmitro hotāsīj jamadagnir adhvaryur vasiṣṭho brahmāyāsya udgātā tasmā upākṛtāya niyoktāraṃ na vividuḥ sa hovācājīgartaḥ sauyavasir mahyam aparaṃ śataṃ dattāham enaṃ niyokṣyāmīti tasmā aparaṃ śataṃ dadus taṃ sa niyuyoja //
AB, 7, 24, 3.0 nāgner devatāyā emi na gāyatryāś chandaso na trivṛtaḥ stomān na brahmaṇo bandhor mā me 'gnis teja ādita mā gāyatrī vīryam mā trivṛt stoma āyur mā brāhmaṇā brahma yaśas kīrtiṃ saha tejasā vīryeṇāyuṣā brahmaṇā yaśasā kīrtyendraṃ devatām upaimi triṣṭubhaṃ chandaḥ pañcadaśaṃ stomaṃ somaṃ rājānaṃ kṣatram prapadye kṣatriyo bhavāmi devāḥ pitaraḥ pitaro devā yo 'smi sa san yaje svam ma idam iṣṭaṃ svam pūrtaṃ svaṃ śrāntaṃ svaṃ hutam tasya me 'yam agnir upadraṣṭāyaṃ vāyur upaśrotāsāv ādityo 'nukhyātedam ahaṃ ya evāsmi so 'smīti //
AB, 7, 26, 3.0 sa brahmaṇe parihṛtyaḥ //
AB, 7, 26, 4.0 purohitāyatanaṃ vā etat kṣatriyasya yad brahmārdhātmo ha vā eṣa kṣatriyasya yat purohita upāha parokṣeṇaiva prāśitarūpam āpnoti nāsya pratyakṣam bhakṣito bhavati //
AB, 7, 26, 5.0 yajña u ha vā eṣa pratyakṣaṃ yad brahmā brahmaṇi hi sarvo yajñaḥ pratiṣṭhito yajñe yajamāno yajña eva tad yajñam apyatyarjanti yathāpsv āpo yathāgnāv agniṃ tad vai nātiricyate tad enaṃ na hinasti tasmāt sa brahmaṇe parihṛtyaḥ //
AB, 7, 26, 5.0 yajña u ha vā eṣa pratyakṣaṃ yad brahmā brahmaṇi hi sarvo yajñaḥ pratiṣṭhito yajñe yajamāno yajña eva tad yajñam apyatyarjanti yathāpsv āpo yathāgnāv agniṃ tad vai nātiricyate tad enaṃ na hinasti tasmāt sa brahmaṇe parihṛtyaḥ //
AB, 7, 26, 5.0 yajña u ha vā eṣa pratyakṣaṃ yad brahmā brahmaṇi hi sarvo yajñaḥ pratiṣṭhito yajñe yajamāno yajña eva tad yajñam apyatyarjanti yathāpsv āpo yathāgnāv agniṃ tad vai nātiricyate tad enaṃ na hinasti tasmāt sa brahmaṇe parihṛtyaḥ //
AB, 8, 26, 9.0 yasmin brahmā rājani pūrva etīti purohitam evaitad āha //
AB, 8, 26, 13.0 brahmaṇe rājā tam avanti devā iti purohitam evaitad abhivadati //
Aitareyopaniṣad
AU, 3, 3, 1.1 eṣa brahmā /
Atharvaprāyaścittāni
AVPr, 1, 2, 1.0 vācā tvā hotrā prāṇenādhvaryuṇā cakṣuṣodgātrā manasā brahmaṇā śrotreṇāgnīdhreṇaitais tvā pañcabhir ṛtvigbhir daivyair abhyuddharāmi //
AVPr, 1, 3, 26.0 vasūnāṃ rudrāṇām ādityānāṃ marutām ṛṣīṇāṃ bhṛgūṇām aṅgirasām atharvaṇāṃ brahmaṇaḥ saṃtatir asi brahmaṇas tvā saṃtatyā saṃtanomi //
AVPr, 1, 3, 26.0 vasūnāṃ rudrāṇām ādityānāṃ marutām ṛṣīṇāṃ bhṛgūṇām aṅgirasām atharvaṇāṃ brahmaṇaḥ saṃtatir asi brahmaṇas tvā saṃtatyā saṃtanomi //
AVPr, 2, 6, 12.0 yat prayājeṣv ahuteṣu prāg aṅgāraḥ skanded adhvaryave ca yajamānāya ca paśubhyaś cāghaṃ syād yadi dakṣiṇā brahmaṇe ca yajamānāya ca //
AVPr, 3, 4, 18.0 candramā brahmā //
AVPr, 4, 1, 22.0 yady anājñātā brahmata om bhūr bhuvaḥ svar janad om ity āhavanīya eva juhuyād ājyabhāgānte sve devatām āvāhayiṣyan yasyaiva havir niruptaṃ syāt tatontayā yajetājyasyaitāni nirupya //
AVPr, 5, 6, 28.0 brāhmaṇena vācam iti brahmā pūrṇāhutiṃ juhuyāt //
AVPr, 6, 1, 11.0 dhartri dharitri janitri yamitrīti brahmā //
AVPr, 6, 3, 14.0 grāvṇi śīrṇe dyotānasya mārutasya brahmasāmena stuvīrann ity eke bhakṣaṇīyam uparaveṣv apinayet //
AVPr, 6, 5, 4.0 bahiṣpavamānaṃ cet sarpatāṃ prastotā vicchidyeta brahmaṇe varaṃ dattvā tatas tam eva punar vṛṇīyāt //
AVPr, 6, 7, 1.0 brahmā brāhmaṇācchaṃsī vaindravāyavād grahaṃ gṛhṇīyāt //
AVPr, 6, 9, 15.3 brahmaṇe svāhā /
Atharvaveda (Paippalāda)
AVP, 1, 46, 1.2 yo brahmaṇe rādho viddho dadāti tasya soma pra tira dīrgham āyuḥ //
AVP, 1, 46, 5.1 brahmā śaravyām apa bādhatām ito nadyāḥ kūlān nāvam ivādhi śambī /
AVP, 1, 46, 6.1 yadā dadāti pradadāti yadā brahmā pratigṛhṇāti rādho asya /
AVP, 1, 50, 4.2 mano hi brahmāṇo vidur viśvakarmā manīṣiṇaḥ //
AVP, 1, 85, 3.1 savitāgnir brahmā soma indras tvaṣṭā bṛhaspatiḥ /
AVP, 4, 27, 5.2 brahmarājanyair viśyair vāvṛdhānaḥ śūdrair atīhi sabhayā pṛtanyataḥ //
AVP, 4, 40, 1.2 āgrayaṇaṃ brahmaṇāṃ havis tasmin jāgāra kaśyapaḥ //
AVP, 4, 40, 2.2 ariṣṭaṃ brahmabhyo haviḥ śivaṃ kṛṇotu kaśyapaḥ //
AVP, 4, 40, 4.2 ṛṣir brahmabhya āgrayaṇaṃ ni vedayatu kaśyapaḥ //
AVP, 4, 40, 5.2 prāśnantu brahmāṇo havir yathā vedena kaśyapaḥ //
AVP, 5, 23, 5.2 brahmā yan manyutaḥ śapāt sarvaṃ tan no adhaspadam //
AVP, 10, 4, 2.2 ime rājānaḥ pṛtanāḥ sahantām ahaṃ brahmā vi mṛdho hanmi sarvāḥ //
AVP, 10, 4, 7.2 samīcīnānāṃ vo aham asmi brahmā samyañco devā havam ā yantu ma imam //
AVP, 10, 4, 9.2 mayā brahmaṇā prathamānāśvo vasīyāṃsaḥ sadam ugrā bhavātha //
AVP, 10, 9, 8.1 brahmasavaiḥ punātu mā rājasavaiḥ punātu mā /
AVP, 12, 14, 6.1 yo radhrasya coditā yaḥ kṛśasya yo brahmaṇo nādhamānasya kīreḥ /
Atharvaveda (Śaunaka)
AVŚ, 2, 6, 2.2 mā te riṣann upasattāro agne brahmāṇas te yaśasaḥ santu mānye //
AVŚ, 2, 7, 2.2 brahmā yan manyutaḥ śapāt sarvaṃ tan no adhaspadam //
AVŚ, 2, 9, 4.1 devās te cītim avidan brahmāṇa uta vīrudhaḥ /
AVŚ, 2, 36, 2.1 somajuṣṭaṃ brahmajuṣṭam aryamnā saṃbhṛtaṃ bhagam /
AVŚ, 3, 20, 4.2 ādityam viṣṇum sūryaṃ brahmāṇaṃ ca bṛhaspatim //
AVŚ, 3, 28, 2.2 utaināṃ brahmaṇe dadyāt tathā syonā śivā syāt //
AVŚ, 4, 30, 3.2 yaṃ kāmaye taṃ tam ugraṃ kṛṇomi taṃ brahmāṇaṃ tam ṛṣiṃ taṃ sumedhām //
AVŚ, 4, 30, 5.1 ahaṃ rudrāya dhanur ā tanomi brahmadviṣe śarave hantavā u /
AVŚ, 4, 35, 1.1 yam odanaṃ prathamajā ṛtasya prajāpatis tapasā brahmaṇe 'pacat /
AVŚ, 4, 35, 2.2 yaṃ papāca brahmaṇe brahma pūrvaṃ tenaudanenāti tarāṇi mṛtyum //
AVŚ, 5, 8, 5.1 yam amī purodadhire brahmāṇam apabhūtaye /
AVŚ, 5, 17, 1.1 te 'vadan prathamā brahmakilbiṣe 'kūpāraḥ salilo mātariśvā /
AVŚ, 5, 17, 2.1 somo rājā prathamo brahmajāyāṃ punaḥ prāyacchad ahṛṇīyamānaḥ /
AVŚ, 5, 17, 3.1 hastenaiva grāhya ādhir asyā brahmajāyeti ced avocat /
AVŚ, 5, 17, 4.2 sā brahmajāyā vi dunoti rāṣṭraṃ yatra prāpādi śaśa ulkuṣīmān //
AVŚ, 5, 17, 7.2 vīrā ye tṛhyante mitho brahmajāyā hinasti tān //
AVŚ, 5, 17, 8.2 brahmā ceddhastam agrahīt sa eva patir ekadhā //
AVŚ, 5, 17, 10.2 rājānaḥ satyaṃ gṛhṇānā brahmajāyāṃ punar daduḥ //
AVŚ, 5, 17, 11.1 punardāya brahmajāyāṃ kṛtvā devair nikilbiṣam /
AVŚ, 5, 17, 12.2 yasmin rāṣṭre nirudhyate brahmajāyācittyā //
AVŚ, 5, 17, 13.2 yasmin rāṣṭre nirudhyate brahmajāyācittyā //
AVŚ, 5, 17, 14.2 yasmin rāṣṭre nirudhyate brahmajāyācittyā //
AVŚ, 5, 17, 15.2 yasmin rāṣṭre nirudhyate brahmajāyācittyā //
AVŚ, 5, 17, 16.2 yasmin rāṣṭre nirudhyate brahmajāyācittyā //
AVŚ, 5, 17, 17.2 yasmin rāṣṭre nirudhyate brahmajāyācittyā //
AVŚ, 5, 18, 7.2 annaṃ yo brahmaṇām malvaḥ svādv admīti manyate //
AVŚ, 5, 18, 8.2 tebhir brahmā vidhyati devapīyūn hṛdbalair dhanurbhir devajūtaiḥ //
AVŚ, 5, 19, 4.1 brahmagavī pacyamānā yāvat sābhi vijaṅgahe /
AVŚ, 5, 19, 8.2 brahmāṇaṃ yatra hiṃsanti tad rāṣṭraṃ hanti ducchunā //
AVŚ, 6, 12, 2.1 yad brahmabhir yad ṛṣibhir yad devair viditaṃ purā /
AVŚ, 6, 50, 2.2 brahmevāsaṃsthitaṃ havir anadanta imān yavān ahiṃsanto apodita //
AVŚ, 6, 68, 3.2 tena brahmāṇo vapatedam asya gomān aśvavān ayam astu prajāvān //
AVŚ, 6, 122, 5.1 śuddhāḥ pūtā yoṣito yajñiyā imā brahmaṇāṃ hasteṣu prapṛthak sādayāmi /
AVŚ, 8, 9, 3.2 brahmainad vidyāt tapasā vipaścid yasminn ekaṃ yujyate yasminn ekam //
AVŚ, 9, 1, 6.2 brahmā sumedhāḥ so asmin madeta //
AVŚ, 9, 4, 11.2 tasya ṛṣabhasyāṅgāni brahmā saṃ stautu bhadrayā //
AVŚ, 9, 5, 7.1 ajo agnir ajam u jyotir āhur ajaṃ jīvatā brahmaṇe deyam āhuḥ /
AVŚ, 9, 5, 9.2 pañcaudano brahmaṇe dīyamānaḥ sa dātāraṃ tṛptyā tarpayāti //
AVŚ, 9, 5, 10.2 pañcaudano brahmaṇe dīyamāno viśvarūpā dhenuḥ kāmadughāsy ekā //
AVŚ, 9, 5, 11.1 etad vo jyotiḥ pitaras tṛtīyaṃ pañcaudanaṃ brahmaṇe 'jaṃ dadāti /
AVŚ, 9, 5, 12.1 ījānānāṃ sukṛtāṃ lokam īpsan pañcaudanaṃ brahmaṇe 'jaṃ dadāti /
AVŚ, 9, 10, 14.2 ayaṃ yajño viśvasya bhuvanasya nābhir brahmāyaṃ vācaḥ paramaṃ vyoma //
AVŚ, 10, 1, 3.1 śūdrakṛtā rājakṛtā strīkṛtā brahmabhiḥ kṛtā /
AVŚ, 10, 2, 33.2 puraṃ hiraṇyayīṃ brahmā viveśāparājitām //
AVŚ, 10, 5, 1.2 jiṣṇave yogāya brahmayogair vo yunajmi //
AVŚ, 10, 7, 24.2 yo vai tān vidyāt pratyakṣaṃ sa brahmā veditā syāt //
AVŚ, 10, 7, 32.2 divaṃ yaś cakre mūrdhānaṃ tasmai jyeṣṭhāya brahmaṇe namaḥ //
AVŚ, 10, 7, 33.2 agniṃ yaś cakra āsyaṃ tasmai jyeṣṭhāya brahmaṇe namaḥ //
AVŚ, 10, 7, 34.2 diśo yaś cakre prajñānīs tasmai jyeṣṭhāya brahmaṇe namaḥ //
AVŚ, 10, 7, 36.2 somaṃ yaś cakre kevalaṃ tasmai jyeṣṭhāya brahmaṇe namaḥ //
AVŚ, 10, 9, 27.1 apo devīr madhumatīr ghṛtaścuto brahmaṇāṃ hasteṣu prapṛthak sādayāmi /
AVŚ, 10, 10, 22.2 tatas tvā brahmod ahvayat sa hi netram avet tava //
AVŚ, 10, 10, 25.2 vaśāyām antar aviśad odano brahmaṇā saha //
AVŚ, 11, 1, 25.2 somena pūto jaṭhare sīda brahmaṇām ārṣeyās te mā riṣan prāśitāraḥ //
AVŚ, 11, 1, 27.1 śuddhāḥ pūtā yoṣito yajñiyā imā brahmaṇāṃ hasteṣu prapṛthak sādayāmi /
AVŚ, 11, 10, 9.1 yām indreṇa saṃdhāṃ samadhatthā brahmaṇā ca bṛhaspate /
AVŚ, 12, 1, 38.2 brahmāṇo yasyām arcanty ṛgbhiḥ sāmnā yajurvidaḥ yujyante yasyām ṛtvijaḥ somam indrāya pātave //
AVŚ, 12, 2, 6.1 punas tvādityā rudrā vasavaḥ punar brahmā vasunītir agne /
AVŚ, 12, 2, 34.2 priyaṃ pitṛbhya ātmane brahmabhyaḥ kṛṇutā priyam //
AVŚ, 12, 2, 39.2 brahmaiva vidvān eṣyo yaḥ kravyādaṃ nirādadhat //
AVŚ, 12, 4, 1.2 vaśāṃ brahmabhyo yācadbhyas tat prajāvad apatyavat //
AVŚ, 12, 4, 10.2 tasmād brahmabhyo deyaiṣā tad āhuḥ svasya gopanam //
AVŚ, 12, 4, 30.2 atho ha brahmabhyo vaśā yāñcyāya kṛṇute manaḥ //
AVŚ, 12, 4, 31.2 tato ha brahmāṇo vaśām upaprayanti yācitum //
AVŚ, 12, 4, 33.2 tasyā āhur anarpaṇaṃ yad brahmabhyaḥ pradīyate //
AVŚ, 12, 4, 34.2 evā ha brahmabhyo vaśām agnaya āvṛścate 'dadat //
AVŚ, 12, 4, 40.1 priyaṃ paśūnāṃ bhavati yad brahmabhyaḥ pradīyate /
AVŚ, 12, 4, 47.2 tāḥ prayacched brahmabhyaḥ so 'nāvraskaḥ prajāpatau //
AVŚ, 12, 5, 5.0 tām ādadānasya brahmagavīṃ jinato brāhmaṇaṃ kṣatriyasya //
AVŚ, 12, 5, 11.0 tāni sarvāṇy apakrāmanti brahmagavīm ādadānasya jinato brāhmaṇaṃ kṣatriyasya //
AVŚ, 12, 5, 12.0 saiṣā bhīmā brahmagavy aghaviṣā sākṣāt kṛtyā kūlbajam āvṛtā //
AVŚ, 12, 5, 15.0 sā brahmajyaṃ devapīyuṃ brahmagavy ādīyamānā mṛtyoḥ paḍbīśa ādyati //
AVŚ, 12, 5, 27.0 anugacchantī prāṇān upadāsayati brahmagavī brahmajyasya //
AVŚ, 12, 5, 38.0 aśitā lokāc chinatti brahmagavī brahmajyam asmāc cāmuṣmāc ca //
AVŚ, 12, 5, 41.0 agniḥ kravyād bhūtvā brahmagavī brahmajyaṃ praviśyātti //
AVŚ, 12, 5, 44.0 vivāhāṁ jñātīnt sarvān apikṣāpayati brahmagavī brahmajyasya kṣatriyeṇāpunardīyamānā //
AVŚ, 14, 1, 3.2 somaṃ yaṃ brahmāṇo vidur na tasyāśnāti pārthivaḥ //
AVŚ, 14, 1, 16.1 dve te cakre sūrye brahmāṇa ṛtuthā viduḥ /
AVŚ, 14, 1, 25.1 parā dehi śāmulyaṃ brahmabhyo vibhajā vasu /
AVŚ, 14, 1, 28.2 sūryāyāḥ paśya rūpāṇi tāni brahmota śumbhati //
AVŚ, 14, 1, 29.2 sūryāṃ yo brahmā veda sa id vādhūyam arhati //
AVŚ, 14, 1, 30.1 sa it tat syonaṃ harati brahmā vāsaḥ sumaṅgalam /
AVŚ, 14, 2, 41.2 yo brahmaṇe cikituṣe dadāti sa id rakṣāṃsi talpāni hanti //
AVŚ, 14, 2, 42.1 yaṃ me datto brahmabhāgaṃ vadhūyor vādhūyaṃ vāso vadhvaś ca vastram /
AVŚ, 14, 2, 42.2 yuvaṃ brahmaṇe 'numanyamānau bṛhaspate sākam indraś ca dattam //
AVŚ, 18, 4, 15.1 agnir hotādhvaryuṣ ṭe bṛhaspatir indro brahmā dakṣiṇatas te astu /
Baudhāyanadharmasūtra
BaudhDhS, 1, 7, 1.2 brahmaṇā munimukhyaiś ca tasmāt taṃ dhārayet sadā //
BaudhDhS, 1, 11, 16.2 brahmasvaṃ putrapautraghnaṃ viṣam ekākinaṃ haret /
BaudhDhS, 1, 11, 16.3 na viṣaṃ viṣam ity āhur brahmasvaṃ viṣam ucyate //
BaudhDhS, 1, 15, 21.0 agreṇāhavanīyaṃ brahmayajamānau prapadyete //
BaudhDhS, 1, 15, 23.0 dakṣiṇenāhavanīyaṃ brahmāyatanaṃ tadapareṇa yajamānasya //
BaudhDhS, 1, 18, 18.1 brāhmaṇasya brahmahatyāgurutalpagamanasuvarṇasteyasurāpāneṣu kusindhabhagasṛgālasurādhvajāṃs taptenāyasā lalāṭe 'ṅkayitvā viṣayān nirdhamanam //
BaudhDhS, 2, 2, 3.1 brahmasvanyāsāpaharaṇam //
BaudhDhS, 2, 3, 1.2 ṛtau ca gacchan vidhivac ca juhvan na brāhmaṇaś cyavate brahmalokāt //
BaudhDhS, 2, 7, 23.1 sa evam evāharahar ahorātrayoḥ saṃdhiṣūpatiṣṭhamāno brahmapūto brahmabhūto brāhmaṇaḥ śāstram anuvartamāno brahmalokam abhijayatīti vijñāyate /
BaudhDhS, 2, 7, 23.2 brahmalokam abhijayatīti vijñāyate //
BaudhDhS, 2, 9, 3.1 oṃ mitra indro mahāpitara āpo viśve devā brahmā viṣṇur ity etāni pratyagdvārāṇi daivatāni sanakṣatrāṇi sagrahāṇi sāhorātrāṇi samuhūrtāni tarpayāmi /
BaudhDhS, 2, 9, 5.1 oṃ brahmāṇaṃ tarpayāmi /
BaudhDhS, 2, 9, 5.7 oṃ brahmapārṣadāṃs tarpayāmi /
BaudhDhS, 2, 9, 5.8 oṃ brahmapārṣadīś ca tarpayāmi /
BaudhDhS, 2, 13, 14.1 evam ācaran brahmabhūyāya kalpate /
BaudhDhS, 2, 13, 14.2 brahmabhūyāya kalpata iti //
BaudhDhS, 2, 17, 20.1 atha sāyaṃ hute 'gnihotra uttareṇa gārhapatyaṃ tṛṇāni saṃstīrya teṣu dvaṃdvaṃ nyañci pātrāṇi sādayitvā dakṣiṇenāhavanīyaṃ brahmāyatane darbhān saṃstīrya teṣu kṛṣṇājinaṃ cāntardhāyaitāṃ rātriṃ jāgarti //
BaudhDhS, 2, 18, 27.1 saptavyāhṛtibhir brahmabhājanaṃ prakṣālayed iti /
BaudhDhS, 3, 6, 6.7 brahmā devānām iti dvābhyām //
BaudhDhS, 4, 8, 14.3 mucyate sarvapāpebhyo brahmaloke mahīyate //
Baudhāyanagṛhyasūtra
BaudhGS, 1, 4, 38.1 atha praṇītādbhyo diśo vyunnīya brahmaṇe varaṃ dadāmīti gāṃ brāhmaṇebhyaḥ //
BaudhGS, 2, 1, 19.2 kṛṣṇā viśākhā vimalā brahmarātrī bhrātṛvyasaṃkhyeṣu patantyamoghāḥ /
BaudhGS, 2, 4, 3.3 iti puronuvākyāmanūcya narte brahmaṇaḥ /
BaudhGS, 2, 8, 33.1 vāstumadhye vāstoṣpataye svāhā pṛthivyai svāhā antarikṣāya svāhā dive svāhā sūryāya svāhā candramase svāhā nakṣatrebhyaḥ svāhā adbhyaḥ svāhā oṣadhībhyaḥ svāhā vanaspatibhyaḥ svāhā carācarebhyaḥ svāhā pariplavebhyaḥ svāhā sarīsṛpebhyaḥ svāhā deśebhyaḥ svāhā kālebhyaḥ svāhā lokebhyaḥ svāhā devebhyaḥ svāhā ṛṣibhyaḥ svāhā vasubhyaḥ svāhā rudrebhyaḥ svāhā ādityebhyaḥ svāhā indrāya svāhā bṛhaspataye svāhā prajāpataye svāhā brahmaṇe svāhā iti //
BaudhGS, 2, 9, 15.2 manor manuṣyayajñena brahmayajñena brahmaṇaḥ //
BaudhGS, 3, 3, 24.1 sarvāḥ sammitadevatās tarpayati brahmāṇaṃ tarpayāmi prajāpatiṃ tarpayāmi parameṣṭhinaṃ tarpayāmi sthāṇuṃ tarpayāmi śivaṃ tarpayāmi śarvaṃ tarpayāmi bahurūpaṃ tarpayāmi skandaṃ tarpayāmi indraṃ tarpayāmi yamaṃ tarpayāmi ṛṣīṃs tarpayāmi pitṝṃs tarpayāmi sarvāḥ sammitadevatās tarpayāmi iti prasaṃkhyāya samāpnuyāt //
BaudhGS, 3, 4, 4.1 dakṣiṇenāgniṃ brahmaṇe kalpayāmi prajāpataye kalpayāmīti //
BaudhGS, 3, 4, 10.1 dakṣiṇenāgniṃ brahmāṇaṃ tarpayāmi /
BaudhGS, 3, 7, 16.1 brahmajyotir brahmapatnīṣu garbhaṃ yam ādadhāt pururūpaṃ jayantam /
BaudhGS, 3, 8, 5.0 stutibhiḥ stunvanti brahma vai brahmā brahmaṇaḥ sāyujyaṃ salokatām āpnoti //
BaudhGS, 3, 8, 5.0 stutibhiḥ stunvanti brahma vai brahmā brahmaṇaḥ sāyujyaṃ salokatām āpnoti //
BaudhGS, 3, 9, 3.1 sahāntevāsibhir grāmāt prācīṃ vodīcīṃ vā diśam upaniṣkramya yatrāpaḥ sutīrthāḥ sūpāvagāhāḥ sravantyaḥ svavakinyaḥ śaṅkhinyas tāsām antaṃ gatvā snātvāpa ācamya surabhimatyābliṅgābhir vāruṇībhir hiraṇyavarṇābhiḥ pāvamānībhir iti mārjayitvāntarjalagato 'ghamarṣaṇena trīn prāṇāyāmān dhārayitvottīrya vāsaḥ pīḍayitvānyat prayataṃ vāsaḥ paridhāyāpa ācamyāpāṃ samīpe sthaṇḍilāni kṛtvā darbhān anyonyasmai sampradāya darbhair āsanāni kalpayanti brahmaṇe kalpayāmi prajāpataye bṛhaspataye agnaye vāyave sūryāya candramase nakṣatrebhyaḥ ṛtubhyaḥ saṃvatsarāya indrāya rājñe yamāya rājñe varuṇāya rājñe somāya rājñe vaiśravaṇāya rājñe vasubhyaḥ rudrebhyaḥ ādityebhyaḥ viśvebhyo devebhyaḥ sādhyebhyo devebhyaḥ marudbhyaḥ ṛbhubhyaḥ bhṛgubhyaḥ atharvabhyo 'ṅgirobhyaḥ viśvāmitrāya jamadagnaye jāmadagnyāya bharadvājāya gautamāya ātreyāya vasiṣṭhāya kāśyapāya arundhatyai kalpayāmīti //
BaudhGS, 4, 2, 9.3 udgāteva śakune sāma gāyasi brahmaputra iva savaneṣu śaṃsasi /
Baudhāyanaśrautasūtra
BaudhŚS, 1, 4, 8.1 brahmāṇaṃ dakṣiṇata upaveśya //
BaudhŚS, 1, 4, 13.1 tasmiṃs tiraḥ pavitram apa ānayann āha brahmann apaḥ praṇeṣyāmi yajamāna vācaṃ yaccheti //
BaudhŚS, 1, 11, 26.0 yad āgnīdhras trir haraty atha saṃpraiṣam āha brahmann uttaraṃ parigrāhaṃ parigrahīṣyāmīti //
BaudhŚS, 1, 13, 10.0 taṃ yajamānāya vā brahmaṇe vā prayacchati //
BaudhŚS, 1, 18, 13.0 samanvārabhante 'dhvaryuś ca yajamānaś ca brahmā cāgnīdhraś ca //
BaudhŚS, 1, 18, 20.0 athāha brahmaṇe prāśitraṃ parihareti //
BaudhŚS, 1, 19, 1.0 atha saṃpraiṣam āha brahman prasthāsyāmaḥ samidham ādhāyāgnīd agnīn sakṛtsakṛt saṃmṛḍḍhīti //
BaudhŚS, 2, 2, 5.0 brahman devayajanaṃ me dehīti brahmāṇam //
BaudhŚS, 2, 2, 5.0 brahman devayajanaṃ me dehīti brahmāṇam //
BaudhŚS, 2, 2, 6.0 candramā devo daivo brahmā sa te devayajanaṃ dadātviti //
BaudhŚS, 2, 3, 5.0 āṅgiraso 'dhvaryur vāsiṣṭho brahmā vaiśvāmitro hotāyāsya udgātā kauṣītakaḥ sadasyaḥ //
BaudhŚS, 2, 3, 8.0 tāṃś ced vṛṇītāvyāpannāṅgān eva vṛṇītākunakhinam adhvaryum akilāsinaṃ brahmāṇam akhaṇḍaṃ hotāram akarālam udgātāram aśipiviṣṭaṃ sadasyam //
BaudhŚS, 2, 3, 10.0 brāhmaṇācchaṃsy āgnīdhraḥ poteti brahmaṇaḥ //
BaudhŚS, 2, 3, 19.0 darśapūrṇamāsayoś catvāra ṛtvijo 'dhvaryur brahmā hotāgnīdhra iti //
BaudhŚS, 2, 4, 4.0 candramā devo daivo brahmā sa me brahmā brahman brahmāṇaṃ tvā vṛṇa iti brahmāṇam //
BaudhŚS, 2, 4, 4.0 candramā devo daivo brahmā sa me brahmā brahman brahmāṇaṃ tvā vṛṇa iti brahmāṇam //
BaudhŚS, 2, 4, 4.0 candramā devo daivo brahmā sa me brahmā brahman brahmāṇaṃ tvā vṛṇa iti brahmāṇam //
BaudhŚS, 2, 4, 4.0 candramā devo daivo brahmā sa me brahmā brahman brahmāṇaṃ tvā vṛṇa iti brahmāṇam //
BaudhŚS, 2, 4, 4.0 candramā devo daivo brahmā sa me brahmā brahman brahmāṇaṃ tvā vṛṇa iti brahmāṇam //
BaudhŚS, 2, 4, 5.0 candramā devo daivo brahmā sa te brahmā tenānumataḥ karmaivāhaṃ kariṣyāmīti //
BaudhŚS, 2, 4, 5.0 candramā devo daivo brahmā sa te brahmā tenānumataḥ karmaivāhaṃ kariṣyāmīti //
BaudhŚS, 4, 2, 43.0 brahmaṇi saṃbhārā bhavanti //
BaudhŚS, 4, 7, 20.1 hvayanti patnīṃ hvayanti hotāraṃ hvayanti brahmāṇaṃ hvayanti pratiprasthātāraṃ hvayanti praśāstāraṃ hvayanty āgnīdhram ehi yajamāna itīdam āpaḥ pravahata avadyaṃ ca malaṃ ca yat /
BaudhŚS, 4, 9, 37.0 athāha brahmaṇe vakṣaḥ parihara iti //
BaudhŚS, 4, 9, 38.0 tad brahmā pratigṛhṇāti //
BaudhŚS, 4, 10, 2.0 atha saṃpraiṣam āhāgnīd aupayajān aṅgārān āhara upayaṣṭar upasīda brahman prasthāsyāmaḥ samidham ādhāyāgnīd agnīn sakṛtsakṛt saṃmṛḍḍhīti //
BaudhŚS, 10, 23, 22.0 atha kārṣṇājinīr upānaha upamuñcante cite tvety adhvaryur ācite tveti pratiprasthātā manaścite tveti brahmā tapaścite tveti yajamānaś cite tvā cite tvety eva vā sarve //
BaudhŚS, 16, 1, 14.0 gṛhapatim evādhvaryuḥ prathamaṃ pavayaty atha hotāram atha brahmāṇam athodgātāram //
BaudhŚS, 16, 2, 2.0 sakṛd āśrāvite sa yatrāha bharatavad iti tad gṛhapater evārṣeyaṃ prathamaṃ vṛṇīte 'tha hotur athātmano 'tha brahmaṇo 'thodgātur atha pratiprasthātur atha prastotur atha praśāstur atha brāhmaṇācchaṃsino 'cchāvākasya sadasyasyāgnīdhaḥ potur neṣṭur grāvastuta unnetuḥ subrahmaṇyasya pratihartur antataḥ //
BaudhŚS, 16, 3, 13.0 atipraiṣeṇa brahmā vācaṃ yacchati //
BaudhŚS, 16, 3, 14.0 parihṛtāsu vasatīvarīṣv āhūtāyāṃ subrahmaṇyāyāṃ brahmā vācaṃ visṛjate //
BaudhŚS, 16, 14, 25.0 tasya mahādivākīrtyaṃ hotuḥ pṛṣṭhaṃ vikarṇaṃ brahmasāmaṃ bhāso 'gniṣṭomaḥ //
BaudhŚS, 16, 27, 5.0 tām agnīdhe vā brahmaṇe vā hotre vodgātre vādhvaryave vā dadyāt //
Bhāradvājagṛhyasūtra
BhārGS, 1, 2, 3.0 dakṣiṇenāgniṃ brahmāyatane darbhān saṃstīrya mayi gṛhṇāmy agre agnim iti dvābhyām ātmanyagniṃ dhyātvottareṇāgniṃ pātrebhyaḥ saṃstīrya yathārthaṃ dravyāṇi prayunakty aśmānam ahataṃ vāso 'jinaṃ mauñjīṃ mekhalāṃ trivṛtaṃ brāhmaṇasya maurvīṃ rājanyasya sautrīṃ vaiśyasya bailvaṃ pālāśaṃ vā daṇḍaṃ brāhmaṇasya naiyagrodhaṃ rājanyasyaudumbaraṃ vaiśyasya //
BhārGS, 1, 2, 7.0 etasmin kāle brahmā yajñopavītaṃ kṛtvāpa ācamyāpareṇāgnim atikramya dakṣiṇato brahmāyatanāt tṛṇaṃ nirasyāpa upaspṛśyāgnim abhimukha upaviśati //
BhārGS, 1, 2, 7.0 etasmin kāle brahmā yajñopavītaṃ kṛtvāpa ācamyāpareṇāgnim atikramya dakṣiṇato brahmāyatanāt tṛṇaṃ nirasyāpa upaspṛśyāgnim abhimukha upaviśati //
BhārGS, 1, 16, 2.1 athainau brahmābhimantrayate /
BhārGS, 1, 19, 5.1 athaināṃ dhruvam arundhatīm anyāni ca nakṣatrāṇyabhivīkṣayati namo brahmaṇe dhruvāyācyutāyāstviti etenānuvākena //
BhārGS, 2, 14, 1.2 te pātraṃ dyaur apidhānaṃ brahmaṇas tvā mukhe juhomi brāhmaṇānāṃ tvā prāṇāpānayor juhomy akṣitam asi maiṣāṃ kṣeṣṭhā amutrāmuṣmin loke pṛthivī samā tasyāgnir upadraṣṭarcas te mahimā /
BhārGS, 2, 14, 1.3 pṛthivī te pātraṃ dyaur apidhānaṃ brahmaṇas tvā mukhe juhomi brāhmaṇānāṃ tvā prāṇāpānayor juhomy akṣitam asi maiṣāṃ kṣeṣṭhā amutrāmuṣmin loke antarikṣaṃ samaṃ tasya vāyur upadraṣṭā sāmāni te mahimā /
BhārGS, 2, 14, 1.4 pṛthivī te pātraṃ dyaur apidhānaṃ brahmaṇas tvā mukhe juhomi brāhmaṇānāṃ tvā prāṇāpānayor juhomy akṣitam asi maiṣāṃ kṣeṣṭhā amutrāmuṣmin loke dyauḥ samā tasyāditya upadraṣṭā yajūṃṣi te mahimeti //
BhārGS, 2, 22, 10.1 chatram ādatte prajāpateḥ śaraṇam asi brahmaṇaḥ chadir iti //
BhārGS, 3, 1, 9.0 brahmā praṇavena prasauti //
BhārGS, 3, 9, 2.7 darbhān anyonyasmai pradāyāthāsanāni kalpayante brahmaṇe prajāpataye 'gnaye bṛhaspataye vāyave sūryāya candramase nakṣatrebhya indrāya rājñe somāya rājñe yamāya rājñe varuṇāya rājñe vaiśravaṇāya rājñe rudrāya skandāya viṣṇave 'śvibhyāṃ dhanvantaraye vasubhyo rudrebhya ādityebhyo viśvebhyo devebhyaḥ sādhyebhya ṛbhubhyo bhṛgubhyo marudbhyo 'tharvabhyo 'ṅgirobhya iti gaṇānām //
BhārGS, 3, 13, 20.0 atha pradakṣiṇaṃ baliṃ ninayati prācyai diśe svāhā dakṣiṇāyai diśe svāhā pratīcyai diśe svāhodīcyai diśe svāhordhvāyai diśe svāhāgneyyai diśe svāhā nairṛtyai diśe svāhā vāyavyai diśe svāhaiśānyai diśe svāhā brahmaṇe svāhā prajāpataye svāheti madhye //
BhārGS, 3, 15, 12.10 manor manuṣyayajñena brahmayajñena brahmaṇaḥ /
Bhāradvājaśrautasūtra
BhārŚS, 1, 11, 5.1 dakṣiṇenāhavanīyaṃ brahmayajamānayor āyatane kalpayati //
BhārŚS, 1, 11, 6.1 pūrvaṃ brahmaṇo 'paraṃ yajamānasya //
BhārŚS, 1, 17, 5.1 atra brahmā prapadyate //
BhārŚS, 1, 18, 4.1 brahmāṇam āmantrayate brahmann apaḥ praṇeṣyāmi yajamāna vācaṃ yaccheti //
BhārŚS, 1, 18, 4.1 brahmāṇam āmantrayate brahmann apaḥ praṇeṣyāmi yajamāna vācaṃ yaccheti //
BhārŚS, 1, 18, 6.1 prasūto brahmaṇā samaṃ prāṇair dhārayamāṇo 'viṣiñcan sphyenopasaṃgṛhya haraty anupasaṃgṛhya vā /
BhārŚS, 1, 20, 10.1 brahmāṇam āmantrayate brahman prokṣiṣyāmīti //
BhārŚS, 1, 20, 10.1 brahmāṇam āmantrayate brahman prokṣiṣyāmīti //
BhārŚS, 1, 20, 11.1 prasūto brahmaṇā haviḥ prokṣati devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām agnaye juṣṭaṃ prokṣāmi /
BhārŚS, 7, 6, 13.0 prokṣaṇīnām āvṛtā prokṣaṇīḥ saṃskṛtya brahmāṇam āmantrya pātrāṇi prokṣya haviṣkṛtā vācaṃ visṛjya tata uttaraṃ parigrāhaṃ parigṛhṇāti //
BhārŚS, 7, 21, 6.0 tataḥ saṃpreṣyaty agnīd aupayajān aṅgārān āharopayaṣṭar upasīda brahman prasthāsyāma iti saṃpraiṣādiḥ //
Bṛhadāraṇyakopaniṣad
BĀU, 1, 4, 6.11 saiṣā brahmaṇo 'tisṛṣṭiḥ /
BĀU, 3, 1, 6.2 brahmaṇartvijā manasā candreṇa /
BĀU, 3, 1, 6.3 mano vai yajñasya brahmā /
BĀU, 3, 1, 6.4 tad yad idaṃ manaḥ so 'sau candraḥ sa brahmā sa muktiḥ sātimuktir ity atimokṣāḥ /
BĀU, 3, 1, 9.1 yājñavalkyeti hovāca katibhir ayam adya brahmā yajñaṃ dakṣiṇato devatābhir gopāyatīti /
BĀU, 3, 6, 1.21 brahmalokeṣu gārgīti /
BĀU, 3, 6, 1.22 kasmin nu khalu brahmalokā otāś ca protāś ceti /
BĀU, 3, 7, 1.15 tac cet tvaṃ yājñavalkya sūtram avidvāṃs taṃ cāntaryāmiṇaṃ brahmagavīr udajase mūrdhā te vipatiṣyati /
BĀU, 4, 3, 33.9 atha ye śataṃ prajāpatiloka ānandāḥ sa eko brahmaloka ānandaḥ /
BĀU, 4, 4, 9.2 eṣa panthā brahmaṇā hānuvittas tenaiti brahmavit puṇyakṛt taijasaś ca //
BĀU, 6, 2, 15.8 tān vaidyutān puruṣo mānasa etya brahmalokān gamayati /
BĀU, 6, 2, 15.9 te teṣu brahmalokeṣu parāḥ parāvato vasanti /
Chāndogyopaniṣad
ChU, 3, 10, 1.1 atha yat pañcamam amṛtaṃ tat sādhyā upajīvanti brahmaṇā mukhena /
ChU, 3, 10, 3.1 sa ya etad evam amṛtaṃ veda sādhyānām evaiko bhūtvā brahmaṇaiva mukhenaitad evāmṛtaṃ dṛṣṭvā tṛpyati /
ChU, 3, 11, 4.1 taddhaitad brahmā prajāpataya uvāca /
ChU, 4, 6, 3.1 brahmaṇaḥ somya te pādaṃ bravāṇīti /
ChU, 4, 6, 3.8 eṣa vai somya catuṣkalaḥ pādo brahmaṇo 'nantavān nāma //
ChU, 4, 6, 4.1 sa ya etam evaṃ vidvāṃś catuṣkalaṃ pādaṃ brahmaṇo 'nantavān ity upāste 'nantavān asmiṃl loke bhavati /
ChU, 4, 6, 4.2 anantavato ha lokāñ jayati ya etam evaṃ vidvāṃś catuṣkalaṃ pādaṃ brahmaṇo 'nantavān ity upāste //
ChU, 4, 7, 1.1 brahmaṇaḥ somya te pādaṃ bravāṇīti /
ChU, 4, 7, 1.8 eṣa vai somya catuṣkalaḥ pādo brahmaṇo jyotiṣmān nāma //
ChU, 4, 7, 2.1 sa ya etam evaṃ vidvāṃś catuṣkalaṃ pādaṃ brahmaṇo jyotiṣmān ity upāste jyotiṣmān asmiṃl loke bhavati /
ChU, 4, 7, 2.2 jyotiṣmato ha lokāñ jayati ya etam evaṃ vidvāṃś catuṣkalaṃ pādaṃ brahmaṇo jyotiṣmān ity upāste //
ChU, 4, 8, 3.1 brahmaṇaḥ somya te pādaṃ bravāṇīti /
ChU, 4, 8, 3.8 eṣa vai somya catuṣkalaḥ pādo brahmaṇa āyatanavān nāma //
ChU, 4, 8, 4.1 sa ya etam evaṃ vidvāṃś catuṣkalaṃ pādaṃ brahmaṇa āyatanavān ity upāsta āyatanavān asmiṃl loke bhavati /
ChU, 4, 8, 4.2 āyatanavato ha lokāñ jayati ya etam evaṃ vidvāṃś catuṣkalaṃ pādaṃ brahmaṇa āyatanavān ity upāste //
ChU, 4, 16, 2.1 tayor anyatarāṃ manasā saṃskaroti brahmā /
ChU, 4, 16, 2.3 sa yatropākṛte prātaranuvāke purā paridhānīyāyā brahmā vyavavadati //
ChU, 4, 16, 4.1 atha yatra upākṛte prātaranuvāke na purā paridhānīyāyā brahmā vyavavadaty ubhe eva vartanī saṃskurvanti /
ChU, 4, 17, 8.2 bheṣajakṛto ha vā eṣa yajño yatraivaṃvid brahmā bhavati //
ChU, 4, 17, 9.1 eṣa ha vā udakpravaṇo yajño yatraivaṃvid brahmā bhavati /
ChU, 4, 17, 9.2 evaṃvidaṃ ha vā eṣā brahmāṇam anu gāthā /
ChU, 4, 17, 10.2 brahmaivaika ṛtvik kurūn aśvābhirakṣati /
ChU, 4, 17, 10.3 evaṃviddha vai brahmā yajñaṃ yajamānaṃ sarvāṃś cartvijo 'bhirakṣati /
ChU, 4, 17, 10.4 tasmād evaṃvidam eva brahmāṇaṃ kurvīta nānevaṃvidaṃ nānevaṃvidam //
ChU, 5, 10, 9.2 guros talpam āvasan brahmahā ca /
ChU, 8, 5, 3.4 tat araś ca ha vai ṇyaś cārṇavau brahmaloke tṛtīyasyām ito divi /
ChU, 8, 5, 3.7 tad aparājitā pūr brahmaṇaḥ prabhuvimitaṃ hiraṇmayam //
ChU, 8, 5, 4.1 tad ya evaitāv araṃ ca ṇyaṃ cārṇavau brahmaloke brahmacaryeṇānuvindanti teṣām evaiṣa brahmalokaḥ /
ChU, 8, 5, 4.1 tad ya evaitāv araṃ ca ṇyaṃ cārṇavau brahmaloke brahmacaryeṇānuvindanti teṣām evaiṣa brahmalokaḥ /
ChU, 8, 12, 5.3 sa vā eṣa etena daivena cakṣuṣā manasaitān kāmān paśyan ramate ya ete brahmaloke //
ChU, 8, 13, 1.3 aśva iva romāṇi vidhūya pāpaṃ candra iva rāhor mukhāt pramucya dhūtvā śarīram akṛtaṃ kṛtātmā brahmalokam abhisaṃbhavāmīty abhisaṃbhavāmīti //
ChU, 8, 15, 1.1 taddhaitad brahmā prajāpataya uvāca prajāpatir manave manuḥ prajābhyaḥ /
ChU, 8, 15, 1.3 sa khalv evaṃ vartayan yāvad āyuṣaṃ brahmalokam abhisaṃpadyate /
Drāhyāyaṇaśrautasūtra
DrāhŚS, 9, 4, 21.0 uttarata udgātaudumbarīṃ gṛhṇīyāt paścāt pratihartā dakṣiṇato brahmā purastāditare sarve //
DrāhŚS, 10, 2, 10.0 taṃ pratidadhānamanumantrayeta vaiṇāvatāya pratidhatsva śaṅkuṃ māpaproṣṭa mo te 'tipaptad brahmaṇo guptyai vidhṛtyai dhārayātreti //
DrāhŚS, 10, 2, 13.0 taṃ brūyāt pradakṣiṇaṃ devayajanaṃ parīyāḥ pūrvaṃ carmāgamaneṣu vidhyer ekaikenottarottary anatipātayann aparasmā itare yathābhipretam asyeyus tṛtīyena viddhvodaṅ prayāyās tadā caturtham iṣuṃ yāṃ diśaṃ manyethās tām asyer ava brahmadviṣo jahīti gā dṛṣṭvāvatiṣṭhethās tatra tvā visrambhayeyuḥ //
DrāhŚS, 10, 4, 14.0 tasminnārohati kūrcān āroheyuḥ praṣṭhī brahmā gṛhapatiḥ //
DrāhŚS, 12, 1, 1.0 sarvatra brahmā dakṣiṇataḥ //
DrāhŚS, 12, 1, 23.0 bhūr bhuvaḥ svar bṛhaspatibrahmāhaṃ mānuṣa omiti //
DrāhŚS, 12, 2, 10.0 sarvaiś cāvidhānād brahmatvakāribhiḥ //
DrāhŚS, 12, 2, 12.0 adhikārāt tu brahmaṇaḥ //
DrāhŚS, 12, 2, 14.0 dṛṣṭaṃ cānena sāmagānaṃ brahmā rathacakre 'bhigāyatīti //
DrāhŚS, 12, 2, 28.1 taṃ yadādhvaryur brūyād brahmannidaṃ kariṣyāmīti savitṛprasūto 'daḥ kuru /
DrāhŚS, 12, 2, 28.2 bhūr bhuvaḥ svar bṛhaspatir brahmāhaṃ mānuṣa om ityetenānumantrayeta //
DrāhŚS, 12, 3, 17.0 brahmabhāgam āhṛtam agrata upanidadhīta //
DrāhŚS, 12, 3, 19.0 anvāhāryamantareṇa brahmāṇaṃ yajamānaṃ ca haret //
DrāhŚS, 12, 3, 20.0 svayaṃ ced brahmā yajamānaḥ syātpūrveṇainam //
DrāhŚS, 12, 3, 24.0 tatraiva yajamānaṃ vācayet prajāpatiṃ tvayā samakṣam ṛdhyāsam ā mā gamyā anvāhāryaṃ dadāni brahman brahmāsi brahmaṇe tvāhutādya mā mā hiṃsīr ahuto mahyaṃ śivo bhaveti //
DrāhŚS, 12, 3, 24.0 tatraiva yajamānaṃ vācayet prajāpatiṃ tvayā samakṣam ṛdhyāsam ā mā gamyā anvāhāryaṃ dadāni brahman brahmāsi brahmaṇe tvāhutādya mā mā hiṃsīr ahuto mahyaṃ śivo bhaveti //
DrāhŚS, 12, 3, 24.0 tatraiva yajamānaṃ vācayet prajāpatiṃ tvayā samakṣam ṛdhyāsam ā mā gamyā anvāhāryaṃ dadāni brahman brahmāsi brahmaṇe tvāhutādya mā mā hiṃsīr ahuto mahyaṃ śivo bhaveti //
DrāhŚS, 12, 4, 1.1 samidhaṃ prasthānīyām anumantrayeta deva savitar etat te yajñaṃ prāhur bṛhaspataye brahmaṇe tena yajñam ava tena yajñapatiṃ tena mām ava /
DrāhŚS, 12, 4, 1.2 mano jyotir juṣatām ājyasya bṛhaspatir yajñam imaṃ tanotvariṣṭaṃ yajñaṃ sam imaṃ dadhātu viśve devāsa iha mādayantām ity upāṃśu pratiṣṭhety uccair bhūr bhuvaḥ svar bṛhaspatir brahmāhaṃ mānuṣa ityupāṃśv om ity uccaiḥ //
DrāhŚS, 12, 4, 9.0 dhenuṃ dadyād brahmaṇe //
DrāhŚS, 12, 4, 11.1 dhanur hotre vatsatarīr brahmaṇe anaḍuho 'dhvaryave /
DrāhŚS, 13, 1, 4.0 adhvaryuś ced brūyād brahmann ekasphyayopasaṃbhinddhīti sphyenāhavanīyāt pāṃsūn upahatyottarasyā veder dakṣiṇād antāt karṣanniyāt //
DrāhŚS, 13, 1, 15.0 pūrvāhṇe 'dhvaryuḥ kṣīraudanam ṛṣabhasya ravathe juhoti brahmāṇam upaveśya //
DrāhŚS, 13, 1, 16.0 ṛṣabhe 'ruvati brahmaiva brūyājjuhudhīti //
DrāhŚS, 13, 3, 1.2 tatra brahmā pariyañjaped iti dhānaṃjayyaḥ //
DrāhŚS, 13, 3, 6.0 teṣāṃ brahmaikaṃ lipsitvā yasya sa syāt tasmai prayacchet //
DrāhŚS, 14, 1, 1.0 sutyāyāṃ brahmaṇaḥ prāk subrahmaṇyāyā audgātreṇa samānaṃ karma //
DrāhŚS, 15, 1, 8.0 anyena ced brahmā vrajitaḥ syād anyena rājā tenainaṃ pragṛhṇīyāt //
DrāhŚS, 15, 1, 9.0 etau tveva brahmaṇo gatikalpāvaharato 'pi //
DrāhŚS, 15, 3, 2.0 taiḥ pṛthag anupūrvaṃ stotrāṇyanumantrayeta brahmantstoṣyāmaḥ praśāstarityukte //
DrāhŚS, 15, 3, 6.0 bhūr bhuvaḥ svar bṛhaspatir brahmāhaṃ mānuṣa om ity etad vādhikaṃ kuryād oṃkāraṃ vā //
DrāhŚS, 15, 3, 22.0 tat satre paryāyeṇa kuryur ahīne tu brahmaiva //
Gautamadharmasūtra
GautDhS, 1, 3, 8.1 evaṃvṛtto brahmalokam āpnoti jitendriyaḥ //
GautDhS, 1, 5, 13.1 brahmaṇe madhye //
GautDhS, 1, 8, 26.1 yasya tu khalu saṃskārāṇāmekadeśo 'py aṣṭāv ātmaguṇā atha sa brahmaṇaḥ sāyujyaṃ sālokyaṃ ca gacchati //
GautDhS, 1, 9, 74.1 evamācāro mātāpitarau pūrvāparāṃś ca sambandhānduritebhyo mokṣayiṣyan snātakaḥ śaśvadbrahmalokān na cyavate na cyavate //
GautDhS, 2, 1, 4.1 ācāryajñātipriyagurudhanavidyāniyameṣu brahmaṇaḥ saṃpradānam anyatra yathoktāt //
GautDhS, 2, 2, 14.1 brahmaprasūtaṃ hi kṣatram ṛdhyate na vyathata iti ca vijñāyate //
GautDhS, 2, 4, 21.1 govad vastrahiraṇyadhānyabrahmasu //
GautDhS, 3, 1, 9.1 tarati sarvaṃ pāpmānaṃ tarati brahmahatyāṃ yo 'śvamedhena yajate //
GautDhS, 3, 3, 1.1 brahmahasurāpagurutalpagamātṛpitṛyonisaṃbandhāgastenanāstikaninditakarmābhyāsipatitātyāgyapatitatyāginaḥ patitāḥ //
GautDhS, 3, 3, 11.1 apaṅktyānāṃ prāg durvālād gohantṛbrahmaghnatanmātrakṛdavakīrṇipatitasāvitrīkeṣūpapātakam //
GautDhS, 3, 4, 2.1 agnau saktir brahmaghnas trir avacchātasya //
GautDhS, 3, 6, 10.1 tadvrata eva vā brahmahatyāsurāpānasteyagurutalpeṣu prāṇāyāmais tānto 'ghamarṣaṇaṃ japan samam aśvamedhāvabhṛthenedaṃ ca prāyaścittam //
GautDhS, 3, 8, 28.1 agnaye svāhā somāya svāhāgniṣomābhyām indrāgnibhyām indrāya viśvebhyo devebhyo brahmaṇe prajāpataye 'gnaye sviṣṭakṛta iti //
Gobhilagṛhyasūtra
GobhGS, 1, 9, 1.0 athaitaddhavirucchiṣṭam udag udvāsyoddhṛtya brahmaṇe prayacchet //
GobhGS, 1, 9, 6.0 pūrṇapātro dakṣiṇā taṃ brahmaṇe dadyāt //
GobhGS, 1, 9, 8.0 brahmaivaika ṛtvik //
GobhGS, 2, 6, 9.0 dṛṣadaṃ prakṣālya brahmacārī vratavatī vā brahmabandhuḥ kumārī vāpratyāharantī pinaṣṭi //
GobhGS, 3, 2, 40.0 agnim ājyam ādityaṃ brahmāṇam anaḍvāham annam apo dadhīti //
GobhGS, 4, 7, 41.0 indrāyeti purastād vāyava ity avāntaradeśe yamāyeti dakṣiṇataḥ pitṛbhya ity avāntaradeśe varuṇāyeti paścānmahārājāyety avāntaradeśe somāyety uttarato mahendrāyety avāntaradeśe vāsukaya ity adhastād ūrdhvaṃ namo brahmaṇa iti divi //
Gopathabrāhmaṇa
GB, 1, 1, 4, 20.0 tasya ha vā etasya bhagavato 'tharvaṇa ṛṣer yathaiva brahmaṇo lomāni yathāṅgāni yathā prāṇa evam evāsya sarva ātmā samabhavat //
GB, 1, 1, 4, 21.0 tam atharvāṇaṃ brahmābravīt prajāpateḥ prajāḥ sṛṣṭvā pālayasveti //
GB, 1, 1, 13, 6.0 candramā brahmā //
GB, 1, 1, 14, 1.0 taṃ ha smaitam evaṃ vidvāṃsaṃ brahmāṇaṃ yajñaviriṣṭī vā yajñaviriṣṭino vety upādhāveran //
GB, 1, 1, 15, 1.0 tad u ha smāhātharvā devo vijānan yajñaviriṣṭānandānīty upaśamayeran yajñe prāyaścittiḥ kriyate 'pi ca yad u bahv iva yajñe vilomaṃ kriyate na caivāsya kācanārtir bhavati na ca yajñaviṣkandham upayāty apahanti punarmṛtyum apātyeti punarājātiṃ kāmacāro 'sya sarveṣu lokeṣu bhāti ya evaṃ veda yaś caivaṃ vidvān brahmā bhavati yasya caivaṃ vidvān brahmā dakṣiṇataḥ sado 'dhyāste yasya caivaṃ vidvān brahmā dakṣiṇata udaṅmukha āsīno yajña ājyāhutīr juhotīti brāhmaṇam //
GB, 1, 1, 15, 1.0 tad u ha smāhātharvā devo vijānan yajñaviriṣṭānandānīty upaśamayeran yajñe prāyaścittiḥ kriyate 'pi ca yad u bahv iva yajñe vilomaṃ kriyate na caivāsya kācanārtir bhavati na ca yajñaviṣkandham upayāty apahanti punarmṛtyum apātyeti punarājātiṃ kāmacāro 'sya sarveṣu lokeṣu bhāti ya evaṃ veda yaś caivaṃ vidvān brahmā bhavati yasya caivaṃ vidvān brahmā dakṣiṇataḥ sado 'dhyāste yasya caivaṃ vidvān brahmā dakṣiṇata udaṅmukha āsīno yajña ājyāhutīr juhotīti brāhmaṇam //
GB, 1, 1, 15, 1.0 tad u ha smāhātharvā devo vijānan yajñaviriṣṭānandānīty upaśamayeran yajñe prāyaścittiḥ kriyate 'pi ca yad u bahv iva yajñe vilomaṃ kriyate na caivāsya kācanārtir bhavati na ca yajñaviṣkandham upayāty apahanti punarmṛtyum apātyeti punarājātiṃ kāmacāro 'sya sarveṣu lokeṣu bhāti ya evaṃ veda yaś caivaṃ vidvān brahmā bhavati yasya caivaṃ vidvān brahmā dakṣiṇataḥ sado 'dhyāste yasya caivaṃ vidvān brahmā dakṣiṇata udaṅmukha āsīno yajña ājyāhutīr juhotīti brāhmaṇam //
GB, 1, 1, 16, 1.0 brahma ha vai brahmāṇaṃ puṣkare sasṛje //
GB, 1, 1, 16, 2.0 sa khalu brahmā sṛṣṭaś cintām āpede //
GB, 1, 1, 22, 1.0 saiṣaikākṣararg brahmaṇas tapaso 'gre prādurbabhūva brahmavedasyātharvaṇaṃ śukram //
GB, 1, 1, 23, 5.0 ta oṃkāraṃ brahmaṇaḥ putraṃ jyeṣṭhaṃ dadṛśuḥ //
GB, 1, 1, 25, 8.0 kiṃ caitad brahmā brahma sampadyate //
GB, 1, 1, 25, 15.0 yā sā prathamā mātrā brahmadevatyā raktā varṇena //
GB, 1, 1, 25, 25.0 tasmād brāhmaṇavacanam ādartavyaṃ yathā lātavyo gotro brahmaṇaḥ putraḥ //
GB, 1, 2, 9, 28.0 yad brahmarcāṃ kāṇḍaiḥ karoty apas tenāpyāyayati //
GB, 1, 2, 9, 38.0 apsu saṃsthāpyate tasmād brahmā purastāddhomasaṃsthitahomair yajño vartate //
GB, 1, 2, 9, 44.0 evaṃ brahmā bhṛgvaṅgirobhir vyāhṛtibhir yajñasya viriṣṭaṃ śamayati //
GB, 1, 2, 11, 2.0 idaṃ ha tv eva devayajanaṃ yat samaṃ samūlam avidagdhaṃ pratiṣṭhitaṃ prāgudakpravaṇaṃ samaṃ samāstīrṇam iva bhavati yatra brāhmaṇasya brāhmaṇatāṃ vidyād brahmā brahmatvaṃ karotīti //
GB, 1, 2, 11, 4.0 tān ha papraccha kiṃ vidvān hotā hautraṃ karoti kiṃ vidvān adhvaryur ādhvaryavaṃ karoti kiṃ vidvān udgātaudgātraṃ karoti kiṃ vidvān brahmā brahmatvaṃ karotīti //
GB, 1, 2, 11, 15.0 manasaiva brahmā brahmatvaṃ karoti //
GB, 1, 2, 11, 17.0 te brūmo mana eva brahmā mano brahma mano deva iti //
GB, 1, 2, 12, 3.0 hotety eva hotāraṃ brūyād vāg iti vācaṃ brahmeti brahma deva iti devam adhvaryur ity evādhvaryuṃ brūyāt prāṇāpānāv iti prāṇāpānau brahmeti brahma deva iti devam udgātety evodgātāraṃ brūyāc cakṣur iti cakṣur brahmeti brahma deva iti devaṃ brahmety eva brahmāṇaṃ brūyān mana iti mano brahmeti brahma deva iti devam //
GB, 1, 2, 12, 3.0 hotety eva hotāraṃ brūyād vāg iti vācaṃ brahmeti brahma deva iti devam adhvaryur ity evādhvaryuṃ brūyāt prāṇāpānāv iti prāṇāpānau brahmeti brahma deva iti devam udgātety evodgātāraṃ brūyāc cakṣur iti cakṣur brahmeti brahma deva iti devaṃ brahmety eva brahmāṇaṃ brūyān mana iti mano brahmeti brahma deva iti devam //
GB, 1, 2, 18, 36.0 so 'gnau praṇīyamāṇe 'śve 'nvārabdhaṃ brahmā yajamānaṃ vācayati yad akrandaḥ prathamaṃ jāyamāna iti pañca //
GB, 1, 2, 18, 37.0 taṃ brāhmaṇā upavahanti taṃ brahmopākurute //
GB, 1, 2, 18, 38.0 eṣa ha vai vidvānt sarvavid brahmā yad bhṛgvaṅgirovid iti brāhmaṇam //
GB, 1, 2, 19, 12.0 tad yad indra uṣṇīṣī brahmavedo bhūtvā dakṣiṇataḥ parītyopātiṣṭhat tad brahmābhavat //
GB, 1, 2, 19, 13.0 tad brahmaṇo brahmatvam //
GB, 1, 2, 19, 13.0 tad brahmaṇo brahmatvam //
GB, 1, 2, 19, 14.0 tad vā etad atharvaṇo rūpaṃ yad uṣṇīṣī brahmā //
GB, 1, 2, 19, 21.0 tad yāni stutāni brahmānumantrayate manasaiva tāni sadasyo janad ity etāṃ vyāhṛtiṃ japati //
GB, 1, 2, 20, 22.0 taṃ brahmaṇe prāyacchat //
GB, 1, 2, 21, 6.0 tasmād agnipadam aśvaṃ brahmaṇe dadāti //
GB, 1, 2, 21, 7.0 brahmaṇe hi prattam //
GB, 1, 2, 21, 16.0 taṃ brahmaṇe prāyacchat //
GB, 1, 2, 21, 19.0 tasmād āgnyādheyikaṃ rathaṃ brahmaṇe dadāti //
GB, 1, 2, 21, 20.0 brahmaṇe hi prattam //
GB, 1, 2, 21, 23.0 tāsāṃ dve brahmaṇe prāyacchad vācaṃ ca jyotiś ca //
GB, 1, 2, 21, 25.0 tasmād āgnyādheyikāṃ cātuḥprāśyāṃ dhenuṃ brahmaṇe dadāti //
GB, 1, 2, 21, 26.0 brahmaṇe hi prattā //
GB, 1, 2, 21, 30.0 tasmād āgnyādheyikaṃ hiraṇyaṃ brahmaṇe dadāti //
GB, 1, 2, 21, 31.0 brahmaṇe hi prattaṃ //
GB, 1, 2, 21, 43.0 te devā brahmāṇam upādhāvan //
GB, 1, 2, 24, 17.1 atharvāṅgirovidam eva brahmāṇaṃ vṛṇīṣva /
GB, 1, 2, 24, 18.1 candramā vai brahmā /
GB, 1, 2, 24, 19.2 tasmāt tam eva brahmāṇaṃ vṛṇīṣvety etasya lokasya jitaye //
GB, 1, 2, 24, 24.2 atha cen naivaṃvidaṃ brahmāṇaṃ vṛṇute dakṣiṇata evaiṣāṃ yajño ricyate dakṣiṇata evaiṣāṃ yajño ricyate //
GB, 1, 3, 1, 6.0 devā brahmāṇa āgacchatāgacchateti //
GB, 1, 3, 1, 7.0 ete vai devā brahmāṇo yad bhṛgvaṅgirasaḥ //
GB, 1, 3, 1, 12.0 tad yathā pūrvaṃ vatso 'dhītya gāṃ dhayed evaṃ brahmā bhṛgvaṅgirovid vṛto yajñam āgacchen ned yajñaṃ parimuṣṇīyād iti //
GB, 1, 3, 1, 14.0 tasmād ṛgvidam eva hotāraṃ vṛṇīṣva yajurvidam adhvaryuṃ sāmavidam udgātāram atharvāṅgirovidaṃ brahmāṇam //
GB, 1, 3, 2, 5.0 manasaiva brahmā yajñasyānyataraṃ pakṣaṃ saṃskaroti //
GB, 1, 3, 3, 1.0 tad u ha smāha śvetaketur āruṇeyo brahmāṇaṃ dṛṣṭvā bhāṣamāṇam ardhaṃ me 'sya yajñasyāntaragād iti //
GB, 1, 3, 3, 2.0 tasmād brahmā stute bahiḥpavamāne vācoyamyam upāṃśv antaryāmābhyām //
GB, 1, 3, 4, 4.0 devayajanaṃ me cīkᄆpad brahmāsādaṃ me 'sīsṛpad brahmajapān me 'japīt purastāddhomasaṃsthitahomān me 'hauṣīd ayākṣīn me 'śāṃsīn me 'vaṣaṭkārṣīn ma iti brahmaṇe //
GB, 1, 3, 4, 9.0 sa vā eṣa pūrveṣām ṛtvijām ardhabhāgasyārdham itareṣām ardhaṃ brahmaṇa iti brāhmaṇam //
GB, 1, 3, 6, 3.0 taddhodīcyān brāhmaṇān bhayaṃ vivedoddālako ha vā ayam āyāti kaurupañcālo brahmā brahmaputraḥ //
GB, 1, 3, 6, 3.0 taddhodīcyān brāhmaṇān bhayaṃ vivedoddālako ha vā ayam āyāti kaurupañcālo brahmā brahmaputraḥ //
GB, 1, 3, 8, 8.0 eṣa brahmā brahmaputra iti hovāca yad enaṃ kaścid upavadetota mīmāṃseta ha vā mūrdhā vā asya vipatet prāṇā vainaṃ jahyur iti //
GB, 1, 3, 8, 8.0 eṣa brahmā brahmaputra iti hovāca yad enaṃ kaścid upavadetota mīmāṃseta ha vā mūrdhā vā asya vipatet prāṇā vainaṃ jahyur iti //
GB, 1, 3, 10, 5.0 atha ye ṣaṭ prājāpatyā iḍā ca prāśitraṃ ca yac cāgnīdhrāyāvadyati brahmabhāgo yajamānabhāgo 'nvāhārya eva ṣaṣṭhaḥ //
GB, 1, 3, 10, 22.0 tad yatrāsyaiśvaryaṃ syād yatra vainam abhivaheyur evaṃvidam eva tatra brahmāṇaṃ vṛṇīyān nānevaṃvidam iti brāhmaṇam //
GB, 1, 3, 16, 12.0 brahmaṇā prakṛtā //
GB, 1, 3, 18, 8.0 dakṣiṇā śroṇirathyāstrī brahmaṇaḥ //
GB, 1, 4, 2, 1.0 atha brahmāṇaṃ dīkṣayati candramā vai brahmādhidaivaṃ mano 'dhyātmam //
GB, 1, 4, 2, 3.0 tad yā oṣadhīr veda sa eva brahmauṣadhīs tad anena lokena saṃdadhāti //
GB, 1, 4, 6, 1.0 atha brahmaṇe brāhmaṇācchaṃsinaṃ dīkṣayati //
GB, 1, 4, 6, 9.0 atha brahmaṇe potāraṃ dīkṣayati //
GB, 1, 4, 6, 14.0 atha brahmaṇa āgnīdhraṃ dīkṣayati //
GB, 1, 4, 10, 7.0 atha yad abhiplavam upayanti brahmāṇam eva tad devaṃ devatāṃ yajante //
GB, 1, 4, 10, 8.0 brahmā devo devatā bhavanti //
GB, 1, 4, 10, 9.0 brahmaṇo devasya sāyujyaṃ salokatāṃ yanti ya etad upayanti //
GB, 1, 5, 8, 23.0 vācaṃ ha vai hotre prāyacchat prāṇam adhvaryave cakṣur udgātre mano brahmaṇe 'ṅgāni hotrakebhya ātmānaṃ sadasyebhyaḥ //
GB, 1, 5, 11, 5.0 ete ha vā avidvāṃso yatrānṛgviddhotā bhavaty ayajurvid adhvaryur asāmavid udgātābhṛgvaṅgirovid brahmā //
GB, 1, 5, 11, 8.0 tasmād ya eva sarvavit syāt taṃ brahmāṇaṃ kurvīta //
GB, 1, 5, 11, 9.0 eṣa ha vai vidvāṃt sarvavid brahmā yad bhṛgvaṅgirovit //
GB, 1, 5, 11, 11.0 tasmād brahmā stute bahiṣpavamāne vācayati //
GB, 1, 5, 15, 10.0 hotaiva bhargo 'dhvaryur eva maha udgātaiva yaśo brahmaiva sarvam //
GB, 1, 5, 24, 5.2 brahmā brahmatvena pramudo modamānā asaṃsṛṣṭān bhāgāṃś caturo vahanti //
GB, 1, 5, 24, 11.2 brahmā haikaṃ brāhmaṇācchaṃsinaḥ saha potāgnīdhro nihitaṃ pādam ekam //
GB, 1, 5, 25, 15.2 ata uttare brahmalokā mahānto 'tharvaṇām aṅgirasāṃ ca sā gatiḥ //
GB, 2, 1, 1, 1.0 atha yad brahmasadanāt tṛṇaṃ nirasyati śodhayaty evainaṃ tat //
GB, 2, 1, 1, 3.0 arvāgvasur ha vai devānāṃ brahmā parāgvasur asurāṇām //
GB, 2, 1, 1, 6.0 athopaviśya japati bṛhaspatir brahmeti //
GB, 2, 1, 1, 7.0 bṛhaspatir vā āṅgiraso devānāṃ brahmā //
GB, 2, 1, 3, 7.0 tasmād yo brahmiṣṭhaḥ syāt taṃ brahmāṇaṃ kurvīta //
GB, 2, 1, 4, 4.0 yad āha brahman prasthāsyāmīti bṛhaspatir vai sarvaṃ brahma //
GB, 2, 1, 4, 6.0 atho atra vā etarhi yajñaḥ śrito yatra brahmā tatraiva yajñaḥ śritaḥ //
GB, 2, 1, 4, 13.0 yatra brahmā yatraiva yajñaḥ śritas tata evainaṃ samprayacchati //
GB, 2, 1, 4, 26.0 bṛhaspatir brahmety āha //
GB, 2, 1, 17, 23.0 saṃvatsaraṃ vai brahmā //
GB, 2, 1, 17, 24.0 tasmād brahmā purastāddhomasaṃsthitahomeṣv āvapeta //
GB, 2, 1, 18, 17.0 tasmād brahmāpratirathaṃ japann eti //
GB, 2, 1, 18, 18.0 yad brahmāpratirathaṃ japann eti yajñasyābhijityai rakṣasām apahatyai rakṣasām apahatyai //
GB, 2, 2, 5, 8.0 etad vai sarvaṃ brahmaṇy arpitam //
GB, 2, 2, 5, 9.0 brahmaiva vidvān yad bhṛgvaṅgirovit samyag adhīyānaś caritabrahmacaryo 'nyūnānatiriktāṅgo 'pramatto yajñaṃ rakṣati //
GB, 2, 2, 5, 17.2 homaiś ca yajñavibhraṃśaṃ sarvaṃ brahmā prapūrayed iti //
GB, 2, 2, 5, 18.0 tasmād yajamāno bhṛgvaṅgirovidam eva tatra brahmāṇaṃ vṛṇīyāt //
GB, 2, 2, 6, 13.0 taṃ saṃbhṛtyocatur brahman gharmeṇa pracariṣyāmo hotar gharmam abhiṣṭuhy udgātaḥ sāmāni gāyeti //
GB, 2, 2, 6, 15.0 brahmaprasūtā hi pracaranti //
GB, 2, 2, 10, 27.0 ṛdhyate brahmaṇe yasyaivaṃ vidvān brahmā bhavati //
GB, 2, 2, 12, 1.1 yatra vijānāti brahmant somo 'skann iti tam etayālabhyābhimantrayate abhūd devaḥ savitā vandyo nu na idānīm ahna upavācyo nṛbhiḥ /
GB, 2, 2, 14, 16.0 bṛhaspatir vā āṅgiraso devānāṃ brahmā //
GB, 2, 2, 15, 1.0 yo ha vā āyatāṃś ca pratiyatāṃś ca stomabhāgān vidyāt sa viṣpardhamānayoḥ samṛtasomayor brahmā syāt //
GB, 2, 2, 15, 6.0 tāñ japann uparyupari pareṣāṃ brahmāṇam avekṣeta //
GB, 2, 2, 15, 7.0 tata eṣām adhaḥśirā brahmā patati //
GB, 2, 2, 15, 12.0 atha bṛhaspatir āṅgiraso devānāṃ brahmā //
GB, 2, 2, 15, 13.0 sa āyatāṃś ca pratiyatāṃś ca stomabhāgāñ japann uparyupary asurāṇāṃ brahmāṇam avaikṣata //
GB, 2, 2, 15, 14.0 tata eṣām adhaḥśirā brahmāpatat //
GB, 2, 3, 18, 4.0 brahmaṇe dadāti //
GB, 2, 3, 18, 5.0 prājāpatyo vai brahmā //
GB, 2, 3, 18, 16.0 yāṃ bhīṣā kṣatraṃ tayā brahmātīyāt //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 1, 14.0 dakṣiṇenāgniṃ brahmāyatane darbhānsaṃstīrya //
HirGS, 1, 1, 22.0 etasmin kāle brahmā yajñopavītaṃ kṛtvāpa ācamyāpareṇāgniṃ dakṣiṇātikramya brahmasadanāt tṛṇaṃ nirasyāpa upaspṛśyāgnim abhimukha upaviśati //
HirGS, 1, 1, 22.0 etasmin kāle brahmā yajñopavītaṃ kṛtvāpa ācamyāpareṇāgniṃ dakṣiṇātikramya brahmasadanāt tṛṇaṃ nirasyāpa upaspṛśyāgnim abhimukha upaviśati //
HirGS, 1, 5, 13.0 bhūrbhuvaḥ suvaḥ suprajāḥ prajayā bhūyāsaṃ suvīro vīraiḥ suvarcā varcasā supoṣaḥ poṣaiḥ sumedhā medhayā subrahmā brahmacāribhir ityenamabhimantrya bhūr ṛkṣu tvāgnau pṛthivyāṃ vāci brahmaṇi dade 'sau bhuvo yajuḥṣu tvā vāyāvantarikṣe prāṇe brahmaṇi dade 'sau suvaḥ sāmasu tvā sūrye divi cakṣuṣi brahmaṇi dade 'sāv iṣṭaste priyo 'sāny asāv analasya te priyo 'sānyasāv idaṃ vatsyāvaḥ prāṇa āyuṣi vatsyāvaḥ prāṇa āyuṣi vasāsāv iti ca //
HirGS, 1, 10, 6.0 āharantyasmai kuṇḍale cāndanamaṇiṃ bādaraṃ vā suvarṇābhicchādanaṃ tadubhayaṃ darbheṇa prabadhyoparyagnau dhārayannabhijuhoty āyuṣyaṃ varcasyaṃ rāyaspoṣam audbhidam idaṃ hiraṇyam āyuṣe varcase jaitryāyāviśatāṃ māṃ svāhoccair vāji pṛtanāsāhaṃ sabhāsāhaṃ dhanaṃjayaṃ sarvāḥ samagrā ṛddhayo hiraṇye 'smin samābhṛtāḥ svāhā śunamahaṃ hiraṇyasya pituriva nāmāgrabhiṣaṃ taṃ mā hiraṇyavarcasaṃ karotu pūruṣu priyaṃ brahmavarcasinaṃ mā karotu svāhā priyaṃ mā kuru deveṣu priyaṃ mā brahmaṇi kuru priyaṃ viśyeṣu śūdreṣu priyaṃ mā kuru rājasu svāheyam oṣadhe trāyamāṇā sahamānā sahasvatī sā mā hiraṇyavarcasaṃ karotu pūruṣu priyaṃ brahmavarcasinaṃ mā karotu svāheti //
HirGS, 1, 16, 18.1 udgāteva śakune sāma gāyasi brahmaputra iva savaneṣu śaṃsasi /
HirGS, 1, 22, 14.6 namo brahmaṇe dhruvāyācyutāyāstu namo brahmaṇaḥ putrāya prajāpataye namo brahmaṇaḥ putrebhyo devebhyas trayastriṃśebhyo namo brahmaṇaḥ putrapautrebhyo 'ṅgirobhyaḥ /
HirGS, 1, 22, 14.6 namo brahmaṇe dhruvāyācyutāyāstu namo brahmaṇaḥ putrāya prajāpataye namo brahmaṇaḥ putrebhyo devebhyas trayastriṃśebhyo namo brahmaṇaḥ putrapautrebhyo 'ṅgirobhyaḥ /
HirGS, 1, 22, 14.6 namo brahmaṇe dhruvāyācyutāyāstu namo brahmaṇaḥ putrāya prajāpataye namo brahmaṇaḥ putrebhyo devebhyas trayastriṃśebhyo namo brahmaṇaḥ putrapautrebhyo 'ṅgirobhyaḥ /
HirGS, 1, 22, 14.6 namo brahmaṇe dhruvāyācyutāyāstu namo brahmaṇaḥ putrāya prajāpataye namo brahmaṇaḥ putrebhyo devebhyas trayastriṃśebhyo namo brahmaṇaḥ putrapautrebhyo 'ṅgirobhyaḥ /
HirGS, 2, 3, 7.17 etān hataitān badhnītety ayaṃ brahmaṇo dūtas tānagniḥ paryasarat /
HirGS, 2, 6, 11.2 tena brahmāṇo vapatedamasya ūrjemaṃ rayyā varcasā saṃsṛjātha /
HirGS, 2, 11, 4.2 pṛthivī te pātraṃ dyaurapidhānaṃ brahmaṇastvā mukhe juhomi brāhmaṇānāṃ tvā prāṇāpānayorjuhomi /
HirGS, 2, 11, 4.5 pṛthivī te pātraṃ dyaurapidhānaṃ brahmaṇastvā mukhe juhomi brāhmaṇānāṃ tvā prāṇāpānayor juhomi /
HirGS, 2, 11, 4.8 pṛthivī te pātraṃ dyaurapidhānaṃ brahmaṇastvā mukhe juhomi brāhmaṇānāṃ tvā prāṇāpānayorjuhomi /
HirGS, 2, 19, 1.1 brahmane prajāpataye bṛhaspataye 'gnaye vāyave sūryāya candramase nakṣatrebhya indrāya rājñe yamāya rājñe varuṇāya rājñe somāya rājñe vaiśravaṇāya rājñe vasubhyo rudrebhya ādityebhyo viśvebhyo devebhyaḥ sādhyebhya ṛbhubhyo bhṛgubhyo marudbhyo 'tharvabhyo 'ṅgirobhya iti devagaṇānām //
Jaiminigṛhyasūtra
JaimGS, 1, 2, 8.0 uttarato 'gneḥ praṇītāḥ praṇīya darbhaiḥ pracchādya dakṣiṇato 'gneḥ prastaraṃ nidhāya prastarasyopariṣṭāt pavitre nidhāya virūpākṣaṃ japaty oṃ tapaśca tejaśca satyaṃ cātmā ca dhṛtiśca dharmaśca sattvaṃ ca tyāgaśca brahmā ca brahma ca tāni prapadye tāni mām avantu bhūr bhuvaḥ svar oṃ mahāntam ātmānam adhyārohāmi virūpākṣo 'si dantāñjistasya te śayyā parṇe gṛhā antarikṣe te vimitaṃ hiraṇmayaṃ tad devānāṃ hṛdayānyayasmaye kumbhe antaḥ saṃnihitāni tāni balabhūśca baladhā ca rakṣa ṇo mā pramadaḥ satyaṃ te dvādaśa putrāste tvā saṃvatsare saṃvatsare kāmapreṇa yajñena yājayitvā punar brahmacaryam upayanti tvaṃ devānāṃ brāhmaṇo 'syahaṃ manuṣyāṇāṃ brāhmaṇo vai brāhmaṇam upadhāvati taṃ tvopadhāvāmi japantaṃ mā mā pratijāpsīr juhvantaṃ mā mā pratihauṣīḥ kurvantaṃ mā mā pratikārṣīstvāṃ prapadye tvayā prasūta idaṃ karma kariṣyāmi tanme samṛdhyatāṃ virūpākṣāya dantāñjaye brahmaṇaḥ putrāya jyeṣṭhāya śreṣṭhāyāmoghāya karmādhipataye nama iti //
JaimGS, 1, 2, 8.0 uttarato 'gneḥ praṇītāḥ praṇīya darbhaiḥ pracchādya dakṣiṇato 'gneḥ prastaraṃ nidhāya prastarasyopariṣṭāt pavitre nidhāya virūpākṣaṃ japaty oṃ tapaśca tejaśca satyaṃ cātmā ca dhṛtiśca dharmaśca sattvaṃ ca tyāgaśca brahmā ca brahma ca tāni prapadye tāni mām avantu bhūr bhuvaḥ svar oṃ mahāntam ātmānam adhyārohāmi virūpākṣo 'si dantāñjistasya te śayyā parṇe gṛhā antarikṣe te vimitaṃ hiraṇmayaṃ tad devānāṃ hṛdayānyayasmaye kumbhe antaḥ saṃnihitāni tāni balabhūśca baladhā ca rakṣa ṇo mā pramadaḥ satyaṃ te dvādaśa putrāste tvā saṃvatsare saṃvatsare kāmapreṇa yajñena yājayitvā punar brahmacaryam upayanti tvaṃ devānāṃ brāhmaṇo 'syahaṃ manuṣyāṇāṃ brāhmaṇo vai brāhmaṇam upadhāvati taṃ tvopadhāvāmi japantaṃ mā mā pratijāpsīr juhvantaṃ mā mā pratihauṣīḥ kurvantaṃ mā mā pratikārṣīstvāṃ prapadye tvayā prasūta idaṃ karma kariṣyāmi tanme samṛdhyatāṃ virūpākṣāya dantāñjaye brahmaṇaḥ putrāya jyeṣṭhāya śreṣṭhāyāmoghāya karmādhipataye nama iti //
JaimGS, 1, 23, 9.0 śeṣasya baliharaṇaṃ pradakṣiṇaṃ gṛhyābhyo devatābhyo baliṃ nayāmi tanme juṣantāṃ tā mā pāntu tā mā gopāyantu tā mā rakṣantu tābhyo namastābhyaḥ svāhetyudadhāne madhye 'gārasyottarapūrvārdhe śayane dehalyāṃ saṃvaraṇe brahmāyatana eteṣvāyataneṣu //
JaimGS, 2, 2, 15.1 mā me kṣeṣṭety abhimantrya mā me kṣeṣṭa bahu me pūrtam astu brahmāṇo me juṣantām annam annam /
JaimGS, 2, 8, 5.0 prāṅ vodaṅ vā grāmān niṣkramya śucau deśa udakānte vā gomayena gocarmamātraṃ sthaṇḍilam upalipya prokṣya lakṣaṇam ullikhyādbhir abhyukṣyāgnim upasamādhāyāghārāv ājyabhāgau hutvājyāhutīr juhoty agnaye somāya rudrāyendrāya brahmaṇe prajāpataye bṛhaspataye viśvebhyo devebhyo ṛṣibhya ṛgbhyo yajurbhyaḥ sāmabhyaḥ śraddhāyai prajñāyai medhāyai sāvitryai sadasaspataye 'numataye ca //
JaimGS, 2, 9, 3.0 agnir āpo bhūmir viṣṇur indrāṇī prajāpatiḥ sarpo brahmety ete pratyadhidevatāḥ //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 3, 10, 2.3 te ha kāṇḍviyam udgātāraṃ cakrire brahmāṇam prācīnaśālim //
JUB, 3, 15, 3.1 tad u vā āhur evaṃvid eva brahmā /
JUB, 3, 16, 2.3 brahmaiva manasānyatarām /
JUB, 3, 16, 5.1 etaddha tad vidvān brāhmaṇa uvāca brahmāṇam prātaranuvāka upākṛte vāvadyamānam āsīnam ardhaṃ vā ime tarhi yajñasyāntaragur iti /
JUB, 3, 16, 6.1 tasmād brahmā prātaranuvāka upākṛte vācaṃyama āsītāparidhānīyāyā ā vaṣaṭkārād itareṣāṃ stutaśastrāṇām evāsaṃsthāyai pavamānānām //
JUB, 3, 17, 1.1 sa yadi yajña ṛkto bhreṣann iyād brahmaṇe prabrūtety āhuḥ /
JUB, 3, 17, 1.2 atha yadi yajuṣṭo brahmaṇe prabrūtety āhuḥ /
JUB, 3, 17, 1.3 atha yadi sāmato brahmaṇe prabrūtety āhuḥ /
JUB, 3, 17, 1.4 atha yadi anupasmṛtāt kuta idam ajanīti brahmaṇe prabrūtety evāhuḥ //
JUB, 3, 17, 2.1 sa brahmā prāṅ udetya sruveṇāgnīdhra ājyaṃ juhuyād bhūr bhuvaḥ svar ity etābhir vyāhṛtibhiḥ //
JUB, 3, 17, 4.1 tad āhur yad ahauṣīn me grahān me 'grahīd ity adhvaryave dakṣiṇā nayanty aśaṃsīn me vaṣaḍakar ma iti hotra udagāsīn ma ity udgātre 'tha kiṃ cakruṣe brahmaṇe tūṣṇīm āsīnāya samāvatīr evetarair ṛtvigbhir dakṣiṇā nayantīti //
JUB, 3, 17, 5.2 ardhā ha sma vai purā brahmaṇe dakṣiṇā nayantīti /
JUB, 3, 17, 10.1 tasmād u haivaṃvidam eva brahmāṇaṃ kurvīta /
JUB, 3, 17, 10.2 sa ha vāva brahmā ya evaṃ veda //
JUB, 3, 28, 1.2 brahmaṇo lokam iti /
JUB, 3, 28, 2.3 brahmaṇo lokam iti /
Jaiminīyabrāhmaṇa
JB, 1, 86, 1.0 brahmā ṣaṣṭhaḥ sarpati //
JB, 1, 86, 5.0 yad brahmā paścād bhavati brahmaṇaiva tad rakṣaḥ pāpmānam apahatya svargaṃ lokaṃ sarpanti //
JB, 1, 93, 2.0 agnir vai devānāṃ brahmā //
JB, 1, 93, 3.0 agninaiva devānāṃ brahmaṇā varcasī bhavati //
JB, 1, 93, 5.0 agnir vai devānāṃ brahmā //
JB, 1, 93, 6.0 agninaiva devānāṃ brahmaṇā yaṃ dveṣṭi taṃ stṛṇute //
JB, 1, 137, 20.0 brahmaṇo 'sya sataḥ kṣatrasyeva prakāśo bhavati ya evaṃ veda //
JB, 1, 183, 1.0 hārivarṇaṃ brahmasāma rakṣogṛhītaḥ kurvīta //
JB, 1, 187, 1.0 saubharaṃ brahmasāma kurvīta yaḥ kāmayetā me prajāyāṃ sūpakāśo darśanīyaḥ kṣatriyarūpaḥ puruṣarūpo jāyeteti //
JB, 1, 189, 13.0 brahmāṇas tvā hoyi śatakratāv iti bṛhataḥ //
JB, 1, 202, 12.0 taṃ brahmaṇe dadāti //
JB, 1, 202, 13.0 brahma vai brahmā //
JB, 1, 243, 3.0 brahmaṇo 'sya sataḥ kṣatrasyeva prakāśo bhavati vaiśyasyeva rayiḥ puṣṭir ya evaṃ veda //
JB, 1, 309, 21.0 dvyakṣaraṇidhanaṃ brahmasāma //
JB, 1, 309, 23.0 pratiṣṭhā brahmasāma //
JB, 1, 313, 21.0 atha naudhasaṃ vā śyaitaṃ vā brahmasāma //
JB, 1, 333, 26.0 taddha vai sugītaṃ brahmasāmno yad enad brahmalokaiḥ sampādyodgāyati //
JB, 1, 333, 26.0 taddha vai sugītaṃ brahmasāmno yad enad brahmalokaiḥ sampādyodgāyati //
JB, 1, 333, 27.0 sapta kṛtvo brahmasāmnaḥ prarohati //
JB, 1, 334, 7.0 viṣṭapa eva saptamo brahmaloko yasminn etad brahma //
JB, 1, 334, 8.0 tat saptamena praroheṇa viṣṭape brahmaloka ātmānaṃ dadhyāt //
JB, 1, 334, 12.0 yaddha sma sucittaś śailana udgṛhṇāti svāsarāyiṣū dhenovā ity abhi brahmalokam ārohayati priyeṇa dhāmnā samardhayati //
JB, 1, 348, 11.0 yadi dvayoḥ paryāyayor astutayor abhivyuccheddhotre ca maitrāvaruṇāya ca pūrve stuyur brahmaṇe cācchāvākāya cottare //
JB, 1, 352, 3.0 yadi tṛtīyasavane kalaśo dīryetokthyaṃ kṛtvā yat somam indra viṣṇava ity etāsu brahmasāma kuryuḥ //
JB, 1, 352, 10.0 śrāyantīyaṃ brahmasāma //
JB, 1, 353, 23.0 yadi grāvā viśīryeta dyutānasya mārutasya brahmasāmnā stuvīran //
JB, 1, 358, 23.0 tasmād u yam eva brahmiṣṭhaṃ manyeta taṃ brahmāṇaṃ kurvīta //
JB, 1, 358, 24.0 sa ha vāva brahmā ya evaṃ veda //
JB, 1, 364, 12.0 tad yasyaivaṃ vidvān brahmā bhavati dakṣiṇato hāsyodaṅ yajñaḥ pravaṇo bhavati //
JB, 1, 364, 13.0 dakṣiṇato hāsyodaṅ yajñaḥ pravaṇaḥ saṃtiṣṭhate yasyaivaṃ vidvān brahmā bhavati ya u cainam evaṃ veda ya u cainam evaṃ veda //
JB, 2, 23, 11.0 ta etad ṛgretasaṃ yajūretasaṃ brahmaṇi yonau reto dadhato yanti //
Jaiminīyaśrautasūtra
JaimŚS, 3, 13.0 subrahmaṇyoṃ subrahmaṇyoṃ subrahmaṇyom indrāgaccha hariva āgaccha medhātither meṣa vṛṣaṇaśvasya mene gaurāvaskandinnahalyāyai jāra kauśika brāhmaṇa kauśika bruvāṇa sutyām āgaccha maghavan devā brahmāṇa āgacchatāgacchatāgacchateti //
JaimŚS, 3, 15.0 brahmāsi subrahmaṇye tasyāste pṛthivī pādo 'gnir vatsas tena me prasnuteṣam ūrjaṃ dhukṣva //
JaimŚS, 3, 16.0 brahmāsi subrahmaṇye tasyās te 'ntarikṣaṃ pādo vāyur vatsas tena me prasnuteṣam ūrjaṃ dhukṣva //
JaimŚS, 3, 17.0 brahmāsi subrahmaṇye tasyās te dyauḥ pāda ādityo vatsas tena me prasnuteṣam ūrjaṃ dhukṣva //
JaimŚS, 3, 18.0 brahmāsi subrahmaṇye tasyās te diśaḥ pādo 'vāntaradiśā vatsas tena me prasnuteṣam ūrjaṃ dhukṣva //
JaimŚS, 3, 19.0 brahmāsi subrahmaṇye parorajās te pañcamaḥ pādaḥ samudraḥ stanaś candramā vatsas tena me prasnuteṣam ūrjaṃ dhukṣva prajāṃ paśūn svargaṃ lokaṃ mahyaṃ yajamānāya dhukṣvety upāṃśu //
JaimŚS, 10, 2.0 adhvaryuprathamaḥ sarpaty atha prastotāthodgātā yajamāno brahmā ṣaṣṭhaḥ sarpati //
JaimŚS, 11, 10.0 brahman stoṣyāmaḥ praśāstar iti //
JaimŚS, 11, 11.0 prastotā brahmāṇam āha prasava ukta upadadhāti //
JaimŚS, 13, 19.0 samudro 'sy uruvyacā iti brahmasadanam //
JaimŚS, 17, 8.0 ātreyāya prathamāṃ gāṃ dattvā brahmaṇe dakṣiṇā nayanty atha hotre 'thādhvaryave 'thodgātre 'tha sadasyāyātha hotrakebhyo 'tha prasarpakebhyaḥ //
JaimŚS, 23, 25.0 brahmā sāmāni gāyed ity eke //
JaimŚS, 24, 3.0 taṃ yadādhvaryuḥ saṃpreṣyati brahman pravargyeṇa pracariṣyāmo hotar gharmam abhiṣṭuhi prastotaḥ sāmāni gāyeti brahma jajñānam ity etayoḥ pūrvaṃ trir gāyati //
Kauśikasūtra
KauśS, 1, 3, 8.0 vimṛgvarīṃ ityupaviśyāsanīyaṃ brahmajapaṃ japati bṛhaspatir brahmā brahmasadana āsiṣyate bṛhaspate yajñaṃ gopāya yad ud udvata un nivataḥ śakeyam iti //
KauśS, 1, 3, 8.0 vimṛgvarīṃ ityupaviśyāsanīyaṃ brahmajapaṃ japati bṛhaspatir brahmā brahmasadana āsiṣyate bṛhaspate yajñaṃ gopāya yad ud udvata un nivataḥ śakeyam iti //
KauśS, 2, 8, 6.0 sahaiva nau sukṛtaṃ saha duṣkṛtam iti brahmā brūyāt //
KauśS, 4, 10, 7.0 ādīpya brahmā //
KauśS, 7, 5, 21.0 adhikaraṇaṃ brahmaṇaḥ kaṃsavasanaṃ gaur dakṣiṇā //
KauśS, 7, 7, 13.1 athainaṃ bhūtebhyaḥ paridadāty agnaye tvā paridadāmi brahmaṇe tvā paridadāmy udaṅkyāya tvā śūlvāṇāya paridadāmi śatruṃjayāya tvā kṣātrāṇāya paridadāmi mārtyuṃjayāya tvā mārtyavāya paridadāmy aghorāya tvā paridadāmi takṣakāya tvā vaiśāleyāya paridadāmi hāhāhūhūbhyāṃ tvā gandharvābhyāṃ paridadāmi yogakṣemābhyāṃ tvā paridadāmi bhayāya ca tvābhayāya ca paridadāmi viśvebhyas tvā devebhyaḥ paridadāmi sarvebhyas tvā devebhyaḥ paridadāmi viśvebhyas tvā bhūtebhyaḥ paridadāmi sarvebhyas tvā bhūtebhyaḥ paridadāmi saprajāpatikebhyaḥ //
KauśS, 8, 3, 16.1 babhrer brahmann iti brūyād anadhvaryum //
KauśS, 8, 6, 12.1 athāmuṣyaudanasyāvadānānāṃ ca madhyāt pūrvārdhācca dvir avadāyopariṣṭād udakenābhighārya juhoti somena pūto jaṭhare sīda brahmaṇām ārṣeyeṣu ni dadha odana tveti //
KauśS, 8, 9, 7.1 yadyavasiñcen mayi varco atho yaśa iti brahmā yajamānaṃ vācayati //
KauśS, 9, 6, 3.1 niṣkramya bahiḥ prācīnaṃ brahmaṇe vaiśravaṇāya viśvebhyo devebhyaḥ sarvebhyo devebhyo viśvebhyo bhūtebhyaḥ sarvebhyo bhūtebhya iti bahuśo baliṃ haret //
KauśS, 10, 1, 9.0 brahmaṇaspata iti brahmāṇam //
KauśS, 10, 1, 13.0 udāhārasya pratihiteṣur agrato jaghanato brahmā //
KauśS, 10, 1, 18.0 āvrajatām agrato brahmā jaghanato 'dhijyadhanvā //
KauśS, 10, 3, 2.0 emaṃ panthāṃ brahmāparam ity agrato brahmā prapadyate //
KauśS, 10, 3, 2.0 emaṃ panthāṃ brahmāparam ity agrato brahmā prapadyate //
KauśS, 10, 3, 6.0 sam ṛcchata svapatho 'navayantaḥ suśīmakāmāv ubhe virājāv ubhe suprajasāv ity atikramayato 'ntarā brahmāṇam //
KauśS, 10, 3, 20.0 sumaṅgalī prataraṇīha priyaṃ mā hiṃsiṣṭaṃ brahmāparam iti pratyṛcaṃ prapādayati //
KauśS, 11, 3, 5.1 sarve 'grato brahmaṇo vrajanti //
KauśS, 11, 3, 9.1 payasvatīr iti brahmoktāḥ piñjūlīr āvapati //
KauśS, 11, 3, 12.1 śāmyākīḥ samidha ādhāyāgrato brahmā japati //
KauśS, 11, 4, 32.0 brahmaṇe madhuparkam āhārayati //
KauśS, 13, 2, 2.1 tatra rājā bhūmipatir vidvāṃsaṃ brahmāṇam icchet //
KauśS, 13, 34, 2.0 tatra rājā bhūmipatir vidvāṃsaṃ brahmāṇaṃ vṛṇīyāt //
KauśS, 13, 43, 9.8 bṛhaspatir āṅgiraso brahmaṇaḥ putro viśve devāḥ pradadur viśvam ejat /
KauśS, 14, 1, 40.1 vimṛgvarīm ity upaviśyāsanīyaṃ brahmajapaṃ japati bṛhaspatir brahmā brahmasadana āsiṣyate bṛhaspate yajñaṃ gopāya yad ud udvata un nivataḥ śakeyam //
KauśS, 14, 1, 40.1 vimṛgvarīm ity upaviśyāsanīyaṃ brahmajapaṃ japati bṛhaspatir brahmā brahmasadana āsiṣyate bṛhaspate yajñaṃ gopāya yad ud udvata un nivataḥ śakeyam //
KauśS, 14, 3, 6.1 paścād agner dadhisaktūñ juhotyagnaye brahmaprajāpatibhyāṃ bhṛgvaṅgirobhya uśanase kāvyāya //
KauśS, 14, 4, 4.0 saṃbhṛteṣu saṃbhāreṣu brahmā rājā cobhau snātāvahatavasanau surabhiṇau vratavantau karmaṇyāv upavasataḥ //
Kauṣītakibrāhmaṇa
KauṣB, 6, 4, 19.0 tena dakṣiṇato brahmāsīt //
KauṣB, 6, 5, 1.0 yasya evaṃ vidvān brahmā bhavati //
KauṣB, 6, 5, 2.0 tad āhur yad ṛcā hotā hotā bhavati yajuṣā adhvaryur adhvaryuḥ sāmnodgātodgātā kena brahmā brahmā bhavatīti //
KauṣB, 6, 5, 2.0 tad āhur yad ṛcā hotā hotā bhavati yajuṣā adhvaryur adhvaryuḥ sāmnodgātodgātā kena brahmā brahmā bhavatīti //
KauṣB, 6, 5, 4.0 tena brahmā brahmā bhavati //
KauṣB, 6, 5, 4.0 tena brahmā brahmā bhavati //
KauṣB, 6, 5, 16.0 tad āhuḥ kiyad brahmā yajñasya saṃskaroti kiyad anya ṛtvija iti //
KauṣB, 6, 5, 23.0 atha yā manasā tāṃ brahmā //
KauṣB, 6, 5, 25.0 tūṣṇīṃ tāvad brahmāsīta //
KauṣB, 6, 5, 28.0 brahman pracariṣyāmo brahman praṇeṣyāmo brahman prasthāsyāmo brahmant stoṣyāma iti vā //
KauṣB, 6, 5, 28.0 brahman pracariṣyāmo brahman praṇeṣyāmo brahman prasthāsyāmo brahmant stoṣyāma iti vā //
KauṣB, 6, 5, 28.0 brahman pracariṣyāmo brahman praṇeṣyāmo brahman prasthāsyāmo brahmant stoṣyāma iti vā //
KauṣB, 6, 5, 28.0 brahman pracariṣyāmo brahman praṇeṣyāmo brahman prasthāsyāmo brahmant stoṣyāma iti vā //
KauṣB, 6, 6, 2.0 brahmaṇi vai yajñaḥ pratiṣṭhitaḥ //
KauṣB, 6, 6, 4.0 brahmaṇa eva tat prāhuḥ //
KauṣB, 6, 7, 6.0 atha yad brahmasadanāt tṛṇaṃ nirasyati //
KauṣB, 6, 7, 9.0 arvāvasur ha vai devānāṃ brahmā //
KauṣB, 6, 7, 11.0 athopaviśya japati bṛhaspatir brahmā iti //
KauṣB, 6, 7, 12.0 bṛhaspatir ha vai devānāṃ brahmā //
KauṣB, 6, 9, 4.0 tasmād āha indro brahmeti //
KauṣB, 12, 1, 9.0 tat etat kavaṣaḥ sūktam apaśyat pañcadaśarcaṃ pra devatrā brahmaṇe gātur etv iti //
Kauṣītakyupaniṣad
KU, 1, 3.7 sa brahmalokam /
KU, 1, 4.14 taṃ brahmāha abhidhāvata mama yaśasā /
KU, 1, 5.28 tasmin brahmāste /
KU, 1, 5.30 taṃ brahmāha ko 'sīti /
Kaṭhopaniṣad
KaṭhUp, 1, 9.1 tisro rātrīr yad avatsīr gṛhe me anaśnan brahmann atithir namasyaḥ /
KaṭhUp, 1, 9.2 namas te 'stu brahman svasti me 'stu tasmāt prati trīn varān vṛṇīṣva //
KaṭhUp, 2, 18.2 etad ālambanaṃ jñātvā brahmaloke mahīyate //
KaṭhUp, 3, 16.2 uktvā śrutvā ca medhāvī brahmaloke mahīyate //
KaṭhUp, 3, 17.1 ya imaṃ paramaṃ guhyaṃ śrāvayed brahmasaṃsadi /
KaṭhUp, 6, 5.2 yathāpsu parīva dadṛśe tathā gandharvaloke chāyātapayor iva brahmaloke //
Khādiragṛhyasūtra
KhādGS, 1, 1, 21.0 tatrartvigbrahmā sāyamprātarhomavarjam //
KhādGS, 1, 1, 23.0 dakṣiṇato 'gner udaṅmukhastūṣṇīmāste brahmāhomāt prāgagreṣu //
KhādGS, 1, 1, 27.0 hautrabrahmatve svayaṃ kurvan brahmāsanam upaviśya chattram uttarāsaṅgaṃ kamaṇḍaluṃ vā tatra kṛtvāthānyatkuryāt //
KhādGS, 2, 1, 29.0 havirucchiṣṭam udag udvāsya brahmaṇe dadyāt //
Kātyāyanaśrautasūtra
KātyŚS, 1, 8, 27.0 dakṣiṇato brahmayajamānayor āsane //
KātyŚS, 5, 6, 39.0 avyāharati brahmā juhudhītyāha //
KātyŚS, 5, 8, 3.0 brahmayajamānayoś ca //
KātyŚS, 5, 8, 24.0 brahmayajamānau cānugacchataḥ //
KātyŚS, 5, 8, 34.0 paścāt parīto brahmayajamānau //
KātyŚS, 5, 9, 13.0 mantham upahūya hotādhvaryur brahmāgnīd avaghrāyaṃ nidadhati //
KātyŚS, 5, 9, 27.0 brahmāmantraṇādi prāk srugvyūhanāt prayājavad yajñopavītiviparyayaṃ kṛtvā //
KātyŚS, 5, 13, 3.0 sahasravatyau vā nū no rāsva sahasravat tokavat puṣṭimad vasu dyumad agne suvīryaṃ varṣiṣṭham anupakṣitam uta no brahmann aviṣa uktheṣu devahūtamaḥ śaṃ naḥ śocā marudvṛdho agne sahasrasātama iti //
KātyŚS, 6, 9, 7.0 mārjite preṣyaty agnīd aupayajān aṅgārān āharopayaṣṭar upasīda brahman prasthāsyāmi samidham ādhāyāgnim agnīt saṃmṛḍḍhīti //
KātyŚS, 10, 2, 26.0 brahmodgātṛhotṛbhyaḥ //
KātyŚS, 15, 4, 3.0 somaṃ krītvā dvaidham upanahya paryuhyaikaṃ brahmāgāre nidadhāti //
KātyŚS, 15, 6, 33.0 tau brahmaṇe dattvorg asīti śākhām upaspṛśati //
KātyŚS, 15, 7, 7.0 varaṃ vṛtvā brahmann ity āmantrayate pañcakṛtvaḥ //
KātyŚS, 15, 7, 8.0 pratyāha vyatyāsaṃ savitā varuṇa indro rudra iti tvaṃ brahmāsītyādibhiḥ //
KātyŚS, 15, 7, 33.0 tisrastisro dakṣiṇā dadāti śatamānāni brahmaṇe dhenūr hotre vāsāṃsy adhvaryave gām agnīdhe //
KātyŚS, 15, 8, 14.0 saptamyāṃ brahmāgārāt somam āhṛtyāsandyabhimarśanādi karoti //
KātyŚS, 15, 8, 22.0 brahmaṇe dadāty aṃśuvad dakṣiṇā //
KātyŚS, 15, 9, 6.0 aindrasya ṛṣabhaḥ saumyasya babhrur brahmaṇe //
KātyŚS, 15, 9, 9.0 bārhaspatyasya śitipṛṣṭho brahmaṇe //
KātyŚS, 20, 1, 20.0 prātarāhutyāṃ hutāyāṃ pūrṇāhutyante varadānaṃ brahmaṇe //
KātyŚS, 20, 1, 27.0 devasya tveti raśanām ādāya brahmann aśvaṃ bhantsyāmīty āha //
KātyŚS, 20, 1, 28.0 taṃ badhāneti brahmānujñāto 'bhidhā asīti badhnāty aśvam //
KātyŚS, 20, 2, 21.0 hotṛbrahmodgātāraḥ kaśipuṣu //
KātyŚS, 20, 4, 11.0 kṛṣṇājinādy ā samidādhānāt kṛtvā ā brahmann iti japati //
KātyŚS, 20, 4, 27.0 vijayamadhyāddhotuḥ prācī dig dakṣiṇā brahmaṇo 'dhvaryoḥ pratīcy udgātur udīcī //
KātyŚS, 20, 5, 20.0 brahmā pṛcchati hotāraṃ yūpam abhitaḥ kaḥ svid ekākīti //
KātyŚS, 20, 5, 22.0 hotā brahmāṇaṃ kā svid āsīd iti //
KātyŚS, 20, 6, 18.0 adhvaryubrahmodgātṛhotṛkṣattāraḥ kumārīpatnībhiḥ saṃvadante yakāsakāv iti daśarcasya dvābhyāṃ dvābhyāṃ haye haye 'sāv ity āmantryāmantrya //
KātyŚS, 20, 7, 11.0 brahmodgātārau ca pṛcchāmi tveti //
KātyŚS, 21, 1, 11.0 niyuktān brahmābhiṣṭauti hotṛvad anuvākena sahasraśīrṣeti //
Kāṭhakagṛhyasūtra
KāṭhGS, 15, 1.0 atha brahmadeyāyāḥ pradānavidhiṃ vakṣyāmaḥ //
KāṭhGS, 36, 6.0 prāk saṃsthitayajuṣo brahmā ghṛte hiraṇyam avapadyate sarve ca ṛtvijo yad asarpa iti //
KāṭhGS, 40, 11.2 tena brahmāṇo vapatedam adyāyuṣmāñ jaradaṣṭir yathāsad ayam asau /
KāṭhGS, 41, 17.9 brahmaputraiṣa te brahmacārī taṃ gopāyasva dīrghāyuḥ sa mā mṛta /
KāṭhGS, 54, 15.0 brahmaṇe brahmapuruṣebhya iti madhye //
KāṭhGS, 54, 15.0 brahmaṇe brahmapuruṣebhya iti madhye //
Kāṭhakasaṃhitā
KS, 11, 4, 69.0 taṃ brahmaṇe pariharanti //
KS, 11, 4, 70.0 brahma vai brahmā //
KS, 11, 8, 48.0 brahmaṇo hastam anu paryāhuḥ //
KS, 11, 8, 49.0 brahma vai brahmā //
KS, 12, 9, 4.14 brahmaṇaivaināṃ saṃsṛjati /
KS, 14, 7, 12.0 brahmānveti //
KS, 14, 7, 13.0 prajāpatir vai brahmā yajñasya //
KS, 14, 8, 3.0 madhuṣṭhālaṃ brahmaṇe haranti //
KS, 14, 8, 4.0 brahmaṇa eva tena parikrīṇāti //
KS, 20, 5, 17.0 brahmamukhābhir vai prajāpatiḥ prajābhir ārdhnod ṛddhyai //
Maitrāyaṇīsaṃhitā
MS, 1, 6, 8, 41.0 tad yo 'sā ādityo ghṛte carus taṃ brahmaṇe parihareyuḥ //
MS, 1, 7, 1, 4.1 punas tvādityā rudrā vasavaḥ samindhatāṃ punar brahmāṇo vasudhīte agne /
MS, 1, 11, 3, 20.0 brahmā yajñena kalpate //
MS, 1, 11, 4, 4.2 ādityān viṣṇuṃ sūryaṃ brahmāṇaṃ ca bṛhaspatim //
MS, 1, 11, 7, 1.0 devasya savituḥ prasave satyasavaso varṣiṣṭhaṃ nākaṃ ruheyam iti brahmā rathacakraṃ sarpati //
MS, 1, 11, 7, 3.0 atho prajāpatir vai brahmā yajñasya //
MS, 1, 11, 7, 37.0 madhuṣṭhālaṃ brahmaṇe //
MS, 1, 11, 7, 38.0 brahmaṇa eva tena parikrīṇīte //
MS, 2, 2, 2, 31.0 sarvaṃ brahmaṇe parihartavā āha //
MS, 2, 2, 2, 33.0 sarvam asmin brahmā vīryaṃ dadhāti //
MS, 2, 2, 2, 34.0 atho brahma vai brahmā //
MS, 2, 2, 2, 35.0 brahmaṇaivāsmin brahmāyur dadhāti //
MS, 2, 3, 4, 23.1 brahmāyuḥ //
MS, 2, 3, 5, 52.0 brahmaṇo hastam ālabhya paryāhuḥ //
MS, 2, 3, 5, 53.0 brahma vai brahmā //
MS, 2, 3, 5, 54.0 brahmaṇaivāsmin brahmāyur dadhāti //
MS, 2, 6, 5, 1.0 bārhaspatyaś carur brahmaṇo gṛhe //
MS, 2, 6, 12, 6.1 brahmā3ṃs tvaṃ brahmāsi /
MS, 2, 6, 12, 6.1 brahmā3ṃs tvaṃ brahmāsi /
MS, 2, 6, 12, 6.3 brahmā3ṃs tvaṃ brahmāsi /
MS, 2, 6, 12, 6.3 brahmā3ṃs tvaṃ brahmāsi /
MS, 2, 6, 12, 6.5 brahmāsi /
MS, 2, 6, 12, 6.7 brahmā3ṃs tvaṃ brahmāsi /
MS, 2, 6, 12, 6.7 brahmā3ṃs tvaṃ brahmāsi /
MS, 2, 9, 1, 7.2 tan no brahmā pracodayāt //
MS, 2, 12, 5, 2.2 mā ca riṣad upasattā te agne brahmāṇas te yaśasaḥ santu mānye //
MS, 2, 13, 9, 3.1 brahmāṇas tvā vayaṃ yujā somapām indra sominaḥ /
MS, 2, 13, 20, 47.0 brahmā devatā //
MS, 3, 11, 11, 5.1 duro devīr diśo mahīr brahmā devo bṛhaspatiḥ /
MS, 4, 4, 2, 1.35 brahmābhiṣiñcati /
MS, 4, 4, 2, 1.37 atho brahma vai brahmā /
MS, 4, 4, 2, 1.38 brahmaṇaivainaṃ brahmābhiṣiñcaty āśvatthena vaiśyaḥ /
Muṇḍakopaniṣad
MuṇḍU, 1, 1, 1.1 brahmā devānāṃ prathamaḥ saṃbabhūva viśvasya kartā bhuvanasya goptā /
MuṇḍU, 1, 1, 2.1 atharvaṇe yāṃ pravadeta brahmā atharvā tāṃ purovācāṅgire brahmavidyām /
MuṇḍU, 1, 2, 6.2 priyāṃ vācam abhivadantyo 'rcayantya eṣa vaḥ puṇyaḥ sukṛto brahmalokaḥ //
MuṇḍU, 3, 2, 6.2 te brahmalokeṣu parāntakāle parāmṛtāḥ parimucyanti sarve //
Mānavagṛhyasūtra
MānGS, 1, 10, 1.1 prāgudañcaṃ lakṣaṇam uddhṛtyāvokṣya sthaṇḍilaṃ gomayenopalipya maṇḍalaṃ caturasraṃ vāgniṃ nirmathyābhimukhaṃ praṇayet tatra brahmopaveśanam //
MānGS, 1, 10, 4.1 dakṣiṇato 'gner brahmaṇe saṃstṛṇāty aparaṃ yajamānāya paścārdhe patnyai aparam aparaṃ śākhodakadhārayor lājādhāryāśca paścād yugadhārasya ca //
MānGS, 1, 10, 19.1 samitaṃ saṃkalpethām iti paryāye paryāye brahmā brahmajapaṃ japet //
MānGS, 1, 10, 19.1 samitaṃ saṃkalpethām iti paryāye paryāye brahmā brahmajapaṃ japet //
MānGS, 2, 2, 7.0 dakṣiṇato'gnerbrahmaṇe saṃstṛṇātyaparaṃ yajamānāya paścārdhe patnyai //
MānGS, 2, 2, 13.0 tūṣṇīṃ prāñcamidhmamupasamādhāya brahmāṇamāmantrya oṃ juhudhītyukte dakṣiṇena hastenāntareṇa jānunī prāṅāsīna āghārau juhoti prājāpatyamuttarārdhe prāñcaṃ manasaindraṃ dakṣiṇārdhe prāñcameva //
MānGS, 2, 12, 16.0 brahmaṇe brahmapuruṣebhya iti madhye //
MānGS, 2, 12, 16.0 brahmaṇe brahmapuruṣebhya iti madhye //
MānGS, 2, 18, 2.2 brahmaṇāgniḥ saṃvidāno rakṣohā bādhatām itaḥ /
MānGS, 2, 18, 2.5 agniṣṭhaṃ brahmaṇā saha niṣkravyādam anīnaśat /
Pañcaviṃśabrāhmaṇa
PB, 4, 3, 1.0 abhīvarto brahmasāma bhavati //
PB, 4, 3, 2.0 abhīvartena vai devāḥ svargaṃ lokam abhyavartanta yad abhīvarto brahmasāma bhavati svargasya lokasyābhivṛttyai //
PB, 4, 3, 13.0 brahmavādino vadanti yātayāmāḥ saṃvvatsarā3 ayātayāmā3 iti tenāyātayāmeti vaktavyaṃ punar anyāni stotrāṇi nivartanta ūrdhvam eva brahmasāmaiti //
PB, 5, 2, 10.0 aticchandaḥsu pañcanidhanaṃ vāmadevyaṃ brahmasāma kāryam //
PB, 5, 2, 12.0 brahmasāmnaiva tad anyāny ahāny atimedayati //
PB, 6, 7, 13.0 yadi prastotāvacchidyate yajñasya śiraś chidyate brahmaṇe varaṃ dattvā sa eva punar vartavyaś chinnam eva tat pratidadhāti //
PB, 8, 1, 1.0 āṣkāraṇidhanaṃ kāṇvaṃ vaṣaṭkāraṇidhanam abhicaraṇīyasya brahmasāma kuryād abhinidhanaṃ mādhyandine pavamāne //
PB, 8, 1, 3.0 traikakubhaṃ paśukāmāya brahmasāma kuryāt tvam aṅga praśaṃsiṣa ity etāsu //
PB, 8, 1, 8.0 traiśokaṃ jyogāmayāvine brahmasāma kuryāt //
PB, 8, 1, 12.0 śucā vā eṣa viddho yasya jyog āmayati yat traiśokaṃ brahmasāma bhavati śucam evāsmād apahanti //
PB, 8, 2, 1.0 āṣkāraṇidhanaṃ kāṇvaṃ pratiṣṭhākāmāya brahmasāma kuryāt //
PB, 8, 2, 3.0 vasiṣṭhasya janitraṃ prajākāmāya brahmasāma kuryāt //
PB, 8, 2, 5.0 ātharvaṇaṃ lokakāmāya brahmasāma kuryāt //
PB, 8, 2, 7.0 abhīvartaṃ bhrātṛvyavate brahmasāma kuryāt //
PB, 8, 2, 8.0 abhīvartena vai devā asurān abhyavartanta yad abhīvarto brahmasāma bhavati bhrātṛvyasyābhivṛtyai //
PB, 8, 2, 9.0 śrāyantīyaṃ yajñavibhraṣṭāya brahmasāma kuryāt //
PB, 8, 2, 11.0 yacchrāyantīyaṃ brahmasāma bhavati śrīṇāti caivainaṃ sac ca karoti //
PB, 8, 6, 8.0 etaddha sma vā āha kūśāmbaḥ svāyavo brahmā lātavyaḥ kaṃ svid adya śiśumārī yajñapathe 'pyastā gariṣyati //
PB, 8, 8, 11.0 yadi bṛhatsāmātirātraḥ syāt saubharam ukthānāṃ brahmasāma kāryaṃ bṛhad eva tat tejasā samardhayati //
PB, 8, 10, 1.0 gāyatrīṣu brahmavarcasakāmāyokthāni praṇayeyur gāyatryāṃ brahmasāmānuṣṭubhy acchāvākasāma saiṣā gāyatrī saṃpadyate //
PB, 8, 10, 3.0 gāyatrīṣu paśukāmāyokthāni praṇayeyur uṣṇihi brahmasāmānuṣṭubhy acchāvākasāma saiṣoṣṇik saṃpadyate //
PB, 8, 10, 5.0 gāyatrīṣu puruṣakāmāyokthāni praṇayeyuḥ kakubhi brahmasāmānuṣṭubhy acchāvākasāma saiṣā kakup saṃpadyate //
PB, 8, 10, 7.0 virāṭsv annādyakāmāyokthāni praṇayeyur uṣṇihi brahmasāmānuṣṭubhy acchāvākasāma saiṣā virāṭ saṃpadyate //
PB, 8, 10, 9.0 akṣarapaṅktiṣu jyaiṣṭhyakāmāyokthāni praṇayeyur uṣṇihi brahmasāmānuṣṭubhy acchāvākasāma saiṣānuṣṭup saṃpadyate //
PB, 9, 5, 7.0 indro vṛtram ahaṃs tasya yo nastaḥ somaḥ samadhāvat tāni babhrutūlāny arjunāni yo vapāyā utkhinnāyās tāni lohitatūlāni yāni babhrutūlāny arjunāni tāny abhiṣuṇuyād etad vai brahmaṇo rūpaṃ sākṣād eva somam abhiṣuṇoti //
PB, 9, 5, 8.0 śrāyantīyaṃ brahmasāma kāryaṃ sad evainaṃ karoti //
PB, 9, 6, 1.0 yadi kalaśo dīryeta vaṣaṭkāraṇidhanaṃ brahmasāma kuryāt //
PB, 9, 6, 2.0 avaṣaṭkṛto vā etasya somaḥ parāsicyate yasya kalaśo dīryate yad vaṣaṭkāraṇidhanaṃ brahmasāma bhavati vaṣaṭkṛta evāsya somo bhavati //
PB, 9, 6, 8.0 dugdha iva eṣa riricāno yasya kalaśo dīryate yacchrāyantīyaṃ brahmasāma bhavati punar evātmānaṃ saṃśrīṇāti prajayā paśubhir indriyeṇa //
PB, 9, 6, 9.0 yadi śrāyantīyaṃ brahmasāma syād vaiṣṇavīṣv anuṣṭupsu vaṣaṭkāraṇidhanaṃ kuryāt //
PB, 10, 4, 5.0 gāyatrīṃ vā etāṃ jyotiḥpakṣām āsate yad etaṃ dvādaśāham aṣṭau madhya ukthā agniṣṭomāv abhito bhāsā svargaṃ lokam etyājarasaṃ brahmādyam annam atti dīpyamānaḥ //
PB, 10, 4, 7.0 jāmi vā etad yajñe kriyata ity āhur yat triḥ purastād rathantaram upayantīti saubharam ukthānāṃ brahmasāma bhavati tenaiva tad ajāmi //
PB, 11, 5, 11.0 tasmād yaḥ purā puṇyo bhūtvā paścāt pāpīyān syād ākṣāraṃ brahmasāma kurvītātmany eved indriyaṃ vīryaṃ rasam ākṣārayati //
PB, 11, 11, 8.0 kṣatraṃ vā etad ahar abhinirvadati yat pañcadaśaṃ yad gāyatrīṣu brahmasāma bhavati brahma caiva tat kṣatraṃ ca sayujī karoti brahmaiva kṣatrasya purastān nidadhati brahmaṇe kṣatraṃ ca viśaṃ cānuge karoti //
PB, 11, 11, 9.0 brahma vai pūrvam ahaḥ kṣatraṃ dvitīyaṃ yad gāyatrīṣu brahmasāma bhavati brahma tad yaśasārdhayati brahma hi gāyatrī //
PB, 12, 4, 19.0 mahāvaiṣṭambhaṃ brahmasāma bhavaty annādyasyāvaruddhyai //
PB, 12, 8, 6.0 dadhyaṅ vā āṅgiraso devānāṃ purodhānīya āsīd annaṃ vai brahmaṇaḥ purodhā annādyasyāvaruddhyai //
PB, 12, 10, 20.0 traiśokaṃ brahmasāma bhavati //
PB, 13, 4, 18.0 pārthuraśmaṃ rājanyāya brahmasāma kuryāt bārhadgiraṃ brāhmaṇāya rāyovājīyaṃ vaiśyāya svenaivaināṃs tad rūpeṇa samardhayati stomaḥ //
PB, 13, 9, 27.0 etena vai vāmadevo 'nnasya purodhām agacchad annaṃ vai brahmaṇaḥ purodhānnasyāvaruddhyai //
PB, 14, 9, 38.0 bṛhaduktho vā etena vāmneyo 'nnasya purodhām agacchad annaṃ vai brahmaṇaḥ purodhānnādyasyāvaruddhyai //
PB, 14, 10, 4.0 tāsu naipātithaṃ brahmasāma //
Pāraskaragṛhyasūtra
PārGS, 1, 1, 2.0 parisamuhyopalipyollikhyoddhṛtyābhyukṣyāgnim upasamādhāya dakṣiṇato brahmāsanamāstīrya praṇīya paristīryārthavad āsādya pavitre kṛtvā prokṣaṇīḥ saṃskṛtyārthavat prokṣya nirupyājyam adhiśritya paryagnikuryāt //
PārGS, 1, 11, 1.1 caturthyām apararātre 'bhyantarato 'gnim upasamādhāya dakṣiṇato brahmāṇam upaveśyottarata udapātraṃ pratiṣṭhāpya sthālīpākaṃ śrapayitvājyabhāgāv iṣṭvājyāhutīr juhoti //
PārGS, 1, 12, 1.0 pakṣādiṣu sthālīpākaṃ śrapayitvā darśapūrṇamāsadevatābhyo hutvā juhoti brahmaṇe prajāpataye viśvebhyo devebhyo dyāvāpṛthivībhyām iti //
PārGS, 2, 1, 11.2 tena brahmāṇo vapatedam asyāyuṣyaṃ jaradaṣṭir yathāsaditi //
PārGS, 2, 9, 2.0 vaiśvadevād annāt paryukṣya svāhākārair juhuyād brahmaṇe prajāpataye gṛhyābhyaḥ kaśyapāyānumataya iti //
PārGS, 2, 9, 6.0 madhye trīn brahmaṇe 'ntarikṣāya sūryāya //
PārGS, 3, 2, 7.1 dakṣiṇato brahmāṇamupaveśyottarata udapātraṃ śamīśākhāsītāloṣṭhāśmano nidhāyāgnimīkṣamāṇo japati /
PārGS, 3, 2, 10.0 brahmāṇamāmantrayate brahmanpratyavarohāmeti //
PārGS, 3, 2, 10.0 brahmāṇamāmantrayate brahmanpratyavarohāmeti //
PārGS, 3, 2, 11.0 brahmānujñātāḥ pratyavarohanti āyuḥ kīr yaśo balamannādyaṃ prajāmiti //
PārGS, 3, 2, 15.0 evaṃ dvir aparaṃ brahmānujñātāḥ //
PārGS, 3, 4, 5.0 abhyantarato 'gnim upasamādhāya dakṣiṇato brahmāṇamupaveśyottarata udapātraṃ pratiṣṭhāpya sthālīpākaṃ śrapayitvā niṣkramya dvārasamīpe sthitvā brahmāṇamāmantrayate brahman praviśāmīti //
PārGS, 3, 4, 5.0 abhyantarato 'gnim upasamādhāya dakṣiṇato brahmāṇamupaveśyottarata udapātraṃ pratiṣṭhāpya sthālīpākaṃ śrapayitvā niṣkramya dvārasamīpe sthitvā brahmāṇamāmantrayate brahman praviśāmīti //
PārGS, 3, 4, 5.0 abhyantarato 'gnim upasamādhāya dakṣiṇato brahmāṇamupaveśyottarata udapātraṃ pratiṣṭhāpya sthālīpākaṃ śrapayitvā niṣkramya dvārasamīpe sthitvā brahmāṇamāmantrayate brahman praviśāmīti //
PārGS, 3, 4, 6.0 brahmānujñātaḥ praviśatyṛtaṃ prapadye śivaṃ prapadya iti //
PārGS, 3, 4, 8.13 syonaṃ śivamidaṃ vāstu dattaṃ brahmaprajāpatī /
PārGS, 3, 15, 21.2 atha yady odanaṃ labheta tatpratigṛhya dyaus tveti tasya dviḥ prāśnāti brahmā tvāśnātu brahmā tvā prāśnātviti //
PārGS, 3, 15, 21.2 atha yady odanaṃ labheta tatpratigṛhya dyaus tveti tasya dviḥ prāśnāti brahmā tvāśnātu brahmā tvā prāśnātviti //
PārGS, 3, 15, 22.0 atha yadi manthaṃ labheta taṃ pratigṛhya dyaustveti tasya triḥ prāśnāti brahmā tvāśnātu brahmā tvā prāśnātu brahmā tvā pibatviti //
PārGS, 3, 15, 22.0 atha yadi manthaṃ labheta taṃ pratigṛhya dyaustveti tasya triḥ prāśnāti brahmā tvāśnātu brahmā tvā prāśnātu brahmā tvā pibatviti //
PārGS, 3, 15, 22.0 atha yadi manthaṃ labheta taṃ pratigṛhya dyaustveti tasya triḥ prāśnāti brahmā tvāśnātu brahmā tvā prāśnātu brahmā tvā pibatviti //
Sāmavidhānabrāhmaṇa
SVidhB, 1, 1, 1.0 brahmā ha vā idam agra āsīt //
SVidhB, 1, 1, 3.2 sa brahmā samabhavat //
SVidhB, 1, 2, 8.12 agnīṣomābhyām indrāgnibhyām indrāya viśvebhyo devebhyo brahmaṇe prajāpataye 'gnaye sviṣṭakṛta iti /
SVidhB, 1, 3, 8.5 manasā prājāpatyāṃ brahmaṇe /
SVidhB, 1, 5, 16.1 etena kalpena bhrūṇahā pūrvam etena brahmahā śuddhāśuddhīyam uttaram etena suvarṇasteno 'bhitripṛṣṭham ity abhi tripṛṣṭham iti //
SVidhB, 2, 1, 7.0 tavaśravīyaṃ prayuñjānaḥ śuciḥ pūto brahmalokam abhisaṃpadyate na ca punar āvartate //
SVidhB, 3, 3, 7.7 pareṣāṃ ca palāśaparṇamadhyameṣu balyupahāraḥ prajāpataye svāheti madhya upahared indrāyeti purastād vāyava ity avāntaradeśe varuṇāyeti paścān mahārājāyety avāntaradeśe somāyety uttarato mahendrāyety avāntaradeśe vāsukaya ity adhastād ūrdhvaṃ namo brahmaṇa iti divi bahupaśudhanadhānyahiraṇyam āyuṣmatpuruṣaṃ vīrasūsubhagāvidhavastrīkaṃ śivaṃ puṇyaṃ vāstu bhavati /
SVidhB, 3, 8, 3.0 sā hainam uvācāsmint saṃvatsare mariṣyasy asminn ayane 'sminn ṛtāv asmin māse 'sminn arddhamāse 'smin dvādaśarātre 'smin ṣaḍrātre 'smiṃs trirātre 'smin dvirātre 'sminn ahorātre 'sminn ahany asyāṃ rātrāv asyāṃ velāyām asmin muhūrte mariṣyasy ehi svargaṃ lokaṃ gaccha devalokaṃ vā brahmalokaṃ vā kṣatralokaṃ vā virocamānas tiṣṭha virocamānām ehi yoniṃ praviśa //
SVidhB, 3, 8, 4.0 nāhaṃ yoniṃ pravekṣyāmi bhūtottamāyā brahmaṇo duhituḥ saṃrāgavastrāyā jāyate mriyate saṃdhīyate ca //
Taittirīyabrāhmaṇa
TB, 1, 1, 6, 10.4 aśvaṃ brahmaṇe /
TB, 1, 2, 1, 24.9 agnināgne brahmaṇā /
TB, 1, 2, 4, 3.2 vikarṇaṃ brahmasāma /
TB, 2, 1, 5, 9.4 yo vā agnihotrasyāśrāvitaṃ pratyāśrāvitaṃ hotāraṃ brahmāṇaṃ vaṣaṭkāraṃ veda /
TB, 2, 1, 5, 9.9 cakṣur brahmā /
TB, 2, 3, 11, 1.1 brahmātmanvad asṛjata /
TB, 3, 1, 5, 6.2 brahmalokam abhijayeyam iti /
TB, 3, 1, 5, 6.3 tad etaṃ brahmaṇe 'bhijite caruṃ niravapat /
TB, 3, 1, 5, 6.4 tato vai tad brahmalokam abhyajayat /
TB, 3, 1, 5, 6.5 brahmalokaṃ ha vā abhijayati /
TB, 3, 1, 5, 6.9 brahmaṇe svāhābhijite svāhā /
TB, 3, 1, 5, 6.10 brahmalokāya svāhābhijityai svāheti //
Taittirīyasaṃhitā
TS, 1, 8, 9, 1.1 bārhaspatyaṃ caruṃ nirvapati brahmaṇo gṛhe //
TS, 1, 8, 18, 12.1 dvādaśa paṣṭhauhīr brahmaṇe //
TS, 1, 8, 18, 19.1 śrāyantīyam brahmasāmam bhavati //
TS, 5, 2, 7, 2.1 brahmamukhā vai prajāpatiḥ prajā asṛjata //
TS, 5, 2, 7, 3.1 brahmamukhā eva tat prajā yajamānaḥ sṛjate //
TS, 5, 4, 6, 68.0 brahmaṇaivātmānam udgṛhṇāti brahmaṇā bhrātṛvyaṃ nigṛhṇāti //
TS, 6, 5, 10, 19.0 tasmād garbheṇāvijñātena brahmahā //
TS, 6, 6, 1, 43.0 brahmaṇe dadāti prasūtyai //
Taittirīyopaniṣad
TU, 1, 1, 1.7 namo brahmaṇe /
TU, 1, 8, 1.7 omiti brahmā prasauti /
TU, 1, 12, 1.5 namo brahmaṇe /
TU, 2, 1, 2.6 brahmaṇā vipaściteti //
Taittirīyāraṇyaka
TĀ, 2, 2, 5.0 brahmaiva san brahmāpyeti ya evaṃ veda //
TĀ, 2, 12, 4.1 namo brahmaṇe namo astv agnaye namaḥ pṛthivyai nama oṣadhībhyaḥ /
TĀ, 2, 13, 4.0 namo brahmaṇa iti paridhānīyāṃ trir anvāha //
TĀ, 2, 20, 5.1 namo brahmaṇe namo astv agnaye namaḥ pṛthivyai nama oṣadhībhyaḥ /
TĀ, 5, 4, 1.1 brahman pracariṣyāmo hotar gharmam abhiṣṭuhīty āha /
TĀ, 5, 4, 1.3 yad brahmā /
Vaikhānasagṛhyasūtra
VaikhGS, 1, 3, 8.0 sāyam agniś cetyādinācamya tathā prokṣya yac ciddhītyādibhiḥ sāmabhirupāsyāsīnastathā karotyuditārkāṃ paścimārkāmiti ca saṃdhye yathādiśaṃ tannāmādinā digdevatāḥ pitṝn sāpasavyaṃ brahmāṇaṃ codaṅmukho nārāyaṇādīn namo'ntenopatiṣṭheta //
VaikhGS, 1, 4, 1.0 athācamya kaurukṣetram iti jalaṃ namaskṛtya mahāvyāhṛtyā jalam abhimantrya hastena talatīrthakrameṇa kūpyābhyaḥ svāhetyādibhistarpayati bhūpatiṃ tarpayāmi bhuvanapatiṃ tarpayāmi bhūtānāṃ patiṃ tarpayāmi prajāpatiṃ tarpayāmi brahmāṇaṃ tarpayāmi nārāyaṇaṃ tarpayāmi mahādevaṃ tarpayāmi skandaṃ tarpayāmi vināyakaṃ tarpayāmi //
VaikhGS, 1, 5, 10.0 sarvaṃ brāhmeṇa brahmatarpaṇamācamanamāgneyena tīrthenābhyukṣaṇaṃ karoti //
VaikhGS, 1, 9, 7.0 brahmasomāvṛtvijau varayitvādhvaryuroṃ bhūpate bhuvanapata iti pratyekaṃ prekṣya tābhyāmahaṃ bhūpatirityukte brahman somaṃ prokṣiṣyāmītyantaṃ tathoktvā punas tābhyāṃ prokṣetyuktas tathā prokṣayati //
VaikhGS, 1, 9, 7.0 brahmasomāvṛtvijau varayitvādhvaryuroṃ bhūpate bhuvanapata iti pratyekaṃ prekṣya tābhyāmahaṃ bhūpatirityukte brahman somaṃ prokṣiṣyāmītyantaṃ tathoktvā punas tābhyāṃ prokṣetyuktas tathā prokṣayati //
VaikhGS, 1, 11, 5.0 brahmann apa iti somāpa iti ca brahmasomāvṛtvijau pratyekaṃ prekṣya tābhyāṃ tathā praṇayetyuktaḥ ko va iti praṇīya vedyāṃ dakṣiṇottarayoḥ praṇidhī nidhāya saṃviśantāmiti kūrcena jalaṃ saṃsrāvya gāyatryā sruvaṃ prokṣayet //
VaikhGS, 1, 11, 5.0 brahmann apa iti somāpa iti ca brahmasomāvṛtvijau pratyekaṃ prekṣya tābhyāṃ tathā praṇayetyuktaḥ ko va iti praṇīya vedyāṃ dakṣiṇottarayoḥ praṇidhī nidhāya saṃviśantāmiti kūrcena jalaṃ saṃsrāvya gāyatryā sruvaṃ prokṣayet //
VaikhGS, 1, 15, 5.0 satyenetyabhimṛśyājyena juhotyagnaye svāhā somāya svāhāgnīṣomābhyāṃ svāhā prajāpataye svāhā brahmaṇe svāhendrāya svāhā vasubhyaḥ svāhā marudbhyaḥ svāhā rudrebhyaḥ svāhā viṣṇave svāhā bṛhaspataye svāhā mitrāya svāhā varuṇāya svāhādityebhyaḥ svāhāśvibhyāṃ svāhā pūṣṇe svāhā kakṣāya svāhā kakṣadaivatasomāya svāhaupāsanayajñāya svāhā yajñadaivataviśvebhyo devebhyaḥ svāhā sarvadevebhyaḥ svāhetyantaṃ hutvā darvyābhighārya caruṃ sāvitryā gṛhītvā juhvā vyāhṛtīr juhoti //
VaikhGS, 1, 19, 13.0 brahmaṇo dhīmahi buddhiṃ me pāhi svāhā khādiramiti sapta samidhaḥ //
VaikhGS, 1, 20, 1.0 tatpātreṇādhāvamādāya sruveṇāntaritam agnis tṛpyatv ity upāgni paścimato vedistṛpyatviti vedyāṃ dyaus tṛpyatv ity ākāśe pṛthivī tṛpyatviti bhūmau brahmādyāstṛpyantāmiti dakṣiṇasyāṃ tarpayati //
VaikhGS, 2, 7, 7.0 nityaṃ sāyaṃ prātar evaṃ juhuyād yato brahmadattam idam ijyam agnihotram etanmūlāstadagnaya iti brahmavādino vadanti //
VaikhGS, 2, 10, 4.0 brahmaṇe kāṇḍarṣaye sadasaspatiṃ brahma jajñānaṃ pitā virājāṃ brahma devānantarasmin brahman devāś catasra iti sūktaṃ brāhmavratasya //
VaikhGS, 2, 10, 4.0 brahmaṇe kāṇḍarṣaye sadasaspatiṃ brahma jajñānaṃ pitā virājāṃ brahma devānantarasmin brahman devāś catasra iti sūktaṃ brāhmavratasya //
VaikhGS, 2, 12, 4.0 āsayitvā dakṣiṇe śaṃ no devīriti prokṣya pradhānāḥ pañcāśadāhutīr ājyacarubhyām akṣatadhānābhyāṃ vā juhotyagnaye pṛthivyai ṛgvedāya yajurvedāya sāmavedāyātharvaṇavedāya vāyave 'ntarikṣāya divasāya sūryāya digbhyaś candramase 'dhyāyāyānadhyāyāyādhyāyadevatāyā anadhyāyadevatāyai śraddhāyai medhāyai dhāraṇāyā ācāryāya chandasa ṛṣibhyaḥ saptarṣibhyo munibhyo gurubhyo 'horātrebhyo 'rdhamāsebhyo māsebhya ṛtubhyaḥ saṃvatsarebhyaḥ parivatsarebhya idāvatsarebhya idvatsarebhyo vatsarebhyo brahmaṇe sāvitryai prajāpataya uśanase cyavanāya bṛhaspataye somāyāṅgirase darbhāya śaṅkhāya likhitāya sthūlaśirase vainateyāya śikhina īśvarāyādhikṛtādhidevatābhyaḥ sadasaspatimadbhutaṃ priyamindrasya kāmyam saniṃ medhāmayāsiṣaṃ svāheti pūrvavat prājāpatyavratabandhaṃ dhātādi pañca vāruṇaṃ mūlahomaṃ sviṣṭākāraṃ ca hutvā hutaśeṣam aditiste kakṣyāmiti bhojayitvā yoge yoge tavastaram ityācamanaṃ dadāti //
VaikhGS, 2, 18, 14.0 tadevaṃ bhuktvā gacchantamanṛṇo brahmapadamabhyetīti sāmapūrvaṃ mātā pitā gururvā paitṛkādikam ṛṇatrayaṃ jāyamānasya brāhmaṇasya sahajātamityuktvā vārayediti vijñāyate //
VaikhGS, 3, 2, 3.0 kanikradādinā kanyāgṛhaṃ gatvā pra su gmanteti tām īkṣitvābhrātṛghnīm iti tayekṣyamāṇo guruṇāgnimukhe kṛte kanyāprado varagotranāma śarmāntaṃ tathaitāmasya sahadharmacāriṇī bhavatīti brāhme vivāhe dharmaprajāsampattyarthaṃ yajñāpattyarthaṃ brahmadevarṣipitṛtṛptyarthaṃ prajāsahatvakarmabhyo dadāmītyudakena tāṃ dadyāt //
VaikhGS, 3, 7, 3.0 atha gṛhadevatābhyo yathādiśaṃ baliharaṇaṃ brahmaṇe namo brahmapuruṣebhyo namo vāstoṣpataye nama iti gṛhamadhye //
VaikhGS, 3, 7, 3.0 atha gṛhadevatābhyo yathādiśaṃ baliharaṇaṃ brahmaṇe namo brahmapuruṣebhyo namo vāstoṣpataye nama iti gṛhamadhye //
VaikhGS, 3, 16, 4.0 vāstoṣpate pratijānīhi vāstoṣpate śagmayeti dvābhyāṃ yajeta bhūmiyajñāya svāhā yajñadaivataṃ pra sodaryai svāheti dvau bhūmiyajñadaivatyau medinī devī devī hiraṇyagarbhiṇī samudravatī sāvitrī śṛṅge śṛṅge vāyuparī jalaśayanīti pañca bhūmidaivatyā vyāhṛtīr hutvā puṇyāhamahamagne agniṃ gṛhṇāmīty agniṣṭhād darbhapūlenāgniṃ gṛhītvā prathamād aindrād bhuvaṃgād ārabhya vāstunaḥ kuḍyamūlādbahirantaśca vāmaṃ parītyā brahmasthānāt paryagniṃ kārayitvāparadvāreṇa visṛjet //
VaikhGS, 3, 17, 5.0 brahma jajñānaṃ hiraṇyagarbha iti dvau brahmadaivatyau //
VaikhGS, 3, 20, 4.0 agnaye kṛttikābhyaḥ prajāpataye rohiṇyai somāya mṛgaśīrṣāya rudrāyārdrāyā adityai punarvasūbhyāṃ bṛhaspataye tiṣyāya sarpebhya āśreṣābhyaḥ pitṛbhyo maghābhyo 'ryamṇe phalgunībhyāṃ bhagāya phalgunībhyāṃ savitre hastāya tvaṣṭre citrāyai vāyave niṣṭyāyā indrāgnibhyāṃ viśākhābhyāṃ mitrāyānūrādhebhya indrāya jyeṣṭhāyai prajāpataye mūlāyādbhyo 'ṣāḍhābhyo viśvebhyo devebhyo 'ṣāḍhābhyo brahmaṇe 'bhijite viṣṇave śroṇāyai vasubhyaḥ śraviṣṭhābhyo varuṇāya śatabhiṣaje 'jāyaikapade proṣṭhapadebhyo 'haye budhniyāya proṣṭhapadebhyaḥ pūṣṇe revatyā aśvibhyām aśvayugbhyāṃ yamāyāpabharaṇībhyaḥ svāheti vyāhṛtiḥ //
VaikhGS, 3, 22, 12.0 āyuṣ ṭe viśvataḥ pratiṣṭha vāyāviti dakṣiṇādikarṇayor japanam udaṅmukhaṃ brahmādidevānāṃ gurūṇāṃ ca praṇāmaṃ kārayet //
Vaikhānasaśrautasūtra
VaikhŚS, 10, 1, 3.0 paśubandhasya yajñakratoḥ ṣaḍṛtvija āgnīdhro brahmā ca brahmāṇau hotā maitrāvaruṇaś ca hotārāv adhvaryuḥ pratiprasthātā cādhvaryū //
VaikhŚS, 10, 1, 3.0 paśubandhasya yajñakratoḥ ṣaḍṛtvija āgnīdhro brahmā ca brahmāṇau hotā maitrāvaruṇaś ca hotārāv adhvaryuḥ pratiprasthātā cādhvaryū //
VaikhŚS, 10, 20, 8.0 hotre 'dhyuddhiṃ haraty agnīdhe medasvinaṃ vaniṣṭhuṃ brahmaṇe vakṣaḥ //
VaikhŚS, 10, 20, 9.0 vayaṃ soma vrate taveti brahmā tat prāśnāti //
VaikhŚS, 10, 20, 11.0 agnīd aupayajān aṅgārān āharopayaṣṭar upasīda brahman prasthāsyāmaḥ samidham ādhāyāgnīt paridhīṃś cāgniṃ ca sakṛt sakṛt saṃmṛḍḍhīti saṃpreṣyati //
Vaitānasūtra
VaitS, 1, 1, 1.2 brahmā karmāṇi brahmavedavid dakṣiṇato vidhivad upaviśati vāgyataḥ //
VaitS, 1, 1, 7.1 saṃcaravāgyamau brahmavad yajamānasya //
VaitS, 1, 1, 17.1 atha brahmāṇaṃ vṛṇīte bhūpate bhuvanapate bhuvāṃ pate mahato bhūtasya pate brahmāṇaṃ tvā vṛṇīmaha iti //
VaitS, 1, 1, 17.1 atha brahmāṇaṃ vṛṇīte bhūpate bhuvanapate bhuvāṃ pate mahato bhūtasya pate brahmāṇaṃ tvā vṛṇīmaha iti //
VaitS, 1, 2, 1.1 yatra vijānāti brahmann apaḥ praṇeṣyāmīti tatra praṇaya yajñaṃ devatā vardhaya tvam /
VaitS, 1, 4, 16.2 bṛhaspatir brahmā sa yajñaṃ pāhi sa yajñapatiṃ pāhi sa māṃ pāhi sa māṃ karmaṇyaṃ pāhīty āha //
VaitS, 2, 2, 1.4 taṃ tvādadhur brahmaṇe bhāgam agne atharvāṇaḥ sāmavedo yajūṃṣi /
VaitS, 2, 2, 6.1 agnipadam aśvaṃ rathaṃ cātuṣprāśyāṃ hiraṇyaṃ ca brahmaṇe dadāti //
VaitS, 2, 4, 15.1 tasya prāṇabhakṣān bhakṣayanti hotradhvaryubrahmāgnīdhrāḥ /
VaitS, 2, 5, 12.2 pitryāyāṃ prāṅmukho brahmā hutvā homān purogamān /
VaitS, 3, 1, 2.2 atharvāṅgirovidaṃ brahmāṇam /
VaitS, 3, 1, 3.1 brāhmaṇācchaṃsī potāgnīdhra iti brahmaṇo 'nucarāḥ sadasyaś ca /
VaitS, 3, 3, 28.1 antardhāyādhvaryur āha brahman gharmeṇa pracariṣyāma iti //
VaitS, 3, 4, 7.1 satre hotādhvaryur brahmodgātānucarā gṛhapatiś ca //
VaitS, 3, 6, 14.1 yatra vijānāti brahmant somo 'skan iti tam etayālabhyābhimantrayate /
VaitS, 3, 6, 16.1 adhvaryuḥ pratiprasthātā prastotodgātā pratihartā brahmā sunvan samanvārabdhā bahiṣpavamānāya visṛpya vaipruṣān homān juhvati drapsaś caskandeti /
VaitS, 3, 7, 3.1 stotropākaraṇāt prastotā brahmāṇam āmantrayate brahman stoṣyāmaḥ praśāsta iti //
VaitS, 3, 7, 3.1 stotropākaraṇāt prastotā brahmāṇam āmantrayate brahman stoṣyāmaḥ praśāsta iti //
VaitS, 3, 7, 7.3 janebhyo 'smākam astu kevala itaḥ kṛṇotu vīryam iti japan pareṣāṃ brahmāṇam avekṣeta //
VaitS, 3, 8, 17.1 sadasyo brahmāṇaṃ dakṣiṇena /
VaitS, 3, 11, 16.1 brahmā ca //
VaitS, 4, 3, 7.1 avaruhya bhūme māta iti yūpavāsāṃsi brahmaṇe dadāti //
VaitS, 7, 1, 15.1 hutāyāṃ prātarāhutau brahmaṇe varam //
VaitS, 7, 1, 22.1 kaśipūpabarhaṇaṃ brahmaṇaḥ /
VaitS, 7, 1, 30.1 hotrabhimethanād evaṃ vāvātāṃ brahmā /
VaitS, 7, 1, 31.1 ūrdhvam enam ity anucaryo brahmāṇam //
VaitS, 7, 1, 32.1 sadasi hotradhvaryvor brahmodyād brahmodgātāraṃ pṛcchati //
VaitS, 7, 3, 1.2 methane brahmā suprapāṇā ca veśanteti //
Vasiṣṭhadharmasūtra
VasDhS, 1, 18.1 sūryābhyuditaḥ sūryābhinimruktaḥ kunakhī śyāvadantaḥ parivittiḥ parivettāgredidhiṣūr didhiṣūpatir vīrahā brahmojjha ity enasvinaḥ //
VasDhS, 2, 9.2 yas te na druhyet katamaccanāha tasmai māṃ brūyā nidhipāya brahman //
VasDhS, 3, 17.2 jighāṃsantaṃ jighāṃsīyān na tena brahmahā bhavet //
VasDhS, 8, 17.2 ṛtau ca gacchan vidhivacca juhvan na brāhmaṇaś cyavate brahmalokāt //
VasDhS, 8, 18.1 brahmalokād iti //
VasDhS, 10, 31.1 yajñopavīty udakamaṇḍaluhastaḥ śucir brāhmaṇo vṛṣalānnavarjī na hīyate brahmalokād brahmalokād iti //
VasDhS, 10, 31.1 yajñopavīty udakamaṇḍaluhastaḥ śucir brāhmaṇo vṛṣalānnavarjī na hīyate brahmalokād brahmalokād iti //
VasDhS, 17, 85.1 brahmasvaṃ tu viṣaṃ ghoram //
VasDhS, 17, 86.1 na viṣaṃ viṣam ity āhur brahmasvaṃ viṣam ucyate /
VasDhS, 17, 86.2 viṣam ekākinaṃ hanti brahmasvaṃ putrapautrakam iti //
VasDhS, 19, 4.2 brahmapurohitaṃ rāṣṭram ṛdhnotīti //
VasDhS, 19, 48.3 aindrasthānam upāsīnā brahmabhūtā hi te sadeti /
VasDhS, 20, 44.1 stenaḥ kunakhī bhavati śvitrī bhavati brahmahā /
VasDhS, 27, 18.2 mucyate pātakaiḥ sarvair yadi na brahmahā bhavet //
VasDhS, 30, 5.1 tatra sado brāhmaṇasya śarīraṃ vediḥ saṃkalpo yajñaḥ paśur ātmā raśanā buddhiḥ sado mukham āhavanīyaṃ nābhyām udaro 'gnir gārhapatyaḥ prāṇo 'dhvaryur apāno hotā vyāno brahmā samāna udgātātmendriyāṇi yajñapātrāṇi ya evaṃ vidvān indriyair indriyārthaṃ juhotīty api ca kāṭhake vijñāyate //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 2, 12.1 etaṃ te deva savitar yajñaṃ prāhur bṛhaspataye brahmaṇe /
VSM, 9, 26.2 ādityān viṣṇuṃ sūryaṃ brahmāṇaṃ ca bṛhaspatiṃ svāhā //
VSM, 10, 28.2 brahmaṃs tvaṃ brahmāsi savitāsi satyaprasavaḥ /
VSM, 12, 44.1 punas tvādityā rudrā vasavaḥ samindhatāṃ punar brahmāṇo vasunītha yajñaiḥ /
Vārāhagṛhyasūtra
VārGS, 1, 10.0 dakṣiṇato 'gner brahmāṇam upaveśyottarata udapātram //
VārGS, 1, 21.0 brahmāṇam āmantrya samidham ādhāyāghārāv āghāryājyabhāgau hutvā yunajmi tveti ca yojayitvā //
VārGS, 2, 7.1 ājyaṃ saṃskṛtya brahmāṇam āmantrya samidham ādhāyāghārāv āghāryājyabhāgau hutvā vyāhṛtibhiś catasra ājyāhutīr juhuyāt /
VārGS, 4, 2.0 agnim upasamādhāya parisamuhya paristīrya paryukṣya dakṣiṇato 'gner brahmāṇam upaveśyottarata udapātraṃ śamīśamakavat //
VārGS, 4, 4.0 ājyaṃ saṃskṛtya brahmāṇam āmantrya samidham ādhāyāghārāv āghāryājyabhāgau hutvā agnā āyūṃṣi pavasa iti saptabhiḥ sapta hutvā //
VārGS, 4, 12.2 tena brahmāṇo vapatedam asyāyuṣmān ayaṃ jaradaṣṭir yathāsat /
VārGS, 5, 5.0 ukto 'gnisaṃskāro brahmaṇaśca //
VārGS, 5, 10.0 ājyaṃ saṃskṛtya brahmāṇam āmantrya samidham ādhāyāghārāv āghāryājyabhāgau hutvāṣṭau jaṭākaraṇīyān juhuyāt //
VārGS, 5, 22.2 jyeṣṭharājaṃ brahmāṇaṃ brahmaṇaspata ā naḥ kṛṇvann ūtibhiḥ sīda sādanam /
VārGS, 5, 39.0 gurave brahmaṇe ca varam uttarāsaṅgaṃ ca dadāti //
VārGS, 8, 13.0 tāni tīrthāni brahmaṇaḥ //
VārGS, 10, 16.2 pratigṛhṇānīti trir brahmadeyām //
VārGS, 14, 9.0 ājyaṃ saṃskṛtya brahmāṇam āmantrya samidham ādhāyāghārāv āghāryājyabhāgau hutvā //
VārGS, 17, 6.1 dadhimadhumiśrasyāgnaye purastāt yamāya dakṣiṇataḥ somāya paścāt varuṇāyottarataḥ madhye varuṇāryamabhyāṃ brahmaṇe ca /
Vārāhaśrautasūtra
VārŚS, 1, 1, 1, 6.1 adhvaryur yajurvedena karoty ṛgvedena hotā sāmavedenodgātā sarvair brahmā //
VārŚS, 1, 1, 3, 14.1 āgneyaṃ caturdhā vyuddiśet idam agnīdha idaṃ brahmaṇa idaṃ hotur idam adhvaryor iti /
VārŚS, 1, 1, 5, 1.1 tantrādiṣu brahmiṣṭhaṃ brahmāṇaṃ vṛṇīte bhūpate bhuvanapate mahato bhūtasya pate brahmāṇaṃ tvā vṛṇa iti //
VārŚS, 1, 1, 5, 1.1 tantrādiṣu brahmiṣṭhaṃ brahmāṇaṃ vṛṇīte bhūpate bhuvanapate mahato bhūtasya pate brahmāṇaṃ tvā vṛṇa iti //
VārŚS, 1, 1, 5, 2.1 vṛto japati deva savitar etaṃ tvā vṛṇate bṛhaspatiṃ brahmāṇaṃ tad ahaṃ manase prabravīmi mano vāce vāg gāyatryai gāyatrī triṣṭubhe triṣṭub jagatyai jagaty anuṣṭubhe 'nuṣṭup paṅktaye paṅktiḥ prajāpataye prajāpatir viśvebhyo devebhyaḥ /
VārŚS, 1, 1, 5, 2.2 bṛhaspatir devānāṃ brahmāhaṃ manuṣyāṇāṃ bṛhaspate yajñaṃ gopāyāhaṃ bhūpatir ahaṃ bhuvanapatir ahaṃ mahato bhūtasya patiḥ /
VārŚS, 1, 1, 6, 1.1 vāsiṣṭhaḥ some brahmā //
VārŚS, 1, 2, 4, 1.1 prātarhute 'gnihotre veṣāya vām iti pāṇī prakṣālyāgnīn paristīrya dakṣiṇato brahmayajamānābhyāṃ stīrtvā saṃtataṃ pṛṣṭhyāṃ stṛṇāti gārhapatyād adhy āhavanīyād yajñasya saṃtatir asi yajñasya tvā saṃtatyai stṛṇāmīti //
VārŚS, 1, 2, 4, 9.1 prokṣaṇīr dharmaiḥ saṃskṛtya brahmann apaḥ praṇeṣyāmīty āmantryāvadhāya pavitre sphyena saha praṇayati samaṃ prāṇair dhārayamāṇaḥ ko vaḥ praṇayati sa vaḥ praṇayatu /
VārŚS, 1, 3, 2, 4.1 vedim avokṣya brahmann uttaraṃ parigrahīṣyāmīty āmantrya parigṛhṇāti vasavas tveti paścād rudrās tveti dakṣiṇata ādityās tvety uttarataḥ //
VārŚS, 1, 3, 3, 2.1 brahmann idhmaṃ vediṃ barhiḥ prokṣiṣyāmīty āmantrya visrasyedhmamṛte paridhibhyaḥ prokṣati //
VārŚS, 1, 3, 3, 7.1 agreṇāhavanīyaṃ parihṛtya dakṣiṇato brahmaṇe yajamānāya vā prayacchati prāṇāpānābhyāṃ tvā satanuṃ kṛṇomīti //
VārŚS, 1, 3, 4, 17.8 brahman pravarāyāśrāvayiṣyāmīty āmantryāśrāvya pratyāśruta āha agnir devo daivyo hotā devān yakṣad vidvāṃś cikitvān manuṣvad bharatavad amuvad amuvad iti //
VārŚS, 1, 3, 5, 9.1 adhvaryur āgnīdhro brahmayajamānāv ity anvārabhante //
VārŚS, 1, 3, 5, 13.1 vedena brahmabhāgayajamānabhāgāv agreṇāhavanīyaṃ parihṛtya dakṣiṇataḥ prāśitraharaṇe 'ntarvedi brahmabhāgaṃ sādayaty aparaṃ bahirvedi yajamānabhāgam //
VārŚS, 1, 3, 5, 13.1 vedena brahmabhāgayajamānabhāgāv agreṇāhavanīyaṃ parihṛtya dakṣiṇataḥ prāśitraharaṇe 'ntarvedi brahmabhāgaṃ sādayaty aparaṃ bahirvedi yajamānabhāgam //
VārŚS, 1, 3, 5, 15.1 anuyājasamidham ādāyāha brahman prasthāsyāmaḥ samidham ādhāyāgnīt paridhīṃś cāgniṃ ca sakṛt sakṛt saṃmṛḍḍhīti saṃpreṣyati //
VārŚS, 1, 4, 2, 17.1 upāsyati brahmā dakṣiṇata āsīna uttarato hiraṇyaśakalam //
VārŚS, 1, 4, 3, 17.1 praṇīyamāne dakṣiṇato brahmā dhūrgṛhītaṃ rathaṃ vartayati //
VārŚS, 1, 4, 3, 36.1 aśvaṃ vahinaṃ brahmaṇe 'dhvaryave vā //
VārŚS, 1, 4, 4, 34.1 śaṃyvante 'greṇāhavanīyam ādityaṃ brahmaṇe parihareyuḥ //
VārŚS, 1, 6, 1, 2.0 ṣaḍḍhotrā manasā juhoti vāgghotā dīkṣā patny āpo 'dhvaryur vāto 'bhigaraḥ prāṇo havir mano brahmā tapasi juhomi svāheti //
VārŚS, 1, 7, 2, 16.0 samāno hotā brahmāgnīdhraḥ utkaraḥ //
VārŚS, 1, 7, 3, 22.0 yad ṛṣabho na rūyād brahmā brūyāj juhudhīti //
VārŚS, 1, 7, 4, 48.1 brahmāgnīdhro yajamāna ity avaghreṇa bhakṣayitveḍāṃ haviḥśeṣāṃś ca trīn piṇḍān kṛtvā sraktiṣu prasavyaṃ nidadhāti yathā piṇḍapitṛyajña uttarāṃ śroṇīṃ parihāpya //
VārŚS, 3, 1, 1, 36.0 prastute māhendrasya stotre devasya savitur iti brahmā rathacakraṃ sarpati //
VārŚS, 3, 1, 2, 10.0 hiraṇyasthālaṃ śatamānasya madhunaḥ pūrṇaṃ brahmaṇe //
VārŚS, 3, 1, 2, 28.0 upākṛte brahmasāmni sarasvatīprabhṛtīnāṃ vapāḥ saṃskurvanti //
VārŚS, 3, 2, 1, 5.1 sāvitrāṇi hoṣyanto gṛhapater agniṣv agnīn saṃnivapante brahmā hotādhvaryur udgātā tatpuruṣāś caitenānupūrveṇa //
VārŚS, 3, 2, 1, 39.2 indrāgnibhyāṃ śva sutyāṃ prabravīmi mitrāvaruṇābhyāṃ viśvebhyo devebhyo brāhmaṇebhyaḥ somebhyaḥ somapebhyo brahman vācaṃ yaccheti //
VārŚS, 3, 2, 1, 40.1 brahmā vācaṃ yacchaty ā vasatīvarīṇāṃ pariharaṇāt //
VārŚS, 3, 2, 1, 54.1 agneś ca tvā brahmaṇaś cety atigrāhyaṃ hutvāgna āyuṣkareti bhakṣayati //
VārŚS, 3, 2, 2, 14.1 pranyatiśilpe brahmā gṛhapatir upadraṣṭā vā citratayā tu yā vāhirakṣaraṃ vyañjanais tāni hotā parokṣam anuṣṭubhaṃ sampādayet //
VārŚS, 3, 2, 7, 47.1 samavanīyādhvaryuḥ pratiprasthātāgnīdhra ity āśvinaṃ bhakṣayanti brahmā hotā maitrāvaruṇa iti sārasvatam aindraṃ yajamānaḥ //
VārŚS, 3, 2, 7, 79.1 tvaṃ soma pracikita iti tāsāṃ tisṛbhis tisṛbhir ekaiko 'numantrayate purastād adhvaryur dakṣiṇato brahmā paścāddhotottarata āgnīdhraḥ //
VārŚS, 3, 3, 1, 34.0 bārhaspatyaś carur brahmaṇo gṛha ity ekādaśa ratnihavīṃṣi //
VārŚS, 3, 3, 3, 1.3 iti triṣṭubhā brahmānveti //
VārŚS, 3, 3, 3, 20.1 brahmāṃs tvaṃ brahmāsīti yajamāno 'dhvaryum āmantrayate brahmāṇaṃ hotāram udgātāram //
VārŚS, 3, 3, 3, 20.1 brahmāṃs tvaṃ brahmāsīti yajamāno 'dhvaryum āmantrayate brahmāṇaṃ hotāram udgātāram //
VārŚS, 3, 3, 3, 20.1 brahmāṃs tvaṃ brahmāsīti yajamāno 'dhvaryum āmantrayate brahmāṇaṃ hotāram udgātāram //
VārŚS, 3, 3, 3, 22.1 eṣa vajra iti brahmā sphyaṃ rājñe prayacchati rājā pratihitāya pratihitaḥ senānye senānī saṃgrahītre saṃgrahītā sūtāya sūto grāmaṇye grāmaṇīr akṣāvāpāya //
VārŚS, 3, 3, 4, 22.1 śrāyantīyaṃ brahmasāma //
VārŚS, 3, 4, 1, 15.1 svagā tvā devebhya iti brahmāṇam āmantrayate //
VārŚS, 3, 4, 1, 16.1 taṃ badhāna devebhya iti brahmā pratyāha //
VārŚS, 3, 4, 1, 17.1 śataiḥ saha prokṣati purastād adhvaryur dakṣiṇato brahmā paścāddhotottarata udgātābhiṣekyāṇāṃ rājaputrāṇāṃ śataiḥ sahādhvaryū rājñāṃ brahmā sūtagrāmaṇīnāṃ hotā kṣattṛsaṃgṛhītṝṇām udgātā //
VārŚS, 3, 4, 1, 17.1 śataiḥ saha prokṣati purastād adhvaryur dakṣiṇato brahmā paścāddhotottarata udgātābhiṣekyāṇāṃ rājaputrāṇāṃ śataiḥ sahādhvaryū rājñāṃ brahmā sūtagrāmaṇīnāṃ hotā kṣattṛsaṃgṛhītṝṇām udgātā //
VārŚS, 3, 4, 1, 50.1 ā brahmann iti brahmaiṣāṃ pravartyamānam anumantrayate //
VārŚS, 3, 4, 2, 5.1 ā brahmann ity anuvākenājyaṃ sarvam itaraiḥ //
VārŚS, 3, 4, 3, 50.1 hotā ca brahmā ca brahmodyaṃ vadato dakṣiṇata āhavanīyasya brahmottarato hotā //
VārŚS, 3, 4, 3, 50.1 hotā ca brahmā ca brahmodyaṃ vadato dakṣiṇata āhavanīyasya brahmottarato hotā //
VārŚS, 3, 4, 4, 1.5 ayaṃ somo vṛṣṇo aśvasya reto brahmāyaṃ vācaḥ paramaṃ vyoma /
VārŚS, 3, 4, 4, 27.1 yadi kāmānnāpayediṣuṣṭaṃ brāhmaṇānām annaṃ dadyād bhūmipuruṣavarjaṃ prācyāṃ diśy adhvaryave dakṣiṇasyāṃ brahmaṇe pratīcyāṃ hotra udīcyām udgātre //
Āpastambadharmasūtra
ĀpDhS, 1, 23, 1.2 ātmānaṃ caiva sarvatra yaḥ paśyet sa vai brahmā nākapṛṣṭhe virājati //
ĀpDhS, 1, 25, 10.1 steyaṃ kṛtvā surāṃ pītvā gurudāraṃ ca gatvā brahmahatyām akṛtvā caturthakālā mitabhojanāḥ syur apo 'bhyaveyuḥ savanānukalpam /
ĀpDhS, 2, 4, 4.0 uttarair brahmasadane //
ĀpDhS, 2, 16, 1.3 teṣāṃ ye tathā karmāṇy ārabhante saha devair brahmaṇā cāmuṣmiṃlloke bhavanti /
Āpastambaśrautasūtra
ĀpŚS, 6, 1, 6.1 vācā tvā hotrā prāṇenodgātrā cakṣuṣādhvaryuṇā manasā brahmaṇā śrotreṇāgnīdhaitais tvā pañcabhir daivyair ṛtvigbhir uddharāmīti gārhapatyād āhavanīyaṃ jvalantam uddharati //
ĀpŚS, 6, 9, 1.7 śaro 'ṅgārā adhyūhante tato nīlopakāśo 'rcir udeti brahmaṇi hutaṃ bhavati //
ĀpŚS, 7, 26, 8.0 agnīd aupayajān aṅgārān āharopayaṣṭar upasīda brahman prasthāsyāmaḥ samidham ādhāyāgnīt paridhīṃś cāgniṃ ca sakṛt sakṛt saṃmṛḍḍhīti saṃpreṣyati //
ĀpŚS, 18, 4, 8.0 devasyāhaṃ savituḥ prasave bṛhaspatinā vājajitā vājaṃ jeṣam ity audumbaraṃ rathacakraṃ brahmārohati //
ĀpŚS, 18, 4, 11.0 vartamāne brahmā gāyati //
ĀpŚS, 18, 5, 5.1 tāni pratyādāya brahmaṇe dadāti /
ĀpŚS, 18, 5, 17.2 annādyāya tveti dakṣiṇato brahmā /
ĀpŚS, 18, 6, 7.1 mādhyaṃdinasya savanasya madhyama ukthyaparyāye brahmasāmny upākṛte 'tra sārasvataprabhṛtīn uttarān ālabhante //
ĀpŚS, 18, 12, 6.1 purastāt sviṣṭakṛtaḥ savitā tvā prasavānāṃ suvatām iti brahmā yajamānasya hastaṃ gṛhṇāti //
ĀpŚS, 18, 12, 8.1 somo 'smākaṃ brāhmaṇānāṃ rājeti brahmā japati //
ĀpŚS, 18, 16, 3.1 audumbareṇa dakṣiṇato brahmā /
ĀpŚS, 18, 17, 4.1 pra sasāhiṣe puruhūtety etayaiva dakṣiṇato brahmānveti //
ĀpŚS, 18, 18, 9.3 dakṣiṇato brahmā /
ĀpŚS, 18, 18, 10.1 upaviṣṭeṣu brahmā3n ity adhvaryuṃ rājāmantrayate //
ĀpŚS, 18, 18, 11.1 tvaṃ rājan brahmāsītītaraḥ pratyāha //
ĀpŚS, 18, 18, 12.1 evaṃ brahmāṇaṃ hotāram udgātāraṃ ca //
ĀpŚS, 18, 18, 14.1 indrasya vajro 'sīti sphyaṃ brahmā rājñe prayacchati /
ĀpŚS, 18, 19, 4.1 tau brahmaṇe deyau //
ĀpŚS, 18, 19, 7.1 tān āhūya catuṣpatkṣetraṃ brahmaṇe dadāti //
ĀpŚS, 18, 19, 17.1 upahūtāyām iḍāyām unmucya maṇīn brahmaṇe dadāti //
ĀpŚS, 18, 20, 22.1 śrāyantīyaṃ brahmasāmaṃ bhavati //
ĀpŚS, 19, 2, 9.3 indrāya tvety aindraṃ brahmā yajamāno vā //
ĀpŚS, 19, 3, 12.2 dakṣiṇato brahmā /
ĀpŚS, 19, 8, 12.1 idaṃ havir ity aindraṃ brahmā yajamānaś ca //
ĀpŚS, 19, 21, 6.1 caturdhākaraṇakāle sarvāṇi prāśitre samopyaikadhā brahmaṇa upaharati //
ĀpŚS, 19, 21, 7.1 tāni brahmā bhakṣayati //
ĀpŚS, 19, 24, 5.0 athāsya brahmā dakṣiṇaṃ hastaṃ gṛhṇāti //
ĀpŚS, 19, 24, 6.0 brahmaṇa itara ṛtvijo hastam anvārabhya yajamānaṃ paryāhuḥ pāvamānena tvā stomeneti //
ĀpŚS, 20, 3, 3.1 devasya tvā savituḥ prasava iti raśanām ādāyemām agṛbhṇan raśanām ṛtasyety abhimantrya brahmann aśvaṃ medhyaṃ bhantsyāmi devebhyo medhāya prajāpataye tena rādhyāsam iti brahmāṇam āmantrayate //
ĀpŚS, 20, 3, 3.1 devasya tvā savituḥ prasava iti raśanām ādāyemām agṛbhṇan raśanām ṛtasyety abhimantrya brahmann aśvaṃ medhyaṃ bhantsyāmi devebhyo medhāya prajāpataye tena rādhyāsam iti brahmāṇam āmantrayate //
ĀpŚS, 20, 3, 14.1 dakṣiṇāpaplāvyāhaṃ ca tvaṃ ca vṛtrahann iti brahmā yajamānasya hastaṃ gṛhṇāti //
ĀpŚS, 20, 4, 2.1 śatenārājabhir ugraiḥ saha brahmā dakṣiṇata udaṅ tiṣṭhan prokṣaty anenāśvena medhyeneṣṭvāyaṃ rājāpratidhṛṣyo 'stv iti //
ĀpŚS, 20, 6, 8.1 taṃ dakṣiṇena hiraṇyakaśipvor brahmā yajamānaś ca //
ĀpŚS, 20, 10, 1.2 dakṣiṇāṃ brahmaṇe /
ĀpŚS, 20, 10, 2.1 mahiṣīṃ brahmaṇe dadāti /
ĀpŚS, 20, 19, 6.2 dakṣiṇo brahmā /
ĀpŚS, 20, 19, 7.1 kiṃ svid āsīt pūrvacittir ity etasyānuvākasya pṛṣṭāni hotuḥ pratijñātāni brahmaṇaḥ //
ĀpŚS, 20, 19, 8.1 brahmaṇa udañcaṃ vijayaṃ saṃjñāpayanti //
ĀpŚS, 20, 24, 10.1 upākṛtān dakṣiṇato 'vasthāya brahmā sahasraśīrṣā puruṣa iti puruṣeṇa nārāyaṇena parā cānuśaṃsati //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 2, 6.1 brahmaṇe brahmapuruṣebhya iti madhye //
ĀśvGS, 1, 2, 6.1 brahmaṇe brahmapuruṣebhya iti madhye //
ĀśvGS, 1, 3, 6.1 brahmā ca dhanvantariyajñaśūlagavavarjam //
ĀśvGS, 1, 3, 8.1 agnirindraḥ prajāpatir viśve devā brahmā ityanādeśe //
ĀśvGS, 1, 17, 5.1 brahmā vaitāni dhārayet //
ĀśvGS, 1, 17, 10.2 tena brahmāṇo vapatedam asyāyuṣmān jaradaṣṭir yathāsad iti //
ĀśvGS, 1, 23, 3.1 brahmāṇam eva prathamaṃ vṛṇīte 'tha hotāram athādhvaryum athodgātāram //
ĀśvGS, 1, 23, 9.1 candramā me brahmā sa me brahmā brahmāṇaṃ tvāmuṃ vṛṇa iti brahmāṇam /
ĀśvGS, 1, 23, 9.1 candramā me brahmā sa me brahmā brahmāṇaṃ tvāmuṃ vṛṇa iti brahmāṇam /
ĀśvGS, 1, 23, 9.1 candramā me brahmā sa me brahmā brahmāṇaṃ tvāmuṃ vṛṇa iti brahmāṇam /
ĀśvGS, 1, 23, 9.1 candramā me brahmā sa me brahmā brahmāṇaṃ tvāmuṃ vṛṇa iti brahmāṇam /
ĀśvGS, 1, 23, 16.1 candramās te brahmā sa te brahmā brahmā //
ĀśvGS, 1, 23, 16.1 candramās te brahmā sa te brahmā brahmā //
ĀśvGS, 1, 23, 16.1 candramās te brahmā sa te brahmā brahmā //
ĀśvGS, 3, 3, 4.1 sa yāvan manyeta tāvad adhītyaitayā paridadhāti namo brahmaṇe namo astv agnaye namaḥ pṛthivyai nama oṣadhībhyaḥ /
ĀśvGS, 3, 4, 1.0 devatās tarpayati prajāpatir brahmā vedā devā ṛṣayaḥ sarvāṇi chandāṃsy oṃkāro vaṣaṭkāro vyāhṛtayaḥ sāvitrī yajñā dyāvāpṛthivī antarikṣam ahorātrāṇi saṃkhyāḥ siddhāḥ samudrā nadyo girayaḥ kṣetrauṣadhivanaspatigandharvāpsaraso nāgā vayāṃsi gāvaḥ sādhyā viprā yakṣā rakṣāṃsi bhūtāny evamantāni //
ĀśvGS, 3, 5, 4.0 ājyabhāgau hutvājyāhutīr juhuyāt sāvitryai brahmaṇe śraddhāyai medhāyai prajñāyai dhāraṇāyai sadasaspataye 'numataye chandobhya ṛṣibhyaś ceti //
ĀśvGS, 4, 8, 15.0 vaidyaṃ caritravantaṃ brahmāṇam upaveśya sapalāśām ārdraśākhāṃ yūpaṃ nikhāya vratatyau kuśarajjū vā raśane 'nyatarayā yūpaṃ parivīyānyatarayārdhaśirasi paśuṃ baddhvā yūpe raśanāyāṃ vā niyunakti yasmai namas tasmai tvā juṣṭaṃ niyunajmīti //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 1, 6.3 brahmā brāhmaṇācchaṃsy āgnīdhraḥ potā /
ĀśvŚS, 4, 7, 4.11 brahmā vaṣaṭkṛte japaty anuvaṣaṭkṛte ca viśvā āśā dakṣiṇasād viśvān devān devān ayāḍ iha /
ĀśvŚS, 4, 8, 28.1 brahmāpratirathaṃ japitvā dakṣiṇato 'gner bahirvedy āsta audumbaryābhihavanāt //
ĀśvŚS, 4, 10, 6.1 brahmaivam eva prapadyāpareṇa vedim ativrajya dakṣiṇataḥ śālāmukhīyasyopaviśet //
ĀśvŚS, 4, 10, 11.1 etad brahmāsanaṃ paśau //
ĀśvŚS, 4, 11, 6.1 tvam agne bṛhadvayo havyavāḍ agnir ajaraḥ pitā nas tvaṃ ca soma no vaśo brahmā devānāṃ padavīḥ kavīnām ā viśvadevaṃ satpatiṃ na pramiye savitur daivyasya tad bṛhaspate prathamaṃ vāco agraṃ haṃsair iva sakhibhir vāvadadbhiḥ prasasāhiṣe puruhūta śatrūn bhuvas tvam indra brahmaṇā mahān anamīvāsa iḍayā madantaḥ pra sa mitra marto astu prayasvāṃs tvāṃ naṣṭavān mahimāya pṛcchate tvayā baddho mumukṣate /
ĀśvŚS, 4, 13, 3.1 ātaḥ samānaṃ brahmaṇaś ca //
ĀśvŚS, 9, 4, 14.0 dvādaśa paṣṭhauhyo garbhiṇyo brahmaṇaḥ //
ĀśvŚS, 9, 9, 8.1 yadi tv adhvaryava ājiṃ jāpayeyur atha brahmā tīrthadeśe mayūkhe cakraṃ pratimuktaṃ tad āruhya pradakṣiṇam āvartyamāne vājināṃ sāma gāyād āvir maryā ā vājaṃ vājino agman /
Śatapathabrāhmaṇa
ŚBM, 1, 1, 1, 15.2 hotā vādhvaryurvā brahmā vāgnīdhro vā svayaṃ vā yajamāno nābhyāpayati tadevāsyaitena sarvam āptam bhavati //
ŚBM, 1, 5, 1, 19.1 juṣṭām brahmabhya iti /
ŚBM, 1, 5, 2, 19.2 yadīṣṭyā vā yajeta darśapūrṇamāsayor vaiva brūyād vṛṣṭikāmo vā asmīti tatro adhvaryuṃ brūyāt purovātaṃ ca vidyutaṃ ca manasā dhyāyetyabhrāṇi manasā dhyāyetyagnīdhaṃ stanayitnuṃ ca varṣaṃ ca manasā dhyāyeti hotāraṃ sarvāṇyetāni manasā dhyāyeti brahmāṇaṃ varṣati haiva tatra yatraivamṛtvijaḥ saṃvidānā yajñena caranti //
ŚBM, 1, 8, 1, 27.2 yadeva mitrāvaruṇābhyāṃ samagacchata sa eva maitrāvaruṇo nyaṅgo brahmā devakṛtopahūteti brahmā hyeṣāṃ devakṛtopahūtopahūtā daivyā adhvaryava upahūtā manuṣyā iti taddaivāṃścaivādhvaryūnupahvayate ye ca mānuṣā vatsā vai daivyā adhvaryavo 'tha ya itare te mānuṣāḥ //
ŚBM, 1, 8, 1, 27.2 yadeva mitrāvaruṇābhyāṃ samagacchata sa eva maitrāvaruṇo nyaṅgo brahmā devakṛtopahūteti brahmā hyeṣāṃ devakṛtopahūtopahūtā daivyā adhvaryava upahūtā manuṣyā iti taddaivāṃścaivādhvaryūnupahvayate ye ca mānuṣā vatsā vai daivyā adhvaryavo 'tha ya itare te mānuṣāḥ //
ŚBM, 4, 6, 6, 5.2 brāhmaṇācchaṃsyā te brahmasāma ta iti /
ŚBM, 4, 6, 6, 5.3 tasmād brāhmaṇācchaṃsinam pravṛṇīta indro brahmā brāhmaṇād iti /
ŚBM, 4, 6, 6, 5.10 atha yad idaṃ ya eva kaś ca brahmā bhavati kuvit tūṣṇīm āsta iti tasmād ya eva vīryavattamaḥ syāt sa dakṣiṇata āsīta /
ŚBM, 4, 6, 6, 6.1 sa yatrāha brahmant stoṣyāmaḥ praśāstar iti tad brahmā japaty etaṃ te deva savitar yajñaṃ prāhur bṛhaspataye brahmaṇe /
ŚBM, 4, 6, 6, 6.1 sa yatrāha brahmant stoṣyāmaḥ praśāstar iti tad brahmā japaty etaṃ te deva savitar yajñaṃ prāhur bṛhaspataye brahmaṇe /
ŚBM, 4, 6, 6, 6.1 sa yatrāha brahmant stoṣyāmaḥ praśāstar iti tad brahmā japaty etaṃ te deva savitar yajñaṃ prāhur bṛhaspataye brahmaṇe /
ŚBM, 4, 6, 6, 7.5 bṛhaspate preti bṛhaspatir vai devānām brahmā /
ŚBM, 4, 6, 6, 7.6 tad ya eva devānām brahmā tasmā evaitat prāha /
ŚBM, 5, 1, 5, 1.2 imamevaitena lokamujjayaty atha yad brahmā rathacakre sāma gāyati nābhidaghna uddhite 'ntarikṣalokam evaitenojjayaty atha yad yūpaṃ rohati devalokam evaitenojjayati tasmād vā etat trayaṃ kriyate //
ŚBM, 5, 1, 5, 2.1 sa brahmā rathacakramadhirohati /
ŚBM, 5, 1, 5, 28.2 ekasminvaiśyo vā rājanyo vopāsthito bhavati sa veder uttarāyāṃ śroṇā upaviśaty athādhvaryuśca yajamānaśca pūrvayā dvārā madhugraham ādāya niṣkrāmatas taṃ vaiśyasya vā rājanyasya vā pāṇāvādhatto 'tha neṣṭāparayā dvārā surāgrahānādāya niṣkrāmati sa jaghanena śālām paryetyaikaṃ vaiśyasya vā rājanyasya vā pāṇāvādadhad āhānena ta imaṃ niṣkrīṇāmīti satyaṃ vai śrīr jyotiḥ somo 'nṛtam pāpmā tamaḥ surā satyam evaitacchriyaṃ jyotir yajamāne dadhāty anṛtena pāpmanā tamasā vaiśyaṃ vidhyati taiḥ sa yam bhogaṃ kāmayate taṃ kurute 'thaitaṃ sahiraṇyapātrameva madhugraham brahmaṇe dadāti tam brahmaṇe dadad amṛtam āyur ātman dhatte 'mṛtaṃ hyāyur hiraṇyaṃ tena sa yam bhogaṃ kāmayate taṃ kurute //
ŚBM, 5, 1, 5, 28.2 ekasminvaiśyo vā rājanyo vopāsthito bhavati sa veder uttarāyāṃ śroṇā upaviśaty athādhvaryuśca yajamānaśca pūrvayā dvārā madhugraham ādāya niṣkrāmatas taṃ vaiśyasya vā rājanyasya vā pāṇāvādhatto 'tha neṣṭāparayā dvārā surāgrahānādāya niṣkrāmati sa jaghanena śālām paryetyaikaṃ vaiśyasya vā rājanyasya vā pāṇāvādadhad āhānena ta imaṃ niṣkrīṇāmīti satyaṃ vai śrīr jyotiḥ somo 'nṛtam pāpmā tamaḥ surā satyam evaitacchriyaṃ jyotir yajamāne dadhāty anṛtena pāpmanā tamasā vaiśyaṃ vidhyati taiḥ sa yam bhogaṃ kāmayate taṃ kurute 'thaitaṃ sahiraṇyapātrameva madhugraham brahmaṇe dadāti tam brahmaṇe dadad amṛtam āyur ātman dhatte 'mṛtaṃ hyāyur hiraṇyaṃ tena sa yam bhogaṃ kāmayate taṃ kurute //
ŚBM, 5, 2, 2, 8.2 ādityānviṣṇuṃ sūryam brahmāṇaṃ ca bṛhaspatiṃ svāhā //
ŚBM, 5, 4, 3, 26.2 ūrg asy ūrjam mayi dhehīti tad ūrjam ātman dhatte tasyaitasya karmaṇa etāv eva śatamānau pravṛttau dakṣiṇā tau brahmaṇe dadāti brahmā hi yajñaṃ dakṣiṇato 'bhigopāyati tasmāttau brahmaṇe dadāti //
ŚBM, 5, 4, 3, 26.2 ūrg asy ūrjam mayi dhehīti tad ūrjam ātman dhatte tasyaitasya karmaṇa etāv eva śatamānau pravṛttau dakṣiṇā tau brahmaṇe dadāti brahmā hi yajñaṃ dakṣiṇato 'bhigopāyati tasmāttau brahmaṇe dadāti //
ŚBM, 5, 4, 3, 26.2 ūrg asy ūrjam mayi dhehīti tad ūrjam ātman dhatte tasyaitasya karmaṇa etāv eva śatamānau pravṛttau dakṣiṇā tau brahmaṇe dadāti brahmā hi yajñaṃ dakṣiṇato 'bhigopāyati tasmāttau brahmaṇe dadāti //
ŚBM, 5, 4, 4, 9.1 sa brahmannityeva prathamamāmantrayate /
ŚBM, 5, 4, 4, 9.2 brahma prathamamabhivyāharāṇi brahmaprasūtāṃ vācaṃ vadānīti tasmād brahmannityeva prathamamāmantrayate tvam brahmāsītītaraḥ pratyāha savitāsi satyaprasava iti vīryamevāsminnetaddadhāti savitārameva satyaprasavaṃ karoti //
ŚBM, 5, 4, 4, 9.2 brahma prathamamabhivyāharāṇi brahmaprasūtāṃ vācaṃ vadānīti tasmād brahmannityeva prathamamāmantrayate tvam brahmāsītītaraḥ pratyāha savitāsi satyaprasava iti vīryamevāsminnetaddadhāti savitārameva satyaprasavaṃ karoti //
ŚBM, 5, 4, 4, 10.1 brahmannityeva dvitīyamāmantrayate /
ŚBM, 5, 4, 4, 10.2 tvam brahmāsītītaraḥ pratyāha varuṇo 'si satyaujā iti vīryamevāsminn etaddadhāti varuṇameva satyaujasaṃ karoti //
ŚBM, 5, 4, 4, 11.1 brahmannityeva tṛtīyamāmantrayate /
ŚBM, 5, 4, 4, 11.2 tvam brahmāsītītaraḥ pratyāhendro 'si viśaujā iti vīryamevāsminn etad dadhātīndrameva viśaujasaṃ karoti //
ŚBM, 5, 4, 4, 12.1 brahmannityeva caturthamāmantrayate /
ŚBM, 5, 4, 4, 12.2 tvam brahmāsītītaraḥ pratyāha rudro 'si suśeva iti tadvīryāṇyevāsminn etat pūrvāṇi dadhāty athainam etacchamayatyeva tasmādeṣa sarvasyeśāno mṛḍayati yadenaṃ śamayati //
ŚBM, 5, 4, 4, 13.1 brahmannityeva pañcamamāmantrayate /
ŚBM, 5, 4, 4, 13.2 tvam brahmāsītītaro 'niruktam pratyāha parimitaṃ vai niruktaṃ tatparimitam evāsminnetatpūrvaṃ vīryaṃ dadhāty athātrāniruktam pratyāhāparimitaṃ vā aniruktaṃ tadaparimitamevāsminnetatsarvaṃ vīryaṃ dadhāti tasmādatrāniruktam pratyāha //
ŚBM, 5, 4, 5, 2.2 savitrā prasavitrā sarasvatyā vācā tvaṣṭrā rūpaiḥ pūṣṇā paśubhirindreṇāsme bṛhaspatinā brahmaṇā varuṇenaujasāgninā tejasā somena rājñā viṣṇunaiva daśamyā devatayānvavindat //
ŚBM, 5, 4, 5, 15.2 dvedhopanahya parivahanti tato 'rdhamāsandyāmāsādya pracaratyatha ya eṣo 'rdho brahmaṇo gṛhe nihito bhavati tamāsandyāmāsādyātithyena pracarati yadātithyena pracaratyathopasadbhiḥ pracarati yadopasadbhiḥ pracarati //
ŚBM, 5, 4, 5, 22.1 tā brahmaṇe dadāti /
ŚBM, 5, 4, 5, 22.2 brahmā hi yajñaṃ dakṣiṇato 'bhigopāyati tasmāttā brahmaṇe dadāti hiraṇmayīṃ srajam udgātre rukmaṃ hotre hiraṇmayau prākāśāvadhvaryubhyāmaśvam prastotre vaśām maitrāvaruṇāyarṣabham brāhmaṇācchaṃsine vāsasī neṣṭāpotṛbhyām anyataratoyuktaṃ yavācitamachāvākāya gāmagnīdhe //
ŚBM, 5, 4, 5, 22.2 brahmā hi yajñaṃ dakṣiṇato 'bhigopāyati tasmāttā brahmaṇe dadāti hiraṇmayīṃ srajam udgātre rukmaṃ hotre hiraṇmayau prākāśāvadhvaryubhyāmaśvam prastotre vaśām maitrāvaruṇāyarṣabham brāhmaṇācchaṃsine vāsasī neṣṭāpotṛbhyām anyataratoyuktaṃ yavācitamachāvākāya gāmagnīdhe //
ŚBM, 5, 5, 1, 9.2 tasyarṣabho dakṣiṇā sa haindro yadṛṣabho yady u saumyaś carur bhavati tasya babhrurgaurdakṣiṇā sa hi saumyo yad babhrus tam brahmaṇe dadāti brahmā hi yajñaṃ dakṣiṇato 'bhigopāyati tasmāttam brahmaṇe dadāti //
ŚBM, 5, 5, 1, 9.2 tasyarṣabho dakṣiṇā sa haindro yadṛṣabho yady u saumyaś carur bhavati tasya babhrurgaurdakṣiṇā sa hi saumyo yad babhrus tam brahmaṇe dadāti brahmā hi yajñaṃ dakṣiṇato 'bhigopāyati tasmāttam brahmaṇe dadāti //
ŚBM, 5, 5, 1, 9.2 tasyarṣabho dakṣiṇā sa haindro yadṛṣabho yady u saumyaś carur bhavati tasya babhrurgaurdakṣiṇā sa hi saumyo yad babhrus tam brahmaṇe dadāti brahmā hi yajñaṃ dakṣiṇato 'bhigopāyati tasmāttam brahmaṇe dadāti //
ŚBM, 5, 5, 1, 12.2 tasya śitipṛṣṭho gaurdakṣiṇaiṣā vā ūrdhvā bṛhaspater dik tad eṣa upariṣṭādaryamṇaḥ panthās tasmācchitipṛṣṭho bārhaspatyasya dakṣiṇā tam brahmaṇe dadāti bṛhaspatirvai devānām brahmaiṣa vā etasya brahmā bhavati tasmāttam brahmaṇe dadāti sa haitenāpi viṣṭhāvrājyannādyakāmo yajeta tad asmint sarvato 'nnādyaṃ dadhāti sa hānnāda eva bhavati //
ŚBM, 5, 5, 1, 12.2 tasya śitipṛṣṭho gaurdakṣiṇaiṣā vā ūrdhvā bṛhaspater dik tad eṣa upariṣṭādaryamṇaḥ panthās tasmācchitipṛṣṭho bārhaspatyasya dakṣiṇā tam brahmaṇe dadāti bṛhaspatirvai devānām brahmaiṣa vā etasya brahmā bhavati tasmāttam brahmaṇe dadāti sa haitenāpi viṣṭhāvrājyannādyakāmo yajeta tad asmint sarvato 'nnādyaṃ dadhāti sa hānnāda eva bhavati //
ŚBM, 5, 5, 1, 12.2 tasya śitipṛṣṭho gaurdakṣiṇaiṣā vā ūrdhvā bṛhaspater dik tad eṣa upariṣṭādaryamṇaḥ panthās tasmācchitipṛṣṭho bārhaspatyasya dakṣiṇā tam brahmaṇe dadāti bṛhaspatirvai devānām brahmaiṣa vā etasya brahmā bhavati tasmāttam brahmaṇe dadāti sa haitenāpi viṣṭhāvrājyannādyakāmo yajeta tad asmint sarvato 'nnādyaṃ dadhāti sa hānnāda eva bhavati //
ŚBM, 5, 5, 1, 12.2 tasya śitipṛṣṭho gaurdakṣiṇaiṣā vā ūrdhvā bṛhaspater dik tad eṣa upariṣṭādaryamṇaḥ panthās tasmācchitipṛṣṭho bārhaspatyasya dakṣiṇā tam brahmaṇe dadāti bṛhaspatirvai devānām brahmaiṣa vā etasya brahmā bhavati tasmāttam brahmaṇe dadāti sa haitenāpi viṣṭhāvrājyannādyakāmo yajeta tad asmint sarvato 'nnādyaṃ dadhāti sa hānnāda eva bhavati //
ŚBM, 5, 5, 5, 16.2 tāni brahmaṇe dadāti na vai brahmā pracarati na stute na śaṃsaty atha sa yaśo na vai hiraṇyena kiṃcana kurvanty atha tad yaśas tasmāttrīṇi śatamānāni brahmaṇe dadāti //
ŚBM, 5, 5, 5, 16.2 tāni brahmaṇe dadāti na vai brahmā pracarati na stute na śaṃsaty atha sa yaśo na vai hiraṇyena kiṃcana kurvanty atha tad yaśas tasmāttrīṇi śatamānāni brahmaṇe dadāti //
ŚBM, 5, 5, 5, 16.2 tāni brahmaṇe dadāti na vai brahmā pracarati na stute na śaṃsaty atha sa yaśo na vai hiraṇyena kiṃcana kurvanty atha tad yaśas tasmāttrīṇi śatamānāni brahmaṇe dadāti //
ŚBM, 6, 2, 2, 40.2 dadyād etasmin yajñe dakṣiṇāṃ nenme 'yaṃ yajño 'dakṣiṇo 'sad brahmaṇa ādiṣṭadakṣiṇāṃ dadyād brahmā vai sarvo yajñas tad asya sarvo yajño bhiṣajjayito bhavatīti na tathā kuryād iṣṭakāṃ vā etāṃ kurute tad yatheṣṭakāyām iṣṭakāyāṃ dadyāt tādṛk tad amurhyeva dadyād yad asyopakalpeta //
ŚBM, 6, 2, 2, 40.2 dadyād etasmin yajñe dakṣiṇāṃ nenme 'yaṃ yajño 'dakṣiṇo 'sad brahmaṇa ādiṣṭadakṣiṇāṃ dadyād brahmā vai sarvo yajñas tad asya sarvo yajño bhiṣajjayito bhavatīti na tathā kuryād iṣṭakāṃ vā etāṃ kurute tad yatheṣṭakāyām iṣṭakāyāṃ dadyāt tādṛk tad amurhyeva dadyād yad asyopakalpeta //
ŚBM, 6, 6, 4, 12.2 āsīna āhutiṃ juhoti viśvakarmaṇe svāhety athopotthāya samidham ādadhāti punastvādityā rudrā vasavaḥ samindhatām punarbrahmāṇo vasunītha yajñair ity etāstvā devatāḥ punaḥ samindhatām ity etad ghṛtena tvaṃ tanvaṃ vardhayasva satyāḥ santu yajamānasya kāmā iti ghṛtenāha tvaṃ vardhayasva yebhya u tvāṃ kāmebhyo yajamāna ādhatta te 'sya sarve satyāḥ santvityetat //
ŚBM, 10, 1, 3, 8.3 dhāmachad agnir indro brahmā devo bṛhaspatiḥ /
ŚBM, 10, 2, 4, 6.3 atha yad ato 'nyad brahmaiva tad dvyakṣaraṃ vai brahma /
ŚBM, 13, 1, 2, 4.2 ārtim ārtor yo brahmaṇe devebhyo 'pratiprocyāśvaṃ badhnāti brahmannaśvam bhantsyāmi devebhyaḥ prajāpataye tena rādhyāsamiti brahmāṇamāmantrayate brahmaṇa evainam pratiprocya badhnāti nārtimārchati taṃ badhāna devebhyaḥ prajāpataye tena rādhnuhīti brahmā prasauti svayaivainaṃ devatayā samardhayatyatha prokṣatyasāveva bandhuḥ //
ŚBM, 13, 1, 2, 4.2 ārtim ārtor yo brahmaṇe devebhyo 'pratiprocyāśvaṃ badhnāti brahmannaśvam bhantsyāmi devebhyaḥ prajāpataye tena rādhyāsamiti brahmāṇamāmantrayate brahmaṇa evainam pratiprocya badhnāti nārtimārchati taṃ badhāna devebhyaḥ prajāpataye tena rādhnuhīti brahmā prasauti svayaivainaṃ devatayā samardhayatyatha prokṣatyasāveva bandhuḥ //
ŚBM, 13, 1, 2, 4.2 ārtim ārtor yo brahmaṇe devebhyo 'pratiprocyāśvaṃ badhnāti brahmannaśvam bhantsyāmi devebhyaḥ prajāpataye tena rādhyāsamiti brahmāṇamāmantrayate brahmaṇa evainam pratiprocya badhnāti nārtimārchati taṃ badhāna devebhyaḥ prajāpataye tena rādhnuhīti brahmā prasauti svayaivainaṃ devatayā samardhayatyatha prokṣatyasāveva bandhuḥ //
ŚBM, 13, 1, 2, 4.2 ārtim ārtor yo brahmaṇe devebhyo 'pratiprocyāśvaṃ badhnāti brahmannaśvam bhantsyāmi devebhyaḥ prajāpataye tena rādhyāsamiti brahmāṇamāmantrayate brahmaṇa evainam pratiprocya badhnāti nārtimārchati taṃ badhāna devebhyaḥ prajāpataye tena rādhnuhīti brahmā prasauti svayaivainaṃ devatayā samardhayatyatha prokṣatyasāveva bandhuḥ //
ŚBM, 13, 1, 2, 4.2 ārtim ārtor yo brahmaṇe devebhyo 'pratiprocyāśvaṃ badhnāti brahmannaśvam bhantsyāmi devebhyaḥ prajāpataye tena rādhyāsamiti brahmāṇamāmantrayate brahmaṇa evainam pratiprocya badhnāti nārtimārchati taṃ badhāna devebhyaḥ prajāpataye tena rādhnuhīti brahmā prasauti svayaivainaṃ devatayā samardhayatyatha prokṣatyasāveva bandhuḥ //
ŚBM, 13, 2, 6, 9.0 apa vā etasmāt tejo brahmavarcasaṃ krāmati yo'śvamedhena yajate hotā ca brahmā ca brahmodyaṃ vadata āgneyo vai hotā bārhaspatyo brahmā brahma bṛhaspatis tejaścaivāsminbrahmavarcasaṃ ca samīcī dhatto yūpamabhito vadato yajamāno vai yūpo yajamānamevaitattejasā ca brahmavarcasena cobhayataḥ paridhattaḥ //
ŚBM, 13, 2, 6, 9.0 apa vā etasmāt tejo brahmavarcasaṃ krāmati yo'śvamedhena yajate hotā ca brahmā ca brahmodyaṃ vadata āgneyo vai hotā bārhaspatyo brahmā brahma bṛhaspatis tejaścaivāsminbrahmavarcasaṃ ca samīcī dhatto yūpamabhito vadato yajamāno vai yūpo yajamānamevaitattejasā ca brahmavarcasena cobhayataḥ paridhattaḥ //
ŚBM, 13, 2, 7, 7.0 brahmākṛṣṇaśca no'vatviti candramā vai brahmākṛṣṇaścandramasa evainam paridadāti namo'gnaya ityagnaya eva namaskaroti //
ŚBM, 13, 2, 7, 7.0 brahmākṛṣṇaśca no'vatviti candramā vai brahmākṛṣṇaścandramasa evainam paridadāti namo'gnaya ityagnaya eva namaskaroti //
ŚBM, 13, 2, 7, 10.0 saṃśito apsvapsujā iti apsuyonirvā aśvaḥ svayaivainaṃ yonyā samardhayati brahmā somapurogava iti somapurogavamevainaṃ svargaṃ lokaṃ gamayati //
ŚBM, 13, 3, 3, 5.0 pārthuraśmam brahmasāma bhavati raśminā vā aśvo yata īśvaro vā aśvo'yato'dhṛto pratiṣṭhitaḥ parām parāvataṃ gantor yat pārthuraśmam brahmasāma bhavatyaśvasyaiva dhṛtyai //
ŚBM, 13, 3, 3, 5.0 pārthuraśmam brahmasāma bhavati raśminā vā aśvo yata īśvaro vā aśvo'yato'dhṛto pratiṣṭhitaḥ parām parāvataṃ gantor yat pārthuraśmam brahmasāma bhavatyaśvasyaiva dhṛtyai //
ŚBM, 13, 3, 5, 4.0 etāṃ ha vai muṇḍibha audanyaḥ brahmahatyāyai prāyaścittiṃ vidāṃcakāra yad brahmahatyāyā āhutiṃ juhoti mṛtyumevāhutyā tarpayitvā paripāṇaṃ kṛtvā brahmaghne bheṣajaṃ karoti tasmād yasyaiṣāśvamedha āhutir hūyate'pi yo 'syāparīṣu prajāyām brāhmaiṇaṃ hanti tasmai bheṣajaṃ karoti //
ŚBM, 13, 4, 1, 4.0 sā yāsau phālgunī paurṇamāsī bhavati tasyai purastāt ṣaḍahe vā saptāhe vartvija upasamāyanty adhvaryuśca hotā ca brahmā codgātā caitānvā anvanya ṛtvijaḥ //
ŚBM, 13, 4, 1, 10.0 prātarāhutyāṃ hutāyāṃ adhvaryuḥ pūrṇāhutiṃ juhoti sarvaṃ vai pūrṇaṃ sarvam aśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyai tasyāṃ vareṇa vācaṃ visṛjate varaṃ dadāmi brahmaṇa iti sarvaṃ vai varaḥ sarvam aśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyai //
ŚBM, 13, 4, 3, 1.0 pramucyāśvaṃ dakṣiṇena vediṃ hiraṇmayaṃ kaśipūpastṛṇāti tasmin hotopaviśati dakṣiṇena hotāraṃ hiraṇmaye kūrce yajamāno dakṣiṇato brahmā codgātā ca hiraṇmayyoḥ kaśipunoḥ purastāt pratyaṅṅ adhvaryur hiraṇmaye vā kūrce hiraṇmaye vā phalake //
ŚBM, 13, 5, 2, 5.0 atha brahmā mahiṣīm abhimethati mahiṣi haye haye mahiṣi mātā ca te pitā ca te 'gram vṛkṣasya rohata iti tasyai śataṃ rājaputryo 'nucaryo bhavanti tā brahmāṇam pratyabhimethanti brahman haye haye brahman mātā ca te pitā ca te 'gre vṛkṣasya krīḍata iti //
ŚBM, 13, 5, 2, 5.0 atha brahmā mahiṣīm abhimethati mahiṣi haye haye mahiṣi mātā ca te pitā ca te 'gram vṛkṣasya rohata iti tasyai śataṃ rājaputryo 'nucaryo bhavanti tā brahmāṇam pratyabhimethanti brahman haye haye brahman mātā ca te pitā ca te 'gre vṛkṣasya krīḍata iti //
ŚBM, 13, 5, 2, 5.0 atha brahmā mahiṣīm abhimethati mahiṣi haye haye mahiṣi mātā ca te pitā ca te 'gram vṛkṣasya rohata iti tasyai śataṃ rājaputryo 'nucaryo bhavanti tā brahmāṇam pratyabhimethanti brahman haye haye brahman mātā ca te pitā ca te 'gre vṛkṣasya krīḍata iti //
ŚBM, 13, 5, 2, 5.0 atha brahmā mahiṣīm abhimethati mahiṣi haye haye mahiṣi mātā ca te pitā ca te 'gram vṛkṣasya rohata iti tasyai śataṃ rājaputryo 'nucaryo bhavanti tā brahmāṇam pratyabhimethanti brahman haye haye brahman mātā ca te pitā ca te 'gre vṛkṣasya krīḍata iti //
ŚBM, 13, 5, 2, 14.0 atha brahmodgātāram pṛcchati pṛcchāmi tvā citaye devasakheti tam pratyāhāpi teṣu triṣu padeṣvasmīti //
ŚBM, 13, 5, 2, 15.0 athodgātā brahmāṇam pṛcchati keṣv antaḥ puruṣa āviveśeti tam pratyāha pañcasvantaḥ puruṣa āviveśeti //
ŚBM, 13, 5, 2, 19.0 atha brahmodgātāram pṛcchati katy asya viṣṭhāḥ katy akṣarāṇīti tam pratyāha ṣaḍasya viṣṭhāḥ śatam akṣarāṇīti //
ŚBM, 13, 5, 2, 20.0 athodgātā brahmāṇam pṛcchati ko asya veda bhuvanasya nābhimiti tam pratyāha vedāhamasya bhuvanasya nābhimiti //
ŚBM, 13, 5, 4, 15.0 ekaviṃśastomena ṛṣabho yājñatura īje śviknānāṃ rājā tad etad gāthayābhigītaṃ yājñature yajamāne brahmāṇa ṛṣabhe janā aśvamedhe dhanam labdhvā vibhajante sma dakṣiṇā iti //
ŚBM, 13, 5, 4, 24.0 athāto dakṣiṇānāṃ madhyam prati rāṣṭrasya yadanyadbhūmeśca puruṣebhyaśca brāhmaṇasya ca vittāt prācī digghotur dakṣiṇā brahmaṇaḥ pratīcy adhvaryor udīcy udgātus tadeva hotṛkā anvābhaktāḥ //
ŚBM, 13, 6, 2, 12.0 niyuktān puruṣān brahmā dakṣiṇataḥ puruṣeṇa nārāyaṇenābhiṣṭauti sahasraśīrṣā puruṣaḥ sahasrākṣaḥ sahasrapād ity etena ṣoḍaśarcena ṣoḍaśakalam vā idaṃ sarvaṃ sarvam puruṣamedhaḥ sarvasyāptyai sarvasyāvaruddhyā ittham asīttham asīty upastauty evainam etan mahayaty evātho yathaiṣa tathainam etad āha tat paryagnikṛtāḥ paśavo babhūvur asaṃjñaptāḥ //
ŚBM, 13, 6, 2, 18.0 athāto dakṣiṇānām madhyam prati rāṣṭrasya yad anyad bhūmeś ca brāhmaṇasya ca vittāt satpuruṣam prācī digghotur dakṣiṇā brahmaṇaḥ pratīcy adhvaryor udīcy udgātus tad eva hotṛkā anvābhaktāḥ //
ŚBM, 13, 7, 1, 13.2 madhyam prati rāṣṭrasya yad anyad brāhmaṇasya vittāt sabhūmi sapuruṣam prācī digghotur dakṣiṇā brahmaṇaḥ pratīcy adhvaryor udīcy udgātuḥ /
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 8, 6.1 dakṣiṇato brahmāṇaṃ pratiṣṭhāpya bhūr bhuvaḥ svar iti //
ŚāṅkhGS, 1, 26, 20.0 brahmaṇe 'bhijite //
ŚāṅkhGS, 1, 28, 15.0 yenāvapat savitā śmaśrv agre kṣureṇa rājño varuṇasya vidvān yena dhātā bṛhaspatir indrasya cāvapacchiraḥ tena brahmāṇo vapatedam adyāyuṣmān dīrghāyur ayam astu vīro 'sāv iti keśāgrāṇi chinatti kuśataruṇaṃ ca //
ŚāṅkhGS, 2, 14, 5.0 atha vāstumadhye baliṃ hared etābhyaś caiva devatābhyo namo brahmaṇe brāhmaṇebhyaś ca vāstoṣpate pratijānīhy asmān iti vāstumadhye vāstoṣpataye ca //
ŚāṅkhGS, 2, 17, 2.2 ā sūktād ānuvākād vā brahmayajño vidhīyate //
ŚāṅkhGS, 4, 9, 3.0 agnis tṛpyatu vāyus tṛpyatu sūryas tṛpyatu viṣṇus tṛpyatu prajāpatis tṛpyatu virūpākṣas tṛpyatu sahasrākṣas tṛpyatu somaḥ brahmā vedāḥ devāḥ ṛṣayaḥ sarvāṇi ca chandāṃsi oṃkāraḥ vaṣaṭkāraḥ mahāvyāhṛtayaḥ sāvitrī yajñāḥ dyāvāpṛthivī nakṣatrāṇi antarikṣam ahorātrāṇi saṃkhyāḥ saṃdhyāḥ samudrāḥ nadyaḥ girayaḥ kṣetrauṣadhivanaspatigandharvāpsarasaḥ nāgāḥ vayāṃsi siddhāḥ sādhyāḥ viprāḥ yakṣāḥ rakṣāṃsi bhūtāny evamantāni tṛpyantu śrutiṃ tarpayāmi smṛtiṃ tarpayāmi dhṛtiṃ tarpayāmi ratiṃ tarpayāmi gatiṃ tarpayāmi matiṃ tarpayāmi śraddhāmedhe dhāraṇāṃ ca gobrāhmaṇaṃ sthāvarajaṅgamāni sarvabhūtāni tṛpyantv iti yajñopavītī //
ŚāṅkhGS, 6, 1, 1.0 athāto brahmāṇaṃ brahmaṛṣiṃ brahmayonim indraṃ prajāpatiṃ vasiṣṭhaṃ vāmadevaṃ kaholaṃ kauṣītakiṃ mahākauṣītakiṃ suyajñaṃ śāṅkhāyanam āśvalāyanam aitareyaṃ mahaitareyaṃ kātyāyanaṃ śāṭyāyanaṃ śākalyaṃ babhruṃ bābhravyaṃ maṇḍuṃ māṇḍavyaṃ sarvān eva pūrvācāryān namasya svādhyāyāraṇyakasya niyamān udāhariṣyāmaḥ //
ŚāṅkhGS, 6, 1, 1.0 athāto brahmāṇaṃ brahmaṛṣiṃ brahmayonim indraṃ prajāpatiṃ vasiṣṭhaṃ vāmadevaṃ kaholaṃ kauṣītakiṃ mahākauṣītakiṃ suyajñaṃ śāṅkhāyanam āśvalāyanam aitareyaṃ mahaitareyaṃ kātyāyanaṃ śāṭyāyanaṃ śākalyaṃ babhruṃ bābhravyaṃ maṇḍuṃ māṇḍavyaṃ sarvān eva pūrvācāryān namasya svādhyāyāraṇyakasya niyamān udāhariṣyāmaḥ //
ŚāṅkhGS, 6, 1, 1.0 athāto brahmāṇaṃ brahmaṛṣiṃ brahmayonim indraṃ prajāpatiṃ vasiṣṭhaṃ vāmadevaṃ kaholaṃ kauṣītakiṃ mahākauṣītakiṃ suyajñaṃ śāṅkhāyanam āśvalāyanam aitareyaṃ mahaitareyaṃ kātyāyanaṃ śāṭyāyanaṃ śākalyaṃ babhruṃ bābhravyaṃ maṇḍuṃ māṇḍavyaṃ sarvān eva pūrvācāryān namasya svādhyāyāraṇyakasya niyamān udāhariṣyāmaḥ //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 3, 3, 6.0 sa brahmalokam //
ŚāṅkhĀ, 3, 3, 7.0 tasya vā etasya brahmalokasyāro hradaḥ muhūrtā yaṣṭihāḥ vijarā nadī ilyo vṛkṣaḥ sālajyaṃ saṃsthānam aparājitam āyatanam indraprajāpatī dvāragopau vibhu pramitam vicakṣaṇāsandī amitaujāḥ paryaṅkaḥ priyā ca mānasī pratirūpā ca cākṣuṣī puṣpāṇyādāyāvayato vai ca jagāni ambāś cāmbāyavīś cāpsarasaḥ ambayā nadyaḥ //
ŚāṅkhĀ, 3, 3, 9.0 taṃ brahmāha abhidhāvata mama yaśasā //
ŚāṅkhĀ, 3, 5, 25.0 tasmin brahmāste //
ŚāṅkhĀ, 3, 5, 27.0 taṃ brahmā pṛcchati ko 'sīti //
ŚāṅkhĀ, 8, 3, 6.0 tasmād brahmiṣṭhaṃ brahmāṇam ṛtvijaṃ kurvīta yo yajñasyolvaṇaṃ vidyāt //
ŚāṅkhĀ, 15, 1, 2.0 oṃ namo brahmaṇe nama ācāryebhyaḥ //
ŚāṅkhĀ, 15, 1, 20.0 prajāpatir brahmaṇaḥ //
ŚāṅkhĀ, 15, 1, 21.0 brahmā svayaṃbhūḥ //
ŚāṅkhĀ, 15, 1, 22.0 namo brahmaṇe namo brahmaṇe //
ŚāṅkhĀ, 15, 1, 22.0 namo brahmaṇe namo brahmaṇe //
Ṛgveda
ṚV, 1, 10, 1.2 brahmāṇas tvā śatakrata ud vaṃśam iva yemire //
ṚV, 1, 18, 1.1 somānaṃ svaraṇaṃ kṛṇuhi brahmaṇas pate /
ṚV, 1, 18, 3.2 rakṣā ṇo brahmaṇas pate //
ṚV, 1, 18, 5.1 tvaṃ tam brahmaṇas pate soma indraś ca martyam /
ṚV, 1, 80, 1.1 itthā hi soma in made brahmā cakāra vardhanam /
ṚV, 1, 101, 5.1 yo viśvasya jagataḥ prāṇatas patir yo brahmaṇe prathamo gā avindat /
ṚV, 1, 158, 6.2 apām arthaṃ yatīnām brahmā bhavati sārathiḥ //
ṚV, 1, 164, 35.2 ayaṃ somo vṛṣṇo aśvasya reto brahmāyaṃ vācaḥ paramaṃ vyoma //
ṚV, 2, 1, 2.2 tava praśāstraṃ tvam adhvarīyasi brahmā cāsi gṛhapatiś ca no dame //
ṚV, 2, 1, 3.2 tvam brahmā rayivid brahmaṇaspate tvaṃ vidhartaḥ sacase purandhyā //
ṚV, 2, 12, 6.1 yo radhrasya coditā yaḥ kṛśasya yo brahmaṇo nādhamānasya kīreḥ /
ṚV, 2, 39, 1.2 brahmāṇeva vidatha ukthaśāsā dūteva havyā janyā purutrā //
ṚV, 2, 43, 2.1 udgāteva śakune sāma gāyasi brahmaputra iva savaneṣu śaṃsasi /
ṚV, 4, 9, 4.2 uta brahmā ni ṣīdati //
ṚV, 4, 50, 8.2 tasmai viśaḥ svayam evā namante yasmin brahmā rājani pūrva eti //
ṚV, 4, 50, 9.2 avasyave yo varivaḥ kṛṇoti brahmaṇe rājā tam avanti devāḥ //
ṚV, 4, 58, 2.2 upa brahmā śṛṇavacchasyamānaṃ catuḥśṛṅgo 'vamīd gaura etat //
ṚV, 5, 25, 5.1 agnis tuviśravastamaṃ tuvibrahmāṇam uttamam /
ṚV, 5, 29, 3.1 uta brahmāṇo maruto me asyendraḥ somasya suṣutasya peyāḥ /
ṚV, 5, 31, 4.2 brahmāṇa indram mahayanto arkair avardhayann ahaye hantavā u //
ṚV, 5, 32, 12.2 kiṃ te brahmāṇo gṛhate sakhāyo ye tvāyā nidadhuḥ kāmam indra //
ṚV, 5, 40, 8.1 grāvṇo brahmā yuyujānaḥ saparyan kīriṇā devān namasopaśikṣan /
ṚV, 6, 45, 7.1 brahmāṇam brahmavāhasaṃ gīrbhiḥ sakhāyam ṛgmiyam /
ṚV, 6, 45, 19.2 brahmavāhastamaṃ huve //
ṚV, 7, 7, 5.1 asādi vṛto vahnir ājaganvān agnir brahmā nṛṣadane vidhartā /
ṚV, 7, 29, 2.1 brahman vīra brahmakṛtiṃ juṣāṇo 'rvācīno haribhir yāhi tūyam /
ṚV, 7, 33, 11.1 utāsi maitrāvaruṇo vasiṣṭhorvaśyā brahman manaso 'dhi jātaḥ /
ṚV, 7, 42, 1.1 pra brahmāṇo aṅgiraso nakṣanta pra krandanur nabhanyasya vetu /
ṚV, 8, 7, 20.2 brahmā ko vaḥ saparyati //
ṚV, 8, 16, 7.1 indro brahmendra ṛṣir indraḥ purū puruhūtaḥ /
ṚV, 8, 17, 3.1 brahmāṇas tvā vayaṃ yujā somapām indra sominaḥ /
ṚV, 8, 31, 1.2 brahmed indrasya cākanat //
ṚV, 8, 32, 16.1 na nūnam brahmaṇām ṛṇam prāśūnām asti sunvatām /
ṚV, 8, 33, 19.2 mā te kaśaplakau dṛśan strī hi brahmā babhūvitha //
ṚV, 8, 45, 39.2 yad īm brahmabhya id dadaḥ //
ṚV, 8, 64, 7.2 brahmā kas taṃ saparyati //
ṚV, 8, 77, 5.2 indro brahmabhya id vṛdhe //
ṚV, 8, 92, 30.1 mo ṣu brahmeva tandrayur bhuvo vājānām pate /
ṚV, 8, 96, 5.2 pra parvatā anavanta pra gāvaḥ pra brahmāṇo abhinakṣanta indram //
ṚV, 9, 96, 6.1 brahmā devānām padavīḥ kavīnām ṛṣir viprāṇām mahiṣo mṛgāṇām /
ṚV, 9, 112, 1.2 takṣā riṣṭaṃ rutam bhiṣag brahmā sunvantam icchatīndrāyendo pari srava //
ṚV, 9, 113, 6.1 yatra brahmā pavamāna chandasyāṃ vācaṃ vadan /
ṚV, 10, 28, 11.1 tebhyo godhā ayathaṃ karṣad etad ye brahmaṇaḥ pratipīyanty annaiḥ /
ṚV, 10, 52, 2.2 ahar ahar aśvinādhvaryavaṃ vām brahmā samid bhavati sāhutir vām //
ṚV, 10, 71, 11.2 brahmā tvo vadati jātavidyāṃ yajñasya mātrāṃ vi mimīta u tvaḥ //
ṚV, 10, 77, 1.2 sumārutaṃ na brahmāṇam arhase gaṇam astoṣy eṣāṃ na śobhase //
ṚV, 10, 85, 3.2 somaṃ yam brahmāṇo vidur na tasyāśnāti kaścana //
ṚV, 10, 85, 16.1 dve te cakre sūrye brahmāṇa ṛtuthā viduḥ /
ṚV, 10, 85, 29.1 parā dehi śāmulyam brahmabhyo vi bhajā vasu /
ṚV, 10, 85, 34.2 sūryāṃ yo brahmā vidyāt sa id vādhūyam arhati //
ṚV, 10, 85, 35.2 sūryāyāḥ paśya rūpāṇi tāni brahmā tu śundhati //
ṚV, 10, 91, 10.2 tava praśāstraṃ tvam adhvarīyasi brahmā cāsi gṛhapatiś ca no dame //
ṚV, 10, 107, 6.1 tam eva ṛṣiṃ tam u brahmāṇam āhur yajñanyaṃ sāmagām ukthaśāsam /
ṚV, 10, 109, 1.1 te 'vadan prathamā brahmakilbiṣe 'kūpāraḥ salilo mātariśvā /
ṚV, 10, 109, 2.1 somo rājā prathamo brahmajāyām punaḥ prāyacchad ahṛṇīyamānaḥ /
ṚV, 10, 109, 3.1 hastenaiva grāhya ādhir asyā brahmajāyeyam iti ced avocan /
ṚV, 10, 109, 6.2 rājānaḥ satyaṃ kṛṇvānā brahmajāyām punar daduḥ //
ṚV, 10, 109, 7.1 punardāya brahmajāyāṃ kṛtvī devair nikilbiṣam /
ṚV, 10, 117, 7.2 vadan brahmāvadato vanīyān pṛṇann āpir apṛṇantam abhi ṣyāt //
ṚV, 10, 125, 5.2 yaṃ kāmaye taṃ tam ugraṃ kṛṇomi tam brahmāṇaṃ tam ṛṣiṃ taṃ sumedhām //
ṚV, 10, 125, 6.1 ahaṃ rudrāya dhanur ā tanomi brahmadviṣe śarave hantavā u /
ṚV, 10, 141, 3.2 ādityān viṣṇuṃ sūryam brahmāṇaṃ ca bṛhaspatim //
Ṛgvedakhilāni
ṚVKh, 3, 10, 11.1 brahmavadhāt surāpānāt suvarṇasteyād vṛṣalimithunasaṃgamāt /
ṚVKh, 3, 12, 2.2 brahmā ca yatra viṣṇuś ca tatra mām amṛtaṃ kṛdhīndrāyendo parisrava //
ṚVKh, 4, 5, 19.2 brahmā ca yat kruddhaḥ śapāt sarvaṃ tat kṛdhy adhaspadam //
ṚVKh, 4, 5, 27.2 brahmā caiva rudraś ca tvaṣṭā caiva prajāpatiḥ //
Ṛgvidhāna
ṚgVidh, 1, 1, 1.1 svayambhuve brahmaṇe viśvagoptre namaskṛtvā mantradṛgbhyas tathaiva /
ṚgVidh, 1, 5, 3.2 daśamī brāhmaṇaspatyā parā tu brahmaṇe smṛtā //
ṚgVidh, 1, 6, 5.2 tribhiś cāndrāyaṇaiḥ pūto brahmalokaṃ samaśnute //
Ṣaḍviṃśabrāhmaṇa
ṢB, 1, 1, 28.1 devā brahmāṇa iti //
ṢB, 1, 5, 3.1 api haivaṃvidaṃ vā vāsiṣṭhaṃ vā brahmāṇaṃ kurvīta //
ṢB, 1, 5, 6.1 yāvad ṛcā yajuṣā sāmnā kuryus tāvad brahmā vācaṃyamo bubhūṣet //
ṢB, 1, 6, 5.4 brahmaṇy eva tāvad yajño yatroparatāḥ //
ṢB, 1, 6, 6.1 tasmāt tasminn antardhau brahmā vācaṃyamo bubhūṣet //
Amṛtabindūpaniṣat
Amṛtabindūpaniṣat, 1, 2.2 brahmalokapadānveṣī rudrārādhanatatparaḥ //
Arthaśāstra
ArthaŚ, 2, 1, 7.1 ṛtvigācāryapurohitaśrotriyebhyo brahmadeyāny adaṇḍakarāṇy abhirūpadāyādakāni prayacchet adhyakṣasaṃkhyāyakādibhyo gopasthānikānīkasthacikitsakāśvadamakajaṅghākārikebhyaśca vikrayādhānavarjāni //
ArthaŚ, 2, 2, 2.1 pradiṣṭābhayasthāvarajaṅgamāni ca brahmasomāraṇyāni tapasvibhyo gorutaparāṇi prayacchet //
ArthaŚ, 14, 3, 34.1 suvarṇapuṣpīṃ brahmāṇīṃ brahmāṇaṃ ca kuśadhvajam /
ArthaŚ, 14, 3, 37.2 śvāvidhaḥ śalyakaṃ caitat triśvetaṃ brahmanirmitam //
Avadānaśataka
AvŚat, 3, 3.10 tathā hy asau śramaṇabrāhmaṇanaimittikasuhṛtsaṃbandhibāndhavavipralabdho 'putraḥ putrābhinandī śivavaruṇakuberaśakrabrahmādīn anyāṃś ca devatāviśeṣān āyācate sma /
AvŚat, 12, 5.1 bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani brahmā nāma samyaksaṃbuddho loka udapādi tathāgato 'rhan samyaksaṃbuddho vidyācaraṇasampannaḥ sugato lokavid anuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ buddho bhagavān /
AvŚat, 12, 5.2 atha brahmā samyaksaṃbuddho dvāṣaṣṭyarhatsahasraparivṛto janapadacārikāṃ carann anyatamāṃ rājadhānīm anuprāptaḥ /
AvŚat, 12, 5.3 aśrauṣīd rājā kṣatriyo mūrdhābhiṣiktaḥ brahmā samyaksaṃbuddho dvāṣaṣṭyarhatsahasraparivṛto janapadacārikāṃ carann asmākaṃ vijitam anuprāpta iti /
AvŚat, 12, 5.4 śrutvā ca punar mahatyā rājarddhyā mahatā rājānubhāvena yena bhagavān brahmā samyaksaṃbuddhas tenopasaṃkrāntaḥ /
AvŚat, 12, 5.5 upasaṃkramya brahmaṇaḥ samyaksaṃbuddhasya pādau śirasā vanditvaikānte nyaṣīdat /
AvŚat, 12, 5.9 adhivāsayati brahmā samyaksaṃbuddho rājñas tūṣṇībhāvena /
AvŚat, 12, 6.2 yan mayā brahmaṇaḥ samyaksaṃbuddhasyaivaṃvidhā pūjā kṛtā tasya me karmaṇo vipākenānantasaṃsāre mahatsukham anubhūtam /
AvŚat, 19, 2.1 atha bhagavān dānto dāntaparivāraḥ śāntaḥ śāntaparivāro mukto muktaparivāra āśvasta āśvastaparivāro vinīto vinītaparivāro 'rhann arhatparivāro vītarāgo vītarāgaparivāraḥ prāsādikaḥ prāsādikaparivāro vṛṣabha iva gogaṇaparivṛto gaja iva kalabhagaṇaparivṛtaḥ siṃha iva daṃṣṭrigaṇaparivṛto haṃsa iva haṃsagaṇaparivṛtaḥ suparṇīva pakṣigaṇaparivṛto vipra iva śiṣyagaṇaparivṛtaḥ svaśva iva turagagaṇaparivṛtaḥ śūra iva yodhagaṇaparivṛto deśika ivādhvagagaṇaparivṛtaḥ sārthavāha iva vaṇiggaṇaparivṛtaḥ śreṣṭhīva paurajanaparivṛtaḥ koṭṭarāja iva mantrigaṇaparivṛtaś cakravartīva putrasahasraparivṛtaś candra iva nakṣatragaṇaparivṛtaḥ sūrya iva raśmisahasraparivṛto dhṛtarāṣṭra iva gandharvagaṇaparivṛto virūḍha iva kumbhāṇḍagaṇaparivṛto virūpākṣa iva nāgagaṇaparivṛto dhanada iva yakṣagaṇaparivṛto vemacitrīvāsuragaṇaparivṛtaḥ śakra iva tridaśagaṇaparivṛto brahmā iva brahmakāyikaparivṛtaḥ stimita iva jalanidhiḥ sajala iva jaladharo vimada iva gajapatiḥ sudāntair indriyair asaṃkṣobhiteryāpathapracāro 'nekair āveṇikair buddhadharmaiḥ parivṛto bhagavāṃs tat puraṃ praviśati //
AvŚat, 21, 2.3 so 'putraḥ putrābhinandī śivavaruṇakuberaśakrabrahmādīn anyāṃś ca devatāviśeṣān āyācate tadyathā ārāmadevatā vanadevatāś catvaradevatāḥ śṛṅgāṭakadevatā balipratigrāhikā devatāḥ /
Aṣṭasāhasrikā
ASāh, 2, 1.3 brahmāpi sahāpatirdaśabhir brahmakāyikair devaputrasahasraiḥ sārdham /
ASāh, 3, 5.1 brahmāpi sahāpatiḥ sārdhaṃ brahmakāyikair devaputrair bhagavantametadavocat aham api bhagavaṃstasya kulaputrasya vā kuladuhiturvā rakṣāvaraṇaguptiṃ saṃvidhāsyāmi ya imāṃ prajñāpāramitāmudgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati //
ASāh, 3, 6.21 catvāraś ca tasya mahārājānaḥ śakraś ca devānāmindro brahmā ca sahāpatiḥ sarve ca buddhā bhagavanto bodhisattvāś ca rakṣāvaraṇaguptiṃ saṃvidhāsyanti ya imāṃ prajñāpāramitāmudgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati deśayiṣyati upadekṣyati uddekṣyati svādhyāsyati /
ASāh, 3, 27.19 evaṃ ye 'pi kecitkauśika rūpāvacareṣu deveṣu devaputrā yāvanto brahmaloke brahmakāyikā devaputrā anuttarāyāṃ samyaksaṃbodhau samprasthitāḥ te 'pi tatrāgantavyaṃ maṃsyante /
ASāh, 3, 27.19 evaṃ ye 'pi kecitkauśika rūpāvacareṣu deveṣu devaputrā yāvanto brahmaloke brahmakāyikā devaputrā anuttarāyāṃ samyaksaṃbodhau samprasthitāḥ te 'pi tatrāgantavyaṃ maṃsyante /
ASāh, 3, 27.22 mā te 'tra kauśika evaṃ bhūdyathā brahmakāyikā eveti /
ASāh, 8, 19.1 atha khalu buddhānubhāvena ye trisāhasramahāsāhasre lokadhātau catvāro mahārājānaḥ sarve ca śakrā devendrāḥ sarve ca mahābrahmāṇaḥ sahāpatiś ca mahābrahmā te sarve yena bhagavāṃstenopasaṃkrāntāḥ /
ASāh, 8, 19.3 ekānte sthitāś ca te mahārājānaḥ sarve ca śakrā devendrāḥ sarve ca brahmakāyikā devā mahābrahmāṇaśca sahāpatiś ca mahābrahmā buddhānubhāvena buddhādhiṣṭhānena buddhasahasraṃ samanvāharanti sma /
Aṣṭādhyāyī
Aṣṭādhyāyī, 1, 2, 38.0 devabrahmaṇor anudāttaḥ //
Aṣṭādhyāyī, 3, 2, 87.0 brahmabhrūṇavṛtreṣu kvip //
Aṣṭādhyāyī, 5, 1, 7.0 khalayavamāṣatilavṛṣabrahmaṇaś ca //
Aṣṭādhyāyī, 5, 1, 136.0 brahmaṇas tvaḥ //
Aṣṭādhyāyī, 5, 4, 104.0 brahmaṇo jānapadākhyāyām //
Brahmabindūpaniṣat
Brahmabindūpaniṣat, 1, 21.2 niṣkalaṃ nirmalaṃ ca śāntaṃ tad brahmāham iti smṛtam //
Buddhacarita
BCar, 12, 51.2 brahmalokamavāpnoti paritoṣeṇa vañcitaḥ //
Carakasaṃhitā
Ca, Sū., 1, 4.1 brahmaṇā hi yathāproktam āyurvedaṃ prajāpatiḥ /
Ca, Sū., 11, 29.0 dharmadvārāvahitaiśca vyapagatabhayarāgadveṣalobhamohamānair brahmāgrairāptaiḥ karmavidbhiranupahatasattvabuddhipracāraiḥ pūrvaiḥ pūrvatarair maharṣibhir divyacakṣurbhir dṛṣṭopadiṣṭaḥ punarbhava iti vyavasyedevam //
Ca, Sū., 25, 23.1 sraṣṭā tvamitasaṅkalpo brahmāpatyaṃ prajāpatiḥ /
Ca, Vim., 8, 11.1 tamupasthitamājñāya same śucau deśe prākpravaṇe udakpravaṇe vā catuṣkiṣkumātraṃ caturasraṃ sthaṇḍilaṃ gomayodakenopaliptaṃ kuśāstīrṇaṃ suparihitaṃ paridhibhiścaturdiśaṃ yathoktacandanodakumbhakṣaumahemahiraṇyarajatamaṇimuktāvidrumālaṃkṛtaṃ medhyabhakṣyagandhaśuklapuṣpalājasarṣapākṣatopaśobhitaṃ kṛtvā tatra pālāśībhir aiṅgudībhir audumbarībhir mādhukībhir vā samidbhiragnimupasamādhāya prāṅmukhaḥ śuciradhyayanavidhimanuvidhāya madhusarpirbhyāṃ tristrir juhuyād agnim āśīḥsamprayuktair mantrair brahmāṇamagniṃ dhanvantariṃ prajāpatimaśvināvindramṛṣīṃśca sūtrakārānabhimantrayamāṇaḥ pūrvaṃ svāheti //
Ca, Śār., 4, 8.1 tatra pūrvaṃ cetanādhātuḥ sattvakaraṇo guṇagrahaṇāya pravartate sa hi hetuḥ kāraṇaṃ nimittamakṣaraṃ kartā mantā veditā boddhā draṣṭā dhātā brahmā viśvakarmā viśvarūpaḥ puruṣaḥ prabhavo 'vyayo nityo guṇī grahaṇaṃ pradhānamavyaktaṃ jīvo jñaḥ pudgalaścetanāvān vibhurbhūtātmā cendriyātmā cāntarātmā ceti /
Ca, Śār., 4, 40.1 ityaparisaṃkhyeyabhedānāṃ trayāṇāmapi sattvānāṃ bhedaikadeśo vyākhyātaḥ śuddhasya sattvasya saptavidho brahmarṣiśakrayamavaruṇakuberagandharvasattvānukāreṇa rājasasya ṣaḍvidho daityapiśācarākṣasasarpapretaśakunisattvānukāreṇa tāmasasya trividhaḥ paśumatsyavanaspatisattvānukāreṇa kathaṃca yathāsattvamupacāraḥ syāditi //
Ca, Śār., 8, 8.4 brahmā bṛhaspatirviṣṇuḥ somaḥ sūryastathāśvinau /
Ca, Cik., 3, 312.2 brahmāṇamaśvināvindraṃ hutabhakṣaṃ himācalam //
Ca, Cik., 1, 3, 6.1 idaṃ rasāyanaṃ cakre brahmā vārṣasahasrikam /
Ca, Cik., 1, 4, 4.2 asti nanu vo glānir aprabhāvatvaṃ vaisvaryaṃ vaivarṇyaṃ ca grāmyavāsakṛtam asukham asukhānubandhaṃ ca grāmyo hi vāso mūlam aśastānāṃ tat kṛtaḥ puṇyakṛdbhir anugrahaḥ prajānāṃ svaśarīramavekṣituṃ kālaḥ kālaścāyamāyurvedopadeśasya brahmarṣīṇām ātmanaḥ prajānāṃ cānugrahārtham āyurvedamaśvinau mahyaṃ prāyacchatāṃ prajāpatiraśvibhyāṃ prajāpataye brahmā prajānām alpam āyur jarāvyādhibahulam asukham asukhānubandham alpatvād alpatapodamaniyamadānādhyayanasaṃcayaṃ matvā puṇyatamam āyuḥprakarṣakaraṃ jarāvyādhipraśamanam ūrjaskaram amṛtaṃ śivaṃ śaraṇyamudāraṃ bhavanto mattaḥ śrotumarhatāthopadhārayituṃ prakāśayituṃ ca prajānugrahārthamārṣaṃ brahma ca prati maitrīṃ kāruṇyam ātmanaś cānuttamaṃ puṇyamudāraṃ brāhmamakṣayaṃ karmeti //
Garbhopaniṣat
GarbhOp, 1, 12.4 trīṇi sthānāni bhavanti mukhe āhavanīya udare gārhapatyo hṛdi dakṣiṇāgniḥ ātmā yajamāno mano brahmā lobhādayaḥ paśavo dhṛtir dīkṣā saṃtoṣaś ca buddhīndriyāṇi yajñapātrāṇi karmendriyāṇi havīṃṣi śiraḥ kapālaṃ keśā darbhāḥ mukham antarvediḥ catuṣkapālaṃ śiraḥ ṣoḍaśa pārśvadantapaṭalāni saptottaraṃ marmaśataṃ sāśītikaṃ saṃdhiśataṃ sanavakaṃ snāyuśataṃ sapta sirāśatāni pañca majjāśatāni asthīni ca ha vai trīṇi śatāni ṣaṣṭiḥ sārdhacatasro romāṇi koṭyo hṛdayaṃ palāny aṣṭau dvādaśa palā jihvā pittaprasthaṃ kaphasyāḍhakaṃ śukrakuḍavaṃ medaḥ prasthau dvāv aniyataṃ mūtrapurīṣam āhāraparimāṇāt /
Lalitavistara
LalVis, 2, 1.1 tatra bhikṣavaḥ katamaḥ sulalitavistaro nāma dharmaparyāyaḥ sūtrānto mahāvaipulyaḥ iha bhikṣavo bodhisattvasya tuṣitavarabhavanāvasthitasya pūjyapūjitasyābhiṣekaprāptasya devaśatasahasrastutastaumitavarṇitapraśaṃsitasya labdhābhiṣekasya praṇidhānasamudgatasya sarvabuddhadharmasamudāgatabuddheḥ suvipulapariśuddhajñānanayanasya smṛtimatigatidhṛtyuttaptavipulabuddheḥ dānaśīlakṣāntivīryadhyānaprajñāmahopāyakauśalyaparamapāramitāprāptasya mahāmaitrīkaruṇāmuditopekṣābrahmapathakovidasya mahābhijñāsaṃgaṇāvaraṇajñānasaṃdarśanābhimukhībhūtasya smṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgasarvabodhipakṣadharmasuparipūrṇakoṭiprāptasya aparimitapuṇyasaṃbhāralakṣaṇānuvyañjanasamalaṃkṛtakāyasya dīrghānuparivartino yathāvāditathākāryavitathavākkarmasamudāhārakasya ṛjvakuṭilāvaṅkāpratihatamānasasya sarvamānamadadarpabhayaviṣādāpagatasya sarvasattvasamacittasya aparimitabuddhakoṭinayutaśatasahasraparyupāsitasya bahubodhisattvakoṭinayutaśatasahasrāvalokitāvalokitavadanasya śakrabrahmamaheśvaralokapāladevanāgayakṣagandharvāsuragaruḍakinnaramahoragarākṣasagaṇair abhinanditayaśasaḥ sarvapadaprabhedanirdeśāsaṅgapratisaṃvidavatārajñānakuśalasya sarvabuddhabhāṣitadhāraṇasmṛtibhājanāvikṣepānantāparyantadhāraṇīpratilabdhasya mahādharmanausmṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgapāramitopāyakauśalyadharmaratnapuṇyasamudānītamahāsārthavāhasya caturoghapāragāminābhiprāyasya nihatamānapratyarthikasya sarvaparapravādisunigṛhītasya saṃgrāmaśīrṣasupratiṣṭhitasya kleśaripugaṇanisūdanasya jñānavaravajradṛḍhapraharaṇasya bodhicittamūlamahākaruṇādaṇḍādhyāśayodgatasya gambhīravīryasalilābhiṣiktasya upāyakauśalakarṇikasya bodhyaṅgadhyānakeśarasya samādhikiñjalkasya guṇagaṇavimalasarasisujātasya vigatamadamānaparivāhaśaśivimalavistīrṇapatrasya śīlaśrutāprasādadaśadigapratihatagandhino loke jñānavṛddhasyāṣṭābhirlokadharmair anupaliptasya mahāpuruṣapadmasya puṇyajñānasaṃbhāravisṛtasurabhigandhinaḥ prajñājñānadinakarakiraṇair vikasitasuviśuddhaśatapatrapadmatapanasya caturṛddhipādaparamajāpajapitasya caturāryasatyasutīkṣṇanakhadaṃṣṭrasya caturbrahmavihāraniśritadarśanasya catuḥsaṃgrahavastususaṃgṛhītaśirasaḥ dvādaśāṅgapratītyasamutpādānubodhānupūrvasamudgatakāyasya saptatriṃśadbodhipakṣadharmasaṃpratipūrṇasuvijātināvidyājñānakeśariṇastrivimokṣamukhāvajṛmbhitasya śamathavidarśanāsuviśuddhanayanasya dhyānavimokṣasamādhisamāpattigiridarīguhānivāsitasya caturīryāpathavinayanaupavanasuvardhitataror daśabalavaiśāradyābhyāsībhāvitabalasya vigatabhavavibhavabhayalomaharṣasyāsaṃkucitaparākramasya tīrthyaśaśamṛgagaṇasaṃghaśamathanasya nairātmyaghoṣodāhāramahāsiṃhanādanādinaḥ puruṣasiṃhasya vimuktidhyānamaṇḍalaprajñaprabharaśmitīrthakarakhadyotagaṇaniḥprabhaṃkarasya avidyātamo'ndhakāratamaḥpaṭalavitimirakaraṇasyottaptabalavīryasya devamanuṣyeṣu puṇyatejastejitasya mahāpuruṣadinakarasya kṛṣṇapakṣāpagatasya śuklapakṣapratipūrṇasya manāpapriyadarśanasya apratihatacakṣurindriyasya devaśatasahasrajyotirgaṇapratimaṇḍitasya dhyānavimokṣajñānamaṇḍalasya bodhyaṅgasukharaśmiśaśikiraṇasya buddhavibuddhamanujakumudavibodhakasya mahāpuruṣacandrasamacatuṣparṣaddvīpānuparītasya saptabodhyaṅgaratnasamanvāgatasya sarvasattvasamacittaprayogasyāpratihatabuddheḥ daśakuśalakarmapathavratatapasaḥ susamṛddhapratipūrṇaviśeṣagamanābhiprāyasya apratihatadharmarājāvarapravaradharmaratnacakrapravartakasya cakravartivaṃśakulakuloditasya gambhīraduravagāhapratītyasamutpādasarvadharmaratnapratipūrṇasya atṛptaśrutavipulavistīrṇārambhajñānaśīlavelānatikramaṇasya mahāpadmagarbhekṣaṇasya sāgaravaradharavipulabuddheḥ pṛthivyaptejovāyusamacittasya merukalpadṛḍhabalāprakampamānasyānunayapratighāpagatasya gaganatalavimalavipulāsahyavistīrṇabuddheḥ adhyāśayasupariśuddhasya sudattadānasya sukṛtapūrvayogasya sukṛtādhikārasya dattasatyaṃkārasya paryeṣitasarvakuśalamūlasya vāsitavāsanasya niryāṇamiva sarvakuśalamūlasya saptasaṃkhyeyeṣu kalpeṣu samudānītasarvakuśalamūlasyandasya dattasaptavidhadānasya pañcavidhapuṇyakriyāvastvavasevitavatastrividhaṃ kāyikena caturvidhaṃ vācā trividhaṃ manasā sucaritavato daśakulakarmapathādānasevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakprayogamāsevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakpraṇidhānapraṇihitavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhyāśayapratipannavataḥ catvāriṃśadaṅgasamanvāgatasamyagvimokṣaparipūritavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhimuktimṛjīkṛtavataḥ catvāriṃśatsu buddhakoṭīniyutaśatasahasreṣvanupravrajitavataḥ pañcapañcāśatsu buddhakoṭīniyutaśatasahasreṣu dānāni dattavataḥ ardhacaturtheṣu pratyekabuddhakoṭīśateṣu kṛtādhikāravataḥ aprameyāsaṃkhyeyān sattvān svargamokṣamārgapratipāditavataḥ anuttarāṃ samyaksaṃbodhimabhisaṃboddhukāmasyaikajātipratibaddhasya itaścyutvā tuṣitavarabhavane sthitasya śvetaketunāmno devaputrottamasya sarvadevasaṃghaiḥ sampūjyamānasya raśmyāyamaparamitaścyuto martyasya lokotpanno nacirādanuttarāṃ samyaksaṃbodhimabhisaṃbhotsyatīti //
LalVis, 2, 1.1 tatra bhikṣavaḥ katamaḥ sulalitavistaro nāma dharmaparyāyaḥ sūtrānto mahāvaipulyaḥ iha bhikṣavo bodhisattvasya tuṣitavarabhavanāvasthitasya pūjyapūjitasyābhiṣekaprāptasya devaśatasahasrastutastaumitavarṇitapraśaṃsitasya labdhābhiṣekasya praṇidhānasamudgatasya sarvabuddhadharmasamudāgatabuddheḥ suvipulapariśuddhajñānanayanasya smṛtimatigatidhṛtyuttaptavipulabuddheḥ dānaśīlakṣāntivīryadhyānaprajñāmahopāyakauśalyaparamapāramitāprāptasya mahāmaitrīkaruṇāmuditopekṣābrahmapathakovidasya mahābhijñāsaṃgaṇāvaraṇajñānasaṃdarśanābhimukhībhūtasya smṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgasarvabodhipakṣadharmasuparipūrṇakoṭiprāptasya aparimitapuṇyasaṃbhāralakṣaṇānuvyañjanasamalaṃkṛtakāyasya dīrghānuparivartino yathāvāditathākāryavitathavākkarmasamudāhārakasya ṛjvakuṭilāvaṅkāpratihatamānasasya sarvamānamadadarpabhayaviṣādāpagatasya sarvasattvasamacittasya aparimitabuddhakoṭinayutaśatasahasraparyupāsitasya bahubodhisattvakoṭinayutaśatasahasrāvalokitāvalokitavadanasya śakrabrahmamaheśvaralokapāladevanāgayakṣagandharvāsuragaruḍakinnaramahoragarākṣasagaṇair abhinanditayaśasaḥ sarvapadaprabhedanirdeśāsaṅgapratisaṃvidavatārajñānakuśalasya sarvabuddhabhāṣitadhāraṇasmṛtibhājanāvikṣepānantāparyantadhāraṇīpratilabdhasya mahādharmanausmṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgapāramitopāyakauśalyadharmaratnapuṇyasamudānītamahāsārthavāhasya caturoghapāragāminābhiprāyasya nihatamānapratyarthikasya sarvaparapravādisunigṛhītasya saṃgrāmaśīrṣasupratiṣṭhitasya kleśaripugaṇanisūdanasya jñānavaravajradṛḍhapraharaṇasya bodhicittamūlamahākaruṇādaṇḍādhyāśayodgatasya gambhīravīryasalilābhiṣiktasya upāyakauśalakarṇikasya bodhyaṅgadhyānakeśarasya samādhikiñjalkasya guṇagaṇavimalasarasisujātasya vigatamadamānaparivāhaśaśivimalavistīrṇapatrasya śīlaśrutāprasādadaśadigapratihatagandhino loke jñānavṛddhasyāṣṭābhirlokadharmair anupaliptasya mahāpuruṣapadmasya puṇyajñānasaṃbhāravisṛtasurabhigandhinaḥ prajñājñānadinakarakiraṇair vikasitasuviśuddhaśatapatrapadmatapanasya caturṛddhipādaparamajāpajapitasya caturāryasatyasutīkṣṇanakhadaṃṣṭrasya caturbrahmavihāraniśritadarśanasya catuḥsaṃgrahavastususaṃgṛhītaśirasaḥ dvādaśāṅgapratītyasamutpādānubodhānupūrvasamudgatakāyasya saptatriṃśadbodhipakṣadharmasaṃpratipūrṇasuvijātināvidyājñānakeśariṇastrivimokṣamukhāvajṛmbhitasya śamathavidarśanāsuviśuddhanayanasya dhyānavimokṣasamādhisamāpattigiridarīguhānivāsitasya caturīryāpathavinayanaupavanasuvardhitataror daśabalavaiśāradyābhyāsībhāvitabalasya vigatabhavavibhavabhayalomaharṣasyāsaṃkucitaparākramasya tīrthyaśaśamṛgagaṇasaṃghaśamathanasya nairātmyaghoṣodāhāramahāsiṃhanādanādinaḥ puruṣasiṃhasya vimuktidhyānamaṇḍalaprajñaprabharaśmitīrthakarakhadyotagaṇaniḥprabhaṃkarasya avidyātamo'ndhakāratamaḥpaṭalavitimirakaraṇasyottaptabalavīryasya devamanuṣyeṣu puṇyatejastejitasya mahāpuruṣadinakarasya kṛṣṇapakṣāpagatasya śuklapakṣapratipūrṇasya manāpapriyadarśanasya apratihatacakṣurindriyasya devaśatasahasrajyotirgaṇapratimaṇḍitasya dhyānavimokṣajñānamaṇḍalasya bodhyaṅgasukharaśmiśaśikiraṇasya buddhavibuddhamanujakumudavibodhakasya mahāpuruṣacandrasamacatuṣparṣaddvīpānuparītasya saptabodhyaṅgaratnasamanvāgatasya sarvasattvasamacittaprayogasyāpratihatabuddheḥ daśakuśalakarmapathavratatapasaḥ susamṛddhapratipūrṇaviśeṣagamanābhiprāyasya apratihatadharmarājāvarapravaradharmaratnacakrapravartakasya cakravartivaṃśakulakuloditasya gambhīraduravagāhapratītyasamutpādasarvadharmaratnapratipūrṇasya atṛptaśrutavipulavistīrṇārambhajñānaśīlavelānatikramaṇasya mahāpadmagarbhekṣaṇasya sāgaravaradharavipulabuddheḥ pṛthivyaptejovāyusamacittasya merukalpadṛḍhabalāprakampamānasyānunayapratighāpagatasya gaganatalavimalavipulāsahyavistīrṇabuddheḥ adhyāśayasupariśuddhasya sudattadānasya sukṛtapūrvayogasya sukṛtādhikārasya dattasatyaṃkārasya paryeṣitasarvakuśalamūlasya vāsitavāsanasya niryāṇamiva sarvakuśalamūlasya saptasaṃkhyeyeṣu kalpeṣu samudānītasarvakuśalamūlasyandasya dattasaptavidhadānasya pañcavidhapuṇyakriyāvastvavasevitavatastrividhaṃ kāyikena caturvidhaṃ vācā trividhaṃ manasā sucaritavato daśakulakarmapathādānasevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakprayogamāsevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakpraṇidhānapraṇihitavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhyāśayapratipannavataḥ catvāriṃśadaṅgasamanvāgatasamyagvimokṣaparipūritavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhimuktimṛjīkṛtavataḥ catvāriṃśatsu buddhakoṭīniyutaśatasahasreṣvanupravrajitavataḥ pañcapañcāśatsu buddhakoṭīniyutaśatasahasreṣu dānāni dattavataḥ ardhacaturtheṣu pratyekabuddhakoṭīśateṣu kṛtādhikāravataḥ aprameyāsaṃkhyeyān sattvān svargamokṣamārgapratipāditavataḥ anuttarāṃ samyaksaṃbodhimabhisaṃboddhukāmasyaikajātipratibaddhasya itaścyutvā tuṣitavarabhavane sthitasya śvetaketunāmno devaputrottamasya sarvadevasaṃghaiḥ sampūjyamānasya raśmyāyamaparamitaścyuto martyasya lokotpanno nacirādanuttarāṃ samyaksaṃbodhimabhisaṃbhotsyatīti //
LalVis, 4, 3.1 tatra bodhisattvaḥ svapuṇyavipākaniṣyandaparimaṇḍite siṃhāsane niṣīdati sma anekamaṇiratnapādapratyupte anekapuṣpasaṃstarasaṃskṛte anekadivyagandhavāsopavāsite anekasāravaragandhanirdhūpite anekavarṇadivyapuṣpagandhasaṃstarasaṃskṛte anekamaṇiratnakṛtaśatasahasraprabhojjvālitatejasi anekamaṇiratnajālasaṃchanne anekakiṃkiṇījālasamīritābhinādite anekaratnaghaṇṭāśatasahasraraṇitanirghoṣe anekaratnajālaśatasahasraparisphuṭe anekaratnagaṇaśatasahasrasaṃchādite anekapaṭṭaśatasahasrābhipralambite anekapaṭṭadāmamālyaśatasahasrasamalaṃkṛte anekāpsaraḥśatasahasranṛtyagītavāditaparigīte anekaguṇaśatasahasravarṇite anekalokapālaśatasahasrānupālite anekaśakraśatasahasranamaskṛte anekabrahmaśatasahasrapraṇate anekabodhisattvakoṭīniyutaśatasahasraparigṛhīte daśadiganekabuddhakoṭīniyutaśatasahasrasamanvāhṛte aparimitakalpakoṭīniyutaśatasahasrapāramitāsaṃbhārapuṇyavipākaniṣyandasamudgate /
LalVis, 5, 3.3 kecidāhur brahmarūpeṇa /
LalVis, 5, 3.13 tatrogratejo nāma brahmakāyiko devaputraḥ pūrvarṣijanmacyuto 'vaivartiko 'nuttarāyāḥ samyaksaṃbodheḥ sa evamāha yathā brāhmaṇānāṃ mantravedaśāstrapāṭheṣvāgacchati tādṛśenaiva rūpeṇa bodhisattvo mātuḥ kukṣāvavakrāmitavyaḥ /
LalVis, 5, 77.16 na ca bhūyaḥ sūryācandramasorna brahmaśakralokapālānāṃ tasmin kṣaṇe prabhā prajñāyate sma /
LalVis, 6, 40.1 atha khalu bhagavāṃstathārūpanimittamakarot yad brahmā sahāpatiḥ sārdhamaṣṭaṣaṣṭibrahmaśatasahasrair brahmaloke 'ntarhito bhagavataḥ purataḥ pratyasthāt /
LalVis, 6, 40.1 atha khalu bhagavāṃstathārūpanimittamakarot yad brahmā sahāpatiḥ sārdhamaṣṭaṣaṣṭibrahmaśatasahasrair brahmaloke 'ntarhito bhagavataḥ purataḥ pratyasthāt /
LalVis, 6, 40.1 atha khalu bhagavāṃstathārūpanimittamakarot yad brahmā sahāpatiḥ sārdhamaṣṭaṣaṣṭibrahmaśatasahasrair brahmaloke 'ntarhito bhagavataḥ purataḥ pratyasthāt /
LalVis, 6, 40.3 tatra khalu bhagavān jānanneva brahmāṇaṃ sahāpatimāmantrayate sma gṛhītastvayā brahman sa bodhisattvaparibhogo daśamāsiko yo mama pūrvaṃ bodhisattvabhūtasya mātuḥ kukṣigatasyābhūt /
LalVis, 6, 40.3 tatra khalu bhagavān jānanneva brahmāṇaṃ sahāpatimāmantrayate sma gṛhītastvayā brahman sa bodhisattvaparibhogo daśamāsiko yo mama pūrvaṃ bodhisattvabhūtasya mātuḥ kukṣigatasyābhūt /
LalVis, 6, 40.4 brahmā āha evametadbhagavan evametat sugata /
LalVis, 6, 40.5 bhagavānāha kva sa idānīṃ brahman upadarśaya tam /
LalVis, 6, 40.6 brahmā cāha brahmaloke sa bhagavan /
LalVis, 6, 40.6 brahmā cāha brahmaloke sa bhagavan /
LalVis, 6, 40.7 bhagavānāha tena hi tvaṃ brahman upadarśaya taṃ daśamāsikaṃ bodhisattvaparibhogaṃ jñāsyanti kiyatsaṃskṛtamiti //
LalVis, 6, 41.1 atha khalu brahmā sahāpatistān brāhmaṇānetadavocat tiṣṭhatu tāvadbhavanto yāvadvayaṃ ratnavyūhaṃ bodhisattvaparibhogamānayiṣyāmaḥ //
LalVis, 6, 42.1 atha khalu brahmā sahāpatirbhagavataḥ pādau śirasābhivanditvā bhagavataḥ purato 'ntarhitastatkṣaṇameva brahmaloke pratyasthāt //
LalVis, 6, 42.1 atha khalu brahmā sahāpatirbhagavataḥ pādau śirasābhivanditvā bhagavataḥ purato 'ntarhitastatkṣaṇameva brahmaloke pratyasthāt //
LalVis, 6, 43.1 atha khalu brahmā sahāpatiḥ subrahmāṇaṃ devaputrametadavocat gaccha tvaṃ mārṣā ito brahmalokamupādāya yāvattrāyatriṃśadbhavanaṃ śabdamudīraya ghoṣamanuśrāvaya /
LalVis, 6, 43.1 atha khalu brahmā sahāpatiḥ subrahmāṇaṃ devaputrametadavocat gaccha tvaṃ mārṣā ito brahmalokamupādāya yāvattrāyatriṃśadbhavanaṃ śabdamudīraya ghoṣamanuśrāvaya /
LalVis, 6, 44.1 atha khalu brahmā sahāpatiścaturaśītyā devakoṭyā nayutaśatasahasraḥ sārdhaṃ taṃ ratnavyūhaṃ bodhisattvaparibhogaṃ parigṛhya mahati brāhme vimāne triyojanaśatike pratiṣṭhāpyānekair daivakoṭīnayutaśatasahasraiḥ samantato 'nuparivārya jambūdvīpamavatārayati sma //
LalVis, 6, 48.1 atha khalu brahmā sahāpatiḥ sārdhaṃ taiścaturaśītyā devakoṭīnayutaśatasahasraistaṃ ratnavyūhaṃ bodhisattvaparibhogaṃ gṛhītvā yena bhagavāṃstenopasaṃkrāmayati sma /
LalVis, 6, 49.1 yāmeva ca rātriṃ bodhisattvo mātuḥ kukṣimavakrāntastāmeva rātrimadha āpaskandhamupādāya aṣṭaṣaṣṭiyojanaśatasahasrāṇi mahāpṛthivīṃ bhittvā yāvad brahmalokaṃ padmamabhyudgatamabhūt /
LalVis, 6, 49.2 na ca kaścittaṃ padmaṃ paśyati sma anyatra sārathinarottamād daśaśatasāhasrikācca mahābrahmaṇaḥ /
LalVis, 6, 59.1 nirgate ca khalu punarbhikṣavo madhyāhnakālasamaye sāyāhnakālasamaye pratyupasthite atha khalu brahmā sahāpatiranekairbrahmakāyikair devaputraśatasahasraiḥ parivṛtaḥ puraskṛtastaṃ divyamojobindumādāya yena bodhisattvastenopasaṃkrāmati sma bodhisattvaṃ draṣṭuṃ vandituṃ paryupāsituṃ dharmaṃ ca śrotum /
LalVis, 6, 59.2 samanvāharati sma bhikṣavaḥ bodhisattvo brahmāṇaṃ sahāpatimāgacchantaṃ saparivāram /
LalVis, 6, 59.3 punareva ca bodhisattvo dakṣiṇaṃ suvarṇavarṇapāṇimutkṣipya brahmāṇaṃ sahāpatiṃ brahmakāyikāṃśca devaputrān pratisaṃmodate sma /
LalVis, 6, 59.3 punareva ca bodhisattvo dakṣiṇaṃ suvarṇavarṇapāṇimutkṣipya brahmāṇaṃ sahāpatiṃ brahmakāyikāṃśca devaputrān pratisaṃmodate sma /
LalVis, 6, 59.5 na ca śaktirasti bhikṣavo brahmaṇaḥ sahāpaterbodhisattvasyājñāṃ pratiroddhum /
LalVis, 6, 59.6 niṣīdati sma bhikṣavo brahmā sahāpatistadanye ca brahmakāyikā devaputrā yathāprajñapteṣvāsaneṣu /
LalVis, 6, 59.6 niṣīdati sma bhikṣavo brahmā sahāpatistadanye ca brahmakāyikā devaputrā yathāprajñapteṣvāsaneṣu /
LalVis, 6, 59.10 yadā ca brahmā sahāpatistadanye ca brahmakāyikā devaputrā gantukāmā bhavanti sma tadā bodhisattvasteṣāṃ cetasaiva cetaḥparivitarkamājñāya dakṣiṇaṃ suvarṇavarṇaṃ bāhumutkṣipya saṃcārayati sma /
LalVis, 6, 59.10 yadā ca brahmā sahāpatistadanye ca brahmakāyikā devaputrā gantukāmā bhavanti sma tadā bodhisattvasteṣāṃ cetasaiva cetaḥparivitarkamājñāya dakṣiṇaṃ suvarṇavarṇaṃ bāhumutkṣipya saṃcārayati sma /
LalVis, 6, 59.14 tato brahmaṇaḥ sahāpatestadanyeṣāṃ ca brahmakāyikānāṃ devaputrāṇāmevaṃ bhavati sma visarjitā vayaṃ bodhisattveneti /
LalVis, 6, 63.6 sa ca brahmā sahāpatiḥ punareva brahmaloke samāropya pratiṣṭhāpayati sma caityārtham //
LalVis, 6, 63.6 sa ca brahmā sahāpatiḥ punareva brahmaloke samāropya pratiṣṭhāpayati sma caityārtham //
LalVis, 7, 29.1 tasmin khalu punarbhikṣavaḥ samaye śakro devānāmindro brahmā ca sahāpatiḥ purataḥ sthitāvabhūtām yau bodhisattvaṃ paramagauravajātau divyakāśikavastrāntaritaṃ sarvāṅgapratyaṅgaiḥ smṛtau saṃprajñau pratigṛhṇāte sma //
LalVis, 7, 30.1 yasmiṃśca kūṭāgāre bodhisattvo mātuḥ kukṣigato 'sthāt taṃ brahmā sahāpatirbrahmakāyikāśca devaputrā abhyutkṣipya brahmalokaṃ caityārthaṃ pūjārthaṃ copanāmayāmāsuḥ /
LalVis, 7, 30.1 yasmiṃśca kūṭāgāre bodhisattvo mātuḥ kukṣigato 'sthāt taṃ brahmā sahāpatirbrahmakāyikāśca devaputrā abhyutkṣipya brahmalokaṃ caityārthaṃ pūjārthaṃ copanāmayāmāsuḥ /
LalVis, 7, 31.4 śakrabrahmalokapālāḥ pūrvaṃgamāścānye ca bahavo devaputrāḥ śatasahasrā ye bodhisattvaṃ jātamātraṃ nānāgandhodakamuktakusumaiḥ snāpayantyabhyavakiranti sma /
LalVis, 7, 33.10 sarvacandrasūryaśakrabrahmalokapālaprabhāścābhibhūtā abhūvan /
LalVis, 7, 71.5 śakraśca devānāmindro brahmā ca tasyāṃ brāhmaṇaparṣadi māṇavakarūpamabhinirmāyāgrāsane niṣadyemāṃ maṅgalyāṃ gāthāmabhyabhāṣatām //
LalVis, 7, 94.1 iti hi asito maharṣirbodhisattvamavalokya dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samanvāgatamaśītyanuvyañjanasuvicitragātraṃ śakrabrahmalokapālātirekavapuṣaṃ dinakaraśatasahasrātirekatejasaṃ sarvāṅgasundaraṃ dṛṣṭvā codānamudānayati sma āścaryapudgalo batāyaṃ loke prādurbhūta mahāścaryapudgalo batāyaṃ loke prādurbhūta ityutthāyāsanātkṛtāñjalipuṭo bodhisattvasya caraṇayoḥ praṇipatya pradakṣiṇīkṛtya ca bodhisattvamaṅkena parigṛhya nidhyāyannavasthito 'bhūt /
LalVis, 7, 97.14 brahmasvaro mahārāja sarvārthasiddhaḥ kumāraḥ /
LalVis, 8, 8.6 samanantarapratiṣṭhāpitaśca bodhisattvena dakṣiṇaścaraṇayoḥ kramatalastasmin devakule atha tā acetanyo devapratimāḥ tadyathā śivaskandanārāyaṇakuberacandrasūryavaiśravaṇaśakrabrahmalokapālaprabhṛtayaḥ pratimāḥ sarvāḥ svebhyaḥ svebhyaḥ sthānebhyo vyutthāya bodhisattvasya kramatalayornipatanti sma /
LalVis, 11, 21.2 yathā śakro 'thavā brahmā śriyā tejena śobhate //
LalVis, 13, 1.1 iti hi bhikṣava ātmarutaharṣamudīrayanta āgatā āsan bodhisattvasyāntaḥpuramadhyagatasya anekairdevair nāgayakṣagandharvāsuragaruḍakinnaramahoragaśakrabrahmalokapālāḥ ye bodhisattvasya pūjākarmaṇe autsukyamāpatsyante sma //
LalVis, 13, 2.1 tatra bhikṣavo apareṇa samayena saṃbahulānāṃ devanāgayakṣagandharvāsuragaruḍakinnaramahoragaśakrabrahmalokapālānām etadabhavad aticiraṃ batāyaṃ satpuruṣo 'ntaḥpure vilambitaḥ /
LalVis, 13, 4.5 asyāyaṃ kālaḥ pragrahasya ayaṃ kālo nigrahasya ayaṃ kālaḥ saṃgrahasya ayaṃ kālo 'nugrahasya ayaṃ kāla upekṣāyā ayaṃ kālo bhāṣitasya ayaṃ kālastūṣṇīṃbhāvasya ayaṃ kālo niṣkramyasya ayaṃ kālaḥ pravrajyāyā ayaṃ kālaḥ svādhyāyasya ayaṃ kālo yoniśomanaskārasya ayaṃ kālaḥ pravivekasya ayaṃ kālaḥ kṣatriyaparṣadamupasaṃkramituṃ ............. peyālaṃ ............... yāvadayaṃ kālo brāhmaṇagṛhapatiparṣadamupasaṃkramitum ayaṃ kālo devanāgayakṣagandharvāsuragaruḍakinnaramahoragaśakrabrahmalokapālabhikṣubhikṣuṇyupāsakopāsikāparṣadam upasaṃkramitum ayaṃ kālo dharmadeśanāyā ayaṃ kālaḥ pratisaṃlayanasya /
Mahābhārata
MBh, 1, 1, 1.12 sa brahmā yadi vā haro yadi śivo yaḥ ko 'pi tasmai namaḥ /
MBh, 1, 1, 1.17 acaturvadano brahmā dvibāhur a... /
MBh, 1, 1, 13.2 āyuṣmantaḥ sarva eva brahmabhūtā hi me matāḥ //
MBh, 1, 1, 31.2 brahmā suraguruḥ sthāṇur manuḥ kaḥ parameṣṭhyatha //
MBh, 1, 1, 63.7 smṛtvājagāma bhagavān brahmā lokaguruḥ svayam /
MBh, 1, 1, 63.13 anujñāto 'tha kṛṣṇas tu brahmaṇā parameṣṭhinā /
MBh, 1, 1, 63.15 uvāca sa mahātejā brahmāṇaṃ parameṣṭhinam /
MBh, 1, 1, 63.17 brahman vedarahasyaṃ ca yaccānyat khyāpitaṃ mayā /
MBh, 1, 1, 63.60 evam ābhāṣya taṃ brahmā jagāma svaṃ niveśanam /
MBh, 1, 1, 118.2 ahaṃ draṣṭā brahmaloke sadeti tadā nāśaṃse vijayāya saṃjaya //
MBh, 1, 1, 196.1 devarṣayo hyatra puṇyā brahmarājarṣayas tathā /
MBh, 1, 2, 63.1 cārvākanigrahaḥ parva rakṣaso brahmarūpiṇaḥ /
MBh, 1, 2, 64.3 śukapraśnābhigamanaṃ brahmapraśnānuśāsanam /
MBh, 1, 5, 6.1 imaṃ vaṃśam ahaṃ brahman bhārgavaṃ te mahāmune /
MBh, 1, 5, 6.3 śṛṇuṣvāvahito brahman purāṇe yacchrutaṃ mayā /
MBh, 1, 5, 6.4 bhṛgur maharṣir bhagavān brahmaṇā vai svayaṃbhuvā /
MBh, 1, 5, 6.10 gṛtsasyāpi sutastvasya brahman sāvedaso 'bhavat /
MBh, 1, 5, 6.12 ūrvasya tu vihavyo 'bhūd brahmasūnur mahātmanaḥ /
MBh, 1, 5, 6.17 sadyasyāpyātmajo brahman vitto nāma suvīryavān /
MBh, 1, 5, 6.22 brahmasṛṣṭo mato yena yena pūrvaṃ mahātmanā /
MBh, 1, 5, 6.24 ṛcīkastasya tanayo brahmasūnur mahātapāḥ /
MBh, 1, 5, 16.1 tāṃ tu rakṣastato brahman hṛcchayenābhipīḍitam /
MBh, 1, 6, 1.3 brahman varāharūpeṇa manomārutaraṃhasā //
MBh, 1, 6, 4.2 cyavanaṃ bhārgavaṃ brahman pulomā duḥkhamūrchitā //
MBh, 1, 6, 5.1 tāṃ dadarśa svayaṃ brahmā sarvalokapitāmahaḥ /
MBh, 1, 6, 5.3 sāntvayāmāsa bhagavān vadhūṃ brahmā pitāmahaḥ //
MBh, 1, 7, 1.3 kim idaṃ sāhasaṃ brahman kṛtavān asi sāṃpratam //
MBh, 1, 7, 15.1 atharṣayaśca devāśca brahmāṇam upagamya tu /
MBh, 1, 8, 1.2 sa cāpi cyavano brahman bhārgavo 'janayat sutam /
MBh, 1, 8, 3.1 tasya brahman ruroḥ sarvaṃ caritaṃ bhūritejasaḥ /
MBh, 1, 8, 7.2 apsarā menakā brahman nirdayā nirapatrapā /
MBh, 1, 9, 5.11 devaiḥ sarvair ahaṃ brahman preṣito 'smi tavāntikam /
MBh, 1, 11, 7.1 kṣantum arhasi me brahmañśāpo 'yaṃ vinivartyatām /
MBh, 1, 13, 14.3 saṃtānaprakṣayād brahmann adho gacchāma medinīm /
MBh, 1, 13, 18.1 jñātum icchāmahe brahman ko bhavān iha dhiṣṭhitaḥ /
MBh, 1, 13, 41.3 vrataiśca vividhair brahman svādhyāyaiścānṛṇo 'bhavat //
MBh, 1, 14, 5.1 purā devayuge brahman prajāpatisute śubhe /
MBh, 1, 14, 21.2 aruṇo dṛśyate brahman prabhātasamaye sadā /
MBh, 1, 15, 5.4 kṣujjarābhyāṃ samākrāntā brahmāṇam upatasthire /
MBh, 1, 15, 11.1 tatra nārāyaṇo devo brahmāṇam idam abravīt /
MBh, 1, 16, 4.2 viṣṇum āsīnam abhyetya brahmāṇaṃ cedam abruvan //
MBh, 1, 16, 6.1 tatheti cābravīd viṣṇur brahmaṇā saha bhārgava /
MBh, 1, 16, 6.3 tato 'nantaḥ samutthāya brahmaṇā paricoditaḥ /
MBh, 1, 16, 7.2 ujjahāra balād brahman savanaṃ savanaukasam /
MBh, 1, 16, 12.3 amṛtārthinastato brahman sahitā daityadānavāḥ //
MBh, 1, 16, 15.10 brahmāṇam abruvan devāḥ sametya munipuṃgavaiḥ /
MBh, 1, 16, 15.13 evam uktastadā brahmā dadhyau lokeśvaraṃ haram /
MBh, 1, 16, 27.9 tatastu brahmaṇo vākyād devadevo maheśvaraḥ /
MBh, 1, 16, 27.14 brahmā provāca deveśaṃ kaṇṭhe dhāraya vai prabho /
MBh, 1, 16, 28.1 tato brahmāṇam āsīnaṃ devā varadam abruvan /
MBh, 1, 16, 28.2 śrāntāḥ sma subhṛśaṃ brahman nodbhavatyamṛtaṃ ca tat //
MBh, 1, 16, 29.4 devānāṃ vacanaṃ śrutvā brahmā lokapitāmahaḥ //
MBh, 1, 16, 30.1 tato nārāyaṇaṃ devaṃ brahmā vacanam abravīt /
MBh, 1, 16, 32.4 tatra pūrvaṃ viṣaṃ jātaṃ tad brahmavacanācchivaḥ /
MBh, 1, 16, 35.4 jajñāte tau tadā brahman sarvakāmaphalapradau /
MBh, 1, 16, 36.17 prāgrasallokarakṣārthaṃ brahmaṇo vacanācchivaḥ /
MBh, 1, 26, 7.1 śailaśṛṅgapratīkāśaṃ brahmadaṇḍam ivodyatam /
MBh, 1, 27, 18.1 ayam indrastribhuvane niyogād brahmaṇaḥ kṛtaḥ /
MBh, 1, 27, 19.1 na mithyā brahmaṇo vākyaṃ kartum arhatha sattamāḥ /
MBh, 1, 32, 13.1 brahmovāca /
MBh, 1, 32, 18.1 brahmovāca /
MBh, 1, 32, 21.1 brahmovāca /
MBh, 1, 32, 23.1 brahmovāca /
MBh, 1, 32, 24.3 dhārayan vasudhām ekaḥ śāsanād brahmaṇo vibhuḥ //
MBh, 1, 33, 4.3 ārādhya tu jagannāthaṃ brahmāṇaṃ pannagottamāḥ /
MBh, 1, 34, 9.1 brahmovāca /
MBh, 1, 34, 15.1 brahmovāca /
MBh, 1, 35, 8.1 brahmovāca /
MBh, 1, 36, 4.2 jaratkārur iti brahman vāsuker bhaginī tathā //
MBh, 1, 36, 17.1 bho bho brahmann ahaṃ rājā parikṣid abhimanyujaḥ /
MBh, 1, 36, 22.2 brahmāṇam upatasthe vai kāle kāle susaṃyataḥ /
MBh, 1, 36, 22.3 sa tena samanujñāto brahmaṇā gṛham eyivān //
MBh, 1, 37, 20.1 tam abravīt pitā brahmaṃstathā kopasamanvitam /
MBh, 1, 38, 10.2 kṣamayā prāpsyase lokān brahmaṇaḥ samanantarān //
MBh, 1, 38, 38.2 ahaṃ sa takṣako brahmaṃstaṃ dhakṣyāmi mahīpatim /
MBh, 1, 39, 11.2 uvāca takṣako brahmann etad atyadbhutaṃ tvayi //
MBh, 1, 41, 13.2 saṃtānaprakṣayād brahman patāmo niraye 'śucau /
MBh, 1, 41, 22.1 yaṃ tu paśyasi no brahman vīraṇastambam āśritān /
MBh, 1, 41, 23.1 yāni paśyasi vai brahman mūlānīhāsya vīrudhaḥ /
MBh, 1, 41, 24.1 yat tvetat paśyasi brahman mūlam asyārdhabhakṣitam /
MBh, 1, 41, 25.1 yam ākhuṃ paśyasi brahman kāla eṣa mahābalaḥ /
MBh, 1, 41, 30.2 tathā brahmaṃstvayā vācyaḥ so 'smākaṃ nāthavattayā /
MBh, 1, 42, 3.3 kimarthaṃ ca tvayā brahman na kṛto dārasaṃgrahaḥ /
MBh, 1, 42, 18.2 nāgendro vāsukir brahman na sa tāṃ pratyagṛhṇata //
MBh, 1, 43, 14.2 ahnaḥ parikṣaye brahmaṃstataḥ sācintayat tadā /
MBh, 1, 44, 17.1 yathākālaṃ tu sā brahman prajajñe bhujagasvasā /
MBh, 1, 45, 2.2 śṛṇu brahman yathā pṛṣṭā mantriṇo nṛpatestadā /
MBh, 1, 46, 3.1 brahmāṇaṃ so 'bhyupāgamya muniḥ pūjāṃ cakāra ha /
MBh, 1, 46, 18.3 ahaṃ sa takṣako brahman paśya me vīryam adbhutam /
MBh, 1, 47, 1.4 brahman bharataśārdūlo rājā pārikṣitastadā //
MBh, 1, 49, 13.1 brahmovāca /
MBh, 1, 49, 22.3 diśaśca na prajānāmi brahmadaṇḍanipīḍitaḥ //
MBh, 1, 49, 24.1 brahmadaṇḍaṃ mahāghoraṃ kālāgnisamatejasam /
MBh, 1, 51, 18.1 evam uktastato rājā brahman pārikṣitastadā /
MBh, 1, 52, 13.2 kīrtyamānān mayā brahman vātavegān viṣolbaṇān //
MBh, 1, 52, 18.1 iti nāgā mayā brahman kīrtitāḥ kīrtivardhanāḥ /
MBh, 1, 52, 22.2 dagdhāstatra mahāsatre brahmadaṇḍanipīḍitāḥ //
MBh, 1, 53, 25.3 yan māṃ tvaṃ pṛṣṭavān brahmañ śrutvā ḍuṇḍubhabhāṣitam /
MBh, 1, 53, 25.4 vyetu te sumahad brahman kautūhalam ariṃdama //
MBh, 1, 53, 26.2 sarvapāpair vinirmukto brahmaloke mahīyate /
MBh, 1, 53, 26.3 yathā kathitavān brahman pramatiḥ pūrvajastava /
MBh, 1, 55, 20.2 brahmarūpadharā bhūtvā mātrā saha paraṃtapāḥ //
MBh, 1, 56, 14.2 te brahmaṇaḥ sthānam etya prāpnuyur devatulyatām //
MBh, 1, 56, 28.2 dhūtapāpmā jitasvargo brahmabhūyaṃ sa gacchati //
MBh, 1, 56, 32.37 sa brahmaṇaḥ sthānam etya prāpnuyād devatulyatām /
MBh, 1, 57, 47.1 tatrādriketi vikhyātā brahmaśāpād varāpsarāḥ /
MBh, 1, 57, 57.58 adriketyabhivikhyātā brahmaśāpād varāpsarāḥ /
MBh, 1, 57, 68.36 tasmin kṣaṇe brahmaputro vasiṣṭho 'pi sameyivān /
MBh, 1, 57, 73.1 brahmaṇo brāhmaṇānāṃ ca tathānugrahakāmyayā /
MBh, 1, 58, 1.2 ya ete kīrtitā brahman ye cānye nānukīrtitāḥ /
MBh, 1, 58, 35.2 pīḍyamānā mahīpāla brahmāṇam upacakrame //
MBh, 1, 58, 38.2 dadarśa devaṃ brahmāṇaṃ lokakartāram avyayam //
MBh, 1, 58, 45.1 ityuktvā sa mahīṃ devo brahmā rājan visṛjya ca /
MBh, 1, 59, 10.1 brahmaṇo mānasāḥ putrā viditāḥ ṣaṇ maharṣayaḥ /
MBh, 1, 59, 36.2 tejasā sūryasaṃkāśā brahmalokaprabhāvanāḥ //
MBh, 1, 60, 1.2 brahmaṇo mānasāḥ putrā viditāḥ ṣaṇ maharṣayaḥ /
MBh, 1, 60, 4.2 ṣaḍ ete brahmaṇaḥ putrā vīryavanto maharṣayaḥ //
MBh, 1, 60, 9.2 brahmaṇaḥ pṛthivīpāla putraḥ putravatāṃ varaḥ //
MBh, 1, 60, 18.1 dhūmrāyāśca dharaḥ putro brahmavidyo dhruvastathā /
MBh, 1, 60, 30.1 stanaṃ tu dakṣiṇaṃ bhittvā brahmaṇo naravigrahaḥ /
MBh, 1, 60, 40.1 brahmaṇo hṛdayaṃ bhittvā niḥsṛto bhagavān bhṛguḥ /
MBh, 1, 60, 49.1 dvau putrau brahmaṇastvanyau yayostiṣṭhati lakṣaṇam /
MBh, 1, 62, 1.2 tvattaḥ śrutam idaṃ brahman devadānavarakṣasām /
MBh, 1, 64, 30.1 brahmalokapratīkāśam āśramaṃ so 'bhivīkṣya ca /
MBh, 1, 64, 34.2 nāditaḥ sa babhau śrīmān brahmaloka ivāśramaḥ //
MBh, 1, 64, 40.2 brahmalokastham ātmānaṃ mene sa nṛpasattamaḥ //
MBh, 1, 66, 12.4 viśvāmitrasutāṃ brahman nyāsabhūtāṃ bharasva vai /
MBh, 1, 68, 41.3 brahmā surāsuraguruḥ so 'pi śaktiṃ purākarot /
MBh, 1, 68, 68.1 tāsāṃ māṃ menakā nāma brahmayonir varāpsarāḥ /
MBh, 1, 68, 68.4 brahmayoniḥ kuśo nāma viśvāmitrapitāmahaḥ /
MBh, 1, 69, 50.2 babhūvur brahmakalpāśca bahavo rājasattamāḥ //
MBh, 1, 70, 11.5 brahmakṣatrādayastasmān manor jātāstu mānavāḥ //
MBh, 1, 70, 19.1 sanatkumārastaṃ rājan brahmalokād upetya ha /
MBh, 1, 70, 25.2 nahuṣaḥ pālayāmāsa brahmakṣatram atho viśaḥ //
MBh, 1, 71, 18.2 anumanyasva māṃ brahman sahasraṃ parivatsarān //
MBh, 1, 71, 54.2 apetadharmo brahmahā caiva sa syād asmiṃlloke garhitaḥ syāt pare ca //
MBh, 1, 71, 57.2 saṃjīvanīṃ prāpya vidyāṃ mahārthāṃ tulyaprabhāvo brahmaṇā brahmabhūtaḥ /
MBh, 1, 75, 4.7 yadi brahman ghātayāmi yadi copadiśāmyaham /
MBh, 1, 76, 18.2 saṃsṛṣṭaṃ brahmaṇā kṣatraṃ kṣatraṃ ca brahmasaṃhitam /
MBh, 1, 76, 18.2 saṃsṛṣṭaṃ brahmaṇā kṣatraṃ kṣatraṃ ca brahmasaṃhitam /
MBh, 1, 76, 26.5 gaccha tvaṃ dhātrike śīghraṃ brahmakalpam ihānaya /
MBh, 1, 76, 27.10 tatrānujñāṃ kuruṣvādya brahman satyaparāyaṇa /
MBh, 1, 76, 31.3 varṇasaṃkarajo brahmann iti tvāṃ pravṛṇomyaham //
MBh, 1, 78, 32.2 bhrūṇahetyucyate brahman sa iha brahmavādibhiḥ //
MBh, 1, 78, 33.5 matvaitan mama dharmaṃ tu kṛtaṃ brahman kṣamasva mām //
MBh, 1, 78, 37.3 prasādaṃ kuru me brahmañ jareyaṃ mā viśeta mām //
MBh, 1, 78, 39.2 rājyabhāk sa bhaved brahman puṇyabhāk kīrtibhāk tathā /
MBh, 1, 81, 3.5 svargataśca punar brahman nivasan devaveśmani /
MBh, 1, 82, 2.1 devalokād brahmalokaṃ saṃcaran puṇyakṛd vaśī /
MBh, 1, 88, 12.13 hotādhvaryur athodgātā brahmaṇā saha bhārata /
MBh, 1, 89, 55.21 bahūnāṃ brahmakalpānāṃ dhanaṃ dattvā kratūn bahūn /
MBh, 1, 91, 3.1 tataḥ kadācid brahmāṇam upāsāṃ cakrire surāḥ /
MBh, 1, 91, 6.1 apadhyāto bhagavatā brahmaṇā sa mahābhiṣaḥ /
MBh, 1, 92, 24.20 brahmakṣatrānulomāśca śūdrāḥ paryacaran viśaḥ /
MBh, 1, 94, 9.2 brahmakṣatrānuraktāśca śūdrāḥ paryacaran viśaḥ //
MBh, 1, 94, 14.1 dharmabrahmottare rājye śaṃtanur vinayātmavān /
MBh, 1, 99, 29.2 vicitravīryo brahmarṣe tathā me 'varajaḥ sutaḥ //
MBh, 1, 101, 7.3 tena gacchāmahe brahman pathā śīghrataraṃ vayam //
MBh, 1, 101, 15.4 śrotum icchāmahe brahman kiṃ pāpaṃ kṛtavān asi /
MBh, 1, 109, 2.2 tvattaḥ śrutāni me brahman pāṇḍavānāṃ tu kīrtaya //
MBh, 1, 111, 4.7 brahmāṇaṃ draṣṭukāmāste sampratasthur maharṣayaḥ /
MBh, 1, 111, 4.10 samavāyo mahān adya brahmaloke mahātmanām /
MBh, 1, 113, 12.10 apradānena te brahman mātṛbhūtāṃ vimuñca me /
MBh, 1, 113, 40.39 brahmā ca paramo devaḥ sadā sarvaiḥ surāsuraiḥ /
MBh, 1, 113, 40.42 śaṃkarasya prasādācca brahmaṇaśca kurūdvaha /
MBh, 1, 113, 40.46 śivena brahmaṇā caiva viṣṇunā ca vikalpitāḥ /
MBh, 1, 120, 1.2 kṛpasyāpi mahābrahman saṃbhavaṃ vaktum arhasi /
MBh, 1, 121, 2.15 kathaṃ cāgāt kurūn brahman kasya putraḥ sa vīryavān /
MBh, 1, 122, 2.2 akṛteyaṃ tava prajñā brahman nātisamañjasī /
MBh, 1, 122, 15.8 kṛpasyānumate brahman bhikṣām āpnuhi śāśvatīm /
MBh, 1, 122, 19.1 abhivādayāmahe brahman naitad anyeṣu vidyate /
MBh, 1, 122, 35.1 akṛteyaṃ tava prajñā brahman nātisamañjasī /
MBh, 1, 122, 36.4 ekarātraṃ tu te brahman kāmaṃ dāsyāmi bhojanam /
MBh, 1, 122, 38.12 yacca te prārthitaṃ brahman kṛtaṃ tad iti cintyatām /
MBh, 1, 123, 6.24 na mānuṣe prayoktavyaṃ brahmaṇo 'straṃ kathaṃcana /
MBh, 1, 126, 19.5 karmavīryāḥ smṛtāḥ śūdrā brahmaṇā parameṣṭhinā //
MBh, 1, 126, 34.4 adbhyo 'gnir brahmataḥ kṣatram aśmano loham utthitam /
MBh, 1, 127, 14.2 viśvāmitraprabhṛtayaḥ prāptā brahmatvam avyayam /
MBh, 1, 128, 13.2 anāścaryam idaṃ brahman vikrānteṣu mahātmasu /
MBh, 1, 146, 19.2 avaliptair narair brahman mariṣyāmi na saṃśayaḥ /
MBh, 1, 149, 3.1 mama pañca sutā brahmaṃsteṣām eko gamiṣyati /
MBh, 1, 149, 6.2 brahmavadhyātmavadhyā vā śreya ātmavadho mama /
MBh, 1, 149, 7.1 brahmavadhyā paraṃ pāpaṃ niṣkṛtir nātra vidyate /
MBh, 1, 149, 13.2 mamāpyeṣā matir brahman viprā rakṣyā iti sthirā /
MBh, 1, 149, 17.1 na tvidaṃ keṣucid brahman vyāhartavyaṃ kathaṃcana /
MBh, 1, 150, 26.8 mucyate brahmahatyāyā goptāro brāhmaṇasya ca /
MBh, 1, 152, 18.2 vaiśyāḥ śūdrāśca muditāścakrur brahmamahaṃ tadā //
MBh, 1, 153, 1.3 ata ūrdhvaṃ tato brahman kim akurvata pāṇḍavāḥ //
MBh, 1, 154, 10.3 astrāṇi vā śarīraṃ vā brahmann anyataraṃ vṛṇu //
MBh, 1, 155, 11.1 yena me karmaṇā brahman putraḥ syād droṇamṛtyave /
MBh, 1, 155, 27.2 sametya sa dahatyājau kṣatraṃ brahmapuraḥsaraḥ /
MBh, 1, 155, 27.3 brahmakṣatre ca vihite brahmatejo viśiṣyate //
MBh, 1, 155, 27.3 brahmakṣatre ca vihite brahmatejo viśiṣyate //
MBh, 1, 155, 28.1 so 'haṃ kṣatrabalāddhīno brahmatejaḥ prapedivān /
MBh, 1, 155, 35.2 avaliptaṃ me mukhaṃ brahman puṇyān gandhān bibharmi ca /
MBh, 1, 164, 4.4 brahmaṇo mānasaḥ putro vasiṣṭho 'rundhatīpatiḥ //
MBh, 1, 165, 16.1 arbudena gavāṃ brahman mama rājyena vā punaḥ /
MBh, 1, 165, 26.3 upekṣase kathaṃ brahman bhaktāṃ pādābjasevinīm /
MBh, 1, 165, 29.3 atyaktāhaṃ tvayā brahman na śakyā nayituṃ balāt //
MBh, 1, 165, 40.11 visasarja mahābhāge vasiṣṭhe brahmaṇaḥ sute /
MBh, 1, 165, 40.14 vasiṣṭho 'pi mahātejā brahmaśaktiprayuktayā /
MBh, 1, 165, 42.1 dhig balaṃ kṣatriyabalaṃ brahmatejobalaṃ balam /
MBh, 1, 166, 1.4 māhātmyaṃ ca vasiṣṭhasya brāhmaṇyaṃ brahmatejasaḥ /
MBh, 1, 166, 22.2 āssva brahmaṃstvam atraiva muhūrtam iti sāntvayan //
MBh, 1, 168, 10.2 nāvamaṃsyāmyahaṃ brahman kadācid brāhmaṇarṣabhān /
MBh, 1, 169, 10.2 ṛṣir brahmavidāṃ śreṣṭho maitrāvaruṇir antyadhīḥ /
MBh, 1, 175, 1.3 brahmarūpadharāḥ pārthā jaṭilā brahmacāriṇaḥ /
MBh, 1, 179, 7.1 yadyeṣa darpād dharṣād vā yadi vā brahmacāpalāt /
MBh, 1, 181, 40.2 brāhmaṇaiḥ prāviśat tatra jiṣṇur brahmapuraskṛtaḥ /
MBh, 1, 188, 10.3 brahman samabhivarteta sadvṛttaḥ saṃstapodhana //
MBh, 1, 188, 12.1 kartum asmadvidhair brahmaṃstato na vyavasāmyaham /
MBh, 1, 188, 22.78 brūhi tat kāraṇaṃ yena brahmañ jātā tapasvinī /
MBh, 1, 189, 5.1 brahmovāca /
MBh, 1, 189, 7.1 brahmovāca /
MBh, 1, 192, 5.1 brahmarūpadharāñ śrutvā pāṇḍurājasutāṃstadā /
MBh, 1, 199, 36.7 jayeti brahmaṇāṃ vācaḥ śrūyante ca sahasraśaḥ /
MBh, 1, 201, 25.3 nivartya tapasastau ca brahmalokaṃ jagāma ha //
MBh, 1, 202, 6.2 hitvā triviṣṭapaṃ jagmur brahmalokaṃ tataḥ surāḥ //
MBh, 1, 203, 3.2 siddhair brahmarṣibhiścaiva samantāt parivāritam //
MBh, 1, 203, 17.3 brahmāṇaṃ sā namaskṛtya prāñjalir vākyam abravīt /
MBh, 1, 203, 22.2 brahmā viṣṇuśca bhagavān tṛṇīkṛtyāvatiṣṭhatām /
MBh, 1, 204, 22.1 vareṇa chanditā sā tu brahmaṇā prītim eva ha /
MBh, 1, 204, 24.2 indre trailokyam ādhāya brahmalokaṃ gataḥ prabhuḥ //
MBh, 1, 215, 11.10 na hyetat kāraṇaṃ brahmann alpaṃ sampratibhāti me /
MBh, 1, 215, 11.12 etad vistaraśo brahmañ śrotum icchāmi tattvataḥ /
MBh, 1, 215, 11.102 jagāma sadanaṃ puṇyaṃ brahmaṇo lokapūjitam /
MBh, 1, 215, 11.133 tacca sarvaṃ yathāvṛttaṃ brahmaṇe saṃnyavedayat /
MBh, 1, 216, 7.2 tad divyaṃ dhanuṣāṃ śreṣṭhaṃ brahmaṇā nirmitaṃ purā /
MBh, 1, 216, 17.1 tacca divyaṃ dhanuḥśreṣṭhaṃ brahmaṇā nirmitaṃ purā /
MBh, 1, 217, 1.13 śrāntaḥ śrāntatanur nityaṃ tato brahmāṇam āgamat /
MBh, 1, 217, 1.16 brahmovāca tadā jñātvā dagdhvā khāṇḍavasattrakam /
MBh, 1, 217, 1.18 uktamātre tadā tena brahmaṇā parameṣṭhinā /
MBh, 1, 217, 1.22 tato brahmāṇam agamat punar jñāpitavān prabhum /
MBh, 1, 220, 1.3 tasmin vane dahyamāne brahmann etad vadāśu me //
MBh, 1, 220, 2.2 kāraṇaṃ kīrtitaṃ brahmañ śārṅgakānāṃ na kīrtitam //
MBh, 1, 220, 3.1 tad etad adbhutaṃ brahmañ śārṅgānām avināśanam /
MBh, 1, 220, 11.2 ṛṇino mānavā brahmañ jāyante yena tacchṛṇu /
MBh, 1, 220, 29.3 brahmā bhavān samuttasthau sthitihetur janārdanaḥ /
MBh, 1, 221, 21.3 agnidāhe tu niyataṃ brahmaloke dhruvā gatiḥ //
MBh, 1, 223, 23.3 bhṛśaṃ prīto 'smi bhadraṃ te brahman stotreṇa te vibho //
MBh, 2, 3, 13.1 naranārāyaṇau brahmā yamaḥ sthāṇuśca pañcamaḥ /
MBh, 2, 3, 24.1 na dāśārhī sudharmā vā brahmaṇo vāpi tādṛśī /
MBh, 2, 4, 35.2 divīva devā brahmāṇaṃ yudhiṣṭhiram upāsate //
MBh, 2, 6, 7.2 brahmaṇā nirmitān pūrvaṃ prekṣamāṇo manojavaḥ //
MBh, 2, 6, 8.2 ito vā śreyasī brahmaṃstanmamācakṣva pṛcchataḥ //
MBh, 2, 6, 12.1 brahmaṇaśca sabhāṃ divyāṃ kathayiṣye gataklamām /
MBh, 2, 6, 15.1 kiṃdravyāstāḥ sabhā brahman kiṃvistārāḥ kimāyatāḥ /
MBh, 2, 7, 23.1 brahmarājarṣayaḥ sarve sarve devarṣayastathā /
MBh, 2, 7, 25.3 brahmaṇo vacanād rājan bhṛguḥ saptarṣayastathā //
MBh, 2, 11, 30.11 upāsate ca saṃhṛṣṭā brahmāṇam amitaujasam //
MBh, 2, 11, 37.1 mahābhāgān amitadhīr brahmā lokapitāmahaḥ /
MBh, 2, 20, 34.2 brahmaṇo ''jñāṃ puraskṛtya hantuṃ haladharānujaḥ //
MBh, 2, 23, 11.2 diśām abhijayaṃ brahman vistareṇānukīrtaya /
MBh, 2, 30, 34.1 svayaṃ brahmatvam akarot tasya satyavatīsutaḥ /
MBh, 2, 31, 2.1 prayayuḥ prītamanaso yajñaṃ brahmapuraḥsarāḥ /
MBh, 2, 33, 3.1 sametā brahmabhavane devā devarṣayo yathā /
MBh, 2, 33, 12.2 aṃśāvataraṇe yāsau brahmaṇo bhavane 'bhavat //
MBh, 2, 36, 12.1 pūjayitvā tu pūjārhaṃ brahmakṣatraṃ viśeṣataḥ /
MBh, 2, 52, 21.1 rājaśriyā dīpyamāno yayau brahmapuraḥsaraḥ /
MBh, 3, 2, 49.3 bharaṇārthaṃ tu viprāṇāṃ brahman kāṅkṣe na lobhataḥ //
MBh, 3, 2, 50.1 kathaṃ hy asmadvidho brahman vartamāno gṛhāśrame /
MBh, 3, 2, 68.1 brahmādiṣu tṛṇānteṣu bhūteṣu parivartate /
MBh, 3, 3, 20.2 brahmā viṣṇuś ca rudraś ca skando vaiśravaṇo yamaḥ //
MBh, 3, 13, 19.2 brahmā somaś ca sūryaś ca dharmo dhātā yamo 'nalaḥ //
MBh, 3, 13, 36.2 vairājabhavane cāpi brahmaṇā nyavasaḥ saha //
MBh, 3, 25, 7.2 devalokād brahmalokaṃ gandharvāpsarasām api //
MBh, 3, 27, 2.2 brahmalokasamaṃ puṇyam āsīd dvaitavanaṃ saraḥ //
MBh, 3, 32, 37.2 brahmā provāca putrāṇāṃ yad ṛṣir veda kaśyapaḥ //
MBh, 3, 34, 25.2 sa vadhyaḥ sarvabhūtānāṃ brahmaheva jugupsitaḥ //
MBh, 3, 42, 18.2 niyogād brahmaṇas tāta martyatāṃ samupāgataḥ /
MBh, 3, 45, 15.1 brahmarṣe śrūyatāṃ yat te manasaitad vivakṣitam /
MBh, 3, 45, 17.2 śṛṇu me vadato brahman yo 'yaṃ yaccāsya kāraṇam //
MBh, 3, 45, 21.1 tau manniyogād brahmarṣe kṣitau jātau mahādyutī /
MBh, 3, 49, 42.2 brahmakalpair dvijāgryaiśca tasmānnārhasi śocitum //
MBh, 3, 50, 6.2 tam abhyagacchad brahmarṣir damano nāma bhārata //
MBh, 3, 80, 10.2 kiṃ phalaṃ tasya kārtsnyena tad brahman vaktum arhasi //
MBh, 3, 80, 53.3 prāpnuyācca naro lokān brahmaṇaḥ sadane 'kṣayān //
MBh, 3, 80, 89.1 yatra brahmādayo devā upāsante maheśvaram /
MBh, 3, 80, 96.2 brahmalokam avāpnoti sukṛtī virajā naraḥ //
MBh, 3, 80, 114.1 yajanaṃ yājanaṃ gatvā tathaiva brahmavālukām /
MBh, 3, 80, 116.2 yatra brahmādayo devāḥ siddhāś ca paramarṣayaḥ /
MBh, 3, 80, 131.1 yatra brahmādayo devā ṛṣayaḥ siddhacāraṇāḥ /
MBh, 3, 80, 132.2 sarvapāpaviśuddhātmā brahmalokaṃ ca gacchati //
MBh, 3, 81, 3.2 yatra brahmādayo devā ṛṣayaḥ siddhacāraṇāḥ //
MBh, 3, 81, 5.2 pāpāni vipraṇaśyanti brahmalokaṃ ca gacchati //
MBh, 3, 81, 43.2 brahmāvarte naraḥ snātvā brahmalokam avāpnuyāt //
MBh, 3, 81, 46.3 sarvavyādhivinirmukto brahmaloke mahīyate //
MBh, 3, 81, 58.1 tato gaccheta rājendra brahmaṇaḥ sthānam uttamam /
MBh, 3, 81, 60.1 brahmāṇam abhigamyātha śuciḥ prayatamānasaḥ /
MBh, 3, 81, 60.2 sarvapāpaviśuddhātmā brahmalokaṃ prapadyate //
MBh, 3, 81, 95.1 tato gacchen naravyāghra brahmaṇaḥ sthānam uttamam /
MBh, 3, 81, 101.1 brahmādibhiḥ surai rājann ṛṣibhiś ca tapodhanaiḥ /
MBh, 3, 81, 110.2 tvayi sarve ca dṛśyante surā brahmādayo 'nagha //
MBh, 3, 81, 115.2 yatra brahmādayo devā ṛṣayaś ca tapodhanāḥ //
MBh, 3, 81, 120.1 brahmayoniṃ samāsādya śuciḥ prayatamānasaḥ /
MBh, 3, 81, 120.2 tatra snātvā naravyāghra brahmalokaṃ prapadyate /
MBh, 3, 81, 142.2 yatra brahmādibhir devair ṛṣibhiś ca tapodhanaiḥ /
MBh, 3, 81, 144.2 svargalokam avāpnoti brahmalokaṃ ca gacchati //
MBh, 3, 81, 146.1 tatra brahmā svayaṃ nityaṃ devaiḥ saha mahīpate /
MBh, 3, 81, 158.2 niyataḥ satyavādī ca brahmaloke mahīyate //
MBh, 3, 81, 164.3 labhet kanyāśataṃ divyaṃ brahmalokaṃ ca gacchati //
MBh, 3, 81, 165.2 yatra brahmādayo devā ṛṣayaś ca tapodhanāḥ /
MBh, 3, 81, 169.3 padmavarṇena yānena brahmalokaṃ sa gacchati //
MBh, 3, 82, 3.2 yatra brahmādayo devā ṛṣayaś ca tapodhanāḥ //
MBh, 3, 82, 32.2 sarvapāpaviśuddhātmā brahmaloke mahīyate //
MBh, 3, 82, 52.2 padmavarṇena yānena brahmalokaṃ prapadyate //
MBh, 3, 82, 53.2 tatra nityaṃ nivasati brahmā devagaṇair vṛtaḥ //
MBh, 3, 82, 75.1 tasmin sarasi rājendra brahmaṇo yūpa ucchritaḥ /
MBh, 3, 82, 88.1 tato gaccheta rājendra brahmaṇas tīrtham uttamam /
MBh, 3, 82, 88.2 tatrārcayitvā rājendra brahmāṇam amitaujasam /
MBh, 3, 82, 120.2 te yānti naraśārdūla brahmalokaṃ na saṃśayaḥ //
MBh, 3, 83, 17.2 nyavasat paramaprīto brahmā ca tridaśair vṛtaḥ //
MBh, 3, 83, 23.1 yatra brahmādayo devā ṛṣayaś ca tapodhanāḥ /
MBh, 3, 83, 51.2 brahmalokaṃ vrajed rājan punīte ca kulaṃ naraḥ //
MBh, 3, 83, 65.2 yatra brahmādayo devā diśaś ca sadigīśvarāḥ //
MBh, 3, 84, 4.1 ahaṃ hyetāvubhau brahman kṛṣṇāvarinighātinau /
MBh, 3, 84, 20.1 ācakṣva na hi no brahman rocate tam ṛte 'rjunam /
MBh, 3, 88, 18.2 puṇyaṃ tat khyāyate rājan brahmarṣigaṇasevitam //
MBh, 3, 88, 29.2 ṛṣibhir brahmakalpaiś ca sevitāni mahātmabhiḥ //
MBh, 3, 90, 17.1 tad yadā manyase brahman gamanaṃ tīrthadarśane /
MBh, 3, 93, 10.2 ṛṣijuṣṭaṃ supuṇyaṃ tat tīrthaṃ brahmasarottamam //
MBh, 3, 96, 19.1 ayaṃ vai dānavo brahmann ilvalo vasumān bhuvi /
MBh, 3, 98, 5.2 puraṃdaraṃ puraskṛtya brahmāṇam upatasthire //
MBh, 3, 104, 1.2 tān uvāca sametāṃstu brahmā lokapitāmahaḥ /
MBh, 3, 104, 3.2 kathaṃ vai jñātayo brahman kāraṇaṃ cātra kiṃ mune /
MBh, 3, 105, 5.2 brahmāṇaṃ śaraṇaṃ jagmuḥ sahitāḥ sarvadaivataiḥ //
MBh, 3, 108, 19.2 vātāpiś ca yathā nītaḥ kṣayaṃ sa brahmahā prabho /
MBh, 3, 111, 10.2 kva cāśramas tava kiṃ nāma cedaṃ vrataṃ brahmaṃścarasi hi devavat tvam //
MBh, 3, 121, 23.1 nāsatyau ca kathaṃ brahman kṛtavān somapīthinau /
MBh, 3, 125, 3.2 bhaviṣyataḥ satyam etad vaco brahman bravīmi te //
MBh, 3, 126, 1.3 kathaṃ jāto mahābrahman yauvanāśvo nṛpottamaḥ /
MBh, 3, 127, 13.1 idaṃ bhāryāśataṃ brahman parīkṣyopacitaṃ prabho /
MBh, 3, 128, 1.2 brahman yad yad yathā kāryaṃ tat tat kuru tathā tathā /
MBh, 3, 135, 35.1 kim idaṃ vartate brahman kiṃ ca te ha cikīrṣitam /
MBh, 3, 139, 9.1 so 'smadarthe vrataṃ sādhu cara tvaṃ brahmahiṃsanam /
MBh, 3, 139, 13.1 eṣa te brahmahā yajñaṃ mā draṣṭuṃ praviśed iti /
MBh, 3, 139, 13.2 brahmahā prekṣitenāpi pīḍayet tvāṃ na saṃśayaḥ //
MBh, 3, 139, 15.1 ucyamāno 'sakṛt preṣyair brahmahann iti bhārata /
MBh, 3, 145, 30.2 brahmabhūtair mahābhāgair upetaṃ brahmavādibhiḥ //
MBh, 3, 154, 32.3 brahmarūpapraticchanno na no vadasi cāpriyam //
MBh, 3, 154, 33.2 atithiṃ brahmarūpaṃ ca kathaṃ hanyām anāgasam /
MBh, 3, 160, 13.1 yasmin brahmasadaś caiva tiṣṭhate ca prajāpatiḥ /
MBh, 3, 160, 14.1 yān āhur brahmaṇaḥ putrān mānasān dakṣasaptamān /
MBh, 3, 160, 18.1 brahmaṇaḥ sadanāt tasya paraṃ sthānaṃ prakāśate /
MBh, 3, 170, 9.2 brahmaṇā bharataśreṣṭha kālakeyakṛte kṛtam //
MBh, 3, 170, 12.3 mānuṣo mṛtyur eteṣāṃ nirdiṣṭo brahmaṇā purā //
MBh, 3, 178, 34.1 brahmarṣidevagandharvayakṣarākṣasakiṃnarāḥ /
MBh, 3, 185, 48.2 ahaṃ prajāpatir brahmā matparaṃ nādhigamyate /
MBh, 3, 186, 3.2 tvam eva pralaye vipra brahmāṇam upatiṣṭhasi //
MBh, 3, 186, 10.2 tvam ekaḥ sarvabhūteśaṃ brahmāṇam upatiṣṭhasi //
MBh, 3, 186, 23.2 viśvaṃ hi brahmabhavane sarvaśaḥ parivartate /
MBh, 3, 186, 38.1 brahmavadhyāvaliptānāṃ tathā mithyābhiśaṃsinām /
MBh, 3, 187, 5.1 ahaṃ viṣṇur ahaṃ brahmā śakraścāhaṃ surādhipaḥ /
MBh, 3, 187, 34.1 kālacakraṃ nayāmyeko brahmann aham arūpi vai /
MBh, 3, 187, 40.2 aśiśuḥ śiśurūpeṇa yāvad brahmā na budhyate //
MBh, 3, 187, 41.1 mayā ca vipra datto 'yaṃ varas te brahmarūpiṇā /
MBh, 3, 187, 45.1 yāvat sa bhagavān brahmā na budhyati mahātapāḥ /
MBh, 3, 188, 57.2 brāhmaṇāśca bhaviṣyanti brahmasvāni ca bhuñjate //
MBh, 3, 190, 60.3 mā tvā vadhīd varuṇo ghorapāśair brahmakṣatrasyāntare vartamānaḥ //
MBh, 3, 190, 68.1 ikṣvākavo yadi brahman dalo vā vidheyā me yadi vānye viśo 'pi /
MBh, 3, 190, 79.4 brāhmaṇebhyo mṛgayantī sūnṛtāni tathā brahman puṇyalokaṃ labheyam //
MBh, 3, 192, 22.3 avaśyaṃ hi tvayā brahman matto grāhyo varo dvija //
MBh, 3, 194, 2.1 na te 'bhigamanaṃ brahman mogham etad bhaviṣyati /
MBh, 3, 194, 4.2 visarjayasva māṃ brahman nyastaśastro 'smi sāmpratam //
MBh, 3, 194, 11.3 sākṣāllokagurur brahmā padme sūryendusaprabhe //
MBh, 3, 194, 17.1 vitrāsayetām atha tau brahmāṇam amitaujasam /
MBh, 3, 194, 17.2 vitrāsyamāno bahuśo brahmā tābhyāṃ mahāyaśāḥ /
MBh, 3, 195, 2.2 tasmai brahmā dadau prīto varaṃ vavre sa ca prabho //
MBh, 3, 196, 8.2 sādhvācārāḥ striyo brahman yat kurvanti sadādṛtāḥ /
MBh, 3, 197, 27.2 krodhaḥ suvipulo brahman prasādaś ca mahātmanām //
MBh, 3, 197, 28.1 asmiṃs tvatikrame brahman kṣantum arhasi me 'nagha /
MBh, 3, 198, 31.1 pareṇa hi hatān brahman varāhamahiṣān aham /
MBh, 3, 198, 49.2 evaṃ śrutir iyaṃ brahman dharmeṣu paridṛśyate //
MBh, 3, 198, 50.2 dharmo brahman nudate pūruṣāṇāṃ yat kurvate pāpam iha pramādāt //
MBh, 3, 198, 60.2 etaccatuṣṭayaṃ brahmañ śiṣṭācāreṣu nityadā //
MBh, 3, 198, 94.2 śiṣṭācāraguṇān brahman puraskṛtya dvijarṣabha //
MBh, 3, 199, 2.1 vidhis tu balavān brahman dustaraṃ hi purākṛtam /
MBh, 3, 199, 2.3 doṣasyaitasya vai brahman vighāte yatnavān aham //
MBh, 3, 199, 9.2 yajñeṣu paśavo brahman vadhyante satataṃ dvijaiḥ /
MBh, 3, 199, 10.1 yadi naivāgnayo brahman māṃsakāmābhavan purā /
MBh, 3, 199, 15.1 svakarma tyajato brahmann adharma iha dṛśyate /
MBh, 3, 199, 22.1 jīvā hi bahavo brahman vṛkṣeṣu ca phaleṣu ca /
MBh, 3, 199, 23.1 sarvaṃ vyāptam idaṃ brahman prāṇibhiḥ prāṇijīvanaiḥ /
MBh, 3, 200, 22.1 na kaścid īśate brahman svayaṃgrāhasya sattama /
MBh, 3, 200, 23.1 yathā śrutir iyaṃ brahmañ jīvaḥ kila sanātanaḥ /
MBh, 3, 200, 52.2 brahmaṇaḥ padam āpnoti yat paraṃ dvijasattama //
MBh, 3, 201, 15.2 mahābhūtātmakaṃ brahman nātaḥ parataraṃ bhavet //
MBh, 3, 202, 4.1 bhūmiḥ pañcaguṇā brahmann udakaṃ ca caturguṇam /
MBh, 3, 202, 6.2 apām ete guṇā brahman kīrtitās tava suvrata //
MBh, 3, 202, 8.1 ete pañcadaśa brahman guṇā bhūteṣu pañcasu /
MBh, 3, 203, 11.2 vaiśyatvaṃ bhavati brahman kṣatriyatvaṃ tathaiva ca //
MBh, 3, 203, 44.2 taṃ vidyād brahmaṇo yogaṃ viyogaṃ yogasaṃjñitam //
MBh, 3, 204, 20.1 etau me paramaṃ brahman pitā mātā ca daivatam /
MBh, 3, 204, 26.1 pañcaiva guravo brahman puruṣasya bubhūṣataḥ /
MBh, 3, 205, 10.1 śraddadhasva mama brahman nānyathā kartum arhasi /
MBh, 3, 205, 22.3 ātmadoṣakṛtair brahmann avasthāṃ prāptavān imām //
MBh, 3, 205, 26.1 bhūmau nipatito brahmann uvāca pratinādayan /
MBh, 3, 205, 28.3 kṣantum arhasi me brahmann iti cokto mayā muniḥ //
MBh, 3, 206, 26.2 etair nidarśanair brahman nāvasīdāmi sattama //
MBh, 3, 206, 33.2 atyadbhutam idaṃ brahman dharmākhyānam anuttamam /
MBh, 3, 207, 10.2 anyo 'gnir iha lokānāṃ brahmaṇā sampravartitaḥ /
MBh, 3, 207, 13.1 tvam agne prathamaḥ sṛṣṭo brahmaṇā timirāpahaḥ /
MBh, 3, 208, 1.2 brahmaṇo yastṛtīyas tu putraḥ kurukulodvaha /
MBh, 3, 210, 2.2 putraṃ labhema dharmiṣṭhaṃ yaśasā brahmaṇā samam //
MBh, 3, 212, 26.1 atreś cāpyanvaye jātā brahmaṇo mānasāḥ prajāḥ /
MBh, 3, 212, 26.3 tasya tad brahmaṇaḥ kāyān nirharanti hutāśanāḥ //
MBh, 3, 213, 34.1 evaṃ saṃcintya bhagavān brahmalokaṃ tadā gataḥ /
MBh, 3, 213, 35.1 brahmovāca /
MBh, 3, 218, 43.1 ayaṃ tasyāḥ patir nūnaṃ vihito brahmaṇā svayam /
MBh, 3, 219, 9.2 kālaṃ tvimaṃ paraṃ skanda brahmaṇā saha cintaya //
MBh, 3, 219, 10.1 dhaniṣṭhādis tadā kālo brahmaṇā parinirmitaḥ /
MBh, 3, 220, 8.1 tato brahmā mahāsenaṃ prajāpatir athābravīt /
MBh, 3, 221, 73.1 brahmadattavaraḥ skanda tvayāyaṃ mahiṣo hataḥ /
MBh, 3, 247, 5.2 lokān puṇyakṛtāṃ brahman sadbhir āsevitān nṛbhiḥ //
MBh, 3, 247, 15.2 paryuhyante vimānaiśca brahmann evaṃvidhāś ca te //
MBh, 3, 247, 18.1 purastād brahmaṇas tatra lokās tejomayāḥ śubhāḥ /
MBh, 3, 247, 18.2 yatra yāntyṛṣayo brahman pūtāḥ svaiḥ karmabhiḥ śubhaiḥ //
MBh, 3, 247, 32.1 ā brahmabhavanād ete doṣā maudgalya dāruṇāḥ /
MBh, 3, 247, 35.2 karmabhūmir iyaṃ brahman phalabhūmir asau matā //
MBh, 3, 259, 12.1 kharo dhanuṣi vikrānto brahmadviṭ piśitāśanaḥ /
MBh, 3, 259, 15.2 brahmāṇaṃ toṣayāmāsur ghoreṇa tapasā tadā //
MBh, 3, 259, 21.1 tato brahmā svayaṃ gatvā tapasas tān nyavārayat /
MBh, 3, 259, 22.1 brahmovāca /
MBh, 3, 259, 26.1 brahmovāca /
MBh, 3, 259, 31.1 brahmovāca /
MBh, 3, 260, 1.2 tato brahmarṣayaḥ siddhā devarājarṣayas tathā /
MBh, 3, 260, 1.3 havyavāhaṃ puraskṛtya brahmāṇaṃ śaraṇaṃ gatāḥ //
MBh, 3, 260, 4.1 brahmovāca /
MBh, 3, 261, 1.3 prasthānakāraṇaṃ brahmañśrotum icchāmi kathyatām //
MBh, 3, 261, 15.1 adya puṣyo niśi brahman puṇyaṃ yogam upaiṣyati /
MBh, 3, 263, 38.2 prāpto brahmānuśāpena yoniṃ rākṣasasevitām //
MBh, 3, 265, 22.1 prajāpatisamo vipro brahmayoniḥ pitā tava /
MBh, 3, 275, 29.1 brahmovāca /
MBh, 3, 275, 40.1 tam uvāca tato brahmā devaiḥ śakramukhair vṛtaḥ /
MBh, 3, 275, 42.1 tatas te brahmaṇā prokte tatheti vacane tadā /
MBh, 3, 284, 1.2 yat tat tadā mahābrahmaṃllomaśo vākyam abravīt /
MBh, 3, 287, 10.1 mama kanyā mahābrahman pṛthā nāma yaśasvinī /
MBh, 3, 288, 13.1 iyaṃ brahman mama sutā bālā sukhavivardhitā /
MBh, 3, 297, 28.2 brahmādityam unnayati devās tasyābhitaś carāḥ /
MBh, 3, 299, 13.1 prāpya vāmanarūpeṇa pracchannaṃ brahmarūpiṇā /
MBh, 4, 1, 2.6 draupadī ca kathaṃ brahmann ajñātā duḥkhitāvasat /
MBh, 4, 1, 2.38 brāhmaṇaṃ toṣayiṣyaṃśca brahmarūpaṃ nidhāya ca /
MBh, 4, 1, 2.39 prasādād brahmaṇo rājan diteḥ putrānmahābalān /
MBh, 4, 5, 24.17 brahmāṇam indraṃ varadaṃ kuberaṃ varuṇānilau /
MBh, 4, 12, 12.1 atha māse caturthe tu brahmaṇaḥ sumahotsavaḥ /
MBh, 4, 38, 39.2 etad varṣasahasraṃ tu brahmā pūrvam adhārayat //
MBh, 4, 45, 5.3 vaiśyo 'dhigamya dravyāṇi brahmakarmāṇi kārayet //
MBh, 4, 56, 10.1 aham indrād dṛḍhāṃ muṣṭiṃ brahmaṇaḥ kṛtahastatām /
MBh, 4, 63, 40.1 vayasyatvāt tu te brahmann aparādham imaṃ kṣame /
MBh, 4, 64, 5.3 mā tvā brahmaviṣaṃ ghoraṃ samūlam api nirdahet //
MBh, 5, 11, 16.2 rakṣa māṃ nahuṣād brahmaṃs tavāsmi śaraṇaṃ gatā //
MBh, 5, 12, 15.2 śaraṇāgatāsmi te brahmaṃstrāhi māṃ mahato bhayāt //
MBh, 5, 12, 18.2 asmiṃścārthe purā gītaṃ brahmaṇā śrūyatām idam //
MBh, 5, 12, 27.3 brahman sādhvidam uktaṃ te hitaṃ sarvadivaukasām /
MBh, 5, 13, 3.1 namasya sā tu brahmāṇaṃ kṛtvā śirasi cāñjalim /
MBh, 5, 15, 29.4 na me tatra gatir brahman kim anyat karavāṇi te //
MBh, 5, 15, 32.1 adbhyo 'gnir brahmataḥ kṣatram aśmano loham utthitam /
MBh, 5, 17, 9.1 ya ime brahmaṇā proktā mantrā vai prokṣaṇe gavām /
MBh, 5, 17, 14.1 yaccāpi tvam ṛṣīnmūḍha brahmakalpān durāsadān /
MBh, 5, 18, 13.1 durācāraśca nahuṣo brahmadviṭ pāpacetanaḥ /
MBh, 5, 21, 9.1 na tanna viditaṃ brahmaṃl loke bhūtena kenacit /
MBh, 5, 28, 8.2 prājāpatyaṃ tridivaṃ brahmalokaṃ nādharmataḥ saṃjaya kāmaye tat //
MBh, 5, 35, 19.3 brahmann abhyarcanīyo 'si śvetā gauḥ pīvarīkṛtā //
MBh, 5, 35, 21.2 putro vānyo bhavān brahman sākṣye caiva bhavet sthitaḥ /
MBh, 5, 36, 26.1 devadravyavināśena brahmasvaharaṇena ca /
MBh, 5, 38, 13.1 adbhyo 'gnir brahmataḥ kṣatram aśmano loham utthitam /
MBh, 5, 40, 23.2 ṛtaṃ bruvan gurave karma kurvan na brāhmaṇaścyavate brahmalokāt //
MBh, 5, 40, 26.1 brahmakṣatraṃ vaiśyavarṇaṃ ca śūdraḥ krameṇaitānnyāyataḥ pūjayānaḥ /
MBh, 5, 42, 21.2 brahmasvaṃ nopabhuñjed vā tadannaṃ saṃmataṃ satām //
MBh, 5, 42, 24.2 tasmāddhi kiṃcit kṣatriya brahmāvasati paśyati //
MBh, 5, 42, 26.2 te durdharṣā duṣprakampyā vidyāt tān brahmaṇastanum //
MBh, 5, 44, 14.2 ṛṣayaśca mahābhāgā brahmalokaṃ manīṣiṇaḥ //
MBh, 5, 44, 17.2 brahmaiva vidvāṃstena abhyeti sarvaṃ nānyaḥ panthā ayanāya vidyate //
MBh, 5, 48, 2.1 bṛhaspatiścośanā ca brahmāṇaṃ paryupasthitau /
MBh, 5, 48, 7.1 brahmovāca /
MBh, 5, 54, 28.2 hantum akṣayyarūpeyaṃ brahmaṇāpi svayambhuvā //
MBh, 5, 81, 28.1 brahmadevarṣayaścaiva kṛṣṇaṃ yadusukhāvaham /
MBh, 5, 95, 2.1 akṣayaścāvyayaścaiva brahmā lokapitāmahaḥ /
MBh, 5, 96, 21.2 sṛṣṭaḥ prathamajo daṇḍo brahmaṇā brahmavādinā //
MBh, 5, 106, 8.1 etasmāt kāraṇād brahman pūrvetyeṣā dig ucyate /
MBh, 5, 107, 11.2 maryādā sthāpitā brahman yāṃ sūryo nātivartate //
MBh, 5, 109, 4.2 badaryām āśramapade tathā brahmā ca śāśvataḥ //
MBh, 5, 109, 19.2 trilokavikrame brahmann uttarāṃ diśam āśritam //
MBh, 5, 109, 26.2 pṛthivīṃ cākhilāṃ brahmaṃs tasmād āroha māṃ dvija //
MBh, 5, 116, 10.2 vidhistu balavān brahman pravaṇaṃ hi mano mama //
MBh, 5, 118, 4.2 ṛṣibhir brahmakalpaiśca samantād āvṛtaṃ vanam //
MBh, 5, 129, 5.1 tasya brahmā lalāṭastho rudro vakṣasi cābhavat /
MBh, 5, 139, 34.2 japair homaiśca saṃyukto brahmatvaṃ kārayiṣyati //
MBh, 5, 143, 11.2 vedaiḥ parivṛto brahmā yathā vedāṅgapañcamaiḥ //
MBh, 5, 176, 5.3 na hi jānāti me bhīṣmo brahmañ śālvagataṃ manaḥ //
MBh, 5, 176, 7.2 ubhayor eva vā brahman yad yuktaṃ tat samācara //
MBh, 5, 176, 13.2 mamāpyeṣa mahān brahman hṛdi kāmo 'bhivartate /
MBh, 5, 177, 13.2 brahmadviḍ bhavitā taṃ vai haniṣyāmīti bhārgava //
MBh, 5, 177, 18.1 kāryam etanmahad brahman kāśikanyāmanogatam /
MBh, 5, 178, 9.2 nāham enāṃ punar dadyāṃ bhrātre brahman kathaṃcana //
MBh, 5, 178, 27.3 brahmahatyā na tasya syād iti dharmeṣu niścayaḥ //
MBh, 5, 180, 23.2 bhūyastu śṛṇu me brahman saṃpadaṃ dharmasaṃgrahe //
MBh, 5, 187, 25.2 cyavanasyāśrame caiva brahmaṇaḥ sthāna eva ca //
MBh, 5, 193, 21.2 yad āha māṃ bhavān brahman saṃbandhivacanād vacaḥ /
MBh, 6, 2, 7.2 na rocaye jñātivadhaṃ draṣṭuṃ brahmarṣisattama /
MBh, 6, 7, 17.1 tatra brahmā ca rudraśca śakraścāpi sureśvaraḥ /
MBh, 6, 7, 43.3 naranārāyaṇau brahmā manuḥ sthāṇuśca pañcamaḥ //
MBh, 6, 7, 44.2 brahmalokād apakrāntā saptadhā pratipadyate //
MBh, 6, 8, 28.2 brahmalokāccyutāḥ sarve sarve ca brahmavādinaḥ //
MBh, 6, 16, 38.1 sṛṣṭā duryodhanasyārthe brahmalokāya dīkṣitāḥ /
MBh, 6, 17, 8.2 gacchadhvaṃ tena śakrasya brahmaṇaśca salokatām //
MBh, 6, BhaGī 2, 72.2 sthitvāsyāmantakāle 'pi brahmanirvāṇamṛcchati //
MBh, 6, BhaGī 4, 24.1 brahmārpaṇaṃ brahmahavirbrahmāgnau brahmaṇā hutam /
MBh, 6, BhaGī 4, 32.1 evaṃ bahuvidhā yajñā vitatā brahmaṇo mukhe /
MBh, 6, BhaGī 8, 16.1 ā brahmabhuvanāllokāḥ punarāvartino 'rjuna /
MBh, 6, BhaGī 8, 17.1 sahasrayugaparyantamaharyadbrahmaṇo viduḥ /
MBh, 6, BhaGī 11, 15.3 brahmāṇamīśaṃ kamalāsanasthamṛṣīṃśca sarvānuragāṃśca divyān //
MBh, 6, BhaGī 11, 37.1 kasmācca te na nameranmahātmangarīyase brahmaṇo 'pyādikartre /
MBh, 6, 41, 53.2 jayam āśāssva me brahman mantrayasva ca maddhitam /
MBh, 6, 61, 39.1 dhyānenāvedya taṃ brahmā kṛtvā ca niyato 'ñjalim /
MBh, 6, 61, 40.1 ṛṣayastvatha devāśca dṛṣṭvā brahmāṇam utthitam /
MBh, 6, 61, 41.1 yathāvacca tam abhyarcya brahmā brahmavidāṃ varaḥ /
MBh, 6, 61, 51.2 udbhāvana manodbhāva jaya brahmajanapriya //
MBh, 6, 61, 66.2 aniruddho 'sṛjanmāṃ vai brahmāṇaṃ lokadhāriṇam //
MBh, 6, 62, 1.3 brahmāṇaṃ pratyuvācedaṃ snigdhagambhīrayā girā //
MBh, 6, 62, 5.2 devabrahmarṣigandharvān sarvānmadhurayā girā //
MBh, 6, 62, 13.1 tasyāham ātmajo brahmā sarvasya jagataḥ patiḥ /
MBh, 6, 62, 25.2 kathāṃ tāṃ brahmaṇā gītāṃ śrutvā prītā divaṃ yayuḥ //
MBh, 6, 62, 29.1 yasyāsāvātmajo brahmā sarvasya jagataḥ pitā /
MBh, 6, 63, 12.3 brahmaṇo 'pacitiṃ kurvañ jaghāna puruṣottamaḥ //
MBh, 6, 111, 21.2 brahmalokaparā bhūtvā saṃjagmuḥ krodhamūrchitāḥ //
MBh, 6, 113, 1.3 brahmalokaparāḥ sarve samapadyanta bhārata //
MBh, 6, 113, 12.2 na nyavartanta kauravyā brahmalokapuraskṛtāḥ //
MBh, 6, 113, 15.1 bhayaṃ tyaktvā raṇe śūrā brahmalokapuraskṛtāḥ /
MBh, 7, 2, 5.1 brahmadviṣaghne satataṃ kṛtajñe sanātanaṃ candramasīva lakṣma /
MBh, 7, 16, 29.1 ye vai lokāścānṛtānāṃ ye caiva brahmaghātinām /
MBh, 7, 16, 30.1 brahmasvahāriṇaścaiva rājapiṇḍāpahāriṇaḥ /
MBh, 7, 16, 31.2 apacāriṇāṃ ca ye lokā ye ca brahmadviṣām api //
MBh, 7, 19, 14.1 vṛtā balena mahatā brahmalokapuraskṛtāḥ /
MBh, 7, 48, 8.1 punar brahmavasātīyāñ jaghāna rathino daśa /
MBh, 7, 51, 27.2 brahmaghnānāṃ ca ye lokā ye ca goghātinām api //
MBh, 7, 51, 38.1 asurasuramanuṣyāḥ pakṣiṇo voragā vā pitṛrajanicarā vā brahmadevarṣayo vā /
MBh, 7, 57, 55.2 brahmavaktrāya śarvāya śaṃkarāya śivāya ca //
MBh, 7, 66, 3.1 śivena dhyāhi māṃ brahman svasti caiva vadasva me /
MBh, 7, 69, 11.2 tathā muhyāmi ca brahman kāryavattāṃ vicintayan //
MBh, 7, 69, 12.1 yathāśakti ca te brahman vartaye vṛttim uttamām /
MBh, 7, 69, 41.2 karotu svasti te brahmā svasti cāpi dvijātayaḥ /
MBh, 7, 69, 50.2 brahmāṇaṃ śaraṇaṃ jagmur vṛtrād bhītā mahāsurāt //
MBh, 7, 69, 57.1 te gatvā sahitā devā brahmaṇā saha mandaram /
MBh, 7, 69, 70.1 yathā ca brahmaṇā baddhaṃ saṃgrāme tārakāmaye /
MBh, 7, 73, 30.1 vimānāgragatā devā brahmaśakrapurogamāḥ /
MBh, 7, 78, 20.1 daivaṃ yadyasya varmaitad brahmaṇā vā svayaṃ kṛtam /
MBh, 7, 88, 27.3 gacchāmi svasti te brahmanna me kālātyayo bhavet //
MBh, 7, 88, 36.1 etāvad uktvā yantāraṃ brahmāṇaṃ parivarjayan /
MBh, 7, 102, 43.2 brahmeśānendravaruṇān avahad yaḥ purā rathaḥ /
MBh, 7, 117, 29.1 tāvadīrgheṇa kālena brahmalokapuraskṛtau /
MBh, 7, 118, 17.2 yiyāsur brahmalokāya prāṇān prāṇeṣvathājuhot //
MBh, 7, 119, 24.1 brahmadravye gurudravye jñātidravye 'pyahiṃsakāḥ /
MBh, 7, 133, 45.1 satyam uktaṃ tvayā brahman pāṇḍavān prati yad vacaḥ /
MBh, 7, 134, 8.2 āyānti pāṇḍavā brahmann āhvayantaḥ samantataḥ //
MBh, 7, 156, 23.3 rāvaṇena samaprāṇā brahmayajñavināśanāḥ //
MBh, 7, 164, 87.2 vasiṣṭhaḥ kaśyapo 'triśca brahmalokaṃ ninīṣavaḥ //
MBh, 7, 164, 102.2 aśvatthāmā hato brahmannivartasvāhavād iti //
MBh, 7, 165, 30.2 ajñānānmūḍhavad brahman putradāradhanepsayā //
MBh, 7, 165, 41.3 brahmalokaṃ gate droṇe dhṛṣṭadyumne ca mohite //
MBh, 7, 165, 45.3 ācāryaṃ yogam āsthāya brahmalokam ariṃdamam //
MBh, 7, 166, 43.2 upahāraḥ purā datto brahmarūpa upasthite //
MBh, 7, 166, 46.1 na tvidaṃ sahasā brahman prayoktavyaṃ kathaṃcana /
MBh, 7, 166, 56.1 mitrabrahmagurudveṣī jālmakaḥ suvigarhitaḥ /
MBh, 7, 172, 55.1 sa tena tapasā tāta brahmabhūto yadābhavat /
MBh, 7, 172, 61.2 nālaṃ draṣṭuṃ yam ajaṃ bhinnavṛttā brahmadviṣaghnam amṛtasya yonim //
MBh, 7, 172, 68.2 kāmo brahmā brahma ca brāhmaṇāśca tvatsambhūtaṃ sthāsnu cariṣṇu cedam //
MBh, 7, 172, 94.2 brahmalokaṃ gato rājan brāhmaṇo vedapāragaḥ //
MBh, 8, 1, 22.1 tathā śāṃtanavaṃ vṛddhaṃ brahman bāhlikam eva ca /
MBh, 8, 12, 16.1 brahmeśānāv ivājayyau vīrāv ekarathe sthitau /
MBh, 8, 23, 5.2 sa pātu sarvataḥ karṇaṃ bhavān brahmeva śaṃkaram //
MBh, 8, 23, 32.1 brāhmaṇā brahmaṇā sṛṣṭā mukhāt kṣatram athorasaḥ /
MBh, 8, 23, 34.2 lokasyānugrahārthāya sthāpitā brahmaṇā bhuvi //
MBh, 8, 23, 35.2 brahmakṣatraviśāṃ śūdrā vihitāḥ paricārakāḥ //
MBh, 8, 23, 36.1 brahmakṣatrasya vihitāḥ sūtā vai paricārakāḥ /
MBh, 8, 24, 36.2 brahmāṇam agrataḥ kṛtvā vṛṣāṅkaṃ śaraṇaṃ yayuḥ //
MBh, 8, 24, 47.2 durvāraṇāya śukrāya brahmaṇe brahmacāriṇe //
MBh, 8, 24, 49.2 prapannārtivināśāya brahmadviṭsaṃghaghātine //
MBh, 8, 24, 53.2 satkṛtya śaṃkaraṃ prāha brahmā lokahitaṃ vacaḥ //
MBh, 8, 24, 88.1 duścyāvaś cyāvano jetā hantā brahmadviṣāṃ haraḥ /
MBh, 8, 24, 107.1 brahmovāca /
MBh, 8, 24, 125.1 yathaiva bhagavān brahmā lokadhātā pitāmahaḥ /
MBh, 8, 24, 127.1 yuddhe hy ayaṃ rudrakalpas tvaṃ ca brahmasamo 'nagha /
MBh, 8, 25, 7.2 īśānasya yathā brahmā yathā pārthasya keśavaḥ /
MBh, 8, 26, 8.2 sampāditaṃ brahmavidā pūrvam eva purodhasā //
MBh, 8, 27, 82.2 tathā brahmadviṣo nityaṃ gacchantīha parābhavam //
MBh, 8, 42, 19.2 tiṣṭha tiṣṭhādya brahmaghna na me jīvan vimokṣyase //
MBh, 8, 50, 56.1 brahmaṇā ca prajāḥ sṛṣṭā gāṇḍīvaṃ ca mahādbhutam /
MBh, 8, 51, 17.1 udīrṇāś ca mahāsenā brahmakṣatrasya bhārata /
MBh, 8, 63, 41.1 devabrahmanṛparṣīṇāṃ gaṇāḥ pāṇḍavato 'bhavan /
MBh, 8, 63, 46.1 brahmā brahmarṣibhiḥ sārdhaṃ prajāpatibhir eva ca /
MBh, 8, 63, 50.1 brahmeśānāv atho vākyam ūcatus tridaśeśvaram /
MBh, 8, 63, 57.2 āmantrya sarvabhūtāni brahmeśānānuśāsanāt //
MBh, 8, 64, 21.1 hato gurur brahmasamo mahāstravit tathaiva bhīṣmapramukhā nararṣabhāḥ /
MBh, 8, 65, 23.2 tan me 'nujānātu bhavān surāś ca brahmā bhavo brahmavidaś ca sarve //
MBh, 9, 4, 8.3 sa ca me vacanaṃ brahman katham evābhimaṃsyate //
MBh, 9, 11, 43.1 brahmalokaparā bhūtvā prārthayanto jayaṃ yudhi /
MBh, 9, 16, 45.2 tvaṣṭrā prayatnānniyamena kᄆptāṃ brahmadviṣām antakarīm amoghām //
MBh, 9, 33, 14.2 brahmāṇam iva deveśam indropendrau mudā yutau //
MBh, 9, 34, 3.2 tasya cāgamanaṃ bhūyo brahmañ śaṃsitum arhasi //
MBh, 9, 34, 34.2 brahman brahmavidāṃ śreṣṭha paraṃ kautūhalaṃ hi me //
MBh, 9, 35, 5.2 udapānaṃ kathaṃ brahman kathaṃ ca sumahātapāḥ /
MBh, 9, 35, 6.2 etad ācakṣva me brahman yadi śrāvyaṃ hi manyase //
MBh, 9, 35, 8.2 brahmalokajitaḥ sarve tapasā brahmavādinaḥ //
MBh, 9, 36, 37.2 kasmāt sarasvatī brahmannivṛttā prāṅmukhī tataḥ /
MBh, 9, 37, 26.2 vimalodā bhagavatī brahmaṇā yajatā punaḥ /
MBh, 9, 37, 36.1 brahmādibhiḥ surai rājann ṛṣibhiśca tapodhanaiḥ /
MBh, 9, 37, 39.2 kiṃ na paśyasi me brahman karācchākarasaṃ srutam /
MBh, 9, 37, 45.2 tvayi sarve sma dṛśyante surā brahmādayo 'nagha //
MBh, 9, 38, 8.2 kapālamocanaṃ brahman kathaṃ yatra mahāmuniḥ /
MBh, 9, 39, 2.1 devāpiśca kathaṃ brahman viśvāmitraśca sattama /
MBh, 9, 39, 28.2 tatheti cābravīd brahmā sarvalokapitāmahaḥ //
MBh, 9, 40, 1.2 brahmayonibhir ākīrṇaṃ jagāma yadunandanaḥ /
MBh, 9, 41, 34.1 taṃ tu kruddham abhiprekṣya brahmahatyābhayānnadī /
MBh, 9, 42, 25.2 aruṇāyāṃ mahārāja brahmahatyāpahā hi sā //
MBh, 9, 42, 27.2 kimarthaṃ bhagavāñ śakro brahmahatyām avāptavān /
MBh, 9, 42, 34.2 iṣṭvopaspṛśa devendra brahmahatyāpahā hi sā //
MBh, 9, 42, 36.1 sa muktaḥ pāpmanā tena brahmahatyākṛtena ha /
MBh, 9, 43, 1.3 kumārasyābhiṣekaṃ tu brahman vyākhyātum arhasi //
MBh, 9, 43, 8.1 sa gaṅgām abhisaṃgamya niyogād brahmaṇaḥ prabhuḥ /
MBh, 9, 43, 30.2 brahmā svayaṃbhūr bhagavān saputraḥ saha viṣṇunā //
MBh, 9, 43, 50.1 tataḥ kumāram ādāya devā brahmapurogamāḥ /
MBh, 9, 44, 20.2 tathābhyaṣiñcad bhagavān brahmā lokapitāmahaḥ /
MBh, 9, 44, 21.1 tasmai brahmā dadau prīto balino vātaraṃhasaḥ /
MBh, 9, 46, 1.2 atyadbhutam idaṃ brahmañśrutavān asmi tattvataḥ /
MBh, 9, 46, 21.2 tatrāplutya tato brahmā saha devaiḥ prabhuḥ purā /
MBh, 9, 47, 56.3 śrotum icchāmyahaṃ brahman paraṃ kautūhalaṃ hi me //
MBh, 9, 49, 40.1 āruhya ca gavāṃ lokaṃ prayāntaṃ brahmasatriṇām /
MBh, 9, 49, 44.2 prayataḥ prāñjalir bhūtvā dhīrastān brahmasatriṇaḥ //
MBh, 9, 49, 46.3 jaigīṣavyo gato lokaṃ śāśvataṃ brahmaṇo 'vyayam //
MBh, 9, 49, 48.3 brahmaṇaḥ sadanaṃ vipra jaigīṣavyo yadāptavān //
MBh, 9, 50, 19.1 prasṛtāsi mahābhāge saraso brahmaṇaḥ purā /
MBh, 9, 50, 33.2 bhṛśaṃ krodhavisṛṣṭena brahmatejobhavena ca /
MBh, 9, 51, 2.1 suduṣkaram idaṃ brahmaṃstvattaḥ śrutam anuttamam /
MBh, 9, 62, 4.2 kiṃ nu tat kāraṇaṃ brahman yena kṛṣṇo gataḥ punaḥ //
MBh, 9, 62, 5.1 na caitat kāraṇaṃ brahmann alpaṃ vai pratibhāti me /
MBh, 9, 62, 6.2 yaccātra kāraṇaṃ brahman kāryasyāsya viniścaye //
MBh, 10, 7, 43.1 pibanto 'sṛgvasāstvanye kruddhā brahmadviṣāṃ sadā /
MBh, 10, 12, 28.1 tenāpi suhṛdā brahman pārthenākliṣṭakarmaṇā /
MBh, 10, 15, 7.1 brahmatejobhavaṃ taddhi visṛṣṭam akṛtātmanā /
MBh, 10, 15, 15.1 ataḥ sṛṣṭam idaṃ brahmanmayāstram akṛtātmanā /
MBh, 10, 15, 18.1 kṛtaṃ pāpam idaṃ brahman roṣāviṣṭena cetasā /
MBh, 10, 16, 18.2 sahaiva bhavatā brahman sthāsyāmi puruṣeṣvaham /
MBh, 10, 17, 22.2 tam uvācāvyayo brahmā vacobhiḥ śamayann iva //
MBh, 11, 1, 20.2 vivṛtaṃ brahmalokasya dīrgham adhvānam āsthitam //
MBh, 11, 7, 19.2 damastyāgo 'pramādaśca te trayo brahmaṇo hayāḥ //
MBh, 11, 7, 20.2 tyaktvā mṛtyubhayaṃ rājan brahmalokaṃ sa gacchati //
MBh, 11, 8, 22.2 yat kāryaṃ mama yuṣmābhir brahmaṇaḥ sadane tadā /
MBh, 11, 26, 16.2 gatāste brahmasadanaṃ hatā vīrāḥ suvarcasaḥ //
MBh, 12, 3, 22.1 śāpasyānto bhaved brahmann ityevaṃ tam athābruvam /
MBh, 12, 3, 26.2 brahmakṣatrāntare sūtaṃ jātaṃ māṃ viddhi bhārgava //
MBh, 12, 3, 27.2 prasādaṃ kuru me brahmann astralubdhasya bhārgava //
MBh, 12, 11, 17.1 devavaṃśān pitṛvaṃśān brahmavaṃśāṃśca śāśvatān /
MBh, 12, 11, 19.1 devavaṃśān pitṛvaṃśān brahmavaṃśāṃśca śāśvatān /
MBh, 12, 13, 5.1 brahmamṛtyū ca tau rājann ātmanyeva samāśritau /
MBh, 12, 15, 18.2 na brahmāṇaṃ na dhātāraṃ na pūṣāṇaṃ kathaṃcana //
MBh, 12, 15, 31.1 satyaṃ cedaṃ brahmaṇā pūrvam uktaṃ daṇḍaḥ prajā rakṣati sādhu nītaḥ /
MBh, 12, 22, 11.1 indro vai brahmaṇaḥ putraḥ karmaṇā kṣatriyo 'bhavat /
MBh, 12, 30, 20.2 bhavatā vacanaṃ brahmaṃstasmād etad vadāmyaham //
MBh, 12, 31, 7.2 uṣitau samaye brahmaṃścintyatām atra sāṃpratam //
MBh, 12, 32, 10.2 tānyakāryāṇi me brahman dahanti ca tapanti ca //
MBh, 12, 35, 5.2 atīrthe brahmaṇastyāgī tīrthe cāpratipādakaḥ //
MBh, 12, 35, 17.2 jighāṃsantaṃ nihatyājau na tena brahmahā bhavet //
MBh, 12, 35, 19.2 na tena brahmahā sa syānmanyustaṃ manyum ṛcchati //
MBh, 12, 36, 3.2 pūrṇair dvādaśabhir varṣair brahmahā vipramucyate //
MBh, 12, 36, 4.1 ṣaḍbhir varṣaiḥ kṛcchrabhojī brahmahā pūyate naraḥ /
MBh, 12, 36, 7.2 brāhmaṇārthe hato yuddhe mucyate brahmahatyayā //
MBh, 12, 36, 8.2 brahmahā vipramucyeta sarvapāpebhya eva ca //
MBh, 12, 36, 21.1 avakīrṇinimittaṃ tu brahmahatyāvrataṃ caret /
MBh, 12, 39, 40.1 chandyamāno vareṇātha brahmaṇā sa punaḥ punaḥ /
MBh, 12, 39, 43.1 tato devāḥ sametyātha brahmāṇam idam abruvan /
MBh, 12, 39, 47.1 sa eṣa nihataḥ śete brahmadaṇḍena rākṣasaḥ /
MBh, 12, 43, 15.1 ambhonidhistvaṃ brahmā tvaṃ pavitraṃ dhāma dhanva ca /
MBh, 12, 47, 18.2 bhaumasya brahmaṇo guptyai dīptam agnim ivāraṇiḥ //
MBh, 12, 47, 20.1 purāṇe puruṣaḥ prokto brahmā prokto yugādiṣu /
MBh, 12, 49, 28.2 prāpa brahmarṣisamitaṃ viśvena brahmaṇā yutam //
MBh, 12, 49, 66.1 santi brahmanmayā guptā nṛṣu kṣatriyapuṃgavāḥ /
MBh, 12, 53, 24.2 āste brahmarṣibhiḥ sārdhaṃ brahmā devagaṇair yathā //
MBh, 12, 53, 26.2 abhyājagāma gāṅgeyaṃ brahmāṇam iva vāsavaḥ //
MBh, 12, 56, 24.1 adbhyo 'gnir brahmataḥ kṣatram aśmano loham utthitam /
MBh, 12, 56, 32.2 brahmaghne gurutalpe ca bhrūṇahatye tathaiva ca //
MBh, 12, 59, 22.2 te trastā naraśārdūla brahmāṇaṃ śaraṇaṃ yayuḥ //
MBh, 12, 59, 87.2 saṃcikṣepa tataḥ śāstraṃ mahārthaṃ brahmaṇā kṛtam //
MBh, 12, 59, 120.2 ṛṣibhiśca prajāpālye brahmaṇā cābhiṣecitaḥ //
MBh, 12, 60, 44.2 ārocitā naḥ sumahān sa dharmaḥ sṛṣṭo brahmaṇā triṣu varṇeṣu dṛṣṭaḥ //
MBh, 12, 63, 2.1 sevyaṃ tu brahmaṣaṭkarma gṛhasthena manīṣiṇā /
MBh, 12, 63, 7.2 tathā viprasyāśramāḥ sarva eva purā rājan brahmaṇā vai nisṛṣṭāḥ //
MBh, 12, 64, 16.1 nāsau devo viśvarūpo mayāpi śakyo draṣṭuṃ brahmaṇā vāpi sākṣāt /
MBh, 12, 64, 24.2 cāturvarṇyaṃ cāturāśramyadharmāḥ sarve na syur brahmaṇo vai vināśāt //
MBh, 12, 65, 14.2 brahmakṣatraprasūtāśca vaiśyāḥ śūdrāśca mānavāḥ //
MBh, 12, 66, 10.2 tathopādhyāyaśuśrūṣā brahmāśramapadaṃ bhavet //
MBh, 12, 66, 11.2 sarvadā sarvabhūteṣu brahmāśramapadaṃ bhavet //
MBh, 12, 73, 4.2 brahmaṇo mukhataḥ sṛṣṭo brāhmaṇo rājasattama /
MBh, 12, 73, 8.2 śūdro hyenān paricared iti brahmānuśāsanam //
MBh, 12, 74, 4.2 brahmakṣatrasya saṃmānāt prajāḥ sukham avāpnuyuḥ //
MBh, 12, 74, 5.2 brahmakṣatraṃ hi sarveṣāṃ dharmāṇāṃ mūlam ucyate //
MBh, 12, 74, 11.2 kṣatraṃ hi brahmaṇo yonir yoniḥ kṣatrasya ca dvijāḥ //
MBh, 12, 74, 14.1 brahmavṛkṣo rakṣyamāṇo madhu hema ca varṣati /
MBh, 12, 74, 15.1 abrahmacārī caraṇād apeto yadā brahmā brahmaṇi trāṇam icchet /
MBh, 12, 74, 15.1 abrahmacārī caraṇād apeto yadā brahmā brahmaṇi trāṇam icchet /
MBh, 12, 75, 13.1 brahmakṣatram idaṃ sṛṣṭam ekayoni svayaṃbhuvā /
MBh, 12, 76, 11.1 sarvavarṇaiḥ sadā rakṣyaṃ brahmasvaṃ brāhmaṇāstathā /
MBh, 12, 76, 12.1 brahmasve rakṣyamāṇe hi sarvaṃ bhavati rakṣitam /
MBh, 12, 77, 2.3 ete brahmasamā rājan brāhmaṇāḥ parikīrtitāḥ //
MBh, 12, 77, 9.2 ṛte brahmasamebhyaśca devakalpebhya eva ca //
MBh, 12, 79, 21.2 brahmaiva saṃniyantṛ syāt kṣatraṃ hi brahmasaṃbhavam //
MBh, 12, 79, 21.2 brahmaiva saṃniyantṛ syāt kṣatraṃ hi brahmasaṃbhavam //
MBh, 12, 79, 22.1 adbhyo 'gnir brahmataḥ kṣatram aśmano loham utthitam /
MBh, 12, 79, 25.1 brahmavīrye mṛdūbhūte kṣatravīrye ca durbale /
MBh, 12, 79, 29.2 brahmadviṣo niyacchantasteṣāṃ no 'stu salokatā /
MBh, 12, 79, 29.3 brahmalokajitaḥ svargyān vīrāṃstānmanur abravīt //
MBh, 12, 80, 6.1 ahiṃsako jñānatṛptaḥ sa brahmāsanam arhati /
MBh, 12, 80, 20.1 sarvaṃ jihmaṃ mṛtyupadam ārjavaṃ brahmaṇaḥ padam /
MBh, 12, 85, 2.2 kiṃ svid ekapadaṃ brahman puruṣaḥ samyag ācaran /
MBh, 12, 87, 9.2 śūrāḍhyajanasampannaṃ brahmaghoṣānunāditam //
MBh, 12, 90, 6.1 āhur etajjanā brahmanna caitacchraddadhāmyaham /
MBh, 12, 90, 8.2 dasyavastadvadhāyeha brahmā kṣatram athāsṛjat //
MBh, 12, 99, 26.1 brahmasve hriyamāṇe yaḥ priyāṃ yuddhe tanuṃ tyajet /
MBh, 12, 104, 4.1 ahiteṣu kathaṃ brahman vartayeyam atandritaḥ /
MBh, 12, 104, 26.2 brahmadaṇḍam adṛṣṭeṣu dṛṣṭeṣu caturaṅgiṇīm //
MBh, 12, 105, 4.2 alabdhvā madvidho rājyaṃ brahman kiṃ kartum arhati //
MBh, 12, 105, 10.2 yad anyat sukham astīha tad brahmann anuśādhi mām //
MBh, 12, 107, 1.2 na nikṛtyā na dambhena brahmann icchāmi jīvitum /
MBh, 12, 109, 8.3 brahmalokaṃ guror vṛttyā nityam eva cariṣyasi //
MBh, 12, 121, 11.2 janma coktaṃ vasiṣṭhena brahmaṇo vacanaṃ mahat //
MBh, 12, 121, 23.1 yathoktā brahmakanyeti lakṣmīr nītiḥ sarasvatī /
MBh, 12, 121, 48.1 brahmaṇā lokarakṣārthaṃ svadharmasthāpanāya ca /
MBh, 12, 121, 53.1 vyavahāraḥ prajāgoptā brahmadiṣṭo yudhiṣṭhira /
MBh, 12, 121, 55.1 brahmā prajāpatiḥ pūrvaṃ babhūvātha pitāmahaḥ /
MBh, 12, 122, 15.1 brahmā yiyakṣur bhagavān sarvalokapitāmahaḥ /
MBh, 12, 122, 18.1 tasmin pravṛtte satre tu brahmaṇaḥ pārthivarṣabha /
MBh, 12, 122, 35.1 tam ekaṃ brahmaṇaḥ putram anujātaṃ kṣupaṃ dadau /
MBh, 12, 122, 44.1 dharmācca brahmaṇaḥ putro vyavasāyaḥ sanātanaḥ /
MBh, 12, 122, 47.1 brahmā pitāmahastasmājjāgarti prabhur avyayaḥ /
MBh, 12, 126, 36.2 kṛśākṛśe mayā brahman gṛhīte vacanāt tava /
MBh, 12, 131, 15.2 brahmavittasya cādānaṃ niḥśeṣakaraṇaṃ tathā /
MBh, 12, 132, 14.1 brahmakṣatraṃ sampraviśed bahu kṛtvā suduṣkaram /
MBh, 12, 134, 1.2 atra gāthā brahmagītāḥ kīrtayanti purāvidaḥ /
MBh, 12, 139, 46.2 uvāca kauśikaṃ rātrau brahman kiṃ te cikīrṣitam //
MBh, 12, 139, 51.2 yathā sa sarvabhug brahmā tathā māṃ viddhi dharmataḥ //
MBh, 12, 139, 66.2 pañca pañcanakhā bhakṣyā brahmakṣatrasya vai dvija /
MBh, 12, 140, 25.1 ajo 'śvaḥ kṣatram ityetat sadṛśaṃ brahmaṇā kṛtam /
MBh, 12, 146, 3.2 abuddhipūrvaṃ brahmahatyā tam āgacchanmahīpatim //
MBh, 12, 147, 6.1 na hi no brahmaśaptānāṃ śeṣo bhavitum arhati /
MBh, 12, 147, 9.2 brahman piteva putrebhyaḥ prati māṃ vāñcha śaunaka //
MBh, 12, 147, 13.2 kuruṣveha mahāśāntiṃ brahmā śaraṇam astu te //
MBh, 12, 149, 72.1 api rudraḥ kumāro vā brahmā vā viṣṇur eva vā /
MBh, 12, 150, 23.2 na me vāyuḥ sakhā brahmanna bandhur na ca me suhṛt /
MBh, 12, 154, 25.2 kālākāṅkṣī carann evaṃ brahmabhūyāya kalpate //
MBh, 12, 154, 32.1 yacca paitāmahaṃ sthānaṃ brahmarāśisamudbhavam /
MBh, 12, 159, 32.1 surāpānaṃ brahmahatyā gurutalpam athāpi vā /
MBh, 12, 159, 40.1 tribhāgaṃ brahmahatyāyāḥ kanyā prāpnoti duṣyatī /
MBh, 12, 159, 49.1 tathaiva dvādaśa samāḥ kapālī brahmahā bhavet /
MBh, 12, 159, 50.1 evaṃ vā tapasā yukto brahmahā savanī bhavet /
MBh, 12, 159, 50.3 dviguṇā brahmahatyā vai ātreyīvyasane bhavet //
MBh, 12, 160, 25.2 vānaprasthāḥ pṛśnayaśca sthitā brahmānuśāsane //
MBh, 12, 160, 31.1 atha vai bhagavān brahmā brahmarṣibhir upasthitaḥ /
MBh, 12, 160, 32.3 tasthau sa vibudhaśreṣṭho brahmā lokārthasiddhaye //
MBh, 12, 160, 44.2 brahmā dadāvasiṃ dīptam adharmaprativāraṇam //
MBh, 12, 161, 14.2 brahmāṇam iva bhūtāni satataṃ paryupāsate //
MBh, 12, 163, 17.2 ājagāma svabhavanaṃ brahmalokāt khagottamaḥ //
MBh, 12, 163, 18.1 nāḍījaṅgha iti khyāto dayito brahmaṇaḥ sakhā /
MBh, 12, 166, 6.1 sa pūrvasaṃdhyāṃ brahmāṇaṃ vandituṃ yāti sarvadā /
MBh, 12, 166, 24.1 brahmaghne ca surāpe ca core bhagnavrate tathā /
MBh, 12, 167, 7.2 yathā śāpaḥ purā datto brahmaṇā rājadharmaṇaḥ //
MBh, 12, 167, 8.1 yadā bakapatī rājan brahmāṇaṃ nopasarpati /
MBh, 12, 167, 15.1 yathocitaṃ ca sa bako yayau brahmasadastadā /
MBh, 12, 167, 15.2 brahmā ca taṃ mahātmānam ātithyenābhyapūjayat //
MBh, 12, 171, 52.2 prāpyāvadhyaṃ brahmapuraṃ rājeva syām ahaṃ sukhī //
MBh, 12, 172, 5.2 nityatṛpta iva brahmanna kiṃcid avamanyase //
MBh, 12, 172, 8.2 kṣipram ācakṣva me brahmañ śreyo yad iha manyase //
MBh, 12, 173, 12.2 apāṇitvād vayaṃ brahman kaṇṭakānnoddharāmahe //
MBh, 12, 173, 40.1 yadi brahmañ śṛṇoṣyetacchraddadhāsi ca me vacaḥ /
MBh, 12, 173, 46.2 ākroṣṭā cābhivaktā ca brahmayajñeṣu vai dvijān //
MBh, 12, 175, 10.2 maharṣir brahmasaṃkāśaḥ sarvaṃ tasmai tato 'bravīt //
MBh, 12, 175, 15.2 tasmāt padmāt samabhavad brahmā vedamayo nidhiḥ //
MBh, 12, 175, 16.2 brahmā vai sumahātejā ya ete pañca dhātavaḥ //
MBh, 12, 175, 34.2 brahmā dharmamayaḥ pūrvaḥ prajāpatir anuttamaḥ //
MBh, 12, 175, 35.3 brahmāṇaṃ pūrvajaṃ cāha bhavān saṃdeha eva me //
MBh, 12, 175, 36.2 mānasasyeha yā mūrtir brahmatvaṃ samupāgatā /
MBh, 12, 176, 1.3 merumadhye sthito brahmā tad brūhi dvijasattama //
MBh, 12, 176, 6.2 brahmakalpe purā brahman brahmarṣīṇāṃ samāgame /
MBh, 12, 176, 6.2 brahmakalpe purā brahman brahmarṣīṇāṃ samāgame /
MBh, 12, 177, 1.2 ete te dhātavaḥ pañca brahmā yān asṛjat purā /
MBh, 12, 178, 2.2 vāyor gatim ahaṃ brahman kīrtayiṣyāmi te 'nagha /
MBh, 12, 180, 22.2 tatrātmā mānaso brahmā sarvabhūteṣu lokakṛt //
MBh, 12, 181, 1.2 asṛjad brāhmaṇān eva pūrvaṃ brahmā prajāpatiḥ /
MBh, 12, 181, 10.3 brahmaṇā pūrvasṛṣṭaṃ hi karmabhir varṇatāṃ gatam //
MBh, 12, 181, 15.2 vihitā brahmaṇā pūrvaṃ lobhāt tvajñānatāṃ gatāḥ //
MBh, 12, 181, 20.1 ādidevasamudbhūtā brahmamūlākṣayāvyayā /
MBh, 12, 183, 10.4 śrūyate ca bhagavāṃstrilokakṛd brahmā prabhur ekākī tiṣṭhati /
MBh, 12, 183, 16.1 ityetal lokanirmāṇaṃ brahmaṇā vihitaṃ purā /
MBh, 12, 185, 4.2 anindhanaṃ jyotir iva praśāntaṃ sa brahmalokaṃ śrayate dvijātiḥ //
MBh, 12, 185, 18.2 iṣṭveṣṭatapasaḥ pūtā brahmalokam upāśritāḥ //
MBh, 12, 185, 23.1 ityukto 'yaṃ mayā dharmaḥ saṃkṣepād brahmanirmitaḥ /
MBh, 12, 189, 7.2 vedavādābhinirvṛttā śāntir brahmaṇyavasthitau /
MBh, 12, 189, 20.1 atha vā necchate tatra brahmakāyaniṣevaṇam /
MBh, 12, 192, 15.1 yāsyasi brahmaṇaḥ sthānam animittam aninditam /
MBh, 12, 192, 118.1 prayāti saṃhitādhyāyī brahmāṇaṃ parameṣṭhinam /
MBh, 12, 192, 122.2 brahmabhūtaḥ sa nirdvaṃdvaḥ sukhī śānto nirāmayaḥ //
MBh, 12, 192, 123.1 brahmasthānam anāvartam ekam akṣarasaṃjñakam /
MBh, 12, 193, 20.2 tajjyotiḥ stūyamānaṃ sma brahmāṇaṃ prāviśat tadā //
MBh, 12, 193, 28.1 brahmovāca /
MBh, 12, 200, 13.2 brahmā samabhavat tāta sarvabhūtapitāmahaḥ //
MBh, 12, 200, 17.1 brahmā tu sasṛje putrānmānasān dakṣasaptamān /
MBh, 12, 200, 18.2 mānasaṃ janayāmāsa taijasaṃ brahmasattamam //
MBh, 12, 200, 19.1 aṅguṣṭhād asṛjad brahmā marīcer api pūrvajam /
MBh, 12, 201, 3.1 ekaḥ svayaṃbhūr bhagavān ādyo brahmā sanātanaḥ /
MBh, 12, 201, 3.2 brahmaṇaḥ sapta putrā vai mahātmānaḥ svayaṃbhuvaḥ //
MBh, 12, 201, 5.1 sapta brahmāṇa ityeṣa purāṇe niścayo gataḥ /
MBh, 12, 201, 6.1 atrivaṃśasamutpanno brahmayoniḥ sanātanaḥ /
MBh, 12, 202, 11.1 athāditeyāḥ saṃtrastā brahmāṇam idam abruvan /
MBh, 12, 202, 11.2 kathaṃ śakyāmahe brahman dānavair upamardanam //
MBh, 12, 203, 8.1 vāsudevaḥ sarvam idaṃ viśvasya brahmaṇo mukham /
MBh, 12, 203, 15.2 dṛśyante tāni tānyeva tathā brahmāharātriṣu //
MBh, 12, 207, 10.1 samyagvṛttir brahmalokaṃ prāpnuyānmadhyamaḥ surān /
MBh, 12, 214, 15.1 teṣāṃ lokā hyaparyantāḥ sadane brahmaṇā saha /
MBh, 12, 216, 4.2 taṃ baliṃ nādhigacchāmi brahmann ācakṣva me balim //
MBh, 12, 216, 5.3 taṃ baliṃ nādhigacchāmi brahmann ācakṣva me balim //
MBh, 12, 216, 6.3 taṃ baliṃ nādhigacchāmi brahmann ācakṣva me balim //
MBh, 12, 216, 7.1 brahmovāca /
MBh, 12, 216, 9.2 yadi sma balinā brahmañ śūnyāgāre sameyivān /
MBh, 12, 216, 9.3 hanyām enaṃ na vā hanyāṃ tad brahmann anuśādhi mām //
MBh, 12, 216, 10.1 brahmovāca /
MBh, 12, 216, 23.2 brahmadattāṃ ca te mālāṃ na paśyāmyasurādhipa //
MBh, 12, 216, 24.3 brahmadattāṃ ca me mālāṃ na tvaṃ drakṣyasi vāsava //
MBh, 12, 218, 33.2 brahmaṇāsmi samādiṣṭo na hantavyo bhavān iti /
MBh, 12, 220, 42.2 sarvabhūtabhavaṃ devaṃ brahmāṇam iva śāśvatam //
MBh, 12, 221, 4.2 sāmānyam ṛṣibhir gatvā brahmalokanivāsibhiḥ //
MBh, 12, 221, 5.1 brahmaivāmitadīptaujāḥ śāntapāpmā mahātapāḥ /
MBh, 12, 224, 30.1 sahasrayugaparyantam ahar yad brahmaṇo viduḥ /
MBh, 12, 224, 45.2 ajo janayate brahmā devarṣipitṛmānavān //
MBh, 12, 224, 70.2 dṛśyante tāni tānyeva tathā brahmāharātriṣu //
MBh, 12, 227, 8.2 kāmakrodhau vaśe kṛtvā ninīṣed brahmaṇaḥ padam //
MBh, 12, 227, 16.1 yugahradaughamadhyena brahmaprāyabhavena ca /
MBh, 12, 228, 11.2 jīvayukto ratho divyo brahmaloke virājate //
MBh, 12, 228, 35.1 samaḥ sarveṣu bhūteṣu brahmāṇam abhivartate /
MBh, 12, 228, 38.2 evaṃ bhavati nirdvaṃdvo brahmāṇaṃ cādhigacchati //
MBh, 12, 234, 5.2 yaiṣā vai vihitā vṛttiḥ purastād brahmaṇā svayam /
MBh, 12, 234, 15.1 catuṣpadī hi niḥśreṇī brahmaṇyeṣā pratiṣṭhitā /
MBh, 12, 234, 15.2 etām āśritya niḥśreṇīṃ brahmaloke mahīyate //
MBh, 12, 235, 4.2 dvābhyām ekaścaturthastu brahmasatre vyavasthitaḥ /
MBh, 12, 235, 15.2 ācāryo brahmalokeśaḥ prājāpatye pitā prabhuḥ //
MBh, 12, 235, 26.2 brahmaṇā vihitā śreṇir eṣā yasmāt pramucyate /
MBh, 12, 248, 19.2 jagāda śaraṇaṃ devo brahmāṇaṃ paravīrahā //
MBh, 12, 250, 13.1 prasasāda kila brahmā svayam evātmanātmavān /
MBh, 12, 250, 17.2 punar eva mahātejā brahmā vacanam abravīt //
MBh, 12, 253, 47.2 āyān evāsi vidito mama brahmanna saṃśayaḥ /
MBh, 12, 254, 40.2 ādityaścandramā vāyur brahmā prāṇaḥ kratur yamaḥ //
MBh, 12, 254, 41.2 kā taile kā ghṛte brahmanmadhunyapsvauṣadheṣu vā //
MBh, 12, 255, 6.1 lubdhair vittaparair brahmannāstikaiḥ sampravartitam /
MBh, 12, 255, 11.1 agnau prāstāhutir brahmann ādityam upatiṣṭhati /
MBh, 12, 255, 15.2 brahmaiva vartate loke naiti kartavyatāṃ punaḥ //
MBh, 12, 255, 32.1 oṣadhībhistathā brahman yajeraṃste natādṛśāḥ /
MBh, 12, 256, 3.1 āhvayainānmahābrahman viśamānāṃstatastataḥ /
MBh, 12, 256, 6.2 spardhā nihanti vai brahman sāhatā hanti taṃ naram //
MBh, 12, 256, 7.2 atra gāthā brahmagītāḥ kīrtayanti purāvidaḥ //
MBh, 12, 259, 14.2 kariṣyāmaḥ punar brahmanna pāpam iti vādinaḥ //
MBh, 12, 260, 34.1 om iti brahmaṇo yonir namaḥ svāhā svadhā vaṣaṭ /
MBh, 12, 260, 38.1 tasmād brahman yajetaiva yājayeccāvicārayan /
MBh, 12, 261, 38.2 syūmaraśmir ahaṃ brahmañ jijñāsārtham ihāgataḥ /
MBh, 12, 261, 53.2 sarvam etanmayā brahmañ śāstrataḥ parikīrtitam /
MBh, 12, 261, 61.1 tathyaṃ vadasva me brahmann upasanno 'smyadhīhi bhoḥ /
MBh, 12, 262, 32.2 etad ācakṣva me brahman yathātathyena pṛcchataḥ //
MBh, 12, 263, 11.1 brahmaghne ca surāpe ca core bhagnavrate tathā /
MBh, 12, 266, 17.2 kāmakrodhau vaśe kṛtvā ninīṣed brahmaṇaḥ padam //
MBh, 12, 267, 3.1 kutaḥ sṛṣṭam idaṃ viśvaṃ brahman sthāvarajaṅgamam /
MBh, 12, 270, 31.1 aiśvaryaṃ vai mahad brahman kasmin varṇe pratiṣṭhitam /
MBh, 12, 271, 26.2 sa brahmaparamo dharmastapaśca sad asacca saḥ //
MBh, 12, 271, 50.2 tato 'vyayaṃ sthānam anantam eti devasya viṣṇor atha brahmaṇaśca /
MBh, 12, 271, 51.1 saṃhārakāle paridagdhakāyā brahmāṇam āyānti sadā prajā hi /
MBh, 12, 271, 51.2 ceṣṭātmano devagaṇāśca sarve ye brahmalokād amarāḥ sma te 'pi //
MBh, 12, 272, 23.1 eṣa brahmā ca viṣṇuśca śivaścaiva jagatprabhuḥ /
MBh, 12, 272, 36.2 ṣaṣṭiṃ varṣasahasrāṇi brahmā cāsmai varaṃ dadau //
MBh, 12, 273, 10.2 brahmahatyā mahāghorā raudrā lokabhayāvahā //
MBh, 12, 273, 16.1 sa hi tasmin samutpanne brahmahatyākṛte bhaye /
MBh, 12, 273, 17.1 anusṛtya tu yatnāt sa tayā vai brahmahatyayā /
MBh, 12, 273, 18.2 na cāśakat tāṃ devendro brahmahatyāṃ vyapohitum //
MBh, 12, 273, 20.2 brahmā saṃcintayāmāsa tadā bharatasattama //
MBh, 12, 273, 21.1 tām uvāca mahābāho brahmahatyāṃ pitāmahaḥ /
MBh, 12, 273, 23.1 brahmahatyovāca /
MBh, 12, 273, 26.2 tatheti tāṃ prāha tadā brahmahatyāṃ pitāmahaḥ /
MBh, 12, 273, 26.3 upāyataḥ sa śakrasya brahmahatyāṃ vyapohata //
MBh, 12, 273, 27.2 brahmāṇam upasaṃgamya tato vacanam abravīt //
MBh, 12, 273, 29.1 brahmovāca /
MBh, 12, 273, 29.2 bahudhā vibhajiṣyāmi brahmahatyām imām aham /
MBh, 12, 273, 30.2 mama mokṣasya ko 'nto vai brahman dhyāyasva vai prabho /
MBh, 12, 273, 31.1 brahmovāca /
MBh, 12, 273, 32.2 brahmahatyā havyavāha vyetu te mānaso jvaraḥ //
MBh, 12, 273, 35.2 vyathitaṃ vahnivad rājan brahmāṇam idam abravīt //
MBh, 12, 273, 38.1 brahmahatyām imām adya bhavataḥ śāsanād vayam /
MBh, 12, 273, 39.1 brahmovāca /
MBh, 12, 273, 40.3 brahmāṇam abhisaṃpūjya jagāmāśu yathāgatam //
MBh, 12, 273, 42.1 iyam indrād anuprāptā brahmahatyā varāṅganāḥ /
MBh, 12, 273, 44.1 brahmovāca /
MBh, 12, 273, 47.1 tāstu sarvāḥ samāgamya brahmāṇam amitaujasam /
MBh, 12, 273, 49.1 brahmovāca /
MBh, 12, 273, 49.3 brahmahatyā caturthāṃśam asyā yūyaṃ pratīcchata //
MBh, 12, 273, 52.1 brahmovāca /
MBh, 12, 273, 54.2 tato vimucya devendraṃ brahmahatyā yudhiṣṭhira /
MBh, 12, 273, 55.1 evaṃ śakreṇa samprāptā brahmahatyā janādhipa /
MBh, 12, 273, 56.2 brahmahatyā tataḥ śuddhiṃ hayamedhena labdhavān //
MBh, 12, 274, 47.1 ityukto brahmaṇā devo bhāge cāpi prakalpite /
MBh, 12, 274, 47.2 bhagavantaṃ tathetyāha brahmāṇam amitaujasam //
MBh, 12, 274, 48.2 avāpa ca tadā bhāgaṃ yathoktaṃ brahmaṇā bhavaḥ //
MBh, 12, 275, 21.1 etad brahman vijānāmi mahat kṛtvā tapo 'vyayam /
MBh, 12, 276, 40.2 prabrūyād brahmaṇo dharmaṃ tyajet taṃ deśam ātmavān //
MBh, 12, 277, 3.2 kiṃ śreyaḥ paramaṃ brahman kṛtveha sukham aśnute /
MBh, 12, 278, 23.2 tato devātidevastaṃ brahmā samupasarpata //
MBh, 12, 284, 18.1 ye cādau brahmaṇā sṛṣṭā brāhmaṇāstapasā purā /
MBh, 12, 285, 10.2 brahmaṇaikena jātānāṃ nānātvaṃ gotrataḥ katham /
MBh, 12, 287, 2.1 kiṃ śreyaḥ kā gatir brahman kiṃ kṛtaṃ na vinaśyati /
MBh, 12, 289, 58.1 paraṃ hi tad brahma mahanmahātman brahmāṇam īśaṃ varadaṃ ca viṣṇum /
MBh, 12, 289, 58.2 bhavaṃ ca dharmaṃ ca ṣaḍānanaṃ ca ṣaḍ brahmaputrāṃśca mahānubhāvān //
MBh, 12, 290, 9.2 viṣayāṃśca prajeśānāṃ brahmaṇo viṣayāṃstathā //
MBh, 12, 290, 42.1 brahmaghnānāṃ gatiṃ jñātvā patitānāṃ sudāruṇām /
MBh, 12, 296, 40.2 tathāvāptaṃ brahmaṇo me narendra mahajjñānaṃ mokṣavidāṃ purāṇam //
MBh, 12, 299, 3.1 tato brahmāṇam asṛjaddhairaṇyāṇḍasamudbhavam /
MBh, 12, 300, 2.2 anādinidhano brahmā nityaścākṣara eva ca //
MBh, 12, 305, 7.1 brahmāṇam āpnoti vibhuṃ mūrdhnā devāgrajaṃ tathā /
MBh, 12, 306, 64.1 brahmalokagatāścaiva kathayanti maharṣayaḥ /
MBh, 12, 306, 65.1 sāṃkhyajñānaṃ tvayā brahmann avāptaṃ kṛtsnam eva ca /
MBh, 12, 306, 82.1 brahmādīnāṃ khecarāṇāṃ kṣitau ca ye cādhastāt saṃvasante narendra /
MBh, 12, 306, 87.1 brahmāsyato brāhmaṇāḥ samprasūtā bāhubhyāṃ vai kṣatriyāḥ samprasūtāḥ /
MBh, 12, 306, 89.2 tasthau brahmā tasthivāṃścāparo yas tasmai nityaṃ mokṣam āhur dvijendrāḥ //
MBh, 12, 312, 5.1 sa taṃ brāhmyā śriyā yuktaṃ brahmatulyaparākramam /
MBh, 12, 313, 19.2 nirdvaṃdvo vītarāgātmā brahmāśramapade vaset //
MBh, 12, 313, 42.1 brahmarṣe viditaścāsi viṣayāntam upāgataḥ /
MBh, 12, 313, 47.2 vyavasāyād ṛte brahmann āsādayati tatparam //
MBh, 12, 314, 40.2 brahmaloke nivāsaṃ yo dhruvaṃ samabhikāṅkṣati //
MBh, 12, 315, 26.1 apṛcchat pitaraṃ brahman kuto vāyur abhūd ayam /
MBh, 12, 316, 3.1 nārado 'thābravīt prīto brūhi brahmavidāṃ vara /
MBh, 12, 320, 1.2 ityevam uktvā vacanaṃ brahmarṣiḥ sumahātapāḥ /
MBh, 12, 321, 27.3 tava bhaktimato brahman vakṣyāmi tu yathātatham //
MBh, 12, 321, 32.1 tenaiṣā prathitā brahmanmaryādā lokabhāvinī /
MBh, 12, 321, 33.1 brahmā sthāṇur manur dakṣo bhṛgur dharmastapo damaḥ /
MBh, 12, 321, 39.1 muktānāṃ tu gatir brahman kṣetrajña iti kalpitaḥ /
MBh, 12, 322, 38.1 tathā pramāṇaṃ hi mayā kṛto brahmā prasādajaḥ /
MBh, 12, 323, 19.2 vayaṃ hi brahmaṇaḥ putrā mānasāḥ parikīrtitāḥ /
MBh, 12, 323, 55.2 brahmaśāpād divo bhraṣṭaḥ praviveśa mahīṃ tataḥ //
MBh, 12, 324, 25.2 sa devo 'smadvarāt prīto brahmalokaṃ hi neṣyati //
MBh, 12, 324, 36.2 saśarīro gataścaiva brahmalokaṃ nṛpottamaḥ //
MBh, 12, 324, 38.2 tataḥ śīghraṃ jahau śāpaṃ brahmalokam avāpa ca //
MBh, 12, 325, 4.5 pūrvanivāsa brahmapurohita brahmakāyika mahākāyika mahārājika caturmahārājika ābhāsura mahābhāsura saptamahābhāsura yāmya /
MBh, 12, 326, 30.1 avyaktaṃ puruṣe brahmanniṣkriye sampralīyate /
MBh, 12, 326, 33.1 tadāviśati yo brahmann adṛśyo laghuvikramaḥ /
MBh, 12, 326, 34.2 na ca jīvaṃ vinā brahman dhātavaśceṣṭayantyuta //
MBh, 12, 326, 46.1 ahaṃ sarvatrago brahman bhūtagrāmāntarātmakaḥ /
MBh, 12, 326, 47.2 brahmā sanātano devo mama bahvarthacintakaḥ //
MBh, 12, 326, 57.1 mayā sṛṣṭaḥ purā brahmā madyajñam ayajat svayam /
MBh, 12, 326, 59.2 tvaṃ caiva varado brahman varepsūnāṃ bhaviṣyasi //
MBh, 12, 326, 61.2 anuśāsyastvayā brahmanniyojyaśca suto yathā //
MBh, 12, 326, 62.1 etāṃścānyāṃśca rucirān brahmaṇe 'mitatejase /
MBh, 12, 326, 65.2 so 'haṃ yogagatir brahman yogaśāstreṣu śabditaḥ //
MBh, 12, 326, 69.2 aniruddhāt tathā brahmā tatrādikamalodbhavaḥ //
MBh, 12, 326, 70.1 brahmaṇaḥ sarvabhūtāni carāṇi sthāvarāṇi ca /
MBh, 12, 326, 93.2 kṛtvā lokān gamiṣyāmi svān ahaṃ brahmasatkṛtān //
MBh, 12, 326, 96.1 na hyetad brahmaṇā prāptam īdṛśaṃ mama darśanam /
MBh, 12, 326, 97.1 etat te sarvam ākhyātaṃ brahman bhaktimato mayā /
MBh, 12, 326, 101.2 brahmaṇaḥ sadane tāta yathā dṛṣṭaṃ yathā śrutam //
MBh, 12, 326, 102.3 kiṃ brahmā na vijānīte yataḥ śuśrāva nāradāt //
MBh, 12, 326, 105.1 sargasyādau smṛto brahmā prajāsargakaraḥ prabhuḥ /
MBh, 12, 326, 106.1 ye tvanye brahmasadane siddhasaṃghāḥ samāgatāḥ /
MBh, 12, 327, 5.3 mokṣaścoktastvayā brahmannirvāṇaṃ paramaṃ sukham //
MBh, 12, 327, 8.1 kiṃ nu brahmā ca rudraśca śakraśca balabhit prabhuḥ /
MBh, 12, 327, 12.2 kimarthaṃ cādhvare brahmannijyante tridivaukasaḥ //
MBh, 12, 327, 30.2 nirmame lokasiddhyarthaṃ brahmā lokapitāmahaḥ /
MBh, 12, 327, 32.2 utpannā lokasiddhyarthaṃ brahmāṇaṃ samupasthitāḥ //
MBh, 12, 327, 39.1 tataste brahmaṇā sārdham ṛṣayo vibudhāstathā /
MBh, 12, 327, 40.1 te tapaḥ samupātiṣṭhan brahmoktaṃ vedakalpitam /
MBh, 12, 327, 46.1 eṣa brahmā lokaguruḥ sarvalokapitāmahaḥ /
MBh, 12, 327, 48.2 tataste vibudhāḥ sarve brahmā te ca maharṣayaḥ //
MBh, 12, 327, 49.2 tasmin satre tadā brahmā svayaṃ bhāgam akalpayat /
MBh, 12, 327, 65.1 saptaite mānasāḥ proktā ṛṣayo brahmaṇaḥ sutāḥ /
MBh, 12, 327, 69.1 eṣa lokagurur brahmā jagadādikaraḥ prabhuḥ /
MBh, 12, 327, 70.2 brahmānuśiṣṭo bhavitā sarvatra sa varapradaḥ //
MBh, 12, 327, 80.1 gateṣu tridivaukaḥsu brahmaikaḥ paryavasthitaḥ /
MBh, 12, 327, 82.2 lokakartā prabhur brahmā lokānāṃ hitakāmyayā //
MBh, 12, 327, 86.2 tenānuśiṣṭo brahmāpi svaṃ lokam acirād gataḥ //
MBh, 12, 328, 12.1 yasya prasādajo brahmā rudraśca krodhasaṃbhavaḥ /
MBh, 12, 328, 15.3 tatra brahmā samabhavat sa tasyaiva prasādajaḥ //
MBh, 12, 328, 32.1 brahmāṇaṃ śitikaṇṭhaṃ ca yāścānyā devatāḥ smṛtāḥ /
MBh, 12, 328, 42.1 tataḥ sa brahmaṇaḥ putra ādya ṛṣivarastritaḥ /
MBh, 12, 329, 5.1 tasyedānīṃ tamaḥsaṃbhavasya puruṣasya padmayoner brahmaṇaḥ prādurbhāve sa puruṣaḥ prajāḥ sisṛkṣamāṇo netrābhyām agnīṣomau sasarja /
MBh, 12, 329, 5.2 tato bhūtasarge pravṛtte prajākramavaśād brahmakṣatram upātiṣṭhat /
MBh, 12, 329, 5.8 bhūtasargaḥ kṛto brahmaṇā bhūtāni ca pratiṣṭhāpya trailokyaṃ dhāryata iti //
MBh, 12, 329, 9.1 viśvaṃ brahmāsṛjat pūrvaṃ sarvādir niravaskaram /
MBh, 12, 329, 9.2 brahmaghoṣair divaṃ tiṣṭhantyamarā brahmayonayaḥ //
MBh, 12, 329, 24.1 devāśca te sahendreṇa brahmāṇam abhijagmur ūcuśca /
MBh, 12, 329, 25.1 tān brahmovāca ṛṣir bhārgavastapastapyate dadhīcaḥ /
MBh, 12, 329, 27.2 tena vajreṇābhedyenāpradhṛṣyeṇa brahmāsthisambhūtena viṣṇupraviṣṭenendro viśvarūpaṃ jaghāna /
MBh, 12, 329, 28.1 tasyāṃ dvaidhībhūtāyāṃ brahmavadhyāyāṃ bhayād indro devarājyaṃ parityajya apsu saṃbhavāṃ śītalāṃ mānasasarogatāṃ nalinīṃ prapede /
MBh, 12, 329, 29.1 atha brahmavadhyābhayapranaṣṭe trailokyanāthe śacīpatau jagad anīśvaraṃ babhūva /
MBh, 12, 329, 39.3 ūcuścainaṃ bhagavann indraṃ brahmavadhyābhibhūtaṃ trātum arhasīti /
MBh, 12, 329, 41.2 brahmavadhyāṃ caturṣu sthāneṣu vanitāgnivanaspatigoṣu vyabhajat /
MBh, 12, 329, 41.3 evam indro brahmatejaḥprabhāvopabṛṃhitaḥ śatruvadhaṃ kṛtvā svasthānaṃ prāpitaḥ //
MBh, 12, 329, 44.5 atha bhikṣāpratyākhyānaruṣitena budhena brahmabhūtena vivasvato dvitīye janmanyaṇḍasaṃjñitasyāṇḍaṃ māritam adityāḥ /
MBh, 12, 330, 10.2 ṛtā brahmasutā sā me satyā devī sarasvatī //
MBh, 12, 330, 11.2 pauṣkare brahmasadane satyaṃ mām ṛṣayo viduḥ //
MBh, 12, 330, 54.1 niṣprabhāṇi ca tejāṃsi brahmā caivāsanāccyutaḥ /
MBh, 12, 330, 55.2 brahmā vṛto devagaṇair ṛṣibhiśca mahātmabhiḥ /
MBh, 12, 330, 61.1 brahmaṇā tvevam uktastu rudraḥ krodhāgnim utsṛjan /
MBh, 12, 330, 63.1 ṛṣibhir brahmaṇā caiva vibudhaiśca supūjitaḥ /
MBh, 12, 330, 68.2 brahmalokaṃ ca kaunteya golokaṃ ca sanātanam /
MBh, 12, 331, 1.2 brahman sumahad ākhyānaṃ bhavatā parikīrtitam /
MBh, 12, 331, 4.1 samuddhṛtam idaṃ brahman kathāmṛtam anuttamam /
MBh, 12, 331, 6.1 yatrāviśanti kalpānte sarve brahmādayaḥ surāḥ /
MBh, 12, 331, 11.1 dhanyāśca sarva evāsan brahmaṃste mama pūrvakāḥ /
MBh, 12, 331, 48.1 yad brahmā ṛṣayaścaiva svayaṃ paśupatiśca yat /
MBh, 12, 333, 5.2 tasmācca prasṛtaḥ pūrvaṃ brahmā lokapitāmahaḥ //
MBh, 12, 335, 2.2 sa tathā naḥ śruto brahman kathyamānastvayānagha //
MBh, 12, 335, 3.3 tacca dṛṣṭaṃ bhagavatā brahmaṇā parameṣṭhinā //
MBh, 12, 335, 5.2 tad aśvaśirasaṃ puṇyaṃ brahmā kim akaronmune //
MBh, 12, 335, 6.1 etannaḥ saṃśayaṃ brahman purāṇajñānasaṃbhavam /
MBh, 12, 335, 6.3 pāvitāḥ sma tvayā brahman puṇyāṃ kathayatā kathām //
MBh, 12, 335, 9.2 yat tad darśitavān brahmā devaṃ hayaśirodharam /
MBh, 12, 335, 18.2 ahaṃkārastato jāto brahmā śubhacaturmukhaḥ /
MBh, 12, 335, 25.1 dadṛśāte 'ravindasthaṃ brahmāṇam amitaprabham /
MBh, 12, 335, 26.2 sahasā jagṛhatur vedān brahmaṇaḥ paśyatastadā //
MBh, 12, 335, 28.1 tato hṛteṣu vedeṣu brahmā kaśmalam āviśat /
MBh, 12, 335, 33.1 ityevaṃ bhāṣamāṇasya brahmaṇo nṛpasattama /
MBh, 12, 335, 48.2 goloko brahmalokaśca oṣṭhāvāstāṃ mahātmanaḥ /
MBh, 12, 335, 53.3 prādācca brahmaṇe bhūyastataḥ svāṃ prakṛtiṃ gataḥ //
MBh, 12, 335, 65.2 śokāpanayanaṃ cakre brahmaṇaḥ puruṣottamaḥ //
MBh, 12, 335, 66.1 tataḥ parivṛto brahmā hatārir vedasatkṛtaḥ /
MBh, 12, 336, 13.2 brahmaṇaḥ pṛthivīpāla tadā nārāyaṇaḥ svayam /
MBh, 12, 336, 15.1 yadāsīccākṣuṣaṃ janma dvitīyaṃ brahmaṇo nṛpa /
MBh, 12, 336, 17.1 tṛtīyaṃ brahmaṇo janma yadāsīd vācikaṃ mahat /
MBh, 12, 336, 23.2 brahmaṇaḥ puruṣavyāghra tatra kīrtayataḥ śṛṇu //
MBh, 12, 336, 25.2 prajāsargakaro brahmā tam uvāca jagatpatiḥ //
MBh, 12, 336, 28.1 tato brahmā namaścakre devāya harimedhase /
MBh, 12, 336, 29.1 upadiśya tato dharmaṃ brahmaṇe 'mitatejase /
MBh, 12, 336, 30.1 tato 'tha varado devo brahmalokapitāmahaḥ /
MBh, 12, 336, 32.1 tenaivādyena dharmeṇa brahmā lokavisargakṛt /
MBh, 12, 336, 36.1 nāsikyajanmani purā brahmaṇaḥ pārthivottama /
MBh, 12, 336, 36.3 ujjagārāravindākṣo brahmaṇaḥ paśyatastadā //
MBh, 12, 336, 40.1 aṇḍaje janmani punar brahmaṇe hariyonaye /
MBh, 12, 336, 41.1 gṛhīto brahmaṇā rājan prayuktaśca yathāvidhi /
MBh, 12, 336, 44.1 yad idaṃ saptamaṃ janma padmajaṃ brahmaṇo nṛpa /
MBh, 12, 336, 72.1 paśyatyenaṃ jāyamānaṃ brahmā lokapitāmahaḥ /
MBh, 12, 337, 18.1 sasṛje nābhitaḥ putraṃ brahmāṇam amitaprabham /
MBh, 12, 337, 19.2 sṛja prajāstvaṃ vividhā brahman sajaḍapaṇḍitāḥ //
MBh, 12, 337, 25.1 brahmāṇaṃ praviśasveti lokasṛṣṭyarthasiddhaye /
MBh, 12, 337, 29.1 sṛṣṭā imāḥ prajāḥ sarvā brahmaṇā parameṣṭhinā /
MBh, 12, 337, 41.3 bhaviṣyasyacalo brahmann apradhṛṣyaśca nityaśaḥ //
MBh, 12, 337, 62.1 umāpatir bhūtapatiḥ śrīkaṇṭho brahmaṇaḥ sutaḥ /
MBh, 12, 338, 1.2 bahavaḥ puruṣā brahmann utāho eka eva tu /
MBh, 12, 338, 8.2 brahmaṇā saha saṃvādaṃ tryambakasya viśāṃ pate //
MBh, 12, 338, 21.1 brahmovāca /
MBh, 12, 338, 22.2 bahavaḥ puruṣā brahmaṃstvayā sṛṣṭāḥ svayaṃbhuvā /
MBh, 12, 338, 22.3 sṛjyante cāpare brahman sa caikaḥ puruṣo virāṭ //
MBh, 12, 338, 23.1 ko hyasau cintyate brahmaṃstvayā vai puruṣottamaḥ /
MBh, 12, 338, 24.1 brahmovāca /
MBh, 12, 339, 1.1 brahmovāca /
MBh, 12, 339, 19.2 ahaṃ brahmā ādya īśaḥ prajānāṃ tasmājjātastvaṃ ca mattaḥ prasūtaḥ /
MBh, 12, 340, 7.2 brahmarṣe kiṃcid āścaryam asti dṛṣṭaṃ tvayānagha //
MBh, 12, 351, 6.4 sūryeṇa sahito brahman pṛthivīṃ parivartate //
MBh, 13, 3, 10.2 kauśikīti śivā puṇyā brahmarṣigaṇasevitā //
MBh, 13, 4, 20.1 jagrāha pāṇiṃ vidhinā tasya brahmarṣisattamaḥ /
MBh, 13, 4, 44.2 na tu me syāt suto brahmann eṣa me dīyatāṃ varaḥ //
MBh, 13, 4, 47.2 kṣatriyaḥ so 'pyatha tathā brahmavaṃśasya kārakaḥ //
MBh, 13, 4, 48.1 tasya putrā mahātmāno brahmavaṃśavivardhanāḥ /
MBh, 13, 6, 2.3 vasiṣṭhasya ca saṃvādaṃ brahmaṇaśca yudhiṣṭhira //
MBh, 13, 10, 5.3 brahmāśramapade vṛttaṃ pārśve himavataḥ śubhe //
MBh, 13, 10, 48.2 jātiṃ smarāmyahaṃ brahmann avadhānena me śṛṇu //
MBh, 13, 10, 50.1 prīyatā hi tadā brahmanmamānugrahabuddhinā /
MBh, 13, 10, 52.1 etasmāt kāraṇād brahman prahase tvāṃ dvijottama /
MBh, 13, 10, 52.2 na tvāṃ paribhavan brahman prahasāmi gurur bhavān //
MBh, 13, 12, 30.2 putrāṇāṃ dve śate brahman kālena vinipātite //
MBh, 13, 12, 33.2 āśrame janitaṃ brahmannītāste nagaraṃ mayā //
MBh, 13, 14, 3.1 nāmnāṃ sahasraṃ devasya taṇḍinā brahmayoninā /
MBh, 13, 14, 3.2 niveditaṃ brahmaloke brahmaṇo yat purābhavat //
MBh, 13, 14, 3.2 niveditaṃ brahmaloke brahmaṇo yat purābhavat //
MBh, 13, 14, 20.1 brahmā śivaḥ kāśyapaśca nadyo devā manonugāḥ /
MBh, 13, 14, 102.1 yasya brahmā ca viṣṇuśca tvaṃ cāpi saha daivataiḥ /
MBh, 13, 14, 130.1 nāvadhyo yasya loke 'smin brahmaviṣṇusureṣvapi /
MBh, 13, 14, 141.1 savyadeśe tu devasya brahmā lokapitāmahaḥ /
MBh, 13, 14, 147.1 brahmā bhavaṃ tadā stunvan rathantaram udīrayan /
MBh, 13, 14, 148.1 brahmā nārāyaṇaścaiva devarājaśca kauśikaḥ /
MBh, 13, 14, 154.1 tvaṃ brahmā sarvadevānāṃ rudrāṇāṃ nīlalohitaḥ /
MBh, 13, 14, 160.2 brahmalokaśca lokānāṃ gatīnāṃ mokṣa ucyase //
MBh, 13, 14, 174.1 evam uktastataḥ śarvaḥ surair brahmādibhistathā /
MBh, 13, 14, 183.1 yo 'sṛjad dakṣiṇād aṅgād brahmāṇaṃ lokasaṃbhavam /
MBh, 13, 15, 3.2 abruvaṃ tam ahaṃ brahmaṃstvatprasādānmahāmune /
MBh, 13, 15, 16.2 brahmā rathantaraṃ sāma īrayanti bhavāntike //
MBh, 13, 15, 29.2 tato 'ham astuvaṃ sthāṇuṃ stutaṃ brahmādibhiḥ suraiḥ //
MBh, 13, 15, 30.1 namo 'stu te śāśvata sarvayone brahmādhipaṃ tvām ṛṣayo vadanti /
MBh, 13, 15, 31.1 tvaṃ vai brahmā ca rudraśca varuṇo 'gnir manur bhavaḥ /
MBh, 13, 15, 38.2 mahān ātmā matir brahmā viśvaḥ śaṃbhuḥ svayaṃbhuvaḥ //
MBh, 13, 16, 16.1 brahmā śatakratur viṣṇur viśvedevā maharṣayaḥ /
MBh, 13, 16, 17.2 kālākhyaḥ puruṣākhyaśca brahmākhyaśca tvam eva hi //
MBh, 13, 16, 22.1 brahmā viṣṇuśca rudraśca skandendrau savitā yamaḥ /
MBh, 13, 16, 38.1 ayaṃ brahmādibhiḥ siddhair guhāyāṃ gopitaḥ prabhuḥ /
MBh, 13, 16, 53.2 brahmādi stambaparyantaṃ bhūtādi sad asacca yat //
MBh, 13, 16, 62.2 yā gatir brahmabhavane sā gatistvaṃ sanātana //
MBh, 13, 16, 67.1 brahmā śatakratur viṣṇur viśvedevā maharṣayaḥ /
MBh, 13, 17, 2.2 brahmaproktair ṛṣiproktair vedavedāṅgasaṃbhavaiḥ /
MBh, 13, 17, 4.3 śrutaiḥ sarvatra jagati brahmalokāvatāritaiḥ //
MBh, 13, 17, 5.1 yat tad rahasyaṃ paramaṃ brahmaproktaṃ sanātanam /
MBh, 13, 17, 20.1 idaṃ brahmā purā kṛtvā sarvalokapitāmahaḥ /
MBh, 13, 17, 21.3 brahmalokād ayaṃ caiva stavarājo 'vatāritaḥ //
MBh, 13, 17, 131.2 gabhastir brahmakṛd brahmā brahmavid brāhmaṇo gatiḥ //
MBh, 13, 17, 131.2 gabhastir brahmakṛd brahmā brahmavid brāhmaṇo gatiḥ //
MBh, 13, 17, 140.2 nirvāṇaṃ hlādanaṃ caiva brahmalokaḥ parā gatiḥ //
MBh, 13, 17, 151.1 yaṃ na brahmādayo devā vidur yaṃ na maharṣayaḥ /
MBh, 13, 17, 164.1 stavam etaṃ bhagavato brahmā svayam adhārayat /
MBh, 13, 17, 164.2 brahmā provāca śakrāya śakraḥ provāca mṛtyave //
MBh, 13, 17, 165.2 mahatā tapasā prāptastaṇḍinā brahmasadmani //
MBh, 13, 18, 7.2 vivāde sāmni munibhir brahmaghno vai bhavān iti /
MBh, 13, 18, 48.1 brahmā śakro māruto brahma satyaṃ vedā yajñā dakṣiṇā vedavāhāḥ /
MBh, 13, 20, 24.1 hāryo 'yaṃ viṣayo brahman gāndharvo nāma nāmataḥ /
MBh, 13, 20, 53.1 brahmanna kāmakāro 'sti strīṇāṃ puruṣato dhṛtiḥ /
MBh, 13, 20, 70.1 brahmarṣistām athovāca sa tatheti yudhiṣṭhira /
MBh, 13, 23, 13.3 brahman sa tenācarate brahmahatyāṃ lokāstasya hyantavanto bhavanti //
MBh, 13, 23, 13.3 brahman sa tenācarate brahmahatyāṃ lokāstasya hyantavanto bhavanti //
MBh, 13, 23, 29.2 guroścālīkakaraṇaṃ samaṃ tad brahmahatyayā //
MBh, 13, 23, 31.2 na ca brāhmaṇam ākrośet samaṃ tad brahmahatyayā //
MBh, 13, 24, 33.1 brahmavikrayanirdiṣṭaṃ striyā yaccārjitaṃ dhanam /
MBh, 13, 24, 39.3 brahmakṣatre hi mantroktā vaiśyasya ca yudhiṣṭhira //
MBh, 13, 25, 1.3 ahiṃsayitvā keneha brahmahatyā vidhīyate //
MBh, 13, 25, 3.2 ahiṃsayitvā keneha brahmahatyā vidhīyate //
MBh, 13, 25, 5.2 brūyānnāstīti yaḥ paścāt taṃ vidyād brahmaghātinam //
MBh, 13, 25, 6.2 vṛttiṃ harati durbuddhistaṃ vidyād brahmaghātinam //
MBh, 13, 25, 7.2 utpādayati yo vighnaṃ taṃ vidyād brahmaghātinam //
MBh, 13, 25, 8.2 dūṣayaty anabhijñāya taṃ vidyād brahmaghātinam //
MBh, 13, 25, 9.2 na prayacchati yaḥ kanyāṃ taṃ vidyād brahmaghātinam //
MBh, 13, 25, 10.2 dadyānmarmātigaṃ śokaṃ taṃ vidyād brahmaghātinam //
MBh, 13, 25, 11.2 hareta yo vai sarvasvaṃ taṃ vidyād brahmaghātinam //
MBh, 13, 25, 12.2 agniṃ samutsṛjenmohāt taṃ vidyād brahmaghātinam //
MBh, 13, 26, 17.2 trirātropoṣito bhūtvā mucyate brahmahatyayā //
MBh, 13, 26, 40.2 tṛtīyāṃ krauñcapādīṃ ca brahmahatyā viśudhyati //
MBh, 13, 26, 41.3 devahrada upaspṛśya brahmabhūto virājate //
MBh, 13, 26, 59.2 tataḥ siddho divaṃ gacched brahmalokaṃ sanātanam //
MBh, 13, 27, 1.2 bṛhaspatisamaṃ buddhyā kṣamayā brahmaṇaḥ samam /
MBh, 13, 27, 92.2 sarvātmanā jāhnavīṃ ye prapannās te brahmaṇaḥ sadanaṃ samprayātāḥ //
MBh, 13, 27, 94.2 śiṣṭāśrayām amṛtāṃ brahmakāntāṃ gaṅgāṃ śrayed ātmavān siddhikāmaḥ //
MBh, 13, 30, 13.2 brahmakṣatrāvirodhena pūjāṃ ca prāpnuyām aham /
MBh, 13, 31, 47.1 ayaṃ brahmann ito rājā vītahavyo visarjyatām /
MBh, 13, 31, 47.2 asya putrair hi me brahman kṛtsno vaṃśaḥ praṇāśitaḥ /
MBh, 13, 31, 48.2 asyedānīṃ vadhād brahman bhaviṣyāmyanṛṇaḥ pituḥ //
MBh, 13, 31, 52.1 anujānīhi māṃ brahman dhyāyasva ca śivena mām /
MBh, 13, 31, 54.1 bhṛgor vacanamātreṇa sa ca brahmarṣitāṃ gataḥ /
MBh, 13, 31, 56.2 yatra gṛtsamado brahman brāhmaṇaiḥ sa mahīyate //
MBh, 13, 32, 6.2 sthāṇuṃ skandaṃ tathā lakṣmīṃ viṣṇuṃ brahmāṇam eva ca //
MBh, 13, 33, 22.2 brahmavadhyā mahān doṣa ityāhuḥ paramarṣayaḥ //
MBh, 13, 35, 4.1 atra gāthā brahmagītāḥ kīrtayanti purāvidaḥ /
MBh, 13, 35, 12.1 ityetā brahmagītāste samākhyātā mayānagha /
MBh, 13, 36, 4.2 nāsūyāmi sadā viprān brahmāṇaṃ ca pitāmaham /
MBh, 13, 40, 3.1 pramadāśca yathā sṛṣṭā brahmaṇā bharatarṣabha /
MBh, 13, 43, 4.2 yad vai tanmithunaṃ brahmann ahorātraṃ hi viddhi tat /
MBh, 13, 52, 3.2 kathaṃ brahmarṣivaṃśe ca kṣatradharmā vyajāyata //
MBh, 13, 54, 27.1 aho prabhāvo brahmarṣeścyavanasya mahātmanaḥ /
MBh, 13, 55, 11.1 brahmakṣatravirodhena bhavitā kulasaṃkaraḥ /
MBh, 13, 56, 17.2 brahmabhūtaṃ kulaṃ me 'stu dharme cāsya mano bhavet //
MBh, 13, 57, 16.2 agnipraveśe niyataṃ brahmaloko vidhīyate //
MBh, 13, 57, 25.2 brahmadeyāṃ sutāṃ dattvā prāpnoti manujarṣabha //
MBh, 13, 57, 32.1 yo brahmadeyāṃ tu dadāti kanyāṃ bhūmipradānaṃ ca karoti vipre /
MBh, 13, 58, 39.1 paśyeyaṃ ca satāṃ lokāñchucīn brahmapuraskṛtān /
MBh, 13, 61, 10.1 api pāpasamācāraṃ brahmaghnam api vānṛtam /
MBh, 13, 61, 22.2 brahmalokagatāḥ siddhā nātikrāmanti bhūmidam //
MBh, 13, 61, 45.1 ādityo varuṇo viṣṇur brahmā somo hutāśanaḥ /
MBh, 13, 61, 55.2 brahmalokagatāḥ śūrā nātikrāmanti bhūmidam //
MBh, 13, 61, 82.2 vadhyante 'bhimukhāḥ śakra brahmalokaṃ vrajanti te //
MBh, 13, 65, 16.2 samāgamaṃ mahārāja brahmaṇā vai svayaṃbhuvā //
MBh, 13, 65, 17.1 devāḥ sametya brahmāṇaṃ bhūmibhāgaṃ yiyakṣavaḥ /
MBh, 13, 65, 20.1 brahmovāca /
MBh, 13, 65, 37.1 brahmaloke vasantyetāḥ somena saha bhārata /
MBh, 13, 65, 37.2 āsāṃ brahmarṣayaḥ siddhāḥ prārthayanti parāṃ gatim //
MBh, 13, 72, 1.1 brahmovāca /
MBh, 13, 72, 14.2 na brahmahā manasāpi prapaśyed gavāṃ lokaṃ puṇyakṛtāṃ nivāsam //
MBh, 13, 73, 2.1 brahmovāca /
MBh, 13, 73, 15.2 iti brahmā sa bhagavān uvāca parameśvaraḥ //
MBh, 13, 74, 10.2 ihaloke 'rthavānnityaṃ brahmaloke ca modate //
MBh, 13, 74, 18.2 vidhivat pāvakaṃ hutvā brahmaloke narādhipa //
MBh, 13, 74, 35.1 bahvyaḥ koṭyastv ṛṣīṇāṃ tu brahmaloke vasantyuta /
MBh, 13, 78, 5.1 tābhyo varaṃ dadau brahmā tapaso 'nte svayaṃ prabhuḥ /
MBh, 13, 78, 8.2 suvratāṃ vastrasaṃvītāṃ brahmaloke mahīyate //
MBh, 13, 80, 14.1 tato brahmā tu gāḥ prāyam upaviṣṭāḥ samīkṣya ha /
MBh, 13, 80, 16.1 brahmaṇā varadattāstā havyakavyapradāḥ śubhāḥ /
MBh, 13, 80, 31.2 prājāpatyā iti brahmañjapennityaṃ yatavrataḥ //
MBh, 13, 82, 14.1 tataḥ provāca taṃ brahmā śakraṃ balanisūdanam /
MBh, 13, 82, 33.1 brahmovāca /
MBh, 13, 83, 24.1 sākṣāt pitāmaho brahmā guravo 'tha prajāpatiḥ /
MBh, 13, 83, 31.2 ājahāra kratuṃ vīro brahmakṣatreṇa pūjitam //
MBh, 13, 83, 57.2 prajagmuḥ śaraṇaṃ devaṃ brahmāṇam ajaraṃ prabhum //
MBh, 13, 84, 3.1 brahmovāca /
MBh, 13, 84, 8.1 brahmovāca /
MBh, 13, 84, 48.2 asurastārako nāma brahmaṇo varadarpitaḥ /
MBh, 13, 85, 1.2 api cedaṃ purā rāma śrutaṃ me brahmadarśanam /
MBh, 13, 85, 1.3 pitāmahasya yadvṛttaṃ brahmaṇaḥ paramātmanaḥ //
MBh, 13, 85, 10.2 brahmaṇo juhvatastatra prādurbhāvo babhūva ha //
MBh, 13, 85, 18.1 tathā bhasmavyapohebhyo brahmarṣigaṇasaṃmitāḥ /
MBh, 13, 85, 28.1 athābravīllokagurur brahmā lokapitāmahaḥ /
MBh, 13, 85, 32.1 nisargād varuṇaścāpi brahmaṇo yādasāṃ patiḥ /
MBh, 13, 85, 46.1 brahmā pitāmahaḥ pūrvaṃ devatābhiḥ prasāditaḥ /
MBh, 13, 85, 54.1 agnir brahmā paśupatiḥ śarvo rudraḥ prajāpatiḥ /
MBh, 13, 85, 57.2 brahmaṇo hi prasūto 'gnir agner api ca kāñcanam //
MBh, 13, 85, 62.2 brahmavāyvagnisomānāṃ sālokyam upayāti saḥ //
MBh, 13, 90, 14.2 sarvaṃ tad asurendrāya brahmā bhāgam akalpayat //
MBh, 13, 91, 20.2 mā te bhūd bhīḥ pūrvadṛṣṭo dharmo 'yaṃ brahmaṇā svayam //
MBh, 13, 91, 43.2 kāṣāyavāsī kuṣṭhī vā patito brahmahāpi vā //
MBh, 13, 92, 12.2 na brahmarākṣasāstaṃ vai nivāpaṃ dharṣayantyuta /
MBh, 13, 93, 16.1 teṣāṃ lokā hyaparyantāḥ sadane brahmaṇaḥ smṛtāḥ /
MBh, 13, 94, 6.2 samādhinopaśikṣanto brahmalokaṃ sanātanam //
MBh, 13, 95, 68.1 aśucir brahmakūṭo 'stu ṛddhyā caivāpyahaṃkṛtaḥ /
MBh, 13, 96, 20.2 aśucir brahmakūṭo 'stu śvānaṃ ca parikarṣatu /
MBh, 13, 96, 20.3 brahmahānikṛtiścāstu yaste harati puṣkaram //
MBh, 13, 96, 43.2 brahmarṣidevarṣinṛparṣimadhye yat tannibodheha mamādya rājan //
MBh, 13, 96, 45.2 brahmaṇaḥ sadanaṃ yātu yaste harati puṣkaram //
MBh, 13, 96, 54.2 sa gacched brahmaṇo lokam avyayaṃ ca narottama //
MBh, 13, 97, 16.1 etasmāt kāraṇād brahmaṃściram etat kṛtaṃ mayā /
MBh, 13, 97, 22.2 sapta dvīpān imān brahman varṣeṇābhipravarṣati //
MBh, 13, 98, 11.1 bhavet sa gurutalpī ca brahmahā ca tathā bhavet /
MBh, 13, 101, 7.2 brahmarṣidevadaityānāṃ purāṇānāṃ mahātmanām //
MBh, 13, 103, 29.2 jagāma brahmasadanaṃ paśyataste janādhipa //
MBh, 13, 103, 30.2 jagāma brahmasadanaṃ brahmaṇe ca nyavedayat //
MBh, 13, 103, 30.2 jagāma brahmasadanaṃ brahmaṇe ca nyavedayat //
MBh, 13, 103, 34.2 brahmaṇā rājaśārdūla yathāpūrvaṃ vyarocata //
MBh, 13, 104, 6.2 saha tair yājakaiḥ sarvair brahmasvam upajīvya tat //
MBh, 13, 104, 10.2 brahmasvahārī ca nṛpaḥ so 'pratiṣṭhāṃ gatiṃ yayau //
MBh, 13, 104, 11.2 brahmasvarajasā dhvastaṃ bhuktvā māṃ paśya yādṛśam //
MBh, 13, 104, 28.2 ityuktaḥ sa tadā rājan brahmasvārthe paraṃtapa /
MBh, 13, 104, 29.1 tasmād rakṣyaṃ tvayā putra brahmasvaṃ bharatarṣabha /
MBh, 13, 105, 53.1 te brahmabhavanaṃ puṇyaṃ prāpnuvantīha sāttvikāḥ /
MBh, 13, 106, 4.2 bhagīrathasya saṃvādaṃ brahmaṇaśca mahātmanaḥ //
MBh, 13, 106, 6.1 taṃ dṛṣṭvā sa vacaḥ prāha brahmā rājan bhagīratham /
MBh, 13, 106, 15.2 prādāṃ daśaguṇaṃ brahmanna ca tenāham āgataḥ //
MBh, 13, 106, 17.1 koṭīśca kāñcanasyāṣṭau prādāṃ brahman daśa tvaham /
MBh, 13, 106, 18.2 prādāṃ hemasrajāṃ brahman koṭīr daśa ca sapta ca //
MBh, 13, 106, 31.2 ārkāyaṇaiḥ ṣoḍaśabhiśca brahmaṃsteṣāṃ phaleneha na cāgato 'smi //
MBh, 13, 106, 35.1 triṃśad agnim ahaṃ brahmann ayajaṃ yacca nityadā /
MBh, 13, 106, 39.3 uktastair asmi gaccha tvaṃ brahmalokam iti prabho //
MBh, 13, 106, 42.2 ityuktavantaṃ taṃ brahmā rājānaṃ sma bhagīratham /
MBh, 13, 107, 148.2 anukampatā sarvavarṇān brahmaṇā samudāhṛtam //
MBh, 13, 109, 2.1 brahmakṣatreṇa niyamāścartavyā iti naḥ śrutam /
MBh, 13, 109, 11.2 brahmakṣatre trirātraṃ tu vihitaṃ kurunandana /
MBh, 13, 109, 37.1 pūrṇaṃ varṣasahasraṃ tu brahmaloke mahīyate /
MBh, 13, 110, 28.2 lomnāṃ pramāṇena samaṃ brahmaloke mahīyate //
MBh, 13, 110, 41.1 brahmakanyāniveśe ca sarvabhūtamanohare /
MBh, 13, 110, 54.1 aṭṭair mahadbhiḥ saṃyuktaṃ brahmaloke pratiṣṭhitam /
MBh, 13, 110, 73.2 mārutauśanase caiva brahmalokaṃ ca gacchati //
MBh, 13, 110, 120.2 rudrāṇāṃ ca tathā lokān brahmalokaṃ ca gacchati //
MBh, 13, 110, 121.2 sadā dvādaśa māsān vai brahmalokam avāpnuyāt //
MBh, 13, 110, 128.2 tāvat saṃvatsarāḥ proktā brahmalokasya dhīmataḥ //
MBh, 13, 112, 49.2 tatastu nidhanaṃ prāpya brahmayonau prajāyate //
MBh, 13, 112, 112.1 etanmayā mahārāja brahmaṇo vadataḥ purā /
MBh, 13, 113, 1.2 adharmasya gatir brahman kathitā me tvayānagha /
MBh, 13, 116, 63.2 teṣāṃ hiṃsānivṛttānāṃ brahmaloko vidhīyate //
MBh, 13, 116, 71.1 brahmaloke ca tiṣṭhanti jvalamānāḥ śriyānvitāḥ /
MBh, 13, 118, 7.1 brahmabhūtaścaran vipraḥ kṛṣṇadvaipāyanaḥ purā /
MBh, 13, 118, 27.2 atithiḥ pūjito brahmaṃstena māṃ nājahāt smṛtiḥ //
MBh, 13, 119, 7.2 tatra te 'haṃ vineṣyāmi brahmatvaṃ yatra cecchasi //
MBh, 13, 120, 12.4 tataḥ sālokyam agamad brahmaṇo brahmavittamaḥ //
MBh, 13, 123, 11.1 imaṃ ca brahmalokaṃ ca lokaṃ ca balavattaram /
MBh, 13, 128, 1.2 tilottamā nāma purā brahmaṇā yoṣid uttamā /
MBh, 13, 128, 31.2 sa hi dharmārtham utpanno brahmabhūyāya kalpate //
MBh, 13, 129, 37.2 amṛtaṃ brahmaṇā pītaṃ madhuraṃ prasṛtaṃ divi //
MBh, 13, 130, 18.1 brahmalokaṃ mahāpuṇyaṃ somalokaṃ ca śāśvatam /
MBh, 13, 130, 33.2 cāritraparamo buddho brahmabhūyāya kalpate //
MBh, 13, 131, 8.2 kṣatriyo vātha vaiśyo vā brahmabhūyāya gacchati //
MBh, 13, 131, 12.2 brahmalokaparibhraṣṭaḥ śūdraḥ samupajāyate //
MBh, 13, 131, 16.1 idaṃ caivāparaṃ devi brahmaṇā samudīritam /
MBh, 13, 131, 20.1 tena śūdrānnaśeṣeṇa brahmasthānād apākṛtaḥ /
MBh, 13, 131, 23.1 surāpo brahmahā kṣudraścauro bhagnavrato 'śuciḥ /
MBh, 13, 131, 24.2 nihīnasevī vipro hi patati brahmayonitaḥ //
MBh, 13, 131, 25.2 brahmadviṭ cāpi patati brāhmaṇo brahmayonitaḥ //
MBh, 13, 131, 25.2 brahmadviṭ cāpi patati brāhmaṇo brahmayonitaḥ //
MBh, 13, 131, 47.2 śūdro 'pi dvijavat sevya iti brahmābravīt svayam //
MBh, 13, 131, 52.2 svayaṃ ca varadenoktā brahmaṇā sṛjatā prajāḥ //
MBh, 13, 131, 56.2 āhitāgnir adhīyāno brahmabhūyāya kalpate //
MBh, 13, 132, 58.2 prāṇihiṃsāvimokṣeṇa brahmaṇā samudīritaḥ //
MBh, 13, 133, 9.2 brahmaṇā vai purā proktāḥ sarvasya priyadarśanāḥ //
MBh, 13, 134, 3.1 sāvitrī brahmaṇaḥ sādhvī kauśikasya śacī satī /
MBh, 13, 134, 54.1 āpanno ripusaṃstho vā brahmaśāpārdito 'pi vā /
MBh, 13, 137, 14.1 pūrvo brahmottaro vādo dvitīyaḥ kṣatriyottaraḥ /
MBh, 13, 137, 15.2 śritān brahmopadhā viprāḥ khādanti kṣatriyān bhuvi //
MBh, 13, 137, 20.1 adya brahmottaraṃ lokaṃ kariṣye kṣatriyottaram /
MBh, 13, 138, 15.1 tathā prajāpatir brahmā avyaktaḥ prabhavāpyayaḥ /
MBh, 13, 138, 16.1 aṇḍajātaṃ tu brahmāṇaṃ kecid icchantyapaṇḍitāḥ /
MBh, 13, 138, 19.1 nāstyaṇḍam asti tu brahmā sa rājaṃllokabhāvanaḥ /
MBh, 13, 139, 2.2 katham icchati māṃ dātuṃ dvijebhyo brahmaṇaḥ sutām //
MBh, 13, 139, 3.1 sāhaṃ tyaktvā gamiṣyāmi bhūmitvaṃ brahmaṇaḥ padam /
MBh, 13, 140, 18.1 adūrāt tu tatasteṣāṃ brahmadattavaraṃ saraḥ /
MBh, 13, 140, 25.2 brahmadattavarāścaiva hatā daityā mahātmanā //
MBh, 13, 142, 3.2 śokārtāśca mahātmānaṃ brahmāṇaṃ śaraṇaṃ yayuḥ //
MBh, 13, 142, 5.1 brahmovāca /
MBh, 13, 142, 17.1 brahmasṛṣṭā havyabhujaḥ kapān bhuktvā sanātanāḥ /
MBh, 13, 142, 17.3 praśaśaṃsur dvijāṃścaiva brahmāṇaṃ ca yaśasvinam //
MBh, 13, 143, 16.1 sa paurāṇīṃ brahmaguhāṃ praviṣṭo mahīsatraṃ bhāratāgre dadarśa /
MBh, 13, 143, 33.2 āpo bhūtvā majjayate ca sarvaṃ brahmā bhūtvā sṛjate viśvasaṃghān //
MBh, 13, 144, 29.2 brahmāśīviṣadagdhasya nāsti kaściccikitsakaḥ //
MBh, 13, 145, 33.1 tato dhyātvātha bhagavān brahmā tam amitaujasam /
MBh, 13, 148, 6.1 prathamaṃ brahmaṇaḥ putraṃ dharmam āhur manīṣiṇaḥ /
MBh, 13, 151, 4.1 pitāmaho jagannāthaḥ sāvitrī brahmaṇaḥ satī /
MBh, 13, 151, 24.1 tathā devanadī puṇyā saraśca brahmanirmitam /
MBh, 13, 153, 17.1 ṛtvigbhir brahmakalpaiśca bhrātṛbhiśca sahācyutaḥ /
MBh, 14, 5, 18.1 kathaṃ hyamartyaṃ brahmaṃstvaṃ yājayitvā surādhipam /
MBh, 14, 7, 18.1 na hi me vartate buddhir gantuṃ brahman bṛhaspatim /
MBh, 14, 9, 37.2 so 'haṃ jānan brahmatejo yathāvan na saṃvartaṃ gantum icchāmi śakra //
MBh, 14, 16, 14.2 brahmalokācca durdharṣaḥ so 'smābhiḥ pūjito 'bhavat //
MBh, 14, 18, 6.2 samprāpya brahmaṇaḥ kāyaṃ tasmāt tad brahma śāśvatam /
MBh, 14, 18, 24.2 trailokyam asṛjad brahmā kṛtsnaṃ sthāvarajaṅgamam //
MBh, 14, 19, 57.2 svadharmaratayo nityaṃ brahmalokaparāyaṇāḥ //
MBh, 14, 20, 11.1 yatra brahmādayo yuktāstad akṣaram upāsate /
MBh, 14, 23, 7.1 brahmovāca /
MBh, 14, 23, 22.1 tatastān abravīd brahmā samavetān prajāpatiḥ /
MBh, 14, 25, 15.1 karmānumantā brahmā me kartādhvaryuḥ kṛtastutiḥ /
MBh, 14, 27, 23.2 ātmanyātmānam āveśya brahmāṇaṃ samupāsate //
MBh, 14, 32, 25.1 tvam asya brahmanābhasya buddhyārasyānivartinaḥ /
MBh, 14, 35, 12.1 brahmaproktam idaṃ dharmam ṛṣipravarasevitam /
MBh, 14, 35, 17.2 dadṛśur brahmabhavane brahmāṇaṃ vītakalmaṣam //
MBh, 14, 35, 17.2 dadṛśur brahmabhavane brahmāṇaṃ vītakalmaṣam //
MBh, 14, 35, 22.1 brahmovāca /
MBh, 14, 36, 1.1 brahmovāca /
MBh, 14, 37, 1.1 brahmovāca /
MBh, 14, 38, 1.1 brahmovāca /
MBh, 14, 38, 10.2 brāhmaṇā brahmayonisthāste dhīrāḥ sādhudarśinaḥ //
MBh, 14, 39, 1.1 brahmovāca /
MBh, 14, 40, 1.1 brahmovāca /
MBh, 14, 41, 1.1 brahmovāca /
MBh, 14, 42, 1.1 brahmovāca /
MBh, 14, 42, 24.1 dvividhāpīha vijñeyā brahmayoniḥ sanātanā /
MBh, 14, 42, 39.2 adhibhūtaṃ tu vijñeyaṃ brahmā tatrādhidaivatam //
MBh, 14, 43, 1.1 brahmovāca /
MBh, 14, 44, 1.1 brahmovāca /
MBh, 14, 45, 1.1 brahmovāca /
MBh, 14, 46, 1.1 brahmovāca /
MBh, 14, 47, 1.1 brahmovāca /
MBh, 14, 48, 1.1 brahmovāca /
MBh, 14, 49, 1.1 brahmovāca /
MBh, 14, 50, 1.1 brahmovāca /
MBh, 14, 50, 18.1 surāpo brahmahā steyī bhrūṇahā gurutalpagaḥ /
MBh, 14, 50, 40.2 ityuktāste tu munayo brahmaṇā guruṇā tathā /
MBh, 14, 50, 41.1 tvam apyetanmahābhāga yathoktaṃ brahmaṇo vacaḥ /
MBh, 14, 52, 15.2 kṛto yatno mayā brahman saubhrātre kauravān prati /
MBh, 14, 53, 10.2 prāyaścitteṣu māṃ brahmañ śāntimaṅgalavācakāḥ /
MBh, 14, 53, 14.1 ahaṃ viṣṇur ahaṃ brahmā śakro 'tha prabhavāpyayaḥ /
MBh, 14, 54, 33.1 yeṣvahaḥsu tava brahman salilecchā bhaviṣyati /
MBh, 14, 55, 21.3 tava hyācarato brahmaṃstuṣṭo 'haṃ vai na saṃśayaḥ //
MBh, 14, 56, 21.1 evam etan mahābrahman nānṛtaṃ vadase 'nagha /
MBh, 14, 57, 30.2 nāgaloke yadi brahmanna śakye kuṇḍale mayā /
MBh, 14, 62, 1.2 śrutvaitad vacanaṃ brahman vyāsenoktaṃ mahātmanā /
MBh, 14, 71, 12.2 ayam aśvo mayā brahmann utsṛṣṭaḥ pṛthivīm imām /
MBh, 14, 91, 13.1 nāham ādātum icchāmi brahmasvaṃ munisattamāḥ /
MBh, 14, 93, 60.1 brahmarṣayo vimānasthā brahmalokagatāśca ye /
MBh, 14, 93, 79.1 saktuprasthena hi jito brahmalokastvayānagha /
MBh, 14, 93, 79.2 virajo brahmabhavanaṃ gaccha vipra yathecchakam //
MBh, 14, 95, 2.2 kathitaṃ me mahad brahmaṃstathyam etad asaṃśayam //
MBh, 15, 14, 12.1 brahmeva bhagavān eṣa sarvabhūtajagatpatiḥ /
MBh, 15, 16, 15.1 brahmadeyāgrahārāṃśca parihārāṃśca pārthiva /
MBh, 15, 19, 11.1 brahmadeyāgrahārāṃśca putrāṇāṃ caurdhvadehikam /
MBh, 15, 35, 15.1 niyogād brahmaṇaḥ pūrvaṃ mayā svena balena ca /
MBh, 15, 36, 24.2 bhavadbhir brahmakalpair yat sameto 'haṃ tapodhanāḥ //
MBh, 15, 36, 30.1 kā nu teṣāṃ gatir brahmanmitrārthe ye hatā mṛdhe /
MBh, 15, 41, 14.1 devalokaṃ yayuḥ kecit kecid brahmasadastathā /
MBh, 15, 44, 5.1 tam āśramagataṃ dhīmān brahmarṣir lokapūjitaḥ /
MBh, 16, 5, 3.1 tato 'rjunaḥ kṣipram ihopayātu śrutvā mṛtān yādavān brahmaśāpāt /
MBh, 16, 5, 5.3 brahmānuśaptam avadhīnmahad vai kūṭonmuktaṃ musalaṃ lubdhakasya //
MBh, 16, 8, 30.2 ye hatā brahmaśāpena musalair erakodbhavaiḥ //
MBh, 16, 9, 8.1 mausale vṛṣṇivīrāṇāṃ vināśo brahmaśāpajaḥ /
MBh, 16, 9, 9.2 bhojavṛṣṇyandhakā brahmann anyonyaṃ tair hataṃ yudhi //
MBh, 16, 9, 16.1 paśyato vṛṣṇidārāś ca mama brahman sahasraśaḥ /
MBh, 16, 9, 25.2 brahmaśāpavinirdagdhā vṛṣṇyandhakamahārathāḥ /
MBh, 17, 3, 11.2 bhaktatyāgaṃ prāhur atyantapāpaṃ tulyaṃ loke brahmavadhyākṛtena /
MBh, 18, 1, 25.1 kva nu te pārthivā brahman naitān paśyāmi nārada /
Manusmṛti
ManuS, 1, 9.2 tasmiñ jajñe svayaṃ brahmā sarvalokapitāmahaḥ //
ManuS, 1, 11.2 tadvisṛṣṭaḥ sa puruṣo loke brahmeti kīrtyate //
ManuS, 1, 50.1 etadantās tu gatayo brahmādyāḥ samudāhṛtāḥ /
ManuS, 1, 98.2 sa hi dharmārtham utpanno brahmabhūyāya kalpate //
ManuS, 2, 74.1 brahmanaḥ praṇavaṃ kuryād ādāv ante ca sarvadā /
ManuS, 2, 80.2 brahmakṣatriyaviśyonir garhaṇāṃ yāti sādhuṣu //
ManuS, 2, 81.2 tripadā caiva sāvitrī vijñeyaṃ brahmaṇo mukham //
ManuS, 2, 144.1 ya āvṛṇoty avitathaṃ brahmaṇā śravaṇāv ubhau /
ManuS, 2, 226.1 ācāryo brahmaṇo mūrtiḥ pitā mūrtiḥ prajāpateḥ /
ManuS, 2, 233.2 guruśuśrūṣayā tv evaṃ brahmalokaṃ samaśnute //
ManuS, 2, 244.2 sa gacchaty añjasā vipro brahmaṇaḥ sadma śāśvatam //
ManuS, 3, 3.1 taṃ pratītaṃ svadharmeṇa brahmadāyaharaṃ pituḥ /
ManuS, 3, 41.2 jāyante durvivāheṣu brahmadharmadviṣaḥ sutāḥ //
ManuS, 3, 89.2 brahmavāstoṣpatibhyāṃ tu vāstumadhye baliṃ haret //
ManuS, 3, 154.2 brahmadviṣ parivittiś ca gaṇābhyantara eva ca //
ManuS, 3, 185.2 brahmadeyātmasaṃtāno jyeṣṭhasāmaga eva ca //
ManuS, 4, 182.1 ācāryo brahmalokeśaḥ prājāpatye pitā prabhuḥ /
ManuS, 4, 232.2 dhānyadaḥ śāśvataṃ saukhyaṃ brahmado brahmasārṣṭitām //
ManuS, 4, 260.2 vyapetakalmaṣo nityaṃ brahmaloke mahīyate //
ManuS, 5, 23.2 purāṇeṣv api yajñeṣu brahmakṣatrasaveṣu ca //
ManuS, 5, 93.2 aindraṃ sthānam upāsīnā brahmabhūtā hi te sadā //
ManuS, 6, 32.2 vītaśokabhayo vipro brahmaloke mahīyate //
ManuS, 8, 11.2 rājñaś cādhikṛto vidvān brahmaṇas tāṃ sabhāṃ viduḥ //
ManuS, 8, 81.2 iha cānuttamāṃ kīrtiṃ vāg eṣā brahmapūjitā //
ManuS, 8, 89.1 brahmaghno ye smṛtā lokā ye ca strībālaghātinaḥ /
ManuS, 9, 231.1 brahmahā ca surāpaś ca steyī ca gurutalpagaḥ /
ManuS, 9, 317.2 brahmaiva saṃniyantṛ syāt kṣatraṃ hi brahmasambhavam //
ManuS, 9, 318.1 adbhyo 'gnir brahmataḥ kṣatram aśmano loham utthitam /
ManuS, 10, 74.1 brāhmaṇā brahmayonisthā ye svakarmaṇy avasthitāḥ /
ManuS, 11, 49.2 brahmahā kṣayarogitvaṃ dauścarmyaṃ gurutalpagaḥ //
ManuS, 11, 72.1 brahmahā dvādaśa samāḥ kuṭīṃ kṛtvā vane vaset /
ManuS, 11, 79.2 mucyate brahmahatyāyā goptā gor brāhmaṇasya ca //
ManuS, 11, 84.1 brahmaṇaḥ sambhavenaiva devānām api daivatam /
ManuS, 11, 84.2 pramāṇaṃ caiva lokasya brahmātraiva hi kāraṇam //
ManuS, 11, 102.2 cīravāsā dvijo 'raṇye cared brahmahaṇo vratam //
ManuS, 11, 129.1 tryabdaṃ cared vā niyato jaṭī brahmahaṇo vratam /
ManuS, 12, 50.1 brahmā viśvasṛjo dharmo mahān avyaktam eva ca /
ManuS, 12, 55.2 caṇḍālapukkasānāṃ ca brahmahā yonim ṛcchati //
ManuS, 12, 102.2 ihaiva loke tiṣṭhan sa brahmabhūyāya kalpate //
Pāśupatasūtra
PāśupSūtra, 5, 44.0 brahmaṇo'dhipatirbrahmā śivo me astu //
PāśupSūtra, 5, 44.0 brahmaṇo'dhipatirbrahmā śivo me astu //
Rāmāyaṇa
Rām, Bā, 1, 76.2 rāmo rājyam upāsitvā brahmalokaṃ gamiṣyati //
Rām, Bā, 2, 22.1 ājagāma tato brahmā lokakartā svayaṃprabhuḥ /
Rām, Bā, 2, 29.1 tam uvāca tato brahmā prahasan munipuṃgavam /
Rām, Bā, 2, 30.1 macchandād eva te brahman pravṛtteyaṃ sarasvatī /
Rām, Bā, 2, 37.1 ity uktvā bhagavān brahmā tatraivāntaradhīyata /
Rām, Bā, 6, 17.1 kṣatraṃ brahmamukhaṃ cāsīd vaiśyāḥ kṣatram anuvratāḥ /
Rām, Bā, 7, 10.1 brahmakṣatram ahiṃsantas te kośaṃ samapūrayan /
Rām, Bā, 9, 12.1 kas tvaṃ kiṃ vartase brahmañ jñātum icchāmahe vayam /
Rām, Bā, 13, 36.2 adhvaryave pratīcīṃ tu brahmaṇe dakṣiṇāṃ diśam //
Rām, Bā, 14, 5.2 abruvaṃl lokakartāraṃ brahmāṇaṃ vacanaṃ mahat //
Rām, Bā, 14, 15.1 etac chrutvā priyaṃ vākyaṃ brahmaṇā samudāhṛtam /
Rām, Bā, 14, 16.2 brahmaṇā ca samāgamya tatra tasthau samāhitaḥ //
Rām, Bā, 15, 4.2 yena tuṣṭo 'bhavad brahmā lokakṛl lokapūjitaḥ //
Rām, Bā, 17, 27.2 pratyujjagāma saṃhṛṣṭo brahmāṇam iva vāsavaḥ //
Rām, Bā, 19, 9.1 yadi vā rāghavaṃ brahman netum icchasi suvrata /
Rām, Bā, 19, 13.2 māmakair vā balair brahman mayā vā kūṭayodhinām //
Rām, Bā, 19, 16.1 sa brahmaṇā dattavaras trailokyaṃ bādhate bhṛśam /
Rām, Bā, 19, 23.2 bālaṃ me tanayaṃ brahman naiva dāsyāmi putrakam //
Rām, Bā, 23, 7.2 brahmaṇā naraśārdūla tenedaṃ mānasaṃ saraḥ //
Rām, Bā, 24, 6.2 na tv eva putraṃ yakṣāya dadau brahmā mahāyaśāḥ //
Rām, Bā, 25, 18.2 tapobalabhṛtān brahman rāghavāya nivedaya //
Rām, Bā, 25, 19.1 pātrabhūtaś ca te brahmaṃs tavānugamane dhṛtaḥ /
Rām, Bā, 27, 18.2 samprāptā yatra te pāpā brahmaghnā duṣṭacāriṇaḥ //
Rām, Bā, 29, 2.2 saṃrakṣaṇīyau tau brahman nātivarteta tatkṣaṇam //
Rām, Bā, 31, 1.1 brahmayonir mahān āsīt kuśo nāma mahātapāḥ /
Rām, Bā, 32, 16.1 lakṣmyā samudito brāhmyā brahmabhūto mahātapāḥ /
Rām, Bā, 32, 18.1 tasyāḥ prasanno brahmarṣir dadau putram anuttamam /
Rām, Bā, 33, 2.2 uvāca paramaprītaḥ kuśo brahmasutas tadā //
Rām, Bā, 33, 4.2 jagāmākāśam āviśya brahmalokaṃ sanātanam //
Rām, Bā, 34, 4.2 katareṇa pathā brahman saṃtariṣyāmahe vayam //
Rām, Bā, 35, 2.1 dharmayuktam idaṃ brahman kathitaṃ paramaṃ tvayā /
Rām, Bā, 37, 10.1 ekaḥ kasyāḥ suto brahman kā bahūñ janayiṣyati /
Rām, Bā, 37, 10.2 śrotum icchāvahe brahman satyam astu vacas tava //
Rām, Bā, 38, 2.2 pūrvako me kathaṃ brahman yajñaṃ vai samupāharat //
Rām, Bā, 41, 13.2 suprīto bhagavān brahmā prajānāṃ patir īśvaraḥ //
Rām, Bā, 43, 2.2 sarvalokaprabhur brahmā rājānam idam abravīt //
Rām, Bā, 44, 2.1 atyadbhutam idaṃ brahman kathitaṃ paramaṃ tvayā /
Rām, Bā, 49, 4.2 deśo vidhīyatāṃ brahman yatra vatsyāmahe vayam //
Rām, Bā, 49, 14.2 yajñopasadanaṃ brahman prāpto 'si munibhiḥ saha //
Rām, Bā, 50, 26.1 satataṃ saṃkulaṃ śrīmadbrahmakalpair mahātmabhiḥ /
Rām, Bā, 50, 28.1 vasiṣṭhasyāśramapadaṃ brahmalokam ivāparam /
Rām, Bā, 51, 6.2 papraccha japatāṃ śreṣṭho vasiṣṭho brahmaṇaḥ sutaḥ //
Rām, Bā, 52, 8.1 pūjito 'haṃ tvayā brahman pūjārheṇa susatkṛtaḥ /
Rām, Bā, 53, 8.1 bhagavan kiṃ parityaktā tvayāhaṃ brahmaṇaḥ suta /
Rām, Bā, 53, 14.2 brahman brahmabalaṃ divyaṃ kṣatrāt tu balavattaram //
Rām, Bā, 55, 4.1 paśya brahmabalaṃ divyaṃ mama kṣatriyapāṃsana /
Rām, Bā, 55, 13.1 tāni sarvāṇi daṇḍena grasate brahmaṇaḥ sutaḥ /
Rām, Bā, 55, 20.1 amoghaṃ te balaṃ brahmaṃs tejo dhāraya tejasā /
Rām, Bā, 55, 20.2 nigṛhītas tvayā brahman viśvāmitro mahātapāḥ //
Rām, Bā, 55, 22.2 dhig balaṃ kṣatriyabalaṃ brahmatejobalaṃ balam //
Rām, Bā, 55, 24.1 tapo mahat samāsthāsye yad vai brahmatvakārakam //
Rām, Bā, 56, 4.1 pūrṇe varṣasahasre tu brahmā lokapitāmahaḥ /
Rām, Bā, 62, 2.1 abravīt sumahātejā brahmā suruciraṃ vacaḥ /
Rām, Bā, 62, 19.1 brahmaṇaḥ sa vacaḥ śrutvā viśvāmitras tapodhanaḥ /
Rām, Bā, 62, 21.1 tam uvāca tato brahmā na tāvat tvaṃ jitendriyaḥ /
Rām, Bā, 64, 12.1 dīrgham āyuś ca te brahman dadāmi samarudgaṇaḥ /
Rām, Bā, 64, 15.2 brahmaputro vasiṣṭho mām evaṃ vadatu devatāḥ /
Rām, Bā, 64, 23.1 pāvito 'haṃ tvayā brahman darśanena mahāmune /
Rām, Bā, 64, 24.1 vistareṇa ca te brahman kīrtyamānaṃ mahat tapaḥ /
Rām, Bā, 66, 8.1 idaṃ dhanurvaraṃ brahmañ janakair abhipūjitam /
Rām, Bā, 66, 14.1 idaṃ dhanurvaraṃ brahman saṃspṛśāmīha pāṇinā /
Rām, Bā, 66, 24.1 bhavato 'numate brahmañ śīghraṃ gacchantu mantriṇaḥ /
Rām, Bā, 69, 17.1 avyaktaprabhavo brahmā śāśvato nitya avyayaḥ /
Rām, Bā, 71, 12.1 uttare divase brahman phalgunībhyāṃ manīṣiṇaḥ /
Rām, Bā, 75, 2.2 anurudhyāmahe brahman pitur ānṛṇyam āsthitaḥ //
Rām, Ay, 22, 11.1 sarvalokaprabhur brahmā bhūtabhartā tatharṣayaḥ /
Rām, Ay, 29, 11.2 saumitriṃ tam uvācedaṃ brahmeva tridaśeśvaram //
Rām, Ay, 39, 11.1 dadau cāstrāṇi divyāni yasmai brahmā mahaujase /
Rām, Ay, 46, 71.1 tvaṃ hi tripathagā devi brahmalokaṃ samīkṣase /
Rām, Ay, 85, 15.2 śakraṃ yāś copatiṣṭhanti brahmāṇaṃ yāś ca bhāminīḥ /
Rām, Ay, 85, 39.2 ramyāś cāvasathā divyā brahmaṇas tu prasādajāḥ //
Rām, Ay, 85, 40.2 āgur viṃśatisāhasrā brahmaṇā prahitāḥ striyaḥ //
Rām, Ay, 93, 27.1 upaviṣṭaṃ mahābāhuṃ brahmāṇam iva śāśvatam /
Rām, Ay, 98, 34.2 daivīm ṛddhim anuprāpto brahmalokavihāriṇīm //
Rām, Ay, 102, 2.3 tataḥ samabhavad brahmā svayambhūr daivataiḥ saha //
Rām, Ay, 102, 4.1 ākāśaprabhavo brahmā śāśvato nitya avyayaḥ /
Rām, Ār, 1, 8.1 tad brahmabhavanaprakhyaṃ brahmaghoṣanināditam /
Rām, Ār, 3, 6.1 tapasā cāpi me prāptā brahmaṇo hi prasādajā /
Rām, Ār, 4, 24.1 mām eṣa varado rāma brahmalokaṃ ninīṣati /
Rām, Ār, 4, 25.2 brahmalokaṃ na gacchāmi tvām adṛṣṭvā priyātithim //
Rām, Ār, 4, 35.2 devānāṃ ca vyatikramya brahmalokaṃ vyarohata //
Rām, Ār, 5, 12.2 brahmaṇaḥ sthānam āsādya tatra cāpi mahīyate //
Rām, Ār, 6, 12.2 pratyuvācātmavān rāmo brahmāṇam iva vāsavaḥ //
Rām, Ār, 11, 17.1 sa tatra brahmaṇaḥ sthānam agneḥ sthānaṃ tathaiva ca /
Rām, Ār, 11, 30.1 amoghaḥ sūryasaṃkāśo brahmadattaḥ śarottamaḥ /
Rām, Ār, 19, 11.2 ūcur vācaṃ susaṃkruddhā brahmaghnāḥ śūlapāṇayaḥ //
Rām, Ār, 30, 20.1 āptayajñaharaṃ krūraṃ brahmaghnaṃ duṣṭacāriṇam /
Rām, Ār, 69, 24.3 udāro brahmaṇā caiva pūrvakāle vinirmitaḥ //
Rām, Ki, 17, 32.1 rājahā brahmahā goghnaś coraḥ prāṇivadhe rataḥ /
Rām, Ki, 17, 34.1 pañca pañcanakhā bhakṣyā brahmakṣatreṇa rāghava /
Rām, Ki, 33, 11.1 gīto 'yaṃ brahmaṇā ślokaḥ sarvalokanamaskṛtaḥ /
Rām, Ki, 33, 12.1 brahmaghne ca surāpe ca core bhagnavrate tathā /
Rām, Ki, 39, 32.2 brahmaṇā samanujñātā dīrghakālaṃ bubhukṣitāḥ //
Rām, Ki, 41, 42.2 merusāvarṇir ity eva khyāto vai brahmaṇā samaḥ //
Rām, Ki, 42, 56.2 brahmā vasati deveśo brahmarṣiparivāritaḥ //
Rām, Ki, 50, 15.1 idaṃ ca brahmaṇā dattaṃ hemāyai vanam uttamam /
Rām, Ki, 65, 25.1 prasādite ca pavane brahmā tubhyaṃ varaṃ dadau /
Rām, Ki, 66, 25.1 vāsavasya savajrasya brahmaṇo vā svayambhuvaḥ /
Rām, Su, 1, 163.2 vitāne jīvalokasya vitate brahmanirmite //
Rām, Su, 7, 10.1 brahmaṇo 'rthe kṛtaṃ divyaṃ divi yad viśvakarmaṇā /
Rām, Su, 11, 65.1 brahmā svayambhūr bhagavān devāścaiva diśantu me /
Rām, Su, 21, 6.2 mānaso brahmaṇaḥ putraḥ pulastya iti viśrutaḥ //
Rām, Su, 36, 26.1 sa darbhasaṃstarād gṛhya brahmaṇo 'streṇa yojayaḥ /
Rām, Yu, 19, 7.1 brahmaṇā samanujñātāvamṛtaprāśināvubhau /
Rām, Yu, 34, 29.2 brahmadattavaro vīro rāvaṇiḥ krodhamūrchitaḥ /
Rām, Yu, 48, 3.1 brahmadaṇḍaprakāśānāṃ vidyutsadṛśavarcasām /
Rām, Yu, 48, 6.1 idaṃ tad brahmaṇo ghoraṃ vākyaṃ mām abhyupasthitam /
Rām, Yu, 48, 9.2 brahmaśāpābhibhūtastu kumbhakarṇo vibodhyatām //
Rām, Yu, 49, 18.2 tato viṣeduḥ sahasā devabrahmarṣidānavāḥ //
Rām, Yu, 49, 23.3 brahmaśāpābhibhūto 'tha nipapātāgrataḥ prabhoḥ //
Rām, Yu, 54, 22.2 duṣprāpaṃ brahmalokaṃ vā prāpnumo yudhi sūditāḥ /
Rām, Yu, 57, 4.1 brahmadattāsti te śaktiḥ kavacaḥ sāyako dhanuḥ /
Rām, Yu, 59, 3.1 cukopa ca mahātejā brahmadattavaro yudhi /
Rām, Yu, 59, 30.1 etenārādhito brahmā tapasā bhāvitātmanā /
Rām, Yu, 59, 97.1 brahmadattavaro hyeṣa avadhyakavacāvṛtaḥ /
Rām, Yu, 59, 100.1 taṃ brahmaṇo 'streṇa niyujya cāpe śaraṃ supuṅkhaṃ yamadūtakalpam /
Rām, Yu, 72, 32.2 tasthau brahmavidhānena vijetuṃ raghunandanaḥ //
Rām, Yu, 80, 25.1 kavacaṃ brahmadattaṃ me yad ādityasamaprabham /
Rām, Yu, 97, 4.2 brahmadattaṃ mahadbāṇam amoghaṃ yudhi vīryavān //
Rām, Yu, 97, 5.1 brahmaṇā nirmitaṃ pūrvam indrārtham amitaujasā /
Rām, Yu, 105, 2.2 kartā sarvasya lokasya brahmā brahmavidāṃ varaḥ //
Rām, Yu, 105, 11.1 iti bruvāṇaṃ kākutsthaṃ brahmā brahmavidāṃ varaḥ /
Rām, Yu, 105, 22.1 devā gātreṣu lomāni nirmitā brahmaṇā prabho /
Rām, Yu, 113, 11.1 varadānaṃ mahendreṇa brahmaṇā varuṇena ca /
Rām, Yu, 115, 23.2 vimānaṃ puṣpakaṃ divyaṃ manasā brahmanirmitam //
Rām, Yu, 115, 29.1 manasā brahmaṇā sṛṣṭe vimāne lakṣmaṇāgrajaḥ /
Rām, Utt, 2, 11.2 brahmaśāpabhayād bhītāstaṃ deśaṃ nopacakramuḥ //
Rām, Utt, 3, 5.2 janayāmāsa dharmātmā sarvair brahmaguṇair yutam //
Rām, Utt, 3, 12.2 gatvā tasyāśramapadaṃ brahmedaṃ vākyam abravīt //
Rām, Utt, 3, 15.2 brahmā suragaṇaiḥ sārdhaṃ bāḍham ityeva hṛṣṭavat //
Rām, Utt, 3, 20.1 gateṣu brahmapūrveṣu deveṣvatha nabhastalam /
Rām, Utt, 4, 6.1 ka eṣāṃ pūrvako brahman kiṃnāmā kiṃtapobalaḥ /
Rām, Utt, 5, 12.1 brahmāṇaṃ varadaṃ jñātvā sendrair devagaṇair vṛtam /
Rām, Utt, 5, 14.2 prayayau brahmalokāya brahmā brāhmaṇavatsalaḥ //
Rām, Utt, 5, 14.2 prayayau brahmalokāya brahmā brāhmaṇavatsalaḥ //
Rām, Utt, 6, 5.1 ahaṃ viṣṇur ahaṃ rudro brahmāhaṃ devarāḍ aham /
Rām, Utt, 9, 15.1 kiṃ tu viddhi hi māṃ brahmañśāsanāt pitur āgatām /
Rām, Utt, 9, 19.2 bhagavannedṛśāḥ putrāstvatto 'rhā brahmayonitaḥ //
Rām, Utt, 10, 1.2 kīdṛśaṃ tu tadā brahmaṃstapaścerur mahāvratāḥ //
Rām, Utt, 10, 33.2 anena bhakṣitā brahman ṛṣayo mānuṣāstathā //
Rām, Utt, 10, 35.1 evam uktaḥ surair brahmācintayat padmasaṃbhavaḥ /
Rām, Utt, 18, 3.2 yājayāmāsa dharmajñaḥ sarvair brahmagaṇair vṛtaḥ //
Rām, Utt, 20, 17.1 tasmād eṣa mahābrahman vaivasvatavadhodyataḥ /
Rām, Utt, 22, 43.1 tato vaivasvato devaiḥ saha brahmapurogamaiḥ /
Rām, Utt, 23, 43.1 gataḥ khalu mahātejā brahmalokaṃ jaleśvaraḥ /
Rām, Utt, 33, 4.2 praviveśa purīṃ brahmā indrasyevāmarāvatīm //
Rām, Utt, 33, 12.2 brahman kiṃ kurma kiṃ kāryam ājñāpayatu no bhavān //
Rām, Utt, 33, 18.2 ahiṃsakaṃ sakhyam upetya sāgnikaṃ praṇamya sa brahmasutaṃ gṛhaṃ yayau //
Rām, Utt, 33, 20.2 mocayitvā daśagrīvaṃ brahmalokaṃ jagāma saḥ //
Rām, Utt, 36, 7.2 uvāca devatā brahmā mārutapriyakāmyayā //
Rām, Utt, 36, 19.2 dīrghāyuśca mahātmā ca iti brahmābravīd vacaḥ //
Rām, Utt, 36, 30.1 sarveṣāṃ brahmadaṇḍānām avadhyaṃ brahmaṇā kṛtam /
Rām, Utt, 50, 13.2 rāmo rājyam upāsitvā brahmalokaṃ gamiṣyati //
Rām, Utt, 57, 29.2 punar vasiṣṭhaṃ provāca yad uktaṃ brahmarūpiṇā //
Rām, Utt, 59, 2.1 śūlasya ca balaṃ brahman ke ca pūrvaṃ nipātitāḥ /
Rām, Utt, 61, 24.1 teṣāṃ tad vacanaṃ śrutvā brahmā lokapitāmahaḥ /
Rām, Utt, 65, 13.1 brahmakṣatraṃ tu tat sarvaṃ yat pūrvam aparaṃ ca yat /
Rām, Utt, 67, 16.1 atyadbhutam idaṃ brahman vapuṣā yuktam uttamam /
Rām, Utt, 67, 17.1 kutūhalatayā brahman pṛcchāmi tvāṃ mahāyaśaḥ /
Rām, Utt, 69, 2.1 śṛṇu brahman yathāvṛttaṃ mamaitat sukhaduḥkhayoḥ /
Rām, Utt, 69, 4.1 tasya putradvayaṃ brahman dvābhyāṃ strībhyām ajāyata /
Rām, Utt, 69, 6.2 rājyaṃ kārayato brahman prajā dharmeṇa rakṣataḥ //
Rām, Utt, 69, 10.2 taptvā suduṣkaraṃ prāpto brahmalokam anuttamam //
Rām, Utt, 69, 12.2 bhagavan brahmaloko 'yaṃ kṣutpipāsāvivarjitaḥ //
Rām, Utt, 69, 21.1 bahūn varṣagaṇān brahman bhujyamānam idaṃ mayā /
Rām, Utt, 70, 11.2 jagāma tridivaṃ hṛṣṭo brahmalokam anuttamam //
Rām, Utt, 72, 21.1 sa tair ṛṣibhir abhyastaḥ sahitair brahmasattamaiḥ /
Rām, Utt, 80, 16.2 vartayeyaṃ kṣaṇaṃ brahman samanujñātum arhasi //
Rām, Utt, 80, 17.1 suto dharmaparo brahmañjyeṣṭho mama mahāyaśāḥ /
Rām, Utt, 87, 10.1 tāṃ dṛṣṭvā śrīm ivāyāntīṃ brahmāṇam anugāminīm /
Rām, Utt, 88, 2.2 pratyayo hi mama brahmaṃstava vākyair akalmaṣaiḥ //
Rām, Utt, 88, 3.2 seyaṃ lokabhayād brahmann apāpetyabhijānatā /
Rām, Utt, 89, 2.2 janaughaṃ brahmamukhyānāṃ vittapūrṇaṃ vyasarjayat //
Rām, Utt, 91, 15.2 rāghavaṃ bharataḥ śrīmān brahmāṇam iva vāsavaḥ //
Rām, Utt, 95, 4.2 vyagro hi rāghavo brahmanmuhūrtaṃ vā pratīkṣatām //
Rām, Utt, 100, 2.1 atha tasmin muhūrte tu brahmā lokapitāmahaḥ /
Rām, Utt, 100, 16.1 tacchrutvā viṣṇuvacanaṃ brahmā lokaguruḥ prabhuḥ /
Rām, Utt, 100, 17.3 sarvair eva guṇair yukte brahmalokād anantare //
Saundarānanda
SaundĀ, 1, 27.2 śāntāṃ guptāṃ ca yugapad brahmakṣatraśriyaṃ dadhe //
SaundĀ, 7, 31.1 tathāṅgirā rāgaparītacetāḥ sarasvatīṃ brahmasutaḥ siṣeve /
SaundĀ, 11, 57.1 maitryā saptavārṣikyā brahmalokamito gataḥ /
Śira'upaniṣad
ŚiraUpan, 1, 1.3 so 'ntarād antaraṃ prāviśat diśaś cāntaraṃ prāviśat so 'haṃ nityānityo vyaktāvyakto brahmā brahmāhaṃ prāñcaḥ pratyañco 'haṃ dakṣiṇāṃ ca udañco 'ham adhaś cordhvaś cāhaṃ diśaś ca pratidiśaś cāhaṃ pumān apumān striyaś cāhaṃ sāvitry ahaṃ gāyatry ahaṃ triṣṭubjagatyanuṣṭup cāhaṃ chando 'haṃ satyo 'haṃ gārhapatyo dakṣiṇāgnir āhavanīyo 'haṃ gaur ahaṃ gaury aham ṛg ahaṃ yajur ahaṃ sāmāham atharvāṅgiraso 'haṃ jyeṣṭho 'haṃ śreṣṭho'haṃ variṣṭho 'ham āpo 'haṃ tejo 'haṃ guhyo 'ham araṇyo 'ham akṣaram ahaṃ kṣaram ahaṃ puṣkaram ahaṃ pavitram aham ugraṃ ca baliś ca purastāj jyotir ity aham eva sarvebhyo mām eva sa sarvaḥ samāyo māṃ veda sa devān veda sarvāṃś ca vedān sāṅgān api brahma brāhmaṇaiś ca gāṃ gobhir brāhmaṇān brāhmaṇyena havir haviṣā āyur āyuṣā satyena satyaṃ dharmeṇa dharmaṃ tarpayāmi svena tejasā /
ŚiraUpan, 1, 1.3 so 'ntarād antaraṃ prāviśat diśaś cāntaraṃ prāviśat so 'haṃ nityānityo vyaktāvyakto brahmā brahmāhaṃ prāñcaḥ pratyañco 'haṃ dakṣiṇāṃ ca udañco 'ham adhaś cordhvaś cāhaṃ diśaś ca pratidiśaś cāhaṃ pumān apumān striyaś cāhaṃ sāvitry ahaṃ gāyatry ahaṃ triṣṭubjagatyanuṣṭup cāhaṃ chando 'haṃ satyo 'haṃ gārhapatyo dakṣiṇāgnir āhavanīyo 'haṃ gaur ahaṃ gaury aham ṛg ahaṃ yajur ahaṃ sāmāham atharvāṅgiraso 'haṃ jyeṣṭho 'haṃ śreṣṭho'haṃ variṣṭho 'ham āpo 'haṃ tejo 'haṃ guhyo 'ham araṇyo 'ham akṣaram ahaṃ kṣaram ahaṃ puṣkaram ahaṃ pavitram aham ugraṃ ca baliś ca purastāj jyotir ity aham eva sarvebhyo mām eva sa sarvaḥ samāyo māṃ veda sa devān veda sarvāṃś ca vedān sāṅgān api brahma brāhmaṇaiś ca gāṃ gobhir brāhmaṇān brāhmaṇyena havir haviṣā āyur āyuṣā satyena satyaṃ dharmeṇa dharmaṃ tarpayāmi svena tejasā /
ŚiraUpan, 1, 2.1 oṃ yo vai rudraḥ sa bhagavān yaś ca brahmā tasmai vai namonamaḥ //
ŚiraUpan, 1, 33.1 bhas te ādir madhyaṃ bhuvas te svas te śīrṣaṃ viśvarūpo 'si brahmaikas tvaṃ dvidhā tridhā vṛddhis tvaṃ śāntis tvaṃ puṣṭis tvaṃ hutam ahutaṃ dattam adattaṃ sarvam asarvaṃ viśvam aviśvaṃ kṛtam akṛtaṃ param aparaṃ parāyaṇaṃ ca tvam /
ŚiraUpan, 1, 36.9 tad etenātmann etenārdhacaturthena mātreṇa śāntiṃ saṃsṛjati paśupāśavimokṣaṇam yā sā prathamā mātrā brahmadevatyā raktā varṇena yas tāṃ dhyāyate nityaṃ sa gacched brahmapadam /
ŚiraUpan, 1, 36.9 tad etenātmann etenārdhacaturthena mātreṇa śāntiṃ saṃsṛjati paśupāśavimokṣaṇam yā sā prathamā mātrā brahmadevatyā raktā varṇena yas tāṃ dhyāyate nityaṃ sa gacched brahmapadam /
ŚiraUpan, 1, 44.2 ucchvasite tamo bhavati tamasa āpo 'psv aṅgulyā mathite mathitaṃ śiśire śiśiraṃ mathyamānaṃ phenaṃ bhavati phenād aṇḍaṃ bhavaty aṇḍād brahmā bhavati brahmaṇo vāyuḥ vāyor oṃkāraḥ oṃkārāt sāvitrī sāvitryā gāyatrī gāyatryā lokā bhavanti /
ŚiraUpan, 1, 44.2 ucchvasite tamo bhavati tamasa āpo 'psv aṅgulyā mathite mathitaṃ śiśire śiśiraṃ mathyamānaṃ phenaṃ bhavati phenād aṇḍaṃ bhavaty aṇḍād brahmā bhavati brahmaṇo vāyuḥ vāyor oṃkāraḥ oṃkārāt sāvitrī sāvitryā gāyatrī gāyatryā lokā bhavanti /
Śvetāśvataropaniṣad
ŚvetU, 1, 7.2 atrāntaraṃ brahmavido viditvā līnā brahmaṇi tatparā yonimuktāḥ //
ŚvetU, 5, 6.1 tad vedaguhyopaniṣatsu gūḍhaṃ tad brahmā vedate brahmayoniṃ /
ŚvetU, 6, 18.1 yo brahmāṇaṃ vidadhāti pūrvaṃ yo vai vedāṃś ca prahiṇoti tasmai /
Agnipurāṇa
AgniPur, 1, 1.2 brahmāṇaṃ vahnimindrādīn vāsudevaṃ namāmyaham //
AgniPur, 1, 4.3 brahmāhamasmi taṃ jñātvā sarvajñatvaṃ prajāyate //
AgniPur, 1, 10.1 agninoktaṃ purāṇam yad āgneyaṃ brahmasaṃmitam /
AgniPur, 1, 18.2 viṣṇunoktaṃ yathā mahyaṃ devebhyo brahmaṇā purā /
AgniPur, 3, 3.1 brahmādikān hariḥ prāha sandhiṃ kurvantu cāsuraiḥ /
AgniPur, 5, 2.2 viṣṇunābhyabjajo brahmā marīcirbrahmaṇaḥ sutaḥ /
AgniPur, 5, 2.2 viṣṇunābhyabjajo brahmā marīcirbrahmaṇaḥ sutaḥ /
AgniPur, 10, 28.1 brahmaṇā daśarathena tvaṃ viṣṇū rākṣasamardanaḥ /
AgniPur, 11, 2.1 brahmātmajaḥ pulastyo 'bhūt viśravāstasya naikaṣī /
AgniPur, 11, 3.2 tapasā brahmadattena vareṇa jitadaivataḥ //
AgniPur, 11, 11.1 rājye 'bhiṣicya brahmāham asmīti dhyānatatparaḥ /
AgniPur, 12, 1.3 brahmaṇo 'tristataḥ somaḥ somājjātaḥ purūravāḥ //
AgniPur, 13, 2.1 viṣṇunābhyabjajo brahmā brahmaputro 'triratritaḥ /
AgniPur, 13, 2.1 viṣṇunābhyabjajo brahmā brahmaputro 'triratritaḥ /
AgniPur, 15, 5.1 indraloke brahmaloke pūjyate svargavāsibhiḥ /
AgniPur, 17, 9.1 tasmin jajñe svayaṃ brahmā svayambhūriti naḥ śrutam /
AgniPur, 17, 15.2 vasiṣṭhaṃ mānasāḥ sapta brahmāṇa iti niścitāḥ //
AgniPur, 17, 17.1 ardhena nārī tasyāṃ sa brahmā vai cāsṛjat prajāḥ //
AgniPur, 19, 22.1 etatsarvaṃ harirbrahmā abhiṣicya pṛthuṃ nṛpaṃ /
AgniPur, 20, 1.2 prathamo mahataḥ sargo vijñeyo brahmaṇastu saḥ /
AgniPur, 20, 6.2 brahmato nava sargāstu jagato mūlahetavaḥ //
AgniPur, 20, 20.2 brahmaṇaś ca rudan jāto rodanādrudranāmakaḥ //
Amarakośa
AKośa, 1, 16.1 brahmātmabhūḥ surajyeṣṭhaḥ parameṣṭhī pitāmahaḥ /
AKośa, 2, 1.2 nṛbrahmakṣatraviṭśūdraiḥ sāṅgopāṅgairihoditāḥ //
Amaruśataka
AmaruŚ, 1, 3.2 tanvyā yat suratāntatāntanayanaṃ vaktraṃ rativyatyaye tattvāṃ pātu cirāya kiṃ hariharabrahmādibhirdaivataiḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 1, 3.1 brahmā smṛtvāyuṣo vedaṃ prajāpatim ajigrahat /
AHS, Śār., 1, 33.3 brahmā bṛhaspatir viṣṇuḥ somaḥ sūryas tathāśvinau /
AHS, Śār., 3, 103.1 brahmarudrendravaruṇatārkṣyahaṃsagajādhipaiḥ /
AHS, Utt., 35, 3.1 huṃkṛto brahmaṇā mūrtī tataḥ sthāvarajaṅgame /
AHS, Utt., 39, 22.2 brahmaṇā vihitaṃ dhanyam idaṃ prāśya rasāyanam //
AHS, Utt., 40, 86.2 etad brahmā bhāṣatāṃ brahmajo vā kā nirmantre vaktṛbhedoktiśaktiḥ //
AHS, Utt., 40, 86.2 etad brahmā bhāṣatāṃ brahmajo vā kā nirmantre vaktṛbhedoktiśaktiḥ //
Bhallaṭaśataka
BhallŚ, 1, 89.2 śete codgatanābhipadmavilasadbrahmeha devaḥ svayaṃ daivād eti jaḍaḥ svakukṣibhṛtaye so 'pyambudhir nimnatām //
Bodhicaryāvatāra
BoCA, 1, 23.2 devatānāmṛṣīṇāṃ vā brahmaṇāṃ vā bhaviṣyati //
BoCA, 5, 15.2 yatpaṭorekakasyāpi cittasya brahmatādikam //
Bṛhatkathāślokasaṃgraha
BKŚS, 2, 55.1 brahman kathaya viśrabdham anujñāto dvijair api /
BKŚS, 3, 53.2 tīvrasya brahmaśāpasya pratīkāro bhavatv iti //
BKŚS, 4, 118.1 mama tātaṃ tu so 'pṛcchad brahman kasyeyam ātmajā /
BKŚS, 12, 41.2 brahmann akṛtadāro 'smi sutā me dīyatām iti //
BKŚS, 12, 54.2 kiṃtv ahaṃ brahmarudrādisaptalokanamaskṛtā //
BKŚS, 14, 47.2 brahman brūhi tam uddeśaṃ yatrāste vegavān iti //
BKŚS, 20, 274.1 ekadā brāhmaṇaḥ pṛṣṭas tena brahmasabhāṃ gataḥ /
BKŚS, 20, 281.2 viśvakarmātha vā brahmā kasmān nāyam upāsitaḥ //
BKŚS, 20, 298.2 brahmajātir ivāvadhyā sa kasmād duḥsthatām iyāt //
BKŚS, 20, 388.1 varaṃ brahmavadhādīni pātakāni mahānty api /
BKŚS, 20, 389.1 nanu brahmavadhādīni yānti niṣkṛtibhiḥ kṣayam /
BKŚS, 21, 160.1 athoktaṃ brāhmaṇair brahman brāhmaṇī parigṛhyatām /
BKŚS, 21, 166.2 madīyā duhitā brahman rūpiṇī pariṇīyatām //
BKŚS, 22, 190.2 yajñaguptagṛhaṃ prāpad brahmanirghoṣabhūṣaṇam //
BKŚS, 22, 248.2 svargavad brahmaghātena tena sā durgamā tvayā //
BKŚS, 22, 272.2 āścaryaṃ yan na yudhyante brahmaviṣṇumaheśvarāḥ //
BKŚS, 27, 9.1 kiṃnimittam api brahman brahmadattaḥ prajeśvaraḥ /
Daśakumāracarita
DKCar, 2, 2, 226.1 brahmahatyāmapi na pariharāmi //
DKCar, 2, 8, 69.0 brahmakalpā ime brāhmaṇāḥ //
Divyāvadāna
Divyāv, 1, 5.0 so 'putraḥ putrābhinandī śivavaruṇakuberaśakrabrahmādīnāyācate ārāmadevatāṃ vanadevatāṃ śṛṅgāṭakadevatāṃ balipratigrāhikāṃ devatām //
Divyāv, 1, 492.0 sa kathayati bhavantaḥ yanmama pitrā kṛtam devakṛtaṃ na tu brahmakṛtaṃ tat //
Divyāv, 2, 435.0 śivavaruṇakuberaśakrabrahmādyāsuramanujoragayakṣadānavendrāḥ vyasanamatibhayaṃ vayaṃ prapannā vigatabhayā hi bhavantu no 'dya nāthāḥ //
Divyāv, 2, 436.0 kecinnamasyanti śacīpatiṃ narā brahmāṇamanye hariśaṃkarāvapi //
Divyāv, 3, 158.0 dharmatā khalu yadā buddhā bhagavanto laukikaṃ cittamutpādayanti tasmin samaye śakrabrahmādayo devā bhagavataścetasā cittamājānanti //
Divyāv, 3, 159.0 atha śakrabrahmādayo devā yena ratnaśikhī samyaksambuddhastenopasaṃkrāntāḥ //
Divyāv, 3, 164.0 tasya śakrabrahmādayo devā darśanāyopasaṃkramanti //
Divyāv, 3, 168.0 dhanasaṃmato rājā kathayati bhavantaḥ yasya vijite īdṛśaṃ dvipādakaṃ puṇyakṣetramutpannam yaṃ śakrabrahmādayo 'pi devā darśanāyopasaṃkrāmanti tasyāhaṃ kīdṛśamanarthaṃ kariṣyāmi tena tasya dūto 'nupreṣitaḥ //
Divyāv, 3, 172.0 śakrabrahmādayo devā darśanāyopasaṃkrāmanti //
Divyāv, 8, 94.0 tato mayā anekairduṣkaraśatasahasrairdevamanuṣyaduṣprāpyāṃ śakrabrahmādyairapi duradhigamāṃ badaradvīpayātrāṃ varṣaśatena sādhayitvā etadeva caurasahasramārabhya kṛtsno jāmbudvīpaḥ suvarṇarajatavaiḍūryasphaṭikādyai ratnaviśeṣairmanorathepsitaiścopakaraṇaviśeṣaiḥ saṃtarpayitvā daśabhiḥ kuśalaiḥ karmapathaiḥ pratiṣṭhāpitaḥ //
Divyāv, 8, 169.0 iyaṃ hi mahāpratijñā śakrabrahmādīnāmapi dustarā prāgeva manuṣyabhūtasya //
Divyāv, 8, 299.0 iyaṃ ca mahāpratijñā śakrabrahmādīnāmapi duṣkarā prāgeva manuṣyabhūtānām //
Divyāv, 8, 539.0 tato jyeṣṭhaṃ kumāraṃ rājyaiśvaryādhipatye pratiṣṭhāpya rājarṣibrahmacaryaṃ caritvā caturo brāhmān vihārān bhāvayitvā kāmeṣu kāmacchandaṃ prahāya tadbahulavihārī brahmalokasabhāgatāyāṃ copapanno mahābrahmā saṃvṛttaḥ //
Divyāv, 9, 29.0 atha bhagavān dānto dāntaparivāraḥ śāntaḥ śāntaparivāro mukto muktaparivāra āśvasta āśvastaparivāro vinīto vinītaparivāro 'rhannarhatparivāro vītarāgo vītarāgaparivāraḥ prāsādikaḥ prāsādikaparivāraḥ vṛṣabha iva gogaṇaparivṛtaḥ siṃha iva daṃṣṭrigaṇaparivāraḥ haṃsarāja iva haṃsagaṇaparivṛtaḥ suparṇa iva pakṣigaṇaparivṛtaḥ vipra iva śiṣyagaṇaparivṛtaḥ suvaidya ivāturagaṇaparivṛtaḥ śūra iva yodhagaṇaparivṛtaḥ deśika ivādhvagaṇaparivṛtaḥ sārthavāha iva vaṇiggaṇaparivṛtaḥ śreṣṭhīva paurajanaparivṛtaḥ koṭṭarāja iva mantrigaṇaparivṛtaḥ cakravartīva putrasahasraparivṛtaḥ candra iva nakṣatragaṇaparivṛtaḥ sūrya iva raśmisahasraparivṛtaḥ dhṛtarāṣṭra iva gandharvagaṇaparivṛtaḥ virūḍhaka iva kumbhāṇḍagaṇaparivṛto virūpākṣa iva nāgagaṇaparivṛtaḥ dhanada iva yakṣagaṇaparivṛtaḥ vemacitrir ivāsuragaṇaparivṛtaḥ śakra iva tridaśagaṇaparivṛtaḥ brahmeva brahmakāyikaparivṛtaḥ stimita iva jalanidhiḥ sajala iva jalanidhiḥ vimada iva gajapatiḥ sudāntairindriyair asaṃkṣobhiteryāpathapracāro dvātriṃśatā mahāpuruṣalakṣaṇair aśītyānuvyañjanairvirājitagātro daśabhirbalaiścaturbhirvaiśāradyaistribhiḥ smṛtyupasthānairmahākaruṇayā ca //
Divyāv, 12, 81.1 atha bhagavān dānto dāntaparivāraḥ śāntaḥ śāntaparivāro mukto muktaparivāra āśvasta āśvastaparivāro vinīto vinītaparivāro 'rhannarhatparivāro vītarāgo vītarāgaparivāraḥ prāsādikaḥ prāsādikaparivāro vṛṣabha iva gogaṇaparivṛto gaja iva kalabhagaṇaparivṛtaḥ siṃha iva daṃṣṭrigaṇaparivṛto rājahaṃsa iva haṃsagaṇaparivṛtaḥ suparṇīva pakṣigaṇaparivṛto vipra iva śiṣyagaṇaparivṛtaḥ suvaidya ivāturagaṇaparivṛtaḥ śūra iva yodhagaṇaparivṛto deśika ivādhvagaṇaparivṛtaḥ sārthavāha iva vaṇiggaṇaparivṛtaḥ śreṣṭhīva pauragaṇaparivṛtaḥ koṭṭarāja iva mantrigaṇaparivṛtaścakravartīva putrasahasraparivṛtaścandra iva nakṣatragaṇaparivṛtaḥ sūrya iva raśmisahasraparivṛto virūḍhaka iva kumbhāṇḍagaṇaparivṛto virūpākṣa iva nāgagaṇaparivṛto dhanada iva yakṣagaṇaparivṛto dhṛtarāṣṭra iva gandharvagaṇaparivṛto vemacitra ivāsuragaṇaparivṛtaḥ śakra iva tridaśagaṇaparivṛto brahmeva brahmakāyikagaṇaparivṛtaḥ stimita iva jalanidhiḥ sajala iva jaladharo vimada iva gajapatiḥ sudāntairindriyair asaṃkṣobhiteryāpathapracāro 'nekairāveṇikairbuddhadharmairmahatā bhikṣusaṃghena ca puraskṛto yena śrāvastī tena cārikāṃ prakrāntaḥ //
Divyāv, 12, 334.1 atha lokottaracittamutpādayanti tatrāgatirbhavati pratyekabuddhānāmapi kaḥ punarvādaḥ śrāvakāṇām atha śakrabrahmādīnāṃ devānāmetadabhavat kimarthaṃ bhagavatā laukikaṃ cittamutpāditam teṣāmetadabhavat śrāvastyāṃ mahāprātihāryaṃ vidarśayitukāmo hitāya prāṇinām //
Divyāv, 12, 335.1 atha śakrabrahmādayo devā anekāni ca devatāśatasahasrāṇi bhagavataścetasā cittamājñāya tadyathā balavān puruṣaḥ saṃkuñcitaṃ vā bāhuṃ prasārayet prasāritaṃ vā saṃkuñcayet evameva śakrabrahmādayo devā anekāni ca devatāśatasahasrāṇi ca devaloke 'ntarhitāni bhagavataḥ puratastasthuḥ //
Divyāv, 12, 335.1 atha śakrabrahmādayo devā anekāni ca devatāśatasahasrāṇi bhagavataścetasā cittamājñāya tadyathā balavān puruṣaḥ saṃkuñcitaṃ vā bāhuṃ prasārayet prasāritaṃ vā saṃkuñcayet evameva śakrabrahmādayo devā anekāni ca devatāśatasahasrāṇi ca devaloke 'ntarhitāni bhagavataḥ puratastasthuḥ //
Divyāv, 12, 336.1 atha brahmādayo devā bhagavantaṃ triḥ pradakṣiṇīkṛtya bhagavataḥ pādau śirasā vanditvā dakṣiṇaṃ pārśvaṃ niśritya niṣaṇṇāḥ //
Divyāv, 13, 320.1 atha bhagavān dānto dāntaparivāraḥ śāntaḥ śāntaparivāro mukto muktaparivāra āśvasta āśvastaparivāro vinīto vinītaparivāro 'rhannarhatparivāro vītarāgo vītarāgaparivāraḥ prāsādikaḥ prāsādikaparivāro vṛṣabha iva gogaṇaparivṛto gaja iva kalabhaparivṛtaḥ siṃha iva daṃṣṭrigaṇaparivṛto haṃsarāja iva haṃsagaṇaparivṛtaḥ suparṇīva pakṣigaṇaparivṛto vipra iva śiṣyagaṇaparivṛtaḥ suvaidya ivāturagaṇaparivṛtaḥ śūra iva yodhagaṇaparivṛto deśika ivādhvagagaṇaparivṛtaḥ sārthavāha iva vaṇiggaṇaparivṛtaḥ śreṣṭhīva pauragaṇaparivṛtaḥ koṭṭarāja iva mantrigaṇaparivṛtaścakravartīva putrasahasraparivṛtaścandra iva nakṣatragaṇaparivṛtaḥ sūrya iva raśmisahasraparivṛto dhṛtarāṣṭra iva gandharvagaṇaparivṛto virūḍhaka iva kumbhāṇḍagaṇaparivṛto virūpākṣa iva nāgagaṇaparivṛto dhanada iva yakṣagaṇaparivṛto vemacitrīvāsuragaṇaparivṛtaḥ śakra iva tridaśagaṇaparivṛto brahmeva brahmakāyikagaṇaparivṛtaḥ stimita iva jalanidhiḥ sajala iva jaladharo vimada iva gajapatiḥ sudāntendriyair asaṃkṣobhiteryāpathapracāro dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛto 'śītyānuvyañjanairvirājitagātro vyāmaprabhālaṃkṛtamūrtiḥ sūryasahasrātirekaprabho jaṅgama iva ratnaparvataḥ samantato bhadrako daśabhirbalaiścaturbhir vaiśāradyaistribhirāveṇikaiḥ smṛtyupasthānairmahākaruṇayā ca samanvāgata ājñātakauṇḍinyabāṣpamahānāmāniruddhaśāriputramaudgalyāyanakāśyapānandaraivataprabhṛtibhir mahāśrāvakaiḥ parivṛto 'nyena ca mahatā bhikṣusaṃghena yena śuśumāragiristenopasaṃkrāntaḥ //
Divyāv, 17, 148.1 yanmayā atīte 'pyadhvani sarāgeṇa sadveṣeṇa samohenāparimuktena jātijarāvyādhimaraṇaśokaparidevaduḥkhadaurmanasyopāyāsadharmeṇa yanmayā maraṇāntikayā vedanayā spṛṣṭena evaṃvidhā parikarmakathā kṛtā yadanekāni prāṇiśatasahasrāṇi gṛhāśramamapahāya ṛṣayaḥ pravrajitvā catvāro brahmavihārān bhāvayitvā kalpavṛndaṃ prahāya tadbahulavihāriṇo brahmalokasabhāgatāyām upapannāḥ //
Divyāv, 17, 466.1 yatastena rājñā tasya janasya tāvadevaṃvidhā dharmadeśanā kṛtā kāmeṣvādīnavakathā gṛhāśramapadasyādīnavo bhāṣitas tathā kāmo jugupsito yathā anekāni prāṇiśatasahasrāṇi ṛṣīṇāmantike pravrajya gṛhāśramapadānyapahāya vanaṃ saṃśritā ṛṣibhiḥ pravrajitvā catvāri brahmavihārān bhāvayitvā kāmeṣu kāmacchandaṃ prahāya tadbahulavihāriṇo brahmalokasabhāgatāyām upapannāḥ //
Divyāv, 17, 475.1 tatra tāvanmayā ānanda sarāgeṇa sadveṣeṇa samohena aparimuktena jātijarāvyādhimaraṇaśokaparidevaduḥkhadaurmanasyopāyāsadharmeṇa maraṇakālasamaye tāvadevaṃvidhā parikathā kṛtā yadanekāni prāṇiśatasahasrāṇi gṛhāśramamapahāya ṛṣibhyaḥ pravrajitvā kāmeṣu kāmacchandaṃ vyapahāya tadbahulavihāriṇo brahmalokamupapāditāḥ //
Divyāv, 19, 88.1 atha bhagavān dānto dāntaparivāraḥ śāntaḥ śāntaparivāro mukto muktaparivāra āśvasta āśvastaparivāro vinīto vinītaparivāro 'rhannarhatparivāro vītarāgo vītarāgaparivāraḥ prāsādikaḥ prāsādikaparivāro vṛṣabha iva gogaṇaparivṛto gajarāja iva kalabhagaṇaparivṛtaḥ siṃha iva daṃṣṭrigaṇaparivṛto haṃsarāja iva haṃsagaṇaparivṛtaḥ suparṇīva pakṣigaṇaparivṛto vipra iva śiṣyagaṇaparivṛtaḥ suvaidya ivāturagaṇaparivṛtaḥ śūra iva yodhagaṇaparivṛto deśika ivādhvagaṇaparivṛtaḥ sārthavāha iva vaṇiggaṇaparivṛtaḥ śreṣṭhīva paurajanaparivṛtaḥ koṭṭarāja iva mantrigaṇaparivṛtaścakravartīva putrasahasraparivṛtaścandra iva nakṣatragaṇaparivṛtaḥ sūrya iva raśmisahasraparivṛto dhṛtarāṣṭra iva gandharvagaṇaparivṛto virūḍhaka iva kumbhāṇḍagaṇaparivṛto dhanada iva yakṣagaṇaparivṛto vemacitrīvāsuragaṇaparivṛtaḥ śakra iva tridaśagaṇaparivṛto brahmeva brahmakāyikaparivṛtaḥ stimita iva jalanidhiḥ sajala iva jaladharo vimada iva gajapatiḥ sudāntairindriyair asaṃkṣobhiteryāpathapracāro dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛto 'śītyā cānuvyañjanairvirājitagātro vyāmaprabhālaṃkṛtamūrtiḥ sūryasahasrātirekaprabho jaṅgama iva ratnaparvataḥ samantato bhadrako daśabhirbalaiścaturbhirvaiśāradyaistribhirāveṇikaiḥ smṛtyupasthānairmahākaruṇayā ca samanvāgata ājñātakauṇḍinyāśvajidbāṣpamahānāmabhadrikaśāriputramaudgalyāyanakāśyapayaśaḥpūrṇaprabhṛtimahāśrāvakaiḥ parivṛto 'nyena ca mahatā bhikṣusaṃghena anekaiśca prāṇiśatasahasraiḥ śītavanaṃ mahāśmaśānaṃ samprasthitaḥ //
Harivaṃśa
HV, 1, 18.1 taṃ vai viddhi mahārāja brahmāṇam amitaujasam /
HV, 1, 25.2 tatra jajñe svayaṃ brahmā svayaṃbhūr iti naḥ śrutam //
HV, 1, 30.1 sapta brahmāṇa ity ete purāṇe niścayaṃ gatāḥ /
HV, 1, 30.2 nārāyaṇātmakānāṃ vai saptānāṃ brahmajanmanām //
HV, 1, 31.1 tato 'sṛjat punar brahmā rudraṃ roṣātmasaṃbhavam /
HV, 2, 11.1 tasmai brahmā dadau prītaḥ sthānam ātmasamaṃ prabhuḥ /
HV, 2, 51.1 aṅguṣṭhād brahmaṇo jāto dakṣaś coktas tvayānagha /
HV, 3, 95.2 juhvānasya brahmaṇo vai prajāsarga ihocyate //
HV, 5, 44.1 sā lokān brahmalokādīn gatvā vainyabhayāt tadā /
HV, 7, 2.2 manvantarakathāṃ brahmañchrotum icchāmi tattvataḥ //
HV, 7, 7.2 pulastyaś ca vasiṣṭhaś ca saptaite brahmaṇaḥ sutāḥ //
HV, 7, 36.2 kṛtvā karma divaṃ yānti brahmalokam anāmayam //
HV, 7, 53.2 brahmāṇam agrataḥ kṛtvā sahādityagaṇair vibho //
HV, 9, 25.1 sa kanyāsahitaḥ śrutvā gāndharvaṃ brahmaṇo 'ntike /
HV, 9, 31.3 ṛtucakraṃ prabhavati brahmaloke sadānagha //
HV, 9, 48.2 dhundhor vadham ahaṃ brahmañ śrotum icchāmi tattvataḥ /
HV, 11, 37.2 jagat sadevagandharvam iti brahmānuśāsanam //
HV, 12, 11.2 viddhi māṃ brahmaṇaḥ putraṃ mānasaṃ pūrvajaṃ prabho /
HV, 12, 13.1 ye tv anye brahmaṇaḥ putrā yavīyāṃsas tu te mama /
HV, 12, 21.1 devān asṛjata brahmā māṃ yakṣyantīti bhārgava /
HV, 12, 22.1 te śaptā brahmaṇā mūḍhā naṣṭasaṃjñā vicetasaḥ /
HV, 12, 32.2 brahmaṇā chinnasaṃdehāḥ prītimantaḥ parasparam //
HV, 13, 22.2 patnī dattā mahābrahman yogācāryāya dhīmate //
HV, 13, 60.2 yayāter jananī brahman mahiṣī nahuṣasya ca //
HV, 20, 9.1 patitaṃ somam ālokya brahmā lokapitāmahaḥ /
HV, 20, 11.2 tuṣṭuvur brahmaṇaḥ putrā mānasāḥ sapta ye śrutāḥ //
HV, 20, 19.1 tatas tasmai dadau rājyaṃ brahmā brahmavidāṃ varaḥ /
HV, 20, 23.2 hiraṇyagarbhaś codgātā brahmā brahmatvam eyivān //
HV, 20, 24.2 sanatkumārapramukhair ādyair brahmarṣibhir vṛtaḥ //
HV, 20, 25.2 tebhyo brahmarṣimukhyebhyaḥ sadasyebhyaś ca bhārata //
HV, 20, 35.2 brahmāṇaṃ śaraṇaṃ jagmur ādidevaṃ pitāmaham //
HV, 20, 41.1 taṃ nivārya tato brahmā tārāṃ papraccha saṃśayam /
HV, 20, 42.1 sā prāñjalir uvācedaṃ brahmāṇaṃ varadaṃ prabhum /
HV, 21, 15.1 brahmovāca /
HV, 21, 30.2 brahmarṣe yena tiṣṭheyaṃ tejasāpyāyitaḥ sadā //
HV, 21, 31.1 brahman kṛśo 'haṃ vimanā hṛtarājyo hṛtāśanaḥ /
HV, 21, 35.2 brahmadviṣaś ca saṃvṛttā hatavīryaparākramāḥ //
HV, 23, 1.2 pūror vaṃśam ahaṃ brahmañ śrotum icchāmi tattvataḥ /
HV, 23, 30.1 bales tu brahmaṇā datto varaḥ prītena bhārata /
HV, 23, 91.2 saṃbandho hy asya vaṃśe 'smin brahmakṣatrasya viśrutaḥ //
HV, 30, 2.2 yā cāsya prakṛtir brahmaṃs tāṃ ca vyākhyātum arhasi //
HV, 30, 15.1 sahasracaraṇaṃ brahman sahasrāṃśuṃ sahasraśaḥ /
Harṣacarita
Harṣacarita, 1, 32.1 atrāntare svayambhuvo 'bhyāśe samupaviṣṭā devī mūrtimatī pīyūṣaphenapaṭalapāṇḍuraṃ kalpadrumadukūlavalkalaṃ vasānā visatantumayenāṃśukenonnatastanamadhyabaddhagātrikāgranthiḥ tapobalanirjitatribhuvanajayapatākābhiriva tisṛbhir bhasmapuṇḍrakarājibhir virājitalalāṭājirā skandhāvalambinā sudhāphenadhavalena tapaḥprabhāvakuṇḍalīkṛtena gaṅgāsrotaseva yogapaṭṭakena viracitavaikakṣyakā savyena brahmotpattipuṇḍarīkamukulam iva sphaṭikakamaṇḍaluṃ kareṇa kalayantī dakṣiṇam akṣamālākṛtaparikṣepaṃ kambunirmitormikādanturitaṃ tarjanataraṅgitatarjanīkam utkṣipantī karam āḥ pāpa krodhopahata durātman ajña anātman ajña anātmajña brahmabandho munikheṭa apasada nirākṛta katham ātmaskhalitavilakṣaḥ surāsuramunimanujavṛndavandanīyāṃ tribhuvanamātaraṃ bhagavatīṃ sarasvatīṃ śaptumabhilaṣasi ityabhidadhānā roṣavimuktavetrāsanair oṅkāramukharitamukhair utkṣepadolāyamānajaṭābhārabharitadigbhiḥ parikarabandhabhramitakṛṣṇājināṭopacchāyāśyāmāyamānadivasair amarṣaniḥśvāsadolāpreṅkholitabrahmalokaiḥ somarasam iva svedavisaravyājena sravadbhiragnihotrapavitrabhasmasmeralalāṭaiḥ kuśatantucāmaracīracīvaribhir āṣāḍhibhiḥ praharaṇīkṛtakamaṇḍalumaṇḍalair mūrtaiś caturbhir vedaiḥ saha bṛsīmapahāya sāvitrī samuttasthau //
Harṣacarita, 1, 32.1 atrāntare svayambhuvo 'bhyāśe samupaviṣṭā devī mūrtimatī pīyūṣaphenapaṭalapāṇḍuraṃ kalpadrumadukūlavalkalaṃ vasānā visatantumayenāṃśukenonnatastanamadhyabaddhagātrikāgranthiḥ tapobalanirjitatribhuvanajayapatākābhiriva tisṛbhir bhasmapuṇḍrakarājibhir virājitalalāṭājirā skandhāvalambinā sudhāphenadhavalena tapaḥprabhāvakuṇḍalīkṛtena gaṅgāsrotaseva yogapaṭṭakena viracitavaikakṣyakā savyena brahmotpattipuṇḍarīkamukulam iva sphaṭikakamaṇḍaluṃ kareṇa kalayantī dakṣiṇam akṣamālākṛtaparikṣepaṃ kambunirmitormikādanturitaṃ tarjanataraṅgitatarjanīkam utkṣipantī karam āḥ pāpa krodhopahata durātman ajña anātman ajña anātmajña brahmabandho munikheṭa apasada nirākṛta katham ātmaskhalitavilakṣaḥ surāsuramunimanujavṛndavandanīyāṃ tribhuvanamātaraṃ bhagavatīṃ sarasvatīṃ śaptumabhilaṣasi ityabhidadhānā roṣavimuktavetrāsanair oṅkāramukharitamukhair utkṣepadolāyamānajaṭābhārabharitadigbhiḥ parikarabandhabhramitakṛṣṇājināṭopacchāyāśyāmāyamānadivasair amarṣaniḥśvāsadolāpreṅkholitabrahmalokaiḥ somarasam iva svedavisaravyājena sravadbhiragnihotrapavitrabhasmasmeralalāṭaiḥ kuśatantucāmaracīracīvaribhir āṣāḍhibhiḥ praharaṇīkṛtakamaṇḍalumaṇḍalair mūrtaiś caturbhir vedaiḥ saha bṛsīmapahāya sāvitrī samuttasthau //
Harṣacarita, 1, 35.1 atha tāṃ tathā śaptāṃ sarasvatīṃ dṛṣṭvā pitāmaho bhagavānkamalotpattilagnamṛṇālasūtrāmiva dhavalayajñopavītinīṃ tanum udvahan udgacchadacchāṅgulīyamarakatamayūkhalatākalāpena tribhuvanopaplavapraśamakuśāpīḍadhāriṇeva dakṣiṇena kareṇa nivārya śāpakalakalam ativimaladīrghairbhāvikṛtayugārambhasūtrapātamiva dikṣu pātayan daśanakiraṇaiḥ sarasvatīprasthānamaṅgalapaṭaheneva pūrayannāśāḥ svareṇa sudhīramuvāca brahman na khalu sādhusevito 'yaṃ panthā yenāsi pravṛttaḥ //
Harṣacarita, 1, 61.1 sarasvatyapi śaptā kiṃcid adhomukhī dhavalakṛṣṇaśārāṃ kṛṣṇājinalekhāmiva dṛṣṭimurasi pātayantī surabhiniḥśvāsaparimalalagnairmūrtaiḥ śāpākṣarair iva ṣaṭcaraṇacakrair ākṛṣyamāṇā śāpaśokaśithilitahastādhomukhībhūtenopadiśyamānamartyalokāvataraṇamārgeva nakhamayūkhajālakena nūpuravyāhārāhūtair bhavanakalahaṃsakulair brahmalokanivāsihṛdayair ivānugamyamānā samaṃ sāvitryā gṛham agāt //
Harṣacarita, 1, 63.1 krameṇa ca mandāyamāne mukulitabisinīvisaravyasanaviṣaṇṇasarasi vāsare madhumadamuditakāminīkopakuṭilakaṭākṣakṣipyamāṇa iva kṣepīyaḥ kṣitidharaśikharam avatarati taruṇatarakapilapanalohite lokaikacakṣuṣi bhagavati prasnutamukhamāheyīyūthakṣaratkṣīradhārādhavaliteṣv āsannacandrodayoddāmakṣīrodalaharīkṣāliteṣv iva divyāśramopaśalyeṣu aparāhṇapracāracalite cāmariṇi cāmīkarataṭatāḍanaraṇitaradane radati surasravantīrodhāṃsi svairam airāvate prasṛtānekavidyādharābhisārikāsahasracaraṇālaktakarasānulipta iva prakaṭayati ca tārāpathe pāṭalatām tārāpathaprasthitasiddhadattadinakarāstamayārghyāvarjite rañjitakakubhi kusumbhabhāsi sravati pinākipraṇatimuditasaṃdhyāsvedasalila iva raktacandanadrave vandārumunivṛndārakavṛndabadhyamānasaṃdhyāñjalivane brahmotpattikamalasevāgatasakalakamalākara iva rājati brahmaloke samuccāritatṛtīyasavanabrahmaṇi brahmaṇi jvalitavaitānajvalanajvālājaṭālājireṣv ārabdhadharmasādhanaśibiranīrājaneṣv iva saptarṣimandireṣu aghamarṣaṇamuṣitakilbiṣaviṣagadollāghalaghuṣu yatiṣu saṃdhyopāsanāsīnatapasvipaṅktipūtapuline plavamānanalinayoniyānahaṃsahāsadanturitormiṇi mandākinījale jaladevatātapatre patrarathakulakalatrāntaḥpurasaudhe nijamadhumadhurāmodini kṛtamadhupamudi mumudiṣamāṇe kumudavane divasāvasānatāmyattāmarasamadhuramadhusapītiprīte suṣupsati mṛdumṛṇālakāṇḍakaṇḍūyanakuṇḍalitakandhare dhutapatrarājivījitarājīvasarasi rājahaṃsayūthe taṭalatākusumadhūlidhūsaritasariti siddhapurapurandhridhammillamallikāgandhagrāhiṇi sāyantane tanīyasi niśāniśvāsanibhe nabhasvati saṃkocodañcaduccakesarakoṭisaṃkaṭakuśeśayakośakoṭarakuṭīśāyini ṣaṭcaraṇacakre nṛtyoddhūtadhūrjaṭijaṭāṭavīkuṭajakuḍmalanikaranibhe nabhastalaṃ stabakayati tārāgaṇe saṃdhyānubandhatāmre pariṇamattālaphalatvaktviṣi kālameghamedure medinīṃ mīlayati navavayasi tamasi taruṇataratimirapaṭalapāṭanapaṭīyasi samunmiṣati yāminīkāminīkarṇapūracampakakalikākadambake pradīpaprakare pratanutuhinakiraṇakiraṇalāvaṇyālokapāṇḍuny āśyānanīlanīramuktakālindīkulabālapulināyamāne śātakratave kṛśayati timiramāśāmukhe khamuci mecakitavikacitakuvalayasarasi śaśadharakaranikarakacagrahāvile vilīyamāne māninīmanasīva śarvarīśabdacikuracaye cāṣapakṣatviṣi tamasi udite bhagavaty udayagiriśikharakaṭakakuharaharikharanakharanivahahetini hatanijahariṇagalitarudhiranicayanicitam iva lohitaṃ vapur udayarāgadharam adharam iva vibhāvarīvadhvā dhārayati śvetabhānau acalacyutacandrakāntajaladhārādhauta iva dhvaste dhvānte golokagalitadugdhavisaravāhini dantamayakaramukhamahāpraṇāla ivāpūrayituṃ prakṛte payodhimindumaṇḍale spaṣṭe pradoṣasamaye sāvitrī śūnyahṛdayāmiva kimapi dhyāyantīṃ sāsrāṃ sarasvatīmavādīt sakhi tribhuvanopadeśadānadakṣāyās tava puro jihvā jihreti me jalpantī //
Harṣacarita, 1, 63.1 krameṇa ca mandāyamāne mukulitabisinīvisaravyasanaviṣaṇṇasarasi vāsare madhumadamuditakāminīkopakuṭilakaṭākṣakṣipyamāṇa iva kṣepīyaḥ kṣitidharaśikharam avatarati taruṇatarakapilapanalohite lokaikacakṣuṣi bhagavati prasnutamukhamāheyīyūthakṣaratkṣīradhārādhavaliteṣv āsannacandrodayoddāmakṣīrodalaharīkṣāliteṣv iva divyāśramopaśalyeṣu aparāhṇapracāracalite cāmariṇi cāmīkarataṭatāḍanaraṇitaradane radati surasravantīrodhāṃsi svairam airāvate prasṛtānekavidyādharābhisārikāsahasracaraṇālaktakarasānulipta iva prakaṭayati ca tārāpathe pāṭalatām tārāpathaprasthitasiddhadattadinakarāstamayārghyāvarjite rañjitakakubhi kusumbhabhāsi sravati pinākipraṇatimuditasaṃdhyāsvedasalila iva raktacandanadrave vandārumunivṛndārakavṛndabadhyamānasaṃdhyāñjalivane brahmotpattikamalasevāgatasakalakamalākara iva rājati brahmaloke samuccāritatṛtīyasavanabrahmaṇi brahmaṇi jvalitavaitānajvalanajvālājaṭālājireṣv ārabdhadharmasādhanaśibiranīrājaneṣv iva saptarṣimandireṣu aghamarṣaṇamuṣitakilbiṣaviṣagadollāghalaghuṣu yatiṣu saṃdhyopāsanāsīnatapasvipaṅktipūtapuline plavamānanalinayoniyānahaṃsahāsadanturitormiṇi mandākinījale jaladevatātapatre patrarathakulakalatrāntaḥpurasaudhe nijamadhumadhurāmodini kṛtamadhupamudi mumudiṣamāṇe kumudavane divasāvasānatāmyattāmarasamadhuramadhusapītiprīte suṣupsati mṛdumṛṇālakāṇḍakaṇḍūyanakuṇḍalitakandhare dhutapatrarājivījitarājīvasarasi rājahaṃsayūthe taṭalatākusumadhūlidhūsaritasariti siddhapurapurandhridhammillamallikāgandhagrāhiṇi sāyantane tanīyasi niśāniśvāsanibhe nabhasvati saṃkocodañcaduccakesarakoṭisaṃkaṭakuśeśayakośakoṭarakuṭīśāyini ṣaṭcaraṇacakre nṛtyoddhūtadhūrjaṭijaṭāṭavīkuṭajakuḍmalanikaranibhe nabhastalaṃ stabakayati tārāgaṇe saṃdhyānubandhatāmre pariṇamattālaphalatvaktviṣi kālameghamedure medinīṃ mīlayati navavayasi tamasi taruṇataratimirapaṭalapāṭanapaṭīyasi samunmiṣati yāminīkāminīkarṇapūracampakakalikākadambake pradīpaprakare pratanutuhinakiraṇakiraṇalāvaṇyālokapāṇḍuny āśyānanīlanīramuktakālindīkulabālapulināyamāne śātakratave kṛśayati timiramāśāmukhe khamuci mecakitavikacitakuvalayasarasi śaśadharakaranikarakacagrahāvile vilīyamāne māninīmanasīva śarvarīśabdacikuracaye cāṣapakṣatviṣi tamasi udite bhagavaty udayagiriśikharakaṭakakuharaharikharanakharanivahahetini hatanijahariṇagalitarudhiranicayanicitam iva lohitaṃ vapur udayarāgadharam adharam iva vibhāvarīvadhvā dhārayati śvetabhānau acalacyutacandrakāntajaladhārādhauta iva dhvaste dhvānte golokagalitadugdhavisaravāhini dantamayakaramukhamahāpraṇāla ivāpūrayituṃ prakṛte payodhimindumaṇḍale spaṣṭe pradoṣasamaye sāvitrī śūnyahṛdayāmiva kimapi dhyāyantīṃ sāsrāṃ sarasvatīmavādīt sakhi tribhuvanopadeśadānadakṣāyās tava puro jihvā jihreti me jalpantī //
Harṣacarita, 1, 63.1 krameṇa ca mandāyamāne mukulitabisinīvisaravyasanaviṣaṇṇasarasi vāsare madhumadamuditakāminīkopakuṭilakaṭākṣakṣipyamāṇa iva kṣepīyaḥ kṣitidharaśikharam avatarati taruṇatarakapilapanalohite lokaikacakṣuṣi bhagavati prasnutamukhamāheyīyūthakṣaratkṣīradhārādhavaliteṣv āsannacandrodayoddāmakṣīrodalaharīkṣāliteṣv iva divyāśramopaśalyeṣu aparāhṇapracāracalite cāmariṇi cāmīkarataṭatāḍanaraṇitaradane radati surasravantīrodhāṃsi svairam airāvate prasṛtānekavidyādharābhisārikāsahasracaraṇālaktakarasānulipta iva prakaṭayati ca tārāpathe pāṭalatām tārāpathaprasthitasiddhadattadinakarāstamayārghyāvarjite rañjitakakubhi kusumbhabhāsi sravati pinākipraṇatimuditasaṃdhyāsvedasalila iva raktacandanadrave vandārumunivṛndārakavṛndabadhyamānasaṃdhyāñjalivane brahmotpattikamalasevāgatasakalakamalākara iva rājati brahmaloke samuccāritatṛtīyasavanabrahmaṇi brahmaṇi jvalitavaitānajvalanajvālājaṭālājireṣv ārabdhadharmasādhanaśibiranīrājaneṣv iva saptarṣimandireṣu aghamarṣaṇamuṣitakilbiṣaviṣagadollāghalaghuṣu yatiṣu saṃdhyopāsanāsīnatapasvipaṅktipūtapuline plavamānanalinayoniyānahaṃsahāsadanturitormiṇi mandākinījale jaladevatātapatre patrarathakulakalatrāntaḥpurasaudhe nijamadhumadhurāmodini kṛtamadhupamudi mumudiṣamāṇe kumudavane divasāvasānatāmyattāmarasamadhuramadhusapītiprīte suṣupsati mṛdumṛṇālakāṇḍakaṇḍūyanakuṇḍalitakandhare dhutapatrarājivījitarājīvasarasi rājahaṃsayūthe taṭalatākusumadhūlidhūsaritasariti siddhapurapurandhridhammillamallikāgandhagrāhiṇi sāyantane tanīyasi niśāniśvāsanibhe nabhasvati saṃkocodañcaduccakesarakoṭisaṃkaṭakuśeśayakośakoṭarakuṭīśāyini ṣaṭcaraṇacakre nṛtyoddhūtadhūrjaṭijaṭāṭavīkuṭajakuḍmalanikaranibhe nabhastalaṃ stabakayati tārāgaṇe saṃdhyānubandhatāmre pariṇamattālaphalatvaktviṣi kālameghamedure medinīṃ mīlayati navavayasi tamasi taruṇataratimirapaṭalapāṭanapaṭīyasi samunmiṣati yāminīkāminīkarṇapūracampakakalikākadambake pradīpaprakare pratanutuhinakiraṇakiraṇalāvaṇyālokapāṇḍuny āśyānanīlanīramuktakālindīkulabālapulināyamāne śātakratave kṛśayati timiramāśāmukhe khamuci mecakitavikacitakuvalayasarasi śaśadharakaranikarakacagrahāvile vilīyamāne māninīmanasīva śarvarīśabdacikuracaye cāṣapakṣatviṣi tamasi udite bhagavaty udayagiriśikharakaṭakakuharaharikharanakharanivahahetini hatanijahariṇagalitarudhiranicayanicitam iva lohitaṃ vapur udayarāgadharam adharam iva vibhāvarīvadhvā dhārayati śvetabhānau acalacyutacandrakāntajaladhārādhauta iva dhvaste dhvānte golokagalitadugdhavisaravāhini dantamayakaramukhamahāpraṇāla ivāpūrayituṃ prakṛte payodhimindumaṇḍale spaṣṭe pradoṣasamaye sāvitrī śūnyahṛdayāmiva kimapi dhyāyantīṃ sāsrāṃ sarasvatīmavādīt sakhi tribhuvanopadeśadānadakṣāyās tava puro jihvā jihreti me jalpantī //
Harṣacarita, 1, 82.1 evamuktā muktamuktāphaladhavalalocanajalalavā sarasvatī pratyavādīt priyasakhi tvayā saha vicarantyā na me kāṃcid api pīḍām utpādayiṣyati brahmalokavirahaḥ śāpaśoko vā //
Harṣacarita, 1, 89.1 mānayāmi munervacanam ityuktvotthāya kṛtamahītalāvataraṇasaṃkalpā parityajya viyogaviklavaṃ svaparijanaṃ jñātivargam avigaṇayyāvagaṇā triḥ pradakṣiṇīkṛtya caturmukhaṃ katham apy anunayanivartitānuyāyivrativrātā brahmalokataḥ sāvitrīdvitīyā nirjagāma //
Harṣacarita, 1, 241.1 sadbhartṛślāghayā darśayitumiva hṛdayenādāya dadhīcaṃ pitāmahādeśātsamaṃ sāvitryā punarapi brahmalokamāruroha //
Harṣacarita, 2, 13.1 krameṇa ca kharakhagamayūkhe khaṇḍitaśaiśave śuṣyatsarasi sīdatsrotasi mandanirjhare jhillikājhāṅkāriṇi kātarakapotakūjitānubandhabadhiritaviśve śvasatpatattriṇi karīṣakaṣamaruti viralavīrudhi rudhirakutūhalikesarikiśorakalihyamānakaṭhoradhātakīstabake tāmyatstamberamayūthavamathutimyanmahāmahīdharanitambe dinakaradūyamānadviradadīnadānāśyānadānaśyāmikālīnamūkamadhulihi lohitāyamānamandārasindūritasīmni salilasyandasaṃdohasaṃdehamuhyanmahāmahiṣaviṣāṇakoṭivilikhyamānasphuṭatsphāṭikadṛṣadi gharmamarmaritagarmuti taptapāṃśukukūlakātaravikire vivaraśaraṇaśvāvidhe taṭārjunakurarakūjājvaravivartamānottānaśapharaśārapaṅkaśeṣapalvalāmbhasi dāvajanitajagannīrājane rajanīrājayakṣmaṇi kaṭhorībhavati nidāghakāle pratidiśam āṭīkamānā ivoṣareṣu prapāvāṭakuṭīpaṭalaprakaṭaluṇṭhakāḥ prapakvakapikacchūgucchachaṭācchoṭanacāpalair akāṇḍakaṇḍūlā iva karṣantaḥ śarkarilāḥ karkarasthalīḥ sthūladṛṣaccūrṇamucaḥ mucukundakandaladalanadanturāḥ saṃtatatapanatāpamukharacīrīgaṇamukhaśīkaraśīkyamānatanavaḥ taruṇatarataraṇitāpatarale taranta iva taraṅgiṇi mṛgatṛṣṇikātaraṅgiṇīnāmalīkavāriṇi śuṣyacchamīmarmaramāravamārgalaṅghanalāghavajavajaṅghālāḥ raiṇavāvartamaṇḍalīrecakarāsarasarabhasārabdhanartanārambhārabhaṭīnaṭāḥ dāvadagdhasthalīmaṣīmilanamalināḥ śikṣitakṣapaṇakavṛttaya iva vanamayūrapicchacayānuccinvantaḥ saprayāṇaguñjā iva śiñjānajaratkarañjamañjarībījajālakaiḥ saprarohā ivātapāturavanamahiṣanāsānikuñjasthūlaniḥśvāsaiḥ sāpatyā ivoḍḍīyamānajavanavātahariṇaparipāṭīpeṭakaiḥ sabhrukuṭaya iva dahyamānakhaladhānabusakūṭakuṭiladhūmakoṭibhiḥ sāvīcivīcaya iva mahoṣmamuktibhiḥ lomaśā iva śīryamāṇaśālmaliphalatūlatantubhiḥ dadruṇā iva śuṣkapatraprakarākṛṣṭibhiḥ śirālā iva tṛṇaveṇīvikaraṇaiḥ ucchmaśrava iva dhūyamānanavayavaśūkaśakalaśaṅkubhiḥ daṃṣṭrālā iva calitaśalalasūcīśataiḥ jihvālā iva vaiśvānaraśikhābhiḥ utsarpatsarpakañcukaiś cūḍālā iva brahmastambharasābhyavaharaṇāya kavalagrahamivoṣṇaiḥ kamalavanamadhubhirabhyasyantaḥ sakalasalilocchoṣaṇagharmaghoṣaṇāghorapaṭahairiva śuṣkaveṇuvanāsphoṭanapaṭuravaistribhuvanabibhīṣikāmudbhāvayantaḥ cyutacapalacāṣapakṣaśreṇīśāritasṛtayaḥ tviṣimanmayūkhalatālātaploṣakalmāṣavapuṣa iva sphuṭitaguñjāphalasphuliṅgāṅgārāṅkitāṅgāḥ giriguhāgambhīrajhāṅkārabhīṣaṇabhrāntayaḥ bhuvanabhasmīkaraṇābhicāracarupacanacaturāḥ rudhirāhutibhiriva pāribhadradrumastabakavṛṣṭibhis tarpayantas tāravānvanavibhāvasūn aśiśirasikatātārakitaraṃhasaḥ taptaśailavilīyamānaśilājaturasalavaliptadiśaḥ dāvadahanapacyamānacaṭakāṇḍakhaṇḍakhacitatarukoṭarakīṭapaṭalapuṭapākagandhakaṭavaḥ prāvartantonmattā mātariśvānaḥ //
Kumārasaṃbhava
KumSaṃ, 2, 2.1 teṣām āvirabhūd brahmā parimlānamukhaśriyām /
KumSaṃ, 6, 18.2 kiṃ punar brahmayoner yas tava cetasi vartate //
Kātyāyanasmṛti
KātySmṛ, 1, 93.1 brahmahatyāsurāpānasteyagurvaṅganāgame /
KātySmṛ, 1, 838.2 sārundhatīsamācārā brahmaloke mahīyate //
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 31.1 brahmaṇo 'py udbhavaḥ padmaṃ candraḥ śaṃbhuśirodhṛtaḥ /
Kāvyālaṃkāra
KāvyAl, 2, 55.2 yugādau bhagavān brahmā vinirmitsuriva prajāḥ //
Kāśikāvṛtti
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 16.1, 1.9 anārṣe iti kim etā gā brahmabandhav ity abravīt //
Kūrmapurāṇa
KūPur, 1, 1, 37.2 brahmeśānādayo devāḥ sarvaśaktiriyaṃ mama //
KūPur, 1, 1, 44.1 brahmāṇaṃ ca mahādevaṃ devāṃścānyān svaśaktibhiḥ /
KūPur, 1, 1, 74.2 namaste parameśāya brahmaṇe paramātmane //
KūPur, 1, 1, 88.1 trividhā bhāvanā brahman procyamānā nibodha me /
KūPur, 1, 1, 105.1 tataḥ kadācid yogīndro brahmāṇaṃ draṣṭumavyayam /
KūPur, 1, 1, 111.1 mahāntaṃ tejaso rāśimagamyaṃ brahmavidviṣām /
KūPur, 1, 1, 114.3 brahmatejomayaṃ śrīmanniṣṭhā caiva manīṣiṇām //
KūPur, 1, 1, 115.1 dṛṣṭamātro bhagavatā brahmaṇārcirmayo muniḥ /
KūPur, 1, 1, 125.2 upākhyānamathaikaṃ vā brahmaloke mahīyate //
KūPur, 1, 2, 5.1 caturmukhastato jāto brahmā lokapitāmahaḥ /
KūPur, 1, 2, 10.1 tāṃ dṛṣṭvā bhagavān brahmā māmuvāca jagatpatiḥ /
KūPur, 1, 2, 21.1 tato 'sṛjat sa bhagavān brahmā lokapitāmahaḥ /
KūPur, 1, 2, 23.1 navaite brahmaṇaḥ putrā brahmāṇo brāhmaṇottamāḥ /
KūPur, 1, 2, 23.1 navaite brahmaṇaḥ putrā brahmāṇo brāhmaṇottamāḥ /
KūPur, 1, 2, 25.1 yajñaniṣpattaye brahmā śūdravarjaṃ sasarja ha /
KūPur, 1, 2, 26.2 brahmaṇaḥ sahajaṃ rūpaṃ nityaiṣā śaktiravyayā //
KūPur, 1, 2, 34.3 tatastāsāṃ vibhurbrahmā karmājīvamakalpayat //
KūPur, 1, 2, 35.2 sākṣāt prajāpatermūrtirnisṛṣṭā brahmaṇā dvijāḥ /
KūPur, 1, 2, 87.1 brahmaṇo vacanāt putrā dakṣādyā munisattamāḥ /
KūPur, 1, 2, 88.1 ityeṣa bhagavān brahmā sraṣṭṛtve sa vyavasthitaḥ /
KūPur, 1, 2, 89.1 tisrastu mūrtayaḥ proktā brahmaviṣṇumaheśvarāḥ /
KūPur, 1, 2, 92.2 dvitīyā brahmaṇaḥ proktā devasyākṣarabhāvanā //
KūPur, 1, 2, 94.2 puruṣaḥ parato 'vyaktād brahmatvaṃ samupāgamat //
KūPur, 1, 2, 95.1 tasmād brahmā mahādevo viṣṇurviśveśvaraḥ paraḥ /
KūPur, 1, 2, 102.1 prapannā ye jagadbījaṃ brahmāṇaṃ parameṣṭhinam /
KūPur, 1, 2, 104.1 yattat pradhānaṃ triguṇaṃ brahmaviṣṇuśivātmakam /
KūPur, 1, 2, 105.1 brahmatejomayaṃ śuklaṃ yadetan maṇḍalaṃ raveḥ /
KūPur, 1, 3, 15.1 brahmaṇā dīyate deyaṃ brahmaṇe sampradīyate /
KūPur, 1, 3, 15.1 brahmaṇā dīyate deyaṃ brahmaṇe sampradīyate /
KūPur, 1, 3, 16.1 nāhaṃ kartā sarvametad brahmaiva kurute tathā /
KūPur, 1, 4, 17.1 mahānātmā matirbrahmā prabuddhiḥ khyātirīśvaraḥ /
KūPur, 1, 4, 37.2 prākṛte 'ṇḍe vivṛttaḥ sa kṣetrajño brahmasaṃjñitaḥ //
KūPur, 1, 4, 38.2 ādikartā sa bhūtānāṃ brahmāgre samavartata //
KūPur, 1, 4, 49.1 hiraṇyagarbho bhagavān brahmā vai kanakāṇḍajaḥ /
KūPur, 1, 4, 59.1 bṛhattvācca smṛto brahmā paratvāt parameśvaraḥ /
KūPur, 1, 4, 64.1 bahunātra kimuktena sarvaṃ brahmamayaṃ jagat /
KūPur, 1, 5, 12.1 brahmaṇo divase viprā manavaḥ syuścaturdaśa /
KūPur, 1, 5, 16.2 brahmaṇaḥ kathitaṃ varṣaṃ parākhyaṃ tacchataṃ viduḥ //
KūPur, 1, 5, 18.1 brahmanārāyaṇeśānāṃ trayāṇāṃ prakṛtau layaḥ /
KūPur, 1, 5, 19.1 evaṃ brahmā ca bhūtāni vāsudevo 'pi śaṅkaraḥ /
KūPur, 1, 5, 21.1 brahmāṇo bahavo rudrā hyanye nārāyaṇādayaḥ /
KūPur, 1, 5, 22.1 ekamatra vyatītaṃ tu parārdhaṃ brahmaṇo dvijāḥ /
KūPur, 1, 6, 2.2 tadā samabhavad brahmā sahasrākṣaḥ sahasrapāt //
KūPur, 1, 6, 3.2 brahmā nārāyaṇākhyastu suṣvāpa salile tadā //
KūPur, 1, 6, 4.2 brahmasvarūpiṇaṃ devaṃ jagataḥ prabhavāpyayam //
KūPur, 1, 6, 6.2 śarvaryante prakurute brahmatvaṃ sargakāraṇāt //
KūPur, 1, 6, 11.2 namaste devadevāya brahmaṇe parameṣṭhine /
KūPur, 1, 7, 13.1 prathamo mahataḥ sargo vijñeyo brahmaṇastu saḥ /
KūPur, 1, 7, 19.1 agre sasarja vai brahmā mānasānātmanaḥ samān /
KūPur, 1, 7, 27.2 tamāha bhagavān brahmā sṛjemā vividhāḥ prajāḥ //
KūPur, 1, 7, 29.1 taṃ prāha bhagavān brahmā janmamṛtyuyutāḥ prajāḥ /
KūPur, 1, 7, 34.1 prāṇād brahmāsṛjad dakṣaṃ cakṣuṣaśca marīcinam /
KūPur, 1, 7, 37.1 ityete brahmaṇā sṛṣṭāḥ sādhakā gṛhamedhinaḥ /
KūPur, 1, 7, 47.1 rajomātrātmikāṃ brahmā tanumanyāmagṛhṇata /
KūPur, 1, 7, 49.1 tataḥ sa bhagavān brahmā samprāpya dvijapuṅgavāḥ /
KūPur, 1, 7, 58.2 brahmaṇo hi prajāsargaṃ sṛjatastu prajāpateḥ //
KūPur, 1, 8, 2.1 tamomātrāvṛto brahmā tadāśocata duḥkhitaḥ /
KūPur, 1, 8, 5.2 svāṃ tanuṃ sa tato brahmā tāmapohata bhāsvarām //
KūPur, 1, 8, 10.1 bhartāraṃ brahmaṇaḥ putraṃ manumevānupadyata /
KūPur, 1, 9, 3.2 putratvamagamacchaṃbhur brahmaṇo 'vyaktajanmanaḥ //
KūPur, 1, 9, 4.1 kathaṃ ca bhagavāñjajñe brahmā lokapitāmahaḥ /
KūPur, 1, 9, 5.3 putratvaṃ brahmaṇastasya padmayonitvameva ca //
KūPur, 1, 9, 15.2 uvāca devaṃ brahmāṇaṃ meghagambhīraniḥsvanaḥ //
KūPur, 1, 9, 19.1 tataḥ prahasya bhagavān brahmā vedanidhiḥ prabhuḥ /
KūPur, 1, 9, 20.2 mayyeva saṃsthitaṃ viśvaṃ brahmāhaṃ viśvatomukhaḥ //
KūPur, 1, 9, 21.2 anujñāpyātha yogena praviṣṭo brahmaṇastanum //
KūPur, 1, 9, 27.2 janārdanena brahmāsau nābhyāṃ dvāramavindata //
KūPur, 1, 9, 29.2 brahmā svayaṃbhūrbhagavān jagadyoniḥ pitāmahaḥ //
KūPur, 1, 9, 32.1 śrutvā nārāyaṇo vākyaṃ brahmaṇo lokatantriṇaḥ /
KūPur, 1, 9, 36.1 asmācca kāraṇād brahman putro bhavatu me bhavān /
KūPur, 1, 9, 39.2 manmayaṃ sarvamevedaṃ brahmāhaṃ puruṣaḥ paraḥ //
KūPur, 1, 9, 41.1 tenaivamukto brahmāṇaṃ vāsudevo 'bravīdidam /
KūPur, 1, 9, 42.1 kiṃ na paśyasi yogeśaṃ brahmādhipatimavyayam /
KūPur, 1, 9, 44.1 tataḥ kruddho 'mbujābhākṣaṃ brahmā provāca keśavam /
KūPur, 1, 9, 45.1 brahmāṇaṃ jagatāmekamātmānaṃ paramaṃ padam /
KūPur, 1, 9, 47.2 na me 'styaviditaṃ brahman nānyathāhaṃ vadāmi te //
KūPur, 1, 9, 48.1 kiṃtu mohayati brahman bhavantaṃ pārameśvarī /
KūPur, 1, 9, 50.2 prasādaṃ brahmaṇe kartuṃ prādurāsīt tato haraḥ //
KūPur, 1, 9, 53.1 taṃ dṛṣṭvā devamīśānaṃ brahmā lokapitāmahaḥ /
KūPur, 1, 9, 61.1 brahmāṇaṃ vidadhe pūrvaṃ bhavantaṃ yaḥ sanātanaḥ /
KūPur, 1, 9, 63.1 kiṃ na paśyasi yogeśaṃ brahmādhipatimavyayam /
KūPur, 1, 9, 67.1 saṃstutastena bhagavān brahmaṇā parameśvaraḥ /
KūPur, 1, 9, 78.2 saṃspṛśya devaṃ brahmāṇaṃ hariṃ vacanamabravīt //
KūPur, 1, 10, 10.2 brahmā nārāyaṇākhyo 'sau suṣvāpa salile tadā //
KūPur, 1, 10, 21.1 sarvāṃstānaśrujān dṛṣṭvā brahmātmānam anindata /
KūPur, 1, 10, 23.2 rodamānaṃ tato brahmā mā rodīrityabhāṣata /
KūPur, 1, 10, 32.1 prajāḥ sṛjeti cādiṣṭo brahmaṇā nīlalohitaḥ /
KūPur, 1, 10, 41.1 tataḥ sa bhagavān brahmā vīkṣya devaṃ trilocanam /
KūPur, 1, 10, 43.1 brahmovāca /
KūPur, 1, 10, 43.3 namaḥ śivāya devāya namaste brahmarūpiṇe //
KūPur, 1, 10, 46.1 namastrimūrtaye tubhyaṃ brahmaṇo janakāya te /
KūPur, 1, 10, 49.1 namo brahmaṇyadevāya brahmādhipataye namaḥ /
KūPur, 1, 10, 52.2 brahmaṇe viśvarūpāya namaste paramātmane //
KūPur, 1, 10, 56.2 yasya rūpaṃ namasyāmi bhavantaṃ brahmasaṃjñitam //
KūPur, 1, 10, 71.1 evaṃ stutvā mahādevaṃ brahmā tadbhāvabhāvitaḥ /
KūPur, 1, 10, 72.2 aiśvaryaṃ brahmasadbhāvaṃ vairāgyaṃ ca dadau haraḥ //
KūPur, 1, 10, 74.1 yattvayābhyarthitaṃ brahman putratve bhavato mama /
KūPur, 1, 10, 75.1 tridhā bhinno 'smyahaṃ brahman brahmaviṣṇuharākhyayā /
KūPur, 1, 10, 75.1 tridhā bhinno 'smyahaṃ brahman brahmaviṣṇuharākhyayā /
KūPur, 1, 10, 78.1 brahmaviṣṇuśivā brahman sargasthityantahetavaḥ /
KūPur, 1, 10, 78.1 brahmaviṣṇuśivā brahman sargasthityantahetavaḥ /
KūPur, 1, 10, 84.1 etāvaduktvā brahmāṇaṃ so 'bhivandya guruṃ haraḥ /
KūPur, 1, 10, 87.1 nava brahmāṇa ityete purāṇe niścayaṃ gatāḥ /
KūPur, 1, 10, 87.2 sarve te brahmaṇā tulyāḥ sādhakā brahmavādinaḥ //
KūPur, 1, 11, 3.2 vibhajātmānamityuktvā brahmā cāntardadhe bhayāt //
KūPur, 1, 11, 9.1 tāmāha bhagavān brahmā dakṣasya duhitā bhava /
KūPur, 1, 11, 10.1 niyogād brahmaṇo devīṃ dadau rudrāya tāṃ satīm /
KūPur, 1, 11, 15.2 brahmaṇaḥ padmayonitvaṃ śaṅkarasyāmitaujasaḥ //
KūPur, 1, 11, 72.2 brahmendropendrayogīndrair vandyamānapadāmbujam //
KūPur, 1, 11, 94.2 brahmagarbhā caturviṃśā padmanābhācyutātmikā //
KūPur, 1, 11, 99.1 brahmajanmā harermūrtirbrahmaviṣṇuśivātmikā /
KūPur, 1, 11, 99.1 brahmajanmā harermūrtirbrahmaviṣṇuśivātmikā /
KūPur, 1, 11, 99.2 brahmeśaviṣṇujananī brahmākhyā brahmasaṃśrayā //
KūPur, 1, 11, 100.2 vairāgyaiśvaryadharmātmā brahmamūrtir hṛdisthitā /
KūPur, 1, 11, 103.1 brahmendropendranamitā śaṅkarecchānuvartinī /
KūPur, 1, 11, 142.1 brahmaśrīrbrahmahṛdayā brahmaviṣṇuśivapriyā /
KūPur, 1, 11, 142.1 brahmaśrīrbrahmahṛdayā brahmaviṣṇuśivapriyā /
KūPur, 1, 11, 147.2 pañcabrahmasamutpattiḥ paramārthārthavigrahā //
KūPur, 1, 11, 222.1 tvayi pradhānaṃ puruṣo mahān brahmā tatheśvaraḥ /
KūPur, 1, 11, 227.1 tvaṃ śakraḥ sarvadevānāṃ brahmā brahmavidāmasi /
KūPur, 1, 11, 270.1 ye na kurvanti taddharmaṃ tadarthaṃ brahmanirmitam /
KūPur, 1, 11, 278.2 brahmaṇo vacanāt tāni kariṣyanti yuge yuge //
KūPur, 1, 11, 279.2 niyogād brahmaṇo rājaṃsteṣu dharmaḥ pratiṣṭhitaḥ //
KūPur, 1, 11, 284.1 brahmaṇā saha te sarve samprāpte pratisaṃcare /
KūPur, 1, 11, 308.2 anvīkṣya cātmanātmānaṃ brahmabhūyāya kalpate //
KūPur, 1, 11, 316.1 sa tvaṃ niyogād devasya brahmaṇaḥ paramātmanaḥ /
KūPur, 1, 11, 323.2 niyogād brahmaṇaḥ sādhvīṃ devānāṃ caiva saṃnidhau //
KūPur, 1, 11, 325.2 ullaṅghya brahmaṇo lokaṃ devyāḥ sthānamavāpnuyāt //
KūPur, 1, 12, 14.1 yo 'sau rudrātmako vahnirbrahmaṇastanayo dvijāḥ /
KūPur, 1, 12, 19.1 ayajvānaśca yajvānaḥ pitaro brahmaṇaḥ smṛtāḥ /
KūPur, 1, 13, 11.2 niyogād brahmaṇaḥ sārdhaṃ devendreṇa mahaujasā //
KūPur, 1, 13, 25.2 apaśyad yogināṃ gamyamagamyaṃ brahmavidviṣām //
KūPur, 1, 13, 38.2 antyāśramamiti khyātaṃ brahmādibhiranuṣṭhitam //
KūPur, 1, 13, 53.2 dakṣo jajñe mahābhāgo yaḥ pūrvaṃ brahmaṇaḥ sutaḥ //
KūPur, 1, 13, 56.1 tadā vai tamasāviṣṭaḥ so 'dhikāṃ brahmaṇaḥ sutaḥ /
KūPur, 1, 13, 62.1 tyaktvā dehamimaṃ brahman kṣatriyāṇāṃ kulodbhavaḥ /
KūPur, 1, 14, 7.2 brahmādayaḥ piśācāntā yasyājñānuvidhāyinaḥ /
KūPur, 1, 14, 22.1 hiraṇyagarbho bhagavān brahmā brahmavidāṃ varaḥ /
KūPur, 1, 14, 25.2 samprekṣyarṣigaṇān devān sarvān vai brahmavidviṣaḥ //
KūPur, 1, 14, 70.2 tuṣṭāva bhagavān brahmā dakṣaḥ sarve divaukasaḥ //
KūPur, 1, 14, 80.1 brahmovāca /
KūPur, 1, 14, 94.2 pūrvasaṃskāramāhātmyād brahmaṇo vacanādiha //
KūPur, 1, 14, 95.3 brahmāṇaṃ jagatāmīśamanujñātāḥ svayaṃbhuvā //
KūPur, 1, 15, 19.2 ārādhya tapasā devaṃ brahmāṇaṃ parameṣṭhinam /
KūPur, 1, 15, 21.2 brahmāṇaṃ lokakartāraṃ trātāraṃ puruṣaṃ param /
KūPur, 1, 15, 25.1 brahmovāca /
KūPur, 1, 15, 28.1 itthaṃ sa viṣṇurbhagavān brahmaṇā saṃprabodhitaḥ /
KūPur, 1, 15, 30.2 hiraṇyakaśipurnāma brahmaṇo varadarpitaḥ /
KūPur, 1, 15, 123.1 brahmā hutāśanaḥ śakro yamo 'nye surapuṅgavāḥ /
KūPur, 1, 15, 182.2 tvaṃ brahmā tvaṃ mahādevastvaṃ dhāma paramaṃ padam //
KūPur, 1, 16, 4.1 dṛṣṭvā siṃhāsanagato brahmaputraṃ mahāsuraḥ /
KūPur, 1, 16, 6.1 kimarthamāgato brahman svayaṃ devaḥ pitāmahaḥ /
KūPur, 1, 16, 6.2 brūhi me brahmaṇaḥ putra kiṃ kāryaṃ karavāṇyaham //
KūPur, 1, 16, 38.2 brahmā saṃjāyate viṣṇuraṃśenaikena sattvabhṛt //
KūPur, 1, 16, 43.2 upendramindrapramukhā brahmā carṣigaṇair vṛtaḥ //
KūPur, 1, 16, 54.1 ākramya lokatrayamīśapādaḥ prājāpatyād brahmalokaṃ jagāma /
KūPur, 1, 16, 56.2 pravartate cāpi saridvarā tadā gaṅgetyuktā brahmaṇā vyomasaṃsthā //
KūPur, 1, 16, 57.1 gatvā mahāntaṃ prakṛtiṃ pradhānaṃ brahmāṇamekaṃ puruṣaṃ svabījam /
KūPur, 1, 16, 64.2 brahmā śakro 'tha bhagavān rudrādityamarudgaṇāḥ //
KūPur, 1, 17, 18.2 tadvadaṅgirasaḥ putrā ṛṣayo brahmasatkṛtāḥ //
KūPur, 1, 19, 15.1 yasya putraḥ svayaṃ brahmā pautraḥ syānnīlalohitaḥ /
KūPur, 1, 19, 16.1 na yasya bhagavān brahmā prabhāvaṃ vetti tattvataḥ /
KūPur, 1, 19, 51.1 dṛṣṭvā devaṃ samāyāntaṃ brahmāṇaṃ viśvatomukham /
KūPur, 1, 19, 52.1 namo devādhidevāya brahmaṇe paramātmane /
KūPur, 1, 19, 60.2 svayaṃbhuvamanādyantaṃ brahmāṇaṃ vismayaṃ gataḥ //
KūPur, 1, 19, 75.2 sarvapāpavinirmukto brahmaloke mahīyate //
KūPur, 1, 21, 27.2 sṛjed brahmā rajomūrtiḥ saṃharet tāmaso haraḥ //
KūPur, 1, 21, 41.2 viprāṇāmagnirādityo brahmā caiva pinākadhṛk //
KūPur, 1, 21, 44.1 ṛṣīṇāṃ daivataṃ brahmā mahādevaśca śūlabhṛt /
KūPur, 1, 21, 45.1 gṛhasthānāṃ ca sarve syurbrahmā vai brahmacāriṇām /
KūPur, 1, 21, 46.2 sarveṣāṃ bhagavān brahmā devadevaḥ prajāpatiḥ //
KūPur, 1, 21, 47.1 ityevaṃ bhagavān brahmā svayaṃ devo 'bhyabhāṣata /
KūPur, 1, 23, 50.2 varaṃ tasmai dadau devo brahmā lokamaheśvaraḥ //
KūPur, 1, 24, 61.2 namo 'stu te śāśvata sarvayone brahmādhipaṃ tvāmṛṣayo vadanti /
KūPur, 1, 24, 62.1 tvaṃ brahmā hariratha viśvayoniragniḥ saṃhartā dinakaramaṇḍalādhivāsaḥ /
KūPur, 1, 24, 74.2 mṛgavyādhāya mahate brahmādhipataye namaḥ //
KūPur, 1, 25, 64.2 prabodhārthaṃ brahmaṇo me prādurbhūtaḥ svayaṃ śivaḥ //
KūPur, 1, 25, 65.1 tasmāt kālāt samārabhya brahmā cāhaṃ sadaiva hi /
KūPur, 1, 25, 71.2 vyājahāra svayaṃ brahmā smayamāno mahādyutiḥ //
KūPur, 1, 25, 73.1 evamuktastadā tena brahmaṇāhamuvāca ha /
KūPur, 1, 25, 80.1 brahmaviṣṇū ūcatuḥ /
KūPur, 1, 25, 92.2 ayaṃ me dakṣiṇe pārśve brahmā lokapitāmahaḥ /
KūPur, 1, 25, 93.3 āliṅgya devaṃ brahmāṇaṃ prasādābhimukho 'bhavat //
KūPur, 1, 25, 98.1 tridhā bhinno 'smyahaṃ viṣṇo brahmaviṣṇuharākhyayā /
KūPur, 1, 25, 101.1 evamuktvā mahādevo brahmāṇaṃ munisattama /
KūPur, 1, 25, 102.2 liṅgaṃ tallayanād brahman brahmaṇaḥ paramaṃ vapuḥ //
KūPur, 1, 25, 113.1 japed vāharaharnityaṃ brahmaloke mahīyate /
KūPur, 1, 27, 18.1 brahmā kṛtayuge devastretāyāṃ bhagavān raviḥ /
KūPur, 1, 27, 19.1 brahmā viṣṇustathā sūryaḥ sarva eva kaliṣvapi /
KūPur, 1, 27, 47.2 sasarja kṣatriyān brahmā brāhmaṇānāṃ hitāya ca //
KūPur, 1, 28, 47.1 saṃsāratāraṇaṃ rudraṃ brahmāṇaṃ brahmaṇo 'dhipam /
KūPur, 1, 28, 47.1 saṃsāratāraṇaṃ rudraṃ brahmāṇaṃ brahmaṇo 'dhipam /
KūPur, 1, 29, 20.1 etad guhyatamaṃ jñānaṃ gūḍhaṃ brahmādisevitam /
KūPur, 1, 30, 8.1 pañcānāmapi devānāṃ brahmādīnāṃ sadāśrayam /
KūPur, 1, 33, 10.1 atra liṅgaṃ purānīya brahmā snātuṃ yadā gataḥ /
KūPur, 1, 33, 11.1 tataḥ snātvā samāgatya brahmā provāca taṃ harim /
KūPur, 1, 34, 16.2 samāste bhagavān brahmā svayaṃbhūrapi daivataiḥ //
KūPur, 1, 34, 21.1 tatra brahmādayo devā rakṣāṃ kurvanti saṃgatāḥ /
KūPur, 1, 34, 37.2 brahmalokamavāpnoti vadanti munipuṅgavāḥ //
KūPur, 1, 35, 9.1 tatra brahmādayo devā diśaśca sadigīśvarāḥ /
KūPur, 1, 35, 27.2 naraḥ śucirupāsīta brahmalokamavāpnuyāt //
KūPur, 1, 38, 43.1 ārādhya devaṃ brahmāṇaṃ kṣemakaṃ nāma pārthivam /
KūPur, 1, 42, 2.2 sanandanādayastatra saṃsthitā brahmaṇaḥ sutāḥ //
KūPur, 1, 42, 4.2 apunarmārakāstatra brahmalokastu sa smṛtaḥ //
KūPur, 1, 42, 5.1 atra lokagururbrahmā viśvātmā viśvatomukhaḥ /
KūPur, 1, 42, 9.1 tatra nārāyaṇasyāpi bhavanaṃ brahmaṇaḥ pure /
KūPur, 1, 42, 11.1 ūrdhvaṃ tad brahmasadanāt puraṃ jyotirmayaṃ śubham /
KūPur, 1, 44, 2.1 tatrāste bhagavān brahmā viśvātmā viśvabhāvanaḥ /
KūPur, 1, 44, 5.2 dīptamāyatanaṃ śubhraṃ purastād brahmaṇaḥ sthitam //
KūPur, 1, 44, 28.2 samantād brahmaṇaḥ puryāṃ gaṅgā patati vai divaḥ //
KūPur, 1, 46, 13.2 supuṇyaṃ sumahat sthānaṃ brahmaṇo 'vyaktajanmanaḥ //
KūPur, 1, 46, 53.1 tatrāste bhagavān brahmā siddhasaṅghairabhiṣṭutaḥ /
KūPur, 1, 47, 3.3 vaibhrājaḥ saptamaḥ prokto brahmaṇo 'tyantavallabhaḥ //
KūPur, 1, 47, 9.2 brahmakṣatriyaviṭśūdrāstasmin dvīpe prakīrtitāḥ //
KūPur, 1, 47, 22.2 tāsu brahmāṇamīśānaṃ devādyāḥ paryupāsate //
KūPur, 1, 47, 25.1 yajanti vividhairyajñairbrahmāṇaṃ parameṣṭhinam /
KūPur, 1, 47, 25.2 teṣāṃ ca brahmasāyujyaṃ sārūpyaṃ ca salokatā //
KūPur, 1, 48, 6.1 tasmin nivasati brahmā viśvātmā viśvabhāvanaḥ /
KūPur, 1, 48, 7.2 sampūjyamāno brahmādyaiḥ kumārādyaiśca yogibhiḥ /
KūPur, 1, 48, 8.1 svasthāstatra prajāḥ sarvā brahmaṇā sadṛśatviṣaḥ /
KūPur, 1, 48, 24.2 aṇḍād brahmā samutpannastena sṛṣṭamidaṃ jagat //
KūPur, 1, 49, 43.2 nārāyaṇākhyo brahmāsau prijāsargaṃ karoti saḥ //
KūPur, 1, 50, 2.1 bibheda bahudhā vedaṃ niyogād brahmaṇaḥ prabhoḥ /
KūPur, 1, 50, 16.2 audgātraṃ sāmabhiścakre brahmatvaṃ cāpyatharvabhiḥ //
KūPur, 1, 51, 33.2 sa sarvapāpanirmukto brahmaṇā saha modate //
KūPur, 2, 4, 5.2 brahmā ca manavaḥ śakro ye cānye prathitaujasaḥ //
KūPur, 2, 4, 7.1 sarve lokā namasyanti brahmā lokapitāmahaḥ /
KūPur, 2, 4, 15.1 ahaṃ hi jagatāmādau brahmāṇaṃ parameṣṭhinam /
KūPur, 2, 4, 21.2 āsthāya brahmaṇo rūpaṃ manmayī madadhiṣṭhitā //
KūPur, 2, 4, 31.2 procyate bhagavān brahmā mahān brahmayo 'malaḥ //
KūPur, 2, 5, 23.1 tvāṃ paśyanti munayo brahmayoniṃ dāntāḥ śāntā vimalaṃ rukmavarṇam /
KūPur, 2, 5, 32.1 bhavānīśo 'nādimāṃstejorāśir brahmā viśvaṃ parameṣṭhī variṣṭhaḥ /
KūPur, 2, 6, 12.1 sa manniyogato devo brahmā madbhāvabhāvitaḥ /
KūPur, 2, 7, 3.1 ahaṃ brahmavidāṃ brahmā svayaṃbhūrviśvatomukhaḥ /
KūPur, 2, 8, 5.2 tasmin jajñe mahābrahmā macchaktyā copabṛṃhitaḥ //
KūPur, 2, 8, 9.2 oṅkāramūrtirbhagavānahaṃ brahmā prajāpatiḥ //
KūPur, 2, 8, 16.1 brahmā yogī paramātmā mahīyān vyomavyāpī vedavedyaḥ purāṇaḥ /
KūPur, 2, 11, 145.2 sarvapāpavinirmukto brahmaloke mahīyate //
KūPur, 2, 12, 2.1 āmnāyasiddhamakhilaṃ brahmaṇānupradarśitam /
KūPur, 2, 12, 6.1 kārpāsamupavītārthaṃ nirmitaṃ brahmaṇā purā /
KūPur, 2, 13, 23.2 brahmā viṣṇurmaheśaśca bhavantītyanuśuśrumaḥ //
KūPur, 2, 14, 40.3 eteṣu brahmaṇo dānamanyatra tu yathoditān //
KūPur, 2, 14, 53.1 pradhānaṃ puruṣaḥ kālo viṣṇurbrahmā maheśvaraḥ /
KūPur, 2, 14, 81.2 brahmaṇābhihitaḥ pūrvamṛṣīṇāṃ bhāvitātmanām //
KūPur, 2, 14, 86.2 adhīyīta sadā nityaṃ brahmaniṣṭhaḥ samāhitaḥ //
KūPur, 2, 15, 21.2 satyavādī jitakrodho brahmabhūyāya kalpate //
KūPur, 2, 15, 24.2 dānto yajvā devabhakto brahmaloke mahīyate //
KūPur, 2, 15, 42.2 adhyāpayet śrāvayed vā brahmaloke mahīyate //
KūPur, 2, 16, 5.2 brahmasvaṃ vā nāpaharedāpadyapi kadācana //
KūPur, 2, 16, 6.1 na viṣaṃ viṣamityāhurbrahmasvaṃ viṣamucyate /
KūPur, 2, 17, 11.1 brahmadviṣaḥ pāparuceḥ śrāddhānnaṃ sūtakasya ca /
KūPur, 2, 18, 46.2 pradeyaṃ sūryahṛdayaṃ brahmaṇā tu pradarśitam //
KūPur, 2, 18, 90.1 brahmāṇaṃ śaṅkaraṃ sūryaṃ tathaiva madhusūdanam /
KūPur, 2, 18, 99.2 nivedayīta svātmānaṃ yo brahmāṇamitīśvaram //
KūPur, 2, 19, 13.2 yo 'nena vidhinā kuryāt sa yāti brahmaṇaḥ kṣayam //
KūPur, 2, 20, 27.1 śuddhaye saptamaṃ śrāddhaṃ brahmaṇā paribhāṣitam /
KūPur, 2, 21, 46.2 brahmabhāvanirastāśca varjanīyāḥ prayatnataḥ //
KūPur, 2, 22, 9.2 brahmahatyāmavāpnoti tiryagyonau ca jāyate //
KūPur, 2, 26, 1.3 brahmaṇābhihitaṃ pūrvamṛṣīṇāṃ brahmavādinām //
KūPur, 2, 26, 16.2 dadāti vidyāṃ vidhinā brahmaloke mahīyate //
KūPur, 2, 26, 17.2 sarvapāpavinirmukto brahmaṇaḥ sthānamāpnuyāt //
KūPur, 2, 26, 24.2 tarpayedudapātraistu brahmahatyāṃ vyapohati //
KūPur, 2, 26, 39.2 brahmavarcasakāmastu brahmāṇaṃ brahmakāmukaḥ //
KūPur, 2, 28, 4.2 dāntaḥ pakvakaṣāyo 'sau brahmāśramamupāśrayet //
KūPur, 2, 29, 8.2 ācamya devaṃ brahmāṇaṃ dhyāyīta parameśvaram //
KūPur, 2, 29, 13.1 tadantaḥ sarvabhāvānāmīśvaraṃ brahmarūpiṇam /
KūPur, 2, 29, 18.2 ānandaṃ brahmaṇaḥ sūkṣmaṃ yat paśyanti mumukṣavaḥ //
KūPur, 2, 30, 8.1 brahmahā madyapaḥ steno gurutalpaga eva ca /
KūPur, 2, 30, 12.1 brahmahā dvādaśābdāni kuṭiṃ kṛtvā vane vaset /
KūPur, 2, 30, 16.2 pūrṇe tu dvādaśe varṣe brahmahatyāṃ vyapohati //
KūPur, 2, 30, 19.2 brahmahatyāpanodārthamantarā vā mṛtasya tu //
KūPur, 2, 30, 20.2 dattvā cānnaṃ sa durbhikṣe brahmahatyāṃ vyapohati //
KūPur, 2, 30, 24.2 snātvābhyarcya pitṝn bhaktyā brahmahatyāṃ vyapohati //
KūPur, 2, 30, 25.2 kapālaṃ sthāpitaṃ pūrvaṃ brahmaṇaḥ parameṣṭhinaḥ //
KūPur, 2, 30, 26.2 tarpayitvā pitṝn snātvā mucyate brahmahatyayā //
KūPur, 2, 31, 1.3 kapālaṃ brahmaṇaḥ pūrvaṃ sthāpitaṃ dehajaṃ bhuvi //
KūPur, 2, 31, 8.1 kiṃ kāraṇamidaṃ brahman vartate tava sāṃpratam /
KūPur, 2, 31, 12.1 anvīkṣya devaṃ brahmāṇaṃ yajñātmānaṃ ca saṃsthitam /
KūPur, 2, 31, 17.1 evaṃ sa bhagavān brahmā vedānāmīritaṃ śubham /
KūPur, 2, 31, 26.1 prajajvālātikopena brahmaṇaḥ pañcamaṃ śiraḥ /
KūPur, 2, 31, 27.2 taṃ prāha bhagavān brahmā śaṅkaraṃ nīlalohitam //
KūPur, 2, 31, 30.1 sa kṛtvā sumahad yuddhaṃ brahmaṇā kālabhairavaḥ /
KūPur, 2, 31, 31.1 nikṛttavadano devo brahmā devena śaṃbhunā /
KūPur, 2, 31, 35.2 tamādidevaṃ brahmāṇaṃ mahādevaṃ dadarśa ha //
KūPur, 2, 31, 40.1 yasya brahmādayo devā ṛṣayo brahmavādinaḥ /
KūPur, 2, 31, 51.1 brahmovāca /
KūPur, 2, 31, 62.1 eṣa brahmāsya jagataḥ saṃpūjyaḥ prathamaḥ sutaḥ /
KūPur, 2, 31, 65.1 brahmahatyāpanodārthaṃ vrataṃ lokāya darśayan /
KūPur, 2, 31, 67.2 grāhayāmāsa vadanaṃ brahmaṇaḥ kālabhairavam //
KūPur, 2, 31, 69.1 uktvaivaṃ prāhiṇot kanyāṃ brahmahatyāmiti śrutām /
KūPur, 2, 31, 91.1 na sampūrṇaṃ kapālaṃ tad brahmaṇaḥ parameṣṭhinaḥ /
KūPur, 2, 31, 93.1 kimarthametad vadanaṃ brahmaṇo bhavatā dhṛtam /
KūPur, 2, 31, 94.1 samāhūya hṛṣīkeśo brahmahatyāmathācyutaḥ /
KūPur, 2, 31, 102.1 praviṣṭamātre deveśe brahmahatyā kapardini /
KūPur, 2, 31, 103.1 praviśya paramaṃ sthānaṃ kapālaṃ brahmaṇo haraḥ /
KūPur, 2, 31, 106.2 tarpayitvā pitṝn devān mucyate brahmahatyayā //
KūPur, 2, 32, 3.2 brahmahatyāvrataṃ cātha caret tatpāpaśāntaye //
KūPur, 2, 32, 9.2 cīravāsā dvijo 'raṇye cared brahmahaṇo vratam //
KūPur, 2, 32, 14.1 gurvarthaṃ vā hataḥ śudhyeccared vā brahmahā vratam /
KūPur, 2, 32, 21.1 brahmahatyā surāpānaṃ steyaṃ gurvaṅganāgamaḥ /
KūPur, 2, 32, 39.1 brahmahatyāvrataṃ vāpi ṣaṇmāsānācared yamī /
KūPur, 2, 32, 43.1 hatvā tu kṣatriyaṃ vipraḥ kuryād brahmahaṇo vratam /
KūPur, 2, 32, 45.2 gosahasraṃ sapādaṃ ca dadyād brahmahaṇo vratam /
KūPur, 2, 32, 47.1 aṣṭau varṣāṇi ṣaṭ trīṇi kuryād brahmahaṇo vratam /
KūPur, 2, 33, 102.1 amāvasyāyāṃ brahmāṇaṃ samuddiśya pitāmaham /
KūPur, 2, 33, 108.1 brahmaghnaṃ vā kṛtaghnaṃ vā mahāpātakadūṣitam /
KūPur, 2, 33, 119.1 prapadye śaraṇaṃ vahniṃ brahmaṇyaṃ brahmarūpiṇam /
KūPur, 2, 34, 4.1 pañcayojanavistīrṇaṃ brahmaṇaḥ parameṣṭhinaḥ /
KūPur, 2, 34, 17.2 kṛtvā lokamavāpnoti brahmaṇo 'kṣayyamuttamam //
KūPur, 2, 34, 26.2 tasyāṃ snātvā naro viprā brahmaloke mahīyate //
KūPur, 2, 34, 39.1 tīrthaṃ trailokyavikhyātaṃ brahmaṇaḥ parameṣṭhinaḥ /
KūPur, 2, 34, 39.2 puṣkaraṃ sarvapāpaghnaṃ mṛtānāṃ brahmalokadam //
KūPur, 2, 34, 42.1 tatra snātvā bhavecchuddho brahmāṇaṃ parameṣṭhinam /
KūPur, 2, 34, 42.2 pūjayitvā dvijavarān brahmāṇaṃ samprapaśyati //
KūPur, 2, 34, 44.1 saptasārasvataṃ tīrthaṃ brahmādyaiḥ sevitaṃ param /
KūPur, 2, 34, 68.1 sa devo bhagavān brahmā viśvarūpaḥ pitāmahaḥ /
KūPur, 2, 34, 71.2 viṣṇurbrahmā ca bhagavān rudraḥ kāla iti śrutiḥ //
KūPur, 2, 34, 76.1 etat pavitramatulaṃ tīrthaṃ brahmarṣisevitam /
KūPur, 2, 36, 11.2 mucyate sarvapāpaistu brahmalokaṃ labhenmṛtaḥ //
KūPur, 2, 36, 26.2 brahmāṇamarcayitvā tu brahmaloke mahīyate //
KūPur, 2, 36, 26.2 brahmāṇamarcayitvā tu brahmaloke mahīyate //
KūPur, 2, 36, 34.2 dattvā tu dānaṃ vidhivad brahmaloke mahīyate //
KūPur, 2, 36, 35.2 dharmapṛṣṭhe ca sarasi brahmaṇaḥ parame śubhe //
KūPur, 2, 36, 44.2 tatra gatvā dvijo vidvān brahmahatyāṃ vimuñcati //
KūPur, 2, 37, 45.2 sarve jagmurmahāyogaṃ brahmāṇaṃ viśvasaṃbhavam //
KūPur, 2, 37, 51.1 tasya te vṛttamakhilaṃ brahmaṇaḥ paramātmanaḥ /
KūPur, 2, 37, 59.1 brahmovāca /
KūPur, 2, 37, 70.2 tamo hyagnī rajo brahmā sattvaṃ viṣṇuriti prabhuḥ //
KūPur, 2, 37, 80.1 taṃ māṃ vitta mahātmānaṃ brahmāṇaṃ viśvatomukham /
KūPur, 2, 37, 85.2 praṇamya devaṃ brahmāṇaṃ pṛcchanti sma suduḥkhitāḥ //
KūPur, 2, 37, 92.1 tataḥ praṇamya varadaṃ brahmāṇamamitaujasam /
KūPur, 2, 37, 93.1 ārādhayitumārabdhā brahmaṇā kathitaṃ yathā /
KūPur, 2, 37, 112.2 namo yogādhipataye brahmādhipataye namaḥ //
KūPur, 2, 37, 114.1 brahmaṇaśca śiro hartre namaste kālarūpiṇe /
KūPur, 2, 37, 118.2 brahmādīnāṃ ca sarveṣāṃ durvijñeyo 'si śaṅkara //
KūPur, 2, 37, 127.3 brahmaṇe kathitaṃ pūrvamādāveva maharṣayaḥ //
KūPur, 2, 38, 34.1 narmadā sarvataḥ puṇyā brahmahatyāpahāriṇī /
KūPur, 2, 38, 34.2 ahorātropavāsena mucyate brahmahatyayā //
KūPur, 2, 38, 38.2 brahmā viṣṇustathā cendro vidyādharagaṇaiḥ saha //
KūPur, 2, 39, 18.1 brahmaṇā nirmitaṃ liṅgaṃ brahmeśvaramiti śrutam /
KūPur, 2, 39, 18.2 yatra snātvā naro rājan brahmaloke mahīyate //
KūPur, 2, 39, 31.1 aṅgirā yatra deveśaṃ brahmaputro vṛṣadhvajam /
KūPur, 2, 39, 52.3 ahorātropavāsena brahmahatyāṃ vyapohati //
KūPur, 2, 39, 67.1 pādapāgreṇa dṛṣṭena brahmahatyāṃ vyapohati /
KūPur, 2, 39, 83.2 sarvapāpavinirmukto brahmaloke mahīyate //
KūPur, 2, 40, 7.2 kāñcanena vimānena brahmaloke mahīyate //
KūPur, 2, 40, 9.3 tatra tīrthe naraḥ snātvā brahmahatyāṃ vyapohati //
KūPur, 2, 40, 12.2 tatra snātvā naro rājan brahmaloke mahīyate //
KūPur, 2, 40, 19.2 vidhūya sarvapāpāni brahmaloke mahīyate //
KūPur, 2, 40, 30.2 tatra snātvā tu rājendra mucyate brahmahatyayā //
KūPur, 2, 40, 35.3 asya tīrthasya māhātmyānmucyate brahmahatyayā //
KūPur, 2, 40, 40.2 tena puṇyā nadī jñeyā brahmahatyāpahāriṇī //
KūPur, 2, 41, 2.2 brahmaṇā nirmitaṃ sthānaṃ tapastaptuṃ dvijottamāḥ //
KūPur, 2, 41, 3.2 bhṛgavo 'ṅgirasaḥ pūrvā brahmāṇaṃ kamalodbhavam //
KūPur, 2, 41, 6.1 brahmovāca /
KūPur, 2, 41, 13.2 provāca vāyurbrahmāṇḍaṃ purāṇaṃ brahmabhāṣitam //
KūPur, 2, 41, 15.2 brahmalokaṃ gamiṣyanti yatra gatvā na jāyate //
KūPur, 2, 42, 6.2 mṛtastatrāpi niyamād brahmaloke mahīyate //
KūPur, 2, 42, 16.2 tatra snātvā ca pītvā ca mucyate brahmahatyayā //
KūPur, 2, 43, 48.1 asaṃkhyātāstathā kalpā brahmaviṣṇuśivātmakāḥ /
KūPur, 2, 44, 14.1 saṃsthiteṣvatha deveṣu brahmaviṣṇupinākiṣu /
KūPur, 2, 44, 19.1 mahāntamebhiḥ sahitaṃ brahmāṇamatitejasam /
KūPur, 2, 44, 34.1 sarvāsāmeva śaktīnāṃ brahmaviṣṇumaheśvarāḥ /
KūPur, 2, 44, 36.2 indrameke pare viśvān brahmāṇamapare jaguḥ //
KūPur, 2, 44, 37.1 brahmaviṣṇvagnivaruṇāḥ sarve devāstatharṣayaḥ /
KūPur, 2, 44, 43.2 tasmāt sarvān parityajya devān brahmapurogamān /
KūPur, 2, 44, 46.1 atrāpyaśakto 'tha haraṃ viṣṇuṃ brahmāṇam arcayet /
KūPur, 2, 44, 74.2 brahmaṇaḥ śayanaṃ cāpsu nāmanirvacanaṃ tathā //
KūPur, 2, 44, 77.1 brahmaviṣṇuvivādaḥ syādantardehapraveśanam /
KūPur, 2, 44, 78.2 divyadṛṣṭipradānaṃ ca brahmaṇaḥ parameṣṭhinaḥ //
KūPur, 2, 44, 79.1 saṃstavo devadevasya brahmaṇā parameṣṭhinā /
KūPur, 2, 44, 81.2 avatāro 'tha devasya brahmaṇo nābhipaṅkajāt //
KūPur, 2, 44, 82.2 vimoho brahmaṇaścātha saṃjñālābho harestataḥ //
KūPur, 2, 44, 84.1 rudrāṇāṃ kathitā sṛṣṭirbrahmaṇaḥ pratiṣedhanam /
KūPur, 2, 44, 101.2 brahmaviṣṇostathā madhye kīrtito munipuṅgavāḥ //
KūPur, 2, 44, 119.2 sarvapāpavinirmukto brahmaloke mahīyate //
KūPur, 2, 44, 123.2 sarvapāpavinirmukto brahmaloke mahīyate //
KūPur, 2, 44, 137.2 sarvapāpavinirmukto brahmasāyujyamāpnuyāt //
KūPur, 2, 44, 143.1 brahmaṇā kathitaṃ pūrvaṃ sanakāya ca dhīmate /
Laṅkāvatārasūtra
LAS, 1, 1.4 anekaśakrabrahmanāgakanyākoṭibhiḥ pratyudgamyamāno laṅkāmalayamavalokya smitamakarot pūrvakairapi tathāgatairarhadbhiḥ samyaksaṃbuddhairasmiṃllaṅkāpurīmalayaśikhare svapratyātmāryajñānatarkadṛṣṭitīrthyaśrāvakapratyekabuddhāryaviṣaye tadbhāvito dharmo deśitaḥ /
LAS, 1, 1.6 aśrauṣīdrāvaṇo rākṣasādhipatistathāgatādhiṣṭhānāt bhagavān kila sāgaranāgarājabhavanāduttīrya anekaśakrabrahmanāgakanyākoṭibhiḥ parivṛtaḥ puraskṛtaḥ samudrataraṃgānavalokya ālayavijñānodadhipravṛttivijñānapavanaviṣaye preritāstebhyaḥ saṃnipatitebhyaścittānyavalokya tasminneva sthitaḥ udānamudānayati sma yannvahaṃ gatvā bhagavantamadhyeṣya laṅkāṃ praveśayeyam /
LAS, 1, 44.30 ūrṇākośācca raśmiṃ niścāryamāṇaḥ pārśvorukaṭikāyācca śrīvatsātsarvaromakūpebhyo yugāntāgniriva dīpyamānaḥ tejasendradhanurudayabhāskaropamena prabhāmaṇḍalena dedīpyamānaḥ śakrabrahmalokapālairgaganatale nirīkṣyamāṇaḥ sumeruśṛṅgapratispardhini śikhare niṣaṇṇo mahāhāsamahasat /
LAS, 1, 44.31 atha tasyā bodhisattvaparṣadaḥ teṣāṃ ca śakrabrahmādīnāmetad abhavat ko nu khalvatra hetuḥ kaḥ pratyayo yadbhagavān sarvadharmavaśavartī mahāhāsaṃ smitapūrvakaṃ hasati raśmīṃśca svavigrahebhyo niścārayati niścārya tūṣṇīmabhavat svapratyātmāryajñānagocarasamādhimukhe patitāśayo'vismitaḥ siṃhāvalokanatayā diśo'valokya rāvaṇasyaiva yogagatipracāram anuvicintayamānaḥ /
LAS, 1, 44.46 yadadṛṣṭapūrvaṃ śrāvakapratyekabuddhatīrthyabrahmendropendrādibhis taṃ prāpsyasi /
Liṅgapurāṇa
LiPur, 1, 1, 1.1 namo rudrāya haraye brahmaṇe paramātmane /
LiPur, 1, 1, 14.2 iha saṃnihitaḥ śrīmān nārado brahmaṇaḥ sutaḥ //
LiPur, 1, 1, 17.1 abhivādyāgrato dhīmānnāradaṃ brahmaṇaḥ sutam /
LiPur, 1, 1, 18.2 namaskṛtya mahādevaṃ brahmāṇaṃ ca janārdanam /
LiPur, 1, 2, 1.3 brahmaṇā kalpitaṃ pūrvaṃ purāṇaṃ laiṅgam uttamam //
LiPur, 1, 2, 3.1 vyasteṣṭā daśadhā caiva brahmādau dvāparādiṣu /
LiPur, 1, 2, 8.2 brahmaṇaś ca divārātramāyuṣo gaṇanaṃ punaḥ //
LiPur, 1, 2, 9.1 savanaṃ brahmaṇaścaiva yugakalpaś ca tasya tu /
LiPur, 1, 2, 12.1 brahmaviṣṇuvivādaś ca punarliṅgasya sambhavaḥ /
LiPur, 1, 2, 39.1 śraddhāsādhyo 'tha rudrastu kathitaṃ brahmaṇā tadā /
LiPur, 1, 2, 40.1 brahmaṇaḥ paramaṃ jñānamādātuṃ mīnatā hareḥ /
LiPur, 1, 2, 49.2 brahmaṇaścaiva mokṣasya vijñānaṃ tu suvistaram //
LiPur, 1, 2, 50.2 madanasyādidevasya brahmaṇaś cāmarāriṇām //
LiPur, 1, 2, 56.2 sarvapāpavinirmukto brahmalokaṃ sa gacchati //
LiPur, 1, 3, 34.1 tatratatra caturvaktrā brahmāṇo harayo bhavāḥ /
LiPur, 1, 3, 37.2 tasmānmaheśvaro devo brahmaṇo 'dhipatiḥ śivaḥ //
LiPur, 1, 3, 38.1 sadāśivo bhavo viṣṇurbrahmā sarvātmako yataḥ /
LiPur, 1, 4, 43.1 varṣāṇāmaṣṭasāhasraṃ brāhmaṃ vai brahmaṇo yugam /
LiPur, 1, 4, 44.2 brahmaṇastu tathā proktaḥ kālaḥ kālātmanaḥ prabho //
LiPur, 1, 4, 49.1 evaṃ kalpāstu saṃkhyātā brahmaṇo 'vyaktajanmanaḥ /
LiPur, 1, 4, 58.2 rātrau caikārṇave brahmā naṣṭe sthāvarajaṅgame //
LiPur, 1, 4, 60.1 sraṣṭuṃ tadā matiṃ cakre brahmā brahmavidāṃ varaḥ /
LiPur, 1, 5, 1.3 dvijāś ca buddhipūrvaṃ tu brahmaṇo 'vyaktajanmanaḥ //
LiPur, 1, 5, 6.2 brahmaṇo mahatastvādyo dvitīyo bhautikas tathā //
LiPur, 1, 5, 11.1 navaite brahmaṇaḥ putrā brahmajñā brāhmaṇottamāḥ /
LiPur, 1, 5, 11.1 navaite brahmaṇaḥ putrā brahmajñā brāhmaṇottamāḥ /
LiPur, 1, 5, 11.2 brahmavādina evaite brahmaṇaḥ sadṛśāḥ smṛtāḥ //
LiPur, 1, 5, 12.2 dvādaśaiva prajāstvetā brahmaṇo 'vyaktajanmanaḥ //
LiPur, 1, 5, 14.1 kumārau brahmaṇas tulyau sarvajñau sarvabhāvinau /
LiPur, 1, 5, 30.2 taṃ dṛṣṭvā bhagavān brahmā dakṣamālokya suvratām //
LiPur, 1, 5, 33.1 evamuktastadā dakṣo niyogādbrahmaṇo muniḥ /
LiPur, 1, 6, 12.2 yācito muniśārdūlā brahmaṇā prahasan kṣaṇāt //
LiPur, 1, 7, 8.3 śailādinā tu kathitaṃ śṛṇvantu brahmasūnave //
LiPur, 1, 8, 4.2 vaktuṃ na śakyaṃ brahmādyaiḥ kramaśo jāyate nṛṇām //
LiPur, 1, 8, 68.1 visvarastu mahān prajño mano brahmā citiḥ smṛtiḥ /
LiPur, 1, 8, 71.2 bṛhattvād bṛṃhaṇatvācca brahmā brahmavidāṃvarāḥ //
LiPur, 1, 8, 113.1 ānandaṃ brahmaṇo vidvān sākṣātsamarase sthitaḥ /
LiPur, 1, 9, 29.1 aupasargikam ā brahmabhuvaneṣu parityajet /
LiPur, 1, 9, 50.2 brahmaṇā tadguṇaṃ śakyaṃ vettumanyairna śakyate //
LiPur, 1, 9, 55.1 aupasargikam ā brahmabhuvaneṣu parityajet /
LiPur, 1, 9, 60.1 brahmādyaṃ sthāvarāntaṃ ca hastāmalakavadbhavet /
LiPur, 1, 9, 63.1 paśyati brahmaviṣṇvindrayamāgnivaruṇādikān /
LiPur, 1, 10, 5.1 sāyujyaṃ brahmaṇo yāti tena santaḥ pracakṣate /
LiPur, 1, 10, 7.1 brahmakṣatraviśo yasmādyuktāstasmāddvijātayaḥ /
LiPur, 1, 10, 36.2 brahmaviṣṇusurendrāṇāṃ tathānyeṣāmapi sthitiḥ //
LiPur, 1, 11, 1.2 kathaṃ vai dṛṣṭavānbrahmā sadyojātaṃ maheśvaram /
LiPur, 1, 11, 3.1 tasmiṃstatparamaṃ dhyānaṃ dhyāyato brahmaṇastadā /
LiPur, 1, 11, 4.1 taṃ dṛṣṭvā puruṣaṃ śrīmānbrahmā vai viśvatomukhaḥ /
LiPur, 1, 11, 4.2 hṛdi kṛtvā mahātmānaṃ brahmarūpiṇamīśvaram //
LiPur, 1, 11, 5.1 sadyojātaṃ tato brahmā dhyānayogaparo 'bhavat /
LiPur, 1, 11, 10.2 prāṇāyāmaparā bhūtvā brahmatatparamānasāḥ //
LiPur, 1, 12, 1.3 brahmā yatra mahātejā raktavarṇamadhārayat //
LiPur, 1, 12, 2.1 dhyāyataḥ putrakāmasya brahmaṇaḥ parameṣṭhinaḥ /
LiPur, 1, 12, 4.2 sa taṃ praṇamya bhagavān brahmā paramayantritaḥ //
LiPur, 1, 12, 5.1 vāmadevaṃ tato brahmā brahma vai samacintayat /
LiPur, 1, 12, 5.2 tathā stuto mahādevo brahmaṇā parameśvaraḥ //
LiPur, 1, 12, 10.1 brahmaṇyā brahmaṇastulyā vīrā adhyavasāyinaḥ /
LiPur, 1, 12, 13.1 dharmopadeśamakhilaṃ kṛtvā te brahmaṇaḥ priyāḥ /
LiPur, 1, 13, 1.3 brahmā yatra mahābhāgaḥ pītavāsā babhūva ha //
LiPur, 1, 13, 2.1 dhyāyataḥ putrakāmasya brahmaṇaḥ parameṣṭhinaḥ /
LiPur, 1, 13, 4.1 taṃ dṛṣṭvā dhyānasaṃyukto brahmā lokamaheśvaram /
LiPur, 1, 13, 5.1 tato dhyānagatastatra brahmā māheśvarīṃ varām /
LiPur, 1, 13, 12.2 brahmā lokaguroḥ so'tha pratipede maheśvarīm //
LiPur, 1, 13, 13.1 gāyatrīṃ tu tato raudrīṃ dhyātvā brahmānuyantritaḥ /
LiPur, 1, 13, 14.1 japitvā tu mahādevīṃ brahmā lokanamaskṛtām /
LiPur, 1, 14, 2.2 sraṣṭukāmaḥ prajā brahmā cintayāmāsa duḥkhitaḥ //
LiPur, 1, 14, 8.1 aghoraṃ tu tato brahmā brahmarūpaṃ vyacintayat /
LiPur, 1, 14, 8.2 tathā vai dhyāyamānasya brahmaṇaḥ parameṣṭhinaḥ //
LiPur, 1, 15, 1.3 tuṣṭāva devadeveśaṃ brahmā taṃ brahmarūpiṇam //
LiPur, 1, 15, 2.1 anugṛhya tatastuṣṭo brahmāṇamavadaddharaḥ /
LiPur, 1, 15, 7.1 lakṣaṃ japtvā hyaghorebhyo brahmahā mucyate prabho /
LiPur, 1, 15, 14.1 brahmaghnaś ca japedevaṃ mānasaṃ vai pitāmaha /
LiPur, 1, 15, 27.1 evaṃ kṛtvā kṛtaghno 'pi brahmahā bhrūṇahā tathā /
LiPur, 1, 15, 29.1 brahmasvahā tathā goghno mātṛhā pitṛhā tathā /
LiPur, 1, 16, 1.2 athānyo brahmaṇaḥ kalpo vartate munipuṅgavāḥ /
LiPur, 1, 16, 2.2 brahmaṇaḥ putrakāmasya dhyāyataḥ parameṣṭhinaḥ //
LiPur, 1, 16, 8.1 brahmaṇo'dhipate tubhyaṃ brahmaṇe brahmarūpiṇe /
LiPur, 1, 16, 8.1 brahmaṇo'dhipate tubhyaṃ brahmaṇe brahmarūpiṇe /
LiPur, 1, 16, 8.2 namo brahmādhipataye śivaṃ me 'stu sadāśiva //
LiPur, 1, 16, 13.1 balapramathanāyaiva baline brahmarūpiṇe /
LiPur, 1, 16, 16.2 yaḥ paṭhet sakṛdeveha brahmalokaṃ gamiṣyati //
LiPur, 1, 16, 23.1 prāha devavṛṣaṃ brahmā brahmāṇaṃ cātmasaṃbhavam /
LiPur, 1, 16, 23.1 prāha devavṛṣaṃ brahmā brahmāṇaṃ cātmasaṃbhavam /
LiPur, 1, 16, 25.1 brahmasthānamidaṃ cāpi yatra prāptaṃ tvayā prabho /
LiPur, 1, 16, 32.1 prakṛtirvihitā brahmaṃstvatprasūtirmaheśvarī /
LiPur, 1, 17, 8.1 vinādhipatyaṃ samatāṃ gate 'nte brahmaṇo mama /
LiPur, 1, 17, 71.1 evameva hare brahmannityāhuḥ śrutayastadā /
LiPur, 1, 17, 91.2 brahmaṇo'dhipatiṃ sargasthitisaṃhārakāraṇam //
LiPur, 1, 18, 27.2 brahmaṇe caiva bhūtānāṃ sarvajñāya namo namaḥ //
LiPur, 1, 18, 39.2 brahmovāca /
LiPur, 1, 18, 39.3 virarāmeti saṃstutvā brahmaṇā sahito hariḥ //
LiPur, 1, 18, 41.1 sa yāti brahmaṇo loke pāpakarmarato'pi vai /
LiPur, 1, 19, 2.2 ayaṃ me dakṣiṇe pārśve brahmā lokapitāmahaḥ //
LiPur, 1, 19, 7.2 brahmaṇe viṣṇave caiva śraddhāṃ śītāṃśubhūṣaṇaḥ //
LiPur, 1, 19, 12.1 tridhā bhinno hyahaṃ viṣṇo brahmaviṣṇubhavākhyayā /
LiPur, 1, 20, 1.2 kathaṃ pādme purā kalpe brahmā padmodbhavo 'bhavat /
LiPur, 1, 20, 1.3 bhavaṃ ca dṛṣṭavāṃstena brahmaṇā puruṣottamaḥ //
LiPur, 1, 20, 9.2 hemagarbhāṇḍajo brahmā rukmavarṇo hyatīndriyaḥ //
LiPur, 1, 20, 11.1 krīḍamānaṃ ca padmena dṛṣṭvā brahmā śubhekṣaṇam /
LiPur, 1, 20, 12.2 atha tasyācyutaḥ śrutvā brahmaṇastu śubhaṃ vacaḥ //
LiPur, 1, 20, 19.1 savismayaṃ vacaḥ śrutvā brahmaṇo lokatantriṇaḥ /
LiPur, 1, 20, 20.1 kautūhalānmahāyogī praviṣṭo brahmaṇo mukham /
LiPur, 1, 20, 22.1 brahmaṇastūdare dṛṣṭvā sarvānviṣṇurmahābhujaḥ /
LiPur, 1, 20, 32.2 brahmā svayaṃbhūrbhagavāñjagadyoniḥ pitāmahaḥ //
LiPur, 1, 20, 37.1 taddṛṣṭvā mahadāścaryaṃ brahmā viṣṇumabhāṣata /
LiPur, 1, 20, 43.1 pratyuvācāmbujābhākṣaṃ brahmā vedanidhiḥ prabhuḥ /
LiPur, 1, 20, 57.1 putro me tvaṃ bhava brahman saptalokādhipaḥ prabho /
LiPur, 1, 20, 62.2 tenaivamukto bhagavān viṣṇurbrahmāṇamabravīt //
LiPur, 1, 20, 66.2 tataḥ kruddho 'mbujābhākṣaṃ brahmā provāca keśavam //
LiPur, 1, 20, 67.2 brahmāṇaṃ lokakartāraṃ māṃ na vetsi sanātanam //
LiPur, 1, 20, 73.2 sa evamukto viśvātmā brahmā viṣṇumapṛcchata //
LiPur, 1, 20, 75.1 jñātvā ca vividhotpattiṃ brahmaṇo lokatantriṇaḥ /
LiPur, 1, 21, 1.2 brahmāṇamagrataḥ kṛtvā tataḥ sa garuḍadhvajaḥ /
LiPur, 1, 21, 16.2 namo viśvasya prabhave brahmādhipataye namaḥ //
LiPur, 1, 21, 89.3 ya idaṃ kīrtayedbhaktyā brahmanārāyaṇastavam //
LiPur, 1, 21, 91.2 japedvāpi vinirmukto brahmalokaṃ sa gacchati //
LiPur, 1, 21, 92.2 kīrtayedvā satāṃ madhye sa yāti brahmaṇo'ntikam //
LiPur, 1, 22, 13.1 evamuktvā tu bhagavān brahmāṇaṃ cāpi śaṅkaraḥ /
LiPur, 1, 22, 13.2 anugṛhyāspṛśaddevo brahmāṇaṃ parameśvaraḥ //
LiPur, 1, 22, 20.2 sarpāṃstānagrajāndṛṣṭvā brahmātmānam anindayat //
LiPur, 1, 23, 1.2 tasya tadvacanaṃ śrutvā brahmaṇo bhagavān bhavaḥ /
LiPur, 1, 23, 1.3 brahmarūpī prabodhārthaṃ brahmāṇaṃ prāha sasmitam //
LiPur, 1, 23, 1.3 brahmarūpī prabodhārthaṃ brahmāṇaṃ prāha sasmitam //
LiPur, 1, 23, 20.1 vijñāto 'haṃ tvayā brahmanghoro ghoraparākramaḥ /
LiPur, 1, 23, 22.2 punaś ca viśvarūpatvaṃ yadā brahmanmamābhavat //
LiPur, 1, 23, 40.2 jīvaḥ prāṇabhṛtāṃ brahman punaḥ pītastanāḥ smṛtāḥ //
LiPur, 1, 23, 48.2 ityevamukto bhagavānbrahmā rudreṇa vai dvijāḥ //
LiPur, 1, 23, 51.2 sa yāti brahmasāyujyaṃ vacanād brahmaṇaḥ prabhoḥ //
LiPur, 1, 24, 1.2 śrutvaivamakhilaṃ brahmā rudreṇa paribhāṣitam /
LiPur, 1, 24, 11.1 utpatsyāmi tadā brahman punar asmin yugāntike /
LiPur, 1, 24, 12.1 dvāpare prathame brahmanyadā vyāsaḥ svayaṃ prabhuḥ /
LiPur, 1, 24, 15.2 tataste brahmabhūyiṣṭhā dṛṣṭvā brahmagatiṃ parām //
LiPur, 1, 24, 16.2 tataḥ punaryadā brahman dvitīye dvāpare prabhuḥ //
LiPur, 1, 24, 108.1 vyāso hi bhavitā brahmaṃstadāhaṃ bhavitā punaḥ /
LiPur, 1, 24, 129.2 bhaviṣyāmi tadā brahmaṃllakulī nāma nāmataḥ //
LiPur, 1, 24, 145.2 niśamya vacanaṃ tasya brahmaṇaḥ parameṣṭhinaḥ /
LiPur, 1, 24, 149.1 ityevamuktvā brahmāṇamanugṛhya maheśvaraḥ /
LiPur, 1, 24, 150.1 tamuddiśya tadā brahmā namaskṛtya kṛtāñjaliḥ /
LiPur, 1, 25, 3.2 śrutvākhilaṃ purā prāha brahmaputrāya suvratāḥ //
LiPur, 1, 26, 6.2 abhivandya punaḥ sūryaṃ brahmāṇaṃ ca vidhānataḥ //
LiPur, 1, 26, 8.2 abhivandya punaḥ sūryaṃ brahmāṇaṃ ca vibhāvasum //
LiPur, 1, 26, 20.2 brahmayajñarato martyo brahmaloke mahīyate //
LiPur, 1, 26, 21.2 brahmā ca bhagavānviṣṇuḥ śaṅkaro nīlalohitaḥ //
LiPur, 1, 26, 27.1 aṣṭādaśapurāṇānāṃ brahmādyānāṃ tathaiva ca /
LiPur, 1, 26, 30.2 hemāṅgulīyasaṃyukto brahmabandhayuto 'pi vā //
LiPur, 1, 27, 50.1 brahmendraviṣṇurudrādyair ṛṣidevair agocaram /
LiPur, 1, 28, 19.1 ānandaṃ brahmaṇo vidvānna bibheti kutaścana /
LiPur, 1, 28, 32.2 tasmātsevyā namaskāryāḥ sadā brahmavidas tathā //
LiPur, 1, 29, 25.1 śrūyate ṛṣiśāpena brahmaṇastu mahātmanaḥ /
LiPur, 1, 29, 32.1 secayitvātha bhagavānbrahmaṇā munibhiḥ samam /
LiPur, 1, 29, 40.2 uvāca satvaraṃ brahmā munīndāruvanālayān //
LiPur, 1, 29, 66.1 tasya tadvacanaṃ śrutvā brahmaṇo brāhmaṇarṣabhāḥ /
LiPur, 1, 29, 66.2 brahmāṇamabhivandyārtāḥ procurākulitekṣaṇāḥ //
LiPur, 1, 30, 1.2 evamuktāstadā tena brahmaṇā brāhmaṇarṣabhāḥ /
LiPur, 1, 30, 7.2 rudro vā bhagavān viṣṇurbrahmā vā jagadīśvaraḥ //
LiPur, 1, 30, 30.2 evamuktāstadā tena brahmaṇā brahmavādinaḥ /
LiPur, 1, 31, 9.1 tamo hyagnī rajo brahmā sattvaṃ viṣṇuḥ prakāśakam /
LiPur, 1, 31, 18.1 sahiraṇyaṃ sabījaṃ ca brahmabhiś cābhimantritam /
LiPur, 1, 31, 21.2 tataḥ pradakṣiṇaṃ kṛtvā brahmāṇamamitaujasam //
LiPur, 1, 31, 22.2 ārādhayitumārabdhā brahmaṇā kathitaṃ yathā //
LiPur, 1, 31, 35.1 brahmādīnāṃ ca devānāṃ durvijñeyāni te hara /
LiPur, 1, 32, 4.2 tvaṃ brahmā sarvadevānāṃ rudrāṇāṃ nīlalohitaḥ //
LiPur, 1, 32, 8.2 tvāmeva tatra paśyāmo brahmaṇā kathitaṃ tathā //
LiPur, 1, 35, 3.2 brahmaputro mahātejā rājā kṣupa iti smṛtaḥ /
LiPur, 1, 35, 10.1 brahmaloke purāsau hi brahmaṇaḥ kṣutasaṃbhavaḥ /
LiPur, 1, 35, 10.1 brahmaloke purāsau hi brahmaṇaḥ kṣutasaṃbhavaḥ /
LiPur, 1, 35, 15.2 sampūjya pūjyaṃ brahmādyairdevadevaṃ nirañjanam //
LiPur, 1, 36, 5.2 yo'yaṃ brahmāsi puruṣo viśvamūrtiḥ pitāmahaḥ //
LiPur, 1, 36, 27.1 evaṃ smṛtvā hariḥ prāha brahmaṇaḥ kṣutasaṃbhavam /
LiPur, 1, 36, 63.2 brahmāṇaṃ ca tathā rudraṃ divyāṃ dṛṣṭiṃ dadāmi te //
LiPur, 1, 36, 68.1 niśamya vacanaṃ tasya brahmaṇastena nirjitaḥ /
LiPur, 1, 36, 79.2 jitvāpamṛtyuṃ dehānte brahmalokaṃ prayāti saḥ //
LiPur, 1, 37, 8.1 so'pi devaḥ svayaṃ brahmā mṛtyuhīno na ceśvaraḥ /
LiPur, 1, 37, 13.3 maheśvarāṅgayonitvaṃ śrutaṃ vai brahmaṇo mayā //
LiPur, 1, 37, 16.3 kalpe tatpuruṣe vṛttaṃ brahmaṇaḥ parameṣṭhinaḥ //
LiPur, 1, 37, 17.1 sasarja sakalaṃ dhyātvā brahmāṇaṃ parameśvaraḥ /
LiPur, 1, 37, 19.2 pradadau tasya sakalaṃ sraṣṭuṃ vai brahmaṇā saha //
LiPur, 1, 37, 32.2 taṃ dṛṣṭvā prāha vai brahmā bhagavantaṃ janārdanam //
LiPur, 1, 37, 35.1 tatastaṃ cāsṛjadbrahmā bhruvormadhyena cācyutam /
LiPur, 1, 37, 37.2 prasādamatulaṃ kartuṃ brahmaṇaś ca hareḥ prabhuḥ //
LiPur, 1, 37, 41.1 iti śrīliṅgamahāpurāṇe pūrvabhāge brahmaṇo varapradānaṃ nāma saptatriṃśo 'dhyāyaḥ //
LiPur, 1, 38, 3.1 ahaṃ vāmāṅgajo brahman śaṅkarasya mahātmanaḥ /
LiPur, 1, 38, 14.1 dvādaśaiva prajāstvetā brahmaṇo 'vyaktajanmanaḥ /
LiPur, 1, 38, 15.2 kumārau brahmaṇastulyau sarvajñau sarvabhāvinau //
LiPur, 1, 40, 77.2 brahmakṣatraviśaḥ śūdrā bījārthaṃ ye smṛtā iha //
LiPur, 1, 40, 87.1 brahmaṇastadahaḥ proktaṃ rātriścaitāvatī smṛtā /
LiPur, 1, 41, 7.2 vṛddhyarthaṃ bhagavānbrahmā putrairvai mānasaiḥ saha //
LiPur, 1, 41, 9.1 lalāṭamadhyaṃ nirbhidya brahmaṇaḥ puruṣasya tu /
LiPur, 1, 41, 10.2 dadāha bhagavānsarvaṃ brahmāṇaṃ ca jagadgurum //
LiPur, 1, 41, 12.1 tasyāṃ hariṃ ca brahmāṇaṃ sasarja parameśvaraḥ /
LiPur, 1, 41, 13.1 tasmādbrahmā mahādevyāścāṃśajaś ca haris tathā /
LiPur, 1, 41, 14.2 parārdhaṃ brahmaṇo yāvattāvadbhūtiḥ samāsataḥ //
LiPur, 1, 41, 15.1 vairāgyaṃ brahmaṇo vakṣye tamodbhūtaṃ samāsataḥ /
LiPur, 1, 41, 16.2 tato brahmāṇamasṛjadbrahmā rudraṃ pitāmahaḥ //
LiPur, 1, 41, 16.2 tato brahmāṇamasṛjadbrahmā rudraṃ pitāmahaḥ //
LiPur, 1, 41, 17.1 mune kalpāntare rudro hariṃ brahmāṇam īśvaram /
LiPur, 1, 41, 17.2 tato brahmāṇamasṛjanmune kalpāntare hariḥ //
LiPur, 1, 41, 18.1 nārāyaṇaṃ punarbrahmā brahmāṇaṃ ca punarbhavaḥ /
LiPur, 1, 41, 18.1 nārāyaṇaṃ punarbrahmā brahmāṇaṃ ca punarbhavaḥ /
LiPur, 1, 41, 18.2 tadā vicārya vai brahmā duḥkhaṃ saṃsāra ityajaḥ //
LiPur, 1, 41, 27.2 brahmaṇā bhagavānkālaḥ prītātmā cābhavadvibhuḥ //
LiPur, 1, 41, 37.2 sṛṣṭvaitad akhilaṃ brahmā punaḥ kalpāntare prabhuḥ //
LiPur, 1, 41, 41.2 anindata tadā devo brahmātmānam ajo vibhuḥ //
LiPur, 1, 41, 48.2 mṛtasya tasya devasya brahmaṇaḥ parameṣṭhinaḥ //
LiPur, 1, 41, 49.1 ghṛṇī dadau punaḥ prāṇānbrahmaputro maheśvaraḥ /
LiPur, 1, 41, 49.2 brahmaṇaḥ pradadau prāṇānātmasthāṃstu tadā prabhuḥ //
LiPur, 1, 41, 50.2 abhyabhāṣata deveśo brahmāṇaṃ paramaṃ vacaḥ //
LiPur, 1, 41, 54.1 uvāca bhagavān brahmā samutthāya kṛtāñjaliḥ /
LiPur, 1, 41, 56.1 spṛśankarābhyāṃ brahmāṇaṃ sukhābhyāṃ sa surārihā /
LiPur, 1, 41, 57.2 tataḥ praṇamya taṃ brahmā devadevamuvāca ha //
LiPur, 1, 41, 62.2 mayā ca viṣṇunā caiva brahmaṇā ca mahātmanā //
LiPur, 1, 42, 10.3 śilādaṃ brahmaṇā rudraḥ prītyā paramayā punaḥ //
LiPur, 1, 42, 11.2 pūrvamārādhito vipra brahmaṇāhaṃ tapodhana /
LiPur, 1, 42, 19.1 brahmādyāstuṣṭuvuḥ sarve surendraś ca munīśvarāḥ /
LiPur, 1, 42, 21.1 brahmā hariś ca rudraś ca śakraḥ sākṣācchivāṃbikā /
LiPur, 1, 44, 26.2 dattaṃ mahātmanā tena brahmaṇā parameṣṭhinā //
LiPur, 1, 44, 31.2 munayo bhagavānbrahmā navabrahmāṇa eva ca //
LiPur, 1, 44, 31.2 munayo bhagavānbrahmā navabrahmāṇa eva ca //
LiPur, 1, 44, 34.2 arcayitvā tato brahmā svayamevābhyaṣecayat //
LiPur, 1, 44, 48.2 brahmaghnadaśasaṃtulyaṃ tasya pāpaṃ garīyasam //
LiPur, 1, 48, 19.1 brahmaviṣṇumaheśānāṃ tathānyeṣāṃ niketanam /
LiPur, 1, 50, 16.1 brahmendraviṣṇurudrāṇāṃ guhasya ca mahātmanaḥ /
LiPur, 1, 51, 12.1 saṃyutaṃ sarvabhūtendrair brahmendropendrapūjitaiḥ /
LiPur, 1, 51, 15.2 brahmendraviṣṇusaṃkāśair aṇimādiguṇānvitaiḥ //
LiPur, 1, 51, 18.2 siddharṣidevagandharvair brahmaṇā ca mahātmanā //
LiPur, 1, 52, 48.2 sarvādriṣu mahādevo hariṇā brahmaṇāṃbayā //
LiPur, 1, 54, 64.2 lokapālo harirbrahmā rudraḥ sākṣānmaheśvaraḥ //
LiPur, 1, 55, 2.1 saurastu brahmaṇā sṛṣṭo rathastvarthavaśena saḥ /
LiPur, 1, 57, 38.1 grahādhipatye bhagavān brahmaṇā padmayoninā /
LiPur, 1, 58, 1.2 abhyaṣiñcatkathaṃ brahmā cādhipatye prajāpatiḥ /
LiPur, 1, 58, 2.3 ṛkṣāṇāmoṣadhīnāṃ ca somaṃ brahmā prajāpatiḥ //
LiPur, 1, 59, 6.2 vyuṣṭāyāṃ tu rajanyāṃ ca brahmaṇo 'vyaktajanmanaḥ //
LiPur, 1, 62, 14.1 etasmāt kāraṇād brahmaṃs trasto'haṃ mātaraṃ gataḥ /
LiPur, 1, 62, 16.1 prāpto vanamidaṃ brahmannadya tvāṃ dṛṣṭavānprabho /
LiPur, 1, 63, 44.2 svāyaṃbhuve'ntare pūrvaṃ brahmaṇā ye 'bhiṣecitāḥ //
LiPur, 1, 63, 46.1 svāyaṃbhuve'ntare pūrve brahmaṇā ye 'bhiṣecitāḥ /
LiPur, 1, 63, 93.1 ityete brahmaṇaḥ putrā mānasā viśrutā bhuvi /
LiPur, 1, 64, 21.2 tasmāduttiṣṭha saṃtyajya śokaṃ brahmasutottama //
LiPur, 1, 64, 37.2 duḥkhatrātā bhava brahmanbrahmasūno jagadguro //
LiPur, 1, 64, 37.2 duḥkhatrātā bhava brahmanbrahmasūno jagadguro //
LiPur, 1, 64, 88.1 brahmendraviṣṇurudrādyaiḥ saṃvṛtaḥ parameśvaraḥ /
LiPur, 1, 64, 90.2 saphalaṃ jīvitaṃ me'dya brahmādyāṃstāṃstadāha saḥ //
LiPur, 1, 64, 114.1 samprāptaś ca tadā satraṃ pulastyo brahmaṇaḥ sutaḥ /
LiPur, 1, 65, 46.1 prasādād brahmasūnor vaitaṇḍinaḥ prāpya śiṣyatām /
LiPur, 1, 65, 48.1 dhanahīnaś ca dharmātmā dṛṣṭavān brahmaṇaḥ sutam /
LiPur, 1, 65, 49.1 nāmnāṃ sahasraṃ rudrasya brahmaṇā kathitaṃ purā /
LiPur, 1, 65, 50.1 labdhavāngāṇapatyaṃ ca brahmayonirdvijottamaḥ /
LiPur, 1, 65, 51.3 nāmnāṃ sahasraṃ rudrasya tāṇḍinā brahmayoninā //
LiPur, 1, 65, 159.1 nirvāṇaṃ hṛdayaścaiva brahmalokaḥ parā gatiḥ /
LiPur, 1, 65, 173.1 brahmaghnaś ca surāpaś ca steyī ca gurutalpagaḥ /
LiPur, 1, 70, 64.2 dakṣiṇāṅgabhavo brahmā sarasvatyā jagadguruḥ //
LiPur, 1, 70, 81.2 brahmā ca rajasā yuktaḥ sargādau hi pravartate //
LiPur, 1, 70, 86.2 brahmā ca bhagavāṃstasmāccaturvaktraḥ prajāpatiḥ //
LiPur, 1, 70, 90.1 caturmukhastu brahmatve kālatve cāntakaḥ smṛtaḥ /
LiPur, 1, 70, 91.1 brahmatve sṛjate lokānkālatve saṃkṣipatyapi /
LiPur, 1, 70, 92.1 brahmā kamalagarbhābho rudraḥ kālāgnisannibhaḥ /
LiPur, 1, 70, 102.2 bṛhattvācca smṛto brahmā bhūtatvādbhūta ucyate //
LiPur, 1, 70, 108.1 kālasaṃkhyāvivṛttasya parārdho brahmaṇaḥ smṛtaḥ /
LiPur, 1, 70, 116.2 tadā bhavati vai brahmā sahasrākṣaḥ sahasrapāt //
LiPur, 1, 70, 117.2 brahmā nārāyaṇākhyastu suṣvāpa salile tadā //
LiPur, 1, 70, 121.1 śarvaryante prakurute brahmatvaṃ sargakāraṇāt /
LiPur, 1, 70, 121.2 brahmā tu salile tasminvāyurbhūtvā samācarat //
LiPur, 1, 70, 138.2 brahmā svayaṃbhūrbhagavānsisṛkṣurvividhāḥ prajāḥ //
LiPur, 1, 70, 144.1 mukhyasargaṃ tathābhūtaṃ dṛṣṭvā brahmā hyasādhakam /
LiPur, 1, 70, 151.2 prītimānabhavadbrahmā tato'nyaṃ so'bhyamanyata //
LiPur, 1, 70, 163.2 prathamo mahataḥ sargo vijñeyo brahmaṇaḥ smṛtaḥ //
LiPur, 1, 70, 168.2 buddhipūrvaṃ pravartante ṣaṭ punarbrahmaṇastu te //
LiPur, 1, 70, 171.1 agre sasarja vai brahmā mānasānātmanaḥ samān /
LiPur, 1, 70, 178.1 mānasānasṛjadbrahmā punaḥ sthānābhimāninaḥ /
LiPur, 1, 70, 183.2 nava brahmāṇa ityete purāṇe niścayaṃ gatāḥ //
LiPur, 1, 70, 186.2 mānasaś ca rucirnāma vijajñe brahmaṇaḥ prabhoḥ //
LiPur, 1, 70, 187.1 prāṇādbrahmāsṛjaddakṣaṃ cakṣurbhyāṃ ca marīcinam /
LiPur, 1, 70, 189.2 ityete brahmaṇaḥ putrā divyā ekādaśā smṛtāḥ //
LiPur, 1, 70, 190.1 dharmādayaḥ prathamajāḥ sarve te brahmaṇaḥ sutāḥ /
LiPur, 1, 70, 238.2 gāścaivāthodarādbrahmā pārśvābhyāṃ ca vinirmame //
LiPur, 1, 70, 249.2 brahmaṇastu prajāsargaṃ sṛjato hi prajāpateḥ //
LiPur, 1, 70, 260.2 evaṃvidhāḥ sṛṣṭayastu brahmaṇo 'vyaktajanmanaḥ //
LiPur, 1, 70, 262.2 tamomātrāvṛto brahmā tadā śokena duḥkhitaḥ //
LiPur, 1, 70, 267.2 svāṃ tanuṃ sa tato brahmā tāmapohata bhāsvarām //
LiPur, 1, 70, 270.1 brahmaṇaḥ sā tanuḥ pūrvā divamāvṛtya tiṣṭhati /
LiPur, 1, 70, 274.2 virājam asṛjad brahmā so'bhavat puruṣo virāṭ //
LiPur, 1, 70, 282.1 ajitaścaiva śukraś ca gaṇau dvau brahmaṇā kṛtau /
LiPur, 1, 70, 304.1 prajāḥ sṛjeti vyādiṣṭo brahmaṇā nīlalohitaḥ /
LiPur, 1, 70, 315.1 brahmā dṛṣṭvābravīdenaṃ māsrākṣīrīdṛśīḥ prajāḥ /
LiPur, 1, 70, 322.1 evamuktastadā brahmā mahādevena dhīmatā /
LiPur, 1, 70, 323.2 brahmaṇā samanujñāte tathā sarvamabhūtkila //
LiPur, 1, 70, 348.2 sa yāti brahmaṇo lokaṃ śrāvayedvā dvijottamān //
LiPur, 1, 71, 14.2 brahmāṇamabruvandaityāḥ praṇipatya jagadgurum //
LiPur, 1, 71, 50.1 ko'haṃ brahmāthavā devā daityā devārisūdanāḥ /
LiPur, 1, 71, 53.2 brahmā brahmatvam āpanno hyahaṃ viṣṇutvameva ca //
LiPur, 1, 71, 53.2 brahmā brahmatvam āpanno hyahaṃ viṣṇutvameva ca //
LiPur, 1, 71, 91.2 bahirgatā parityajya niyogādbrahmaṇaḥ prabhoḥ //
LiPur, 1, 71, 97.1 nārāyaṇāya śarvāya brahmaṇe brahmarūpiṇe /
LiPur, 1, 71, 97.1 nārāyaṇāya śarvāya brahmaṇe brahmarūpiṇe /
LiPur, 1, 71, 104.2 vadanti sūrayaḥ santaṃ paraṃ brahmasvarūpiṇam //
LiPur, 1, 72, 19.2 sārathirbhagavānbrahmā devābhīṣudharāḥ smṛtāḥ //
LiPur, 1, 72, 20.1 pratodo brahmaṇastasya praṇavo brahmadaivatam /
LiPur, 1, 72, 26.2 sārathiṃ jagatāṃ caiva brahmāṇaṃ prabhumīśvaram //
LiPur, 1, 72, 105.1 athāha bhagavānbrahmā bhaganetranipātanam /
LiPur, 1, 72, 121.1 tuṣṭāva hṛdaye brahmā devaiḥ saha samāhitaḥ /
LiPur, 1, 72, 176.1 dattvā tasmai brahmaṇe viṣṇave ca dagdhvā daityāndevadevo mahātmā /
LiPur, 1, 72, 179.1 tripurārerimaṃ puṇyaṃ nirmitaṃ brahmaṇā purā /
LiPur, 1, 72, 180.1 śrāvayedvā dvijān bhaktyā brahmalokaṃ sa gacchati /
LiPur, 1, 74, 1.3 viśvakarmā dadau teṣāṃ niyogādbrahmaṇaḥ prabhoḥ //
LiPur, 1, 74, 11.2 lebhire ca yathāyogyaṃ prasādādbrahmaṇaḥ padam //
LiPur, 1, 74, 19.2 mūle brahmā tathā madhye viṣṇustribhuvaneśvaraḥ //
LiPur, 1, 75, 9.2 vaktrādvai brāhmaṇāḥ sarve brahmā ca bhagavānprabhuḥ //
LiPur, 1, 75, 16.2 viśuddhā vidyayā sarve brahmavidyāvido janāḥ //
LiPur, 1, 76, 24.1 brahmendraviṣṇusomādyaiḥ sadā sarvairnamaskṛtam /
LiPur, 1, 76, 42.2 brahmaṇaḥ keśakenaikamupavītaṃ ca bibhrataḥ //
LiPur, 1, 76, 43.1 bibhrato vāmahastena kapālaṃ brahmaṇo varam /
LiPur, 1, 76, 61.1 vyomni kuryāt tathā liṅgaṃ brahmāṇaṃ haṃsarūpiṇam /
LiPur, 1, 76, 62.1 brahmāṇaṃ dakṣiṇe tasya kṛtāñjalipuṭaṃ sthitam /
LiPur, 1, 79, 26.2 dṛṣṭvā prayāti vai martyo brahmalokaṃ na saṃśayaḥ //
LiPur, 1, 79, 32.1 sa yāti brahmaṇo lokaṃ śraddhayā munisattamāḥ /
LiPur, 1, 79, 34.2 brahmāṇaṃ dakṣiṇe tasya praṇavena samarcayet //
LiPur, 1, 80, 3.1 hitāya sarvadevānāṃ brahmaṇā ca janārdanaḥ /
LiPur, 1, 80, 58.2 yayuryathāgataṃ sarve brahmaṇā saha viṣṇunā //
LiPur, 1, 81, 8.2 devairanuṣṭhitaṃ pūrvaṃ brahmaṇā viṣṇunā tathā //
LiPur, 1, 82, 20.2 māyayā yā jagatsarvaṃ brahmādyaṃ sacarācaram //
LiPur, 1, 82, 28.2 uragairṛṣibhiścaiva brahmaṇā ca mahātmanā //
LiPur, 1, 82, 34.1 brahmādyādhoraṇair divyair yogapāśasamanvitaiḥ /
LiPur, 1, 82, 49.1 khecarī vasucārī ca brahmeśo brahmabrahmadhīḥ /
LiPur, 1, 82, 118.2 goghnaścaiva kṛtaghnaś ca vīrahā brahmahā bhavet //
LiPur, 1, 83, 2.3 nandinā kathitānīha brahmaputrāya dhīmate //
LiPur, 1, 83, 7.2 bhuñjanbhogānavāpnoti brahmalokaṃ ca gacchati //
LiPur, 1, 84, 35.2 kṛtāñjalipuṭenaiva brahmaṇā viṣṇunā tathā //
LiPur, 1, 84, 56.2 dakṣiṇe ca yathānyāyaṃ brahmāṇaṃ ca caturmukham //
LiPur, 1, 84, 60.1 brahmaṇaścākṣasūtraṃ ca kamaṇḍalumanuttamam /
LiPur, 1, 85, 12.2 daśa brahmā sasarjādau mānasānamitaujasaḥ //
LiPur, 1, 85, 15.1 tānpañcavadanairgṛhṇan brahmā lokapitāmahaḥ /
LiPur, 1, 85, 52.1 brahmādhidaivataṃ chando bṛhatī cāṅgirā ṛṣiḥ /
LiPur, 1, 85, 173.2 brahmā haris tathā rudro devāś ca munayas tathā //
LiPur, 1, 86, 14.2 mūrdhānaṃ brahmaṇaḥ sāramṛṣīṇāṃ karmaṇaḥ phalam //
LiPur, 1, 86, 67.2 jāgre brahmā ca viṣṇuś ca svapne caiva yathākramāt //
LiPur, 1, 86, 78.2 vāyuścandras tathā brahmā rudraḥ kṣetrajña eva ca //
LiPur, 1, 86, 127.2 pārthive paṭale brahmā vāritattve hariḥ svayam //
LiPur, 1, 88, 47.2 tatastu brahmagarbhe vai śukraśoṇitasaṃyute //
LiPur, 1, 88, 70.2 sāttvikaścāpi saṃsāro brahmādiḥ parikīrtitaḥ //
LiPur, 1, 88, 91.1 yogācāraḥ svayaṃ tena brahmaṇā kathitaḥ purā /
LiPur, 1, 89, 2.1 brahmaṇā kathitaṃ pūrvaṃ sarvabhūtahitāya vai /
LiPur, 1, 89, 29.1 samāhito brahmaparo 'pramādī śucis tathaikāntaratir jitendriyaḥ /
LiPur, 1, 89, 31.2 sarvāṃllokān vinirjitya brahmalokaṃ vrajanti te //
LiPur, 1, 89, 34.2 triḥpradakṣiṇayogena vandyo vai brahmaṇo guruḥ //
LiPur, 1, 89, 48.2 viśvasyaiva hi te śuddhā brahmavidyāvido janāḥ //
LiPur, 1, 89, 101.1 dvitīye 'hani viprā hi yathā vai brahmaghātinī /
LiPur, 1, 89, 122.2 brahmalokamanuprāpya brahmaṇā saha modate //
LiPur, 1, 89, 122.2 brahmalokamanuprāpya brahmaṇā saha modate //
LiPur, 1, 91, 49.2 praṇavo dhanuḥ śaro hyātmā brahmalakṣaṇamucyate //
LiPur, 1, 92, 4.1 vistareṇa mayā vaktuṃ brahmaṇā ca mahātmanā /
LiPur, 1, 92, 44.2 brahmādayo vijānanti ye ca siddhā mumukṣavaḥ //
LiPur, 1, 92, 60.2 brahmā devarṣibhiḥ sārddhaṃ viṣṇurvāpi divākaraḥ //
LiPur, 1, 92, 67.1 goprekṣakam idaṃ kṣetraṃ brahmaṇā sthāpitaṃ purā /
LiPur, 1, 92, 69.1 kapilāhradam ityevaṃ tathā vai brahmaṇā kṛtam /
LiPur, 1, 92, 71.1 bhadratoyaṃ ca paśyeha brahmaṇā ca kṛtaṃ hradam /
LiPur, 1, 92, 72.2 atrāhaṃ brahmaṇānīya sthāpitaḥ parameṣṭhinā //
LiPur, 1, 92, 73.1 brahmaṇā cāpi saṃgṛhya viṣṇunā sthāpitaḥ punaḥ /
LiPur, 1, 92, 73.2 brahmaṇāpi tato viṣṇuḥ proktaḥ saṃvignacetasā //
LiPur, 1, 92, 74.2 tamuvāca punar viṣṇur brahmāṇaṃ kupitānanam //
LiPur, 1, 92, 77.1 tataḥ punarapi brahmā mama liṅgamidaṃ śubham /
LiPur, 1, 92, 81.2 utpalo vidalaścaiva yau daityau brahmaṇā purā //
LiPur, 1, 92, 88.1 sthāpitaṃ brahmaṇā cāpi saṃgame liṅgamuttamam /
LiPur, 1, 92, 95.2 brahmaṇo hi varaṃ labdhvā gomāyurbandhaśaṅkitaḥ //
LiPur, 1, 92, 122.2 tasmād etan mahat kṣetraṃ brahmādyaiḥ sevitaṃ tathā //
LiPur, 1, 92, 152.2 karmeśvaraṃ ca vipulaṃ kāryārthaṃ brahmaṇā kṛtam //
LiPur, 1, 92, 158.1 dvidevakulasaṃjñaṃ ca brahmaṇā dakṣiṇe śubham /
LiPur, 1, 92, 160.1 alaṃkṛtaṃ tvayā brahman purastān munibhiḥ saha /
LiPur, 1, 93, 4.2 prasādādbrahmaṇaḥ sākṣādavadhyatvamavāpya ca //
LiPur, 1, 93, 18.2 brahmā ca bhagavānviṣṇuḥ sarve devāḥ savāsavāḥ //
LiPur, 1, 94, 12.1 nārāyaṇāya sarvāya brahmaṇe paramātmane /
LiPur, 1, 94, 31.1 brahmaṇaś ca tathānyeṣāṃ devānāmapi līlayā /
LiPur, 1, 95, 4.2 brahmaṇo 'dhipatiṃ sṛṣṭisthitisaṃhārakāraṇam //
LiPur, 1, 95, 18.2 ā brahmabhuvanād viprāḥ pracacāla ca suvratāḥ //
LiPur, 1, 95, 32.2 tato brahmādayastūrṇaṃ saṃstūya parameśvaram //
LiPur, 1, 95, 34.2 devatābhiḥ saha brahmā bhītabhītaḥ sagadgadam /
LiPur, 1, 95, 35.1 brahmovāca /
LiPur, 1, 95, 37.1 mayaskarāya viśvāya viṣṇave brahmaṇe namaḥ /
LiPur, 1, 95, 52.1 brahmaṇe brahmarūpāya namaḥ sākṣācchivāya te /
LiPur, 1, 95, 57.1 unmīlayet tvayi brahman vināśo'sti na te śiva /
LiPur, 1, 95, 60.1 jagāma bhagavān brahmā tathānye ca surottamāḥ /
LiPur, 1, 96, 6.2 krīḍadbhiś ca mahādhīrairbrahmādyaiḥ kandukairiva //
LiPur, 1, 96, 30.2 madaṃśāḥ śaktisampannā brahmaśakrādayaḥ surāḥ //
LiPur, 1, 96, 31.1 mannābhipaṅkajājjātaḥ purā brahmā caturmukhaḥ /
LiPur, 1, 96, 49.2 adyāpi tava putrasya brahmaṇaḥ pañcamaṃ śiraḥ //
LiPur, 1, 96, 99.2 atha brahmādayaḥ sarve vīrabhadra tvayā dṛśā /
LiPur, 1, 96, 108.1 brahmaviṣṇvindracandrādi vayaṃ ca pramukhāḥ surāḥ /
LiPur, 1, 96, 109.1 brahmā ca indro viṣṇuś ca yamādyā na surāsurān /
LiPur, 1, 97, 4.1 nirjitāḥ samare sarve brahmā ca bhagavānajaḥ /
LiPur, 1, 97, 4.2 jitvaiva devasaṃghātaṃ brahmāṇaṃ vai jalandharaḥ //
LiPur, 1, 97, 8.2 ahameva bhavatvaṃ ca brahmatvaṃ vaiṣṇavaṃ tathā //
LiPur, 1, 97, 12.2 brahmaṇo vacanaṃ rakṣan rakṣako jagatāṃ prabhuḥ //
LiPur, 1, 97, 22.2 brahmā balī yauvane vai munayaḥ surapuṅgavaiḥ //
LiPur, 1, 98, 35.1 tamoharo mahāyogī goptā brahmāṅgahṛjjaṭī /
LiPur, 1, 98, 90.2 pañcabrahmasamutpattirviśveśo vimalodayaḥ //
LiPur, 1, 98, 135.2 brahmā viṣṇuḥ prajāpālo haṃso haṃsagatiryamaḥ //
LiPur, 1, 98, 167.2 cacāla brahmabhuvanaṃ cakampe ca vasuṃdharā //
LiPur, 1, 98, 186.1 niyogād brahmaṇaḥ sādhvīṃ pradāsyasi mamaiva tām /
LiPur, 1, 98, 189.1 ayācata mahādevaṃ brahmāṇaṃ munibhiḥ samam /
LiPur, 1, 99, 4.3 brahmaṇā kathitaṃ pūrvaṃ daṇḍine tat suvistaram //
LiPur, 1, 99, 8.2 brahmāṇaṃ vidadhe devamagre putraṃ caturmukham //
LiPur, 1, 99, 10.2 so'pi rudraṃ mahādevaṃ brahmāpaśyata śaṅkaram //
LiPur, 1, 100, 41.2 so'pi bhadraḥ prabhāveṇa brahmaṇaḥ parameṣṭhinaḥ //
LiPur, 1, 100, 43.2 prārthitaścaiva devena brahmaṇā bhagavān bhavaḥ //
LiPur, 1, 100, 50.2 brahmā ca munayaḥ sarve pṛthakpṛthagajodbhavam //
LiPur, 1, 101, 10.2 tapasā labdhavīryaś ca prasādādbrahmaṇaḥ prabhoḥ //
LiPur, 1, 101, 31.1 evam uktas tadā tena brahmaṇā parameṣṭhinā /
LiPur, 1, 102, 1.3 prītiś ca bhagavāñcharvo vacanādbrahmaṇastadā //
LiPur, 1, 102, 3.1 jagāma sa svayaṃ brahmā marīcyādyairmaharṣibhiḥ /
LiPur, 1, 102, 17.2 atha brahmā ca bhagavān viṣṇuḥ sākṣājjanārdanaḥ //
LiPur, 1, 102, 40.1 brahmā paramasaṃvigno dhyānamāsthāya śaṅkaram /
LiPur, 1, 102, 47.2 vijñāpyaivaṃ tadā brahmā devadevaṃ maheśvaram /
LiPur, 1, 102, 52.2 yathāpūrvaṃ cakārāśu vacanādbrahmaṇaḥ prabhuḥ //
LiPur, 1, 102, 57.2 brahmādyā nemire tūrṇaṃ bhavānī ca girīśvaraḥ //
LiPur, 1, 103, 1.2 atha brahmā mahādevamabhivandya kṛtāñjaliḥ /
LiPur, 1, 103, 2.1 tasya tadvacanaṃ śrutvā brahmaṇaḥ parameṣṭhinaḥ /
LiPur, 1, 103, 3.2 brahmaṇā kalpitaṃ divyaṃ puraṃ ratnamayaṃ śubham //
LiPur, 1, 103, 33.2 brahmendraviṣṇusaṃkāśā aṇimādiguṇairvṛtāḥ //
LiPur, 1, 103, 47.2 abhyukṣad ātmano mūrdhni brahmaṇaś ca gires tathā //
LiPur, 1, 103, 53.1 brahmaṇā munibhiḥ sārdhaṃ devadevamumāpatim /
LiPur, 1, 103, 55.2 tatastu punarevāha brahmā vijñāpayanprabhum //
LiPur, 1, 103, 58.2 tataḥ praṇamya hṛṣṭātmā brahmā lokapitāmahaḥ //
LiPur, 1, 103, 63.1 nanāma bhagavānbrahmā devadevamumāpatim /
LiPur, 1, 103, 64.2 atiṣṭhadbhagavānbrahmā devairindrapurogamaiḥ //
LiPur, 1, 104, 4.2 brahmāṇaṃ ca hariṃ viprā labdhepsitavarā yataḥ //
LiPur, 1, 104, 23.2 brahmaṇe viṣṇave tubhyaṃ kumārāya namonamaḥ //
LiPur, 1, 105, 22.1 māṃ ca nārāyaṇaṃ vāpi brahmāṇam api putraka /
LiPur, 1, 106, 3.2 brahmāṇaṃ ca tatheśānaṃ kumāraṃ viṣṇumeva ca //
LiPur, 1, 106, 4.2 strīrūpadhāribhiḥ stutyairbrahmādyairyudhi saṃsthitaiḥ //
LiPur, 1, 106, 5.1 bādhitāstena te sarve brahmāṇaṃ prāpya vai dvijāḥ /
LiPur, 1, 106, 6.2 brahmā prāpya ca deveśaṃ praṇamya bahudhā nataḥ //
LiPur, 1, 106, 8.1 vijñaptiṃ brahmaṇaḥ śrutvā bhagavān bhaganetrahā /
LiPur, 1, 106, 11.2 na viveda tadā brahmā devāścendrapurogamāḥ //
LiPur, 2, 1, 8.1 yasmādbrahmā tataḥ sarvaṃ samāśrityaiva mucyate /
LiPur, 2, 1, 36.1 coṣṭitaṃ tatkṣaṇe rājan brahmā prāha surādhipān /
LiPur, 2, 1, 39.2 brahmalokaṃ gatāḥ śīghraṃ muhūrtenaiva te surāḥ //
LiPur, 2, 1, 40.1 kauśikādīṃstato dṛṣṭvā brahmā lokapitāmahaḥ /
LiPur, 2, 1, 41.2 brahmaṇā caritaṃ dṛṣṭvā devānāṃ nṛpasattama //
LiPur, 2, 1, 51.2 brahmāṇamāha viśvātmā śṛṇu brahman mayoditam //
LiPur, 2, 1, 51.2 brahmāṇamāha viśvātmā śṛṇu brahman mayoditam //
LiPur, 2, 1, 59.2 evamuktvā harirviṣṇurbrahmāṇamidamabravīt //
LiPur, 2, 1, 66.1 tenāsau prāptavāṃllokaṃ mama brahmā sanātanam /
LiPur, 2, 1, 71.1 brahmādīṃstarjayantaste munīndevānsamantataḥ /
LiPur, 2, 1, 72.1 sarve vayaṃ hi niryātāḥ sārdhaṃ vai brahmaṇā suraiḥ /
LiPur, 2, 3, 13.1 kiṃ kāryaṃ hi mayā brahman brūhi kiṃ karavāṇi te /
LiPur, 2, 3, 16.1 brahmādayaḥ surāḥ sarve nirastāḥ sthānato 'cyutāḥ /
LiPur, 2, 3, 21.2 gāne cedvartate brahman tatra tvaṃ vetsyase cirāt //
LiPur, 2, 3, 72.3 brahmaṇo divase brahman manavastu caturdaśa //
LiPur, 2, 3, 72.3 brahmaṇo divase brahman manavastu caturdaśa //
LiPur, 2, 3, 86.2 brahmalokaṃ samāsādya kasmiṃścitkālaparyaye //
LiPur, 2, 3, 87.2 brahmaṇo gāyakau divyau nityau gandharvasattamau //
LiPur, 2, 3, 88.2 brahmaṇā ca mahātejāḥ pūjito munisattamaḥ //
LiPur, 2, 5, 24.1 śuddhajāṃbūnadanibhaṃ brahmaviṣṇuśivātmakam /
LiPur, 2, 5, 87.1 athāparo brahmavarātmajo hi traividyavidyo bhagavānmahātmā /
LiPur, 2, 5, 87.2 saparvato brahmavidāṃ variṣṭho mahāmunirnārada ājagāma //
LiPur, 2, 6, 59.2 brahmā ca bhagavānviṣṇuḥ śakraḥ sarvasureśvaraḥ //
LiPur, 2, 6, 60.2 brahmā ca bhagavānviṣṇuḥ śakraśca sama eva ca //
LiPur, 2, 6, 67.2 brahmasvahāriṇo ye cāyogyāṃścaiva yajanti vā //
LiPur, 2, 6, 75.1 brahmarṣirbrahmasaṃkāśas tatraivāntarddhim ātanot /
LiPur, 2, 6, 87.2 yasyājñayā hyahaṃ brahmā prasādādvartate sadā //
LiPur, 2, 7, 27.2 tuṣṭuvuśca tathā viprā brahmādyāśca tathā dvijāḥ //
LiPur, 2, 8, 4.2 brahmā ca bhagavānviṣṇuḥ sarve devāḥ savāsavāḥ //
LiPur, 2, 8, 9.1 meghavāhanakalpe vai brahmaṇaḥ paramātmanaḥ /
LiPur, 2, 8, 36.1 sa yāti brahmalokaṃ tu rudrajāpyamanuttamam //
LiPur, 2, 9, 1.3 brahmaṇā ca svayaṃ sūta kṛṣṇenākliṣṭakarmaṇā //
LiPur, 2, 9, 4.2 purā śāpādvinirmukto brahmaputro mahāyaśāḥ /
LiPur, 2, 9, 11.2 brahmādyāḥ sthāvarāntāśca devadevasya dhīmataḥ //
LiPur, 2, 9, 20.2 brahmādistambaparyantaṃ paśūnbaddhvā maheśvaraḥ //
LiPur, 2, 9, 46.1 pratisargaṃ prasūtānāṃ brahmaṇāṃ śāstravistaram /
LiPur, 2, 10, 11.2 brahmādīnāṃ tṛṇāntaṃ hi dehināṃ dehasaṃgatim //
LiPur, 2, 11, 2.3 sanatkumāra yogīndra brahmaṇastanayottama //
LiPur, 2, 11, 7.1 brahmā haro'pi sāvitrī śaṅkarārdhaśarīriṇī /
LiPur, 2, 11, 37.1 brahmādayaḥ surāḥ sarve rājānaśca maharddhikāḥ /
LiPur, 2, 11, 38.1 viṣṇunā rāvaṇaṃ hatvā sasainyaṃ brahmaṇaḥ sutam /
LiPur, 2, 17, 5.1 dadarśa cāgre brahmāṇaṃ cājñayā tamavaikṣata /
LiPur, 2, 17, 12.1 nityo 'nityo 'hamanagho brahmāhaṃ brahmaṇaspatiḥ /
LiPur, 2, 17, 19.1 jyotiścāhaṃ tamaścāhaṃ brahmā viṣṇurmaheśvaraḥ /
LiPur, 2, 18, 1.2 ya eṣa bhagavān rudro brahmaviṣṇumaheśvarāḥ /
LiPur, 2, 18, 5.1 brahmaikastvaṃ dvitridhārthamadhaśca tvaṃ sureśvaraḥ /
LiPur, 2, 18, 14.1 paraṃ brahmā sa īśāna eko rudraḥ sa eva ca /
LiPur, 2, 18, 16.2 brahmā hariśca bhagavānādyantaṃ nopalabdhavān //
LiPur, 2, 18, 32.2 brahmāṇaṃ vidadhe yo 'sau putramagre sanātanam //
LiPur, 2, 18, 42.1 brahmaṇo janakaṃ viṣṇorvahnervāyoḥ sadāśivam /
LiPur, 2, 18, 60.1 na tatkṣamati deveśo brahmā vā yadi keśavaḥ /
LiPur, 2, 18, 63.2 ityuktvā bhagavānbrahmā stutvā devaiḥ samaṃ prabhuḥ //
LiPur, 2, 19, 17.1 brahmāṇaṃ dakṣiṇe bhāge viṣṇuṃ vāme janārdanam /
LiPur, 2, 19, 30.2 āpyāyanīṃ ca varadāṃ brahmāṇaṃ keśavaṃ haram //
LiPur, 2, 19, 33.2 padmābhanetrāya sapaṅkajāya brahmendranārāyaṇakāraṇāya //
LiPur, 2, 19, 41.2 rudrāya viṣṇave tubhyaṃ brahmaṇe sūryamūrtaye //
LiPur, 2, 21, 57.2 anyo 'nyamupasaṃhṛtya brahmāṇaṃ keśavaṃ haram //
LiPur, 2, 22, 8.1 oṃ bhūḥ oṃ bhuvaḥ oṃsvaḥ oṃ mahaḥ oṃ janaḥ oṃ tapaḥ oṃsatyam oṃ ṛtam oṃ brahmā /
LiPur, 2, 23, 15.1 oṃ brahmādhipataye kālāgnirūpāya śikhāyai namaḥ /
LiPur, 2, 23, 20.1 oṃbhūḥ oṃbhuvaḥ oṃ svaḥ oṃmahaḥ oṃ janaḥ oṃ tapaḥ oṃsatyam oṃṛtam oṃ brahmā navākṣaramayaṃ mantraṃ bāṣkalaṃ parikīrtitam /
LiPur, 2, 24, 13.1 śāntyatītādinivṛttiparyantānāṃ cāntarnādabindvakārokāramakārāntaṃ śivaṃ sadāśivaṃ rudraviṣṇubrahmāntaṃ sṛṣṭikrameṇāmṛtīkaraṇaṃ brahmanyāsaṃ kṛtvā pañcavaktreṣu pañcadaśanayanaṃ vinyasya mūlena pādādikeśāntaṃ mahāmudrāmapi baddhvā śivo'hamiti dhyātvā śaktyādīni vinyasya hṛdi śaktyā bījāṅkurānantarāt sasuṣirasūtrakaṇṭakapatrakesaradharmajñānavairāgyaiśvaryasūryasomāgnivāmājyeṣṭhāraudrīkālīkalavikaraṇībalavikaraṇībalapramathanīsarvabhūtadamanīḥ kesareṣu karṇikāyāṃ manonmanīmapi dhyātvā //
LiPur, 2, 24, 13.1 śāntyatītādinivṛttiparyantānāṃ cāntarnādabindvakārokāramakārāntaṃ śivaṃ sadāśivaṃ rudraviṣṇubrahmāntaṃ sṛṣṭikrameṇāmṛtīkaraṇaṃ brahmanyāsaṃ kṛtvā pañcavaktreṣu pañcadaśanayanaṃ vinyasya mūlena pādādikeśāntaṃ mahāmudrāmapi baddhvā śivo'hamiti dhyātvā śaktyādīni vinyasya hṛdi śaktyā bījāṅkurānantarāt sasuṣirasūtrakaṇṭakapatrakesaradharmajñānavairāgyaiśvaryasūryasomāgnivāmājyeṣṭhāraudrīkālīkalavikaraṇībalavikaraṇībalapramathanīsarvabhūtadamanīḥ kesareṣu karṇikāyāṃ manonmanīmapi dhyātvā //
LiPur, 2, 24, 20.2 pūjāṃ paryuṣitāṃ gāyatryā samabhyarcya sāmānyārghyaṃ dattvā gandhapuṣpadhūpācamanīyaṃ svadhāntaṃ namo'ntaṃ vā dattvā brahmabhiḥ pṛthakpṛthakpuṣpāñjaliṃ dattvā phaḍantāstreṇa nirmālyaṃ vyapohya īśānyāṃ caṇḍam abhyarcyāsanamūrticaṇḍaṃ sāmānyāstreṇa liṅgapīṭhaṃ śivaṃ pāśupatāstreṇa viśodhya mūrdhni puṣpaṃ nidhāya pūjayelliṅgaśuddhiḥ //
LiPur, 2, 24, 27.1 uṣṇodakena haridrādyena liṅgamūrtiṃ pīṭhasahitāṃ viśodhya gandhodakahiraṇyodakamantrodakena rudrādhyāyaṃ paṭhamānaḥ nīlarudratvaritarudrapañcabrahmādibhiḥ namaḥ śivāyeti snāpayet //
LiPur, 2, 25, 5.2 prādeśamātraṃ vidhinā kārayedbrahmaṇaḥ suta //
LiPur, 2, 25, 7.1 prāgāyatena viprendra brahmaviṣṇumaheśvarāḥ /
LiPur, 2, 25, 101.1 pratyaṅmukhasya devasya śivāgnerbrahmaṇaḥ suta /
LiPur, 2, 26, 3.1 ācāmedbrahmatīrthena brahmasūtrī hyudaṅmukhaḥ /
LiPur, 2, 26, 29.1 arcanādadhikaṃ nāsti brahmaputra na saṃśayaḥ /
LiPur, 2, 28, 5.1 sanatkumāraṃ varadamapaśyadbrahmaṇaḥ sutam /
LiPur, 2, 28, 5.2 namaścakāra varadaṃ brahmaṇyaṃ brahmarūpiṇam //
LiPur, 2, 28, 20.1 aindrikeśānayor madhye pradhānaṃ brahmaṇaḥ suta /
LiPur, 2, 28, 54.2 kuberāyeśvarāyātha viṣṇave brahmaṇe punaḥ //
LiPur, 2, 28, 60.2 brahmayajñeti mantreṇa brahmaṇe viṣṇave punaḥ //
LiPur, 2, 28, 64.1 brahmāṇaṃ dakṣiṇe vāme viṣṇuṃ viśvaguruṃ śivam /
LiPur, 2, 29, 4.1 caturviṃśatikāṃ devīṃ brahmaviṣṇvagnirūpiṇīm /
LiPur, 2, 44, 4.1 brahmabrāhmaṇavṛddhāya brahmaṇe viśvavedhase /
LiPur, 2, 44, 4.1 brahmabrāhmaṇavṛddhāya brahmaṇe viśvavedhase /
LiPur, 2, 44, 8.1 gurureko hi vai śrīmān brahmā viṣṇurmaheśvaraḥ /
LiPur, 2, 45, 2.3 manave devadevena kathitaṃ brahmaṇā purā //
LiPur, 2, 45, 14.1 oṃ bhūḥ brahmaṇe namaḥ //
LiPur, 2, 45, 15.1 oṃ bhūḥ brahmaṇe svāhā //
LiPur, 2, 45, 91.2 brahmaṇā kathitaṃ sarvaṃ munīnāṃ bhāvitātmanām //
LiPur, 2, 45, 92.2 kṛṣṇadvaipāyanāyaiva kathitaṃ brahmasūnunā //
LiPur, 2, 46, 3.1 viṣṇoḥ śakrasya devasya brahmaṇaśca mahātmanaḥ /
LiPur, 2, 46, 16.2 brahmā haraśca bhagavānviṣṇurdevī ramā dharā //
LiPur, 2, 46, 20.2 brahmādisthāvarāntaṃ ca sarvaṃ liṅge pratiṣṭhitam //
LiPur, 2, 47, 6.2 liṅgamekatamaṃ śailaṃ brahmaviṣṇuśivātmakam //
LiPur, 2, 47, 11.1 mūle brahmā vasati bhagavānmadhyabhāge ca viṣṇuḥ sarveśānaḥ paśupatirajo rudramūrtirvareṇyaḥ /
LiPur, 2, 47, 30.1 sthāpayedbrahmaliṅgaṃ hi śivagāyatrisaṃyutam /
LiPur, 2, 47, 31.1 brahmajajñānamantreṇa brahmabhāgaṃ prabhostathā /
LiPur, 2, 47, 33.2 sthāpayedbrahmabhiścaiva kalaśānvai samantataḥ //
LiPur, 2, 47, 35.2 brahmāṇaṃ skandakuṃbhe vā īśakumbhe hariṃ tathā //
LiPur, 2, 47, 43.1 paitāmahena kuṃbhena brahmabhāgaṃ viśeṣataḥ /
LiPur, 2, 48, 48.1 indrādīnsveṣu sthāneṣu brahmāṇaṃ ca janārdanam /
LiPur, 2, 49, 17.1 brahmaputrāya śiṣyāya tena vyāsāya suvratāḥ //
LiPur, 2, 51, 14.2 tadā tamāha sa vibhur hṛṣṭo brahmā ca viśvasṛṭ //
LiPur, 2, 53, 1.2 mṛtyuñjayavidhiṃ sūta brahmakṣatraviśāmapi /
LiPur, 2, 54, 8.2 skandena devadevena brahmaputrāya dhīmate //
LiPur, 2, 54, 19.1 vedānāmapi devānāṃ brahmakṣatraviśāmapi /
LiPur, 2, 55, 4.1 so 'pi tasmai kumārāya brahmaputrāya suvratāḥ /
LiPur, 2, 55, 39.1 brahmā svayaṃbhūrbhagavānidaṃ vacanamabravīt /
LiPur, 2, 55, 43.2 ityājñā brahmaṇastasmāttasya sarvaṃ mahātmanaḥ //
Matsyapurāṇa
MPur, 2, 12.2 somasūryāvahaṃ brahmā caturlokasamanvitaḥ //
MPur, 2, 31.2 ādityaścādibhūtatvād brahmā brahma paṭhann abhūt //
MPur, 4, 7.2 gāyatrī brahmaṇastadvadaṅgabhūtā nigadyate //
MPur, 4, 9.2 gāyatrī brahmaṇaḥpārśvaṃ tathaiva na vimuñcati //
MPur, 4, 10.1 vedarāśiḥ smṛto brahmā sāvitrī tadadhiṣṭhitā /
MPur, 4, 11.2 svasutopagamād brahmā śaśāpa kusumāyudham //
MPur, 4, 17.1 brahmovāca /
MPur, 4, 31.1 vāmo 'sṛjannamartyāṃs tān brahmaṇā vinivāritaḥ /
MPur, 4, 37.1 divyamāpa tataḥ sthānamacalaṃ brahmaṇo varāt /
MPur, 4, 39.2 cakṣuṣaṃ brahmadauhitryāṃ vīriṇyāṃ sa ripuṃjayaḥ //
MPur, 9, 36.1 tatastu merusāvarṇir brahmasūnur manuḥ smṛtaḥ /
MPur, 9, 38.2 kalpakṣaye vinirvṛtte mucyante brahmaṇā sahā //
MPur, 9, 39.2 brahmādyā viṣṇusāyujyaṃ yātā yāsyanti vai dvijāḥ //
MPur, 11, 56.1 dvijarūpaḥ śikhī brahmā nigadankarṇakuṇḍalaḥ /
MPur, 13, 11.1 saṃharantī kimuktāsau sutā vā brahmasūnunā /
MPur, 15, 26.2 dharmamūrtidharāḥ sarve parato brahmaṇaḥ smṛtāḥ //
MPur, 15, 27.1 utpannāḥ svadhayā te tu brahmatvaṃ prāpya yoginaḥ /
MPur, 17, 37.2 brahmaviṣṇvarkarudrāṇāṃ sūktāni vividhāni ca //
MPur, 19, 11.1 śraddhā puṣpamidaṃ proktaṃ phalaṃ brahmasamāgamaḥ /
MPur, 22, 94.2 brahmārkarudrairapi pūjitaṃ ca śrāddhasya māhātmyamuśanti tajjñāḥ //
MPur, 23, 2.2 ādiṣṭo brahmaṇā pūrvamatriḥ sargavidhau purā /
MPur, 23, 3.2 brahmaviṣṇvarkarudrāṇāmabhyantaramatīndriyam //
MPur, 23, 9.1 yuvānamakarodbrahmā sarvāyudhadharaṃ naram /
MPur, 23, 11.2 tuṣṭuvuḥ somadevatyair brahmādyā mantrasaṃgrahaiḥ //
MPur, 23, 19.1 rājasūye suragaṇā brahmādyāḥ santu me dvijāḥ /
MPur, 23, 21.1 brahmatvamagamattasya upadraṣṭā hariḥ svayam /
MPur, 23, 43.2 rudraḥ kopādbrahmaśīrṣaṃ mumoca somo'pi somāstramamoghavīryam //
MPur, 24, 4.2 brahmādyāstatra cājagmurdevā devarṣibhiḥ saha //
MPur, 24, 8.2 gṛhasāmyaṃ pradāyātha brahmā brahmarṣisaṃyutaḥ //
MPur, 25, 23.2 anumanyasva māṃ brahmansahasraparivatsarān //
MPur, 25, 62.3 apetadharmā brahmahā caiva sa syādasmiṃlloke garhitaḥ syātpare ca //
MPur, 25, 65.3 saṃjīvanīṃ prāpya vidyāṃ mayāyaṃ tulyaprabhāvo brāhmaṇo brahmabhūtaḥ //
MPur, 30, 19.2 saṃsṛṣṭaṃ brahmaṇā kṣatraṃ kṣatraṃ brahmaṇi saṃśritam /
MPur, 30, 19.2 saṃsṛṣṭaṃ brahmaṇā kṣatraṃ kṣatraṃ brahmaṇi saṃśritam /
MPur, 30, 33.3 varṇasaṃkarato brahmanniti tvāṃ pravṛṇomyaham //
MPur, 32, 32.3 bhrūṇahetyucyate brahmansa ceha brahmavādibhiḥ //
MPur, 32, 33.2 nopaiti yo hi dharmeṇa brahmahetyucyate budhaiḥ //
MPur, 32, 37.3 prasādaṃ kuru me brahmañjareyaṃ mā viśeta mām //
MPur, 32, 39.2 rājyabhāk sa bhavedbrahman puṇyabhākkīrtibhāktathā /
MPur, 41, 6.3 uktvāhaṃ vaḥ prapatiṣyāmy ana [... au3 Zeichenjh] tvarantvamī brahmaṇo lokapā ye //
MPur, 47, 9.3 brahmaṇaḥ kaśyapastvaṃśaḥ pṛthivyāstvaditistathā //
MPur, 47, 32.2 brahmakṣatreṣu śānteṣu kimarthamiha jāyate //
MPur, 47, 123.2 yaccābhilaṣitaṃ brahmanvidyate bhṛgunandana //
MPur, 47, 174.2 cikīrṣitaṃ hi me brahmaṃstvaṃ hi vettha yathātatham //
MPur, 47, 187.2 eṣa dharmaḥ satāṃ brahmanna dharmaṃ lopayāmi te //
MPur, 47, 215.1 prāpte paryāyakāle ca hīti brahmābhyabhāṣata /
MPur, 47, 216.2 etāvantaṃ ca kālaṃ vai brahmā rājyamabhāṣata //
MPur, 47, 222.2 brahmaṇā pratiṣiddho'haṃ bhaviṣyaṃ jānatā vibho //
MPur, 47, 237.1 prādurbhāve tatastasya brahmā hy āsītpurohitaḥ /
MPur, 47, 250.2 brahmadviṣaḥ sapatnāṃstu saṃhṛtyaiva ca tadvapuḥ //
MPur, 48, 26.1 baleśca brahmaṇā datto varaḥ prītena dhīmataḥ /
MPur, 48, 87.2 muktvātmānaṃ tato'sau vai prāptavānbrahmaṇaḥ kṣayam //
MPur, 50, 58.1 brahmāṇaṃ kalpayāmāsa sa vai vājasaneyakam /
MPur, 50, 88.2 brahmakṣatrasya yo yonirvaṃśo devarṣisatkṛtaḥ /
MPur, 51, 2.3 brahmaṇo mānasaḥ putrastasmātsvāhā vyajījanat //
MPur, 51, 5.2 devānāṃ havyavāho'gniḥ prathamo brahmaṇaḥ sutaḥ //
MPur, 51, 7.2 pāvano laukiko hy agniḥ prathamo brahmaṇaśca yaḥ //
MPur, 51, 11.2 sa ca vai gārhapatyo'gniḥ prathamo brahmaṇaḥ smṛtaḥ //
MPur, 51, 22.1 brahmajyotir vasudhāmā brahmasthānīya ucyate /
MPur, 52, 19.2 pūjayedbrahmaviṣṇvarkarudravasvātmakaṃ śivam //
MPur, 52, 21.1 brahmā viṣṇuśca bhagavānmārtaṇḍo vṛṣavāhanaḥ /
MPur, 52, 22.2 brahmādyāś caturo mūlamavyaktādhipatiḥ smṛtaḥ //
MPur, 52, 23.1 oṃ oṃ brahmaṇā cātha sūryeṇa viṣṇunātha śivena vā /
MPur, 52, 24.1 brahmādīnāṃ paraṃ dhāma trayāṇāmapi saṃsthitiḥ /
MPur, 53, 3.2 purāṇaṃ sarvaśāstrāṇāṃ prathamaṃ brahmaṇā smṛtam /
MPur, 53, 12.2 brahmaṇābhihitaṃ pūrvaṃ yāvanmātraṃ marīcaye //
MPur, 53, 35.1 yatra brahmavarāhasya codantaṃ varṇitaṃ muhuḥ /
MPur, 53, 38.1 kalpānte laiṅgamityuktaṃ purāṇaṃ brahmaṇā svayam /
MPur, 53, 55.1 brahmā brahmāṇḍamāhātmyamadhikṛtyābravītpunaḥ /
MPur, 53, 56.2 tadbrahmāṇḍapurāṇaṃ ca brahmaṇā samudāhṛtam //
MPur, 53, 66.1 brahmaviṣṇvarkarudrāṇāṃ māhātmyaṃ bhuvanasya ca /
MPur, 53, 68.2 rājaseṣu ca māhātmyamadhikaṃ brahmaṇo viduḥ //
MPur, 53, 71.2 brahmaṇābhihitaṃ yacca śatakoṭipravistaram //
MPur, 54, 4.2 bhagavandevadeveśa brahmaviṣṇvindranāyaka /
MPur, 54, 6.2 samyakpṛṣṭaṃ tvayā brahmansarvalokahitāvaham /
MPur, 57, 4.2 athavā brahmanakṣatraṃ paurṇamāsyāṃ prajāyate //
MPur, 58, 24.2 brahmāṇaṃ ca śivaṃ viṣṇuṃ tatraiva sthāpayedbudhaḥ //
MPur, 60, 6.1 utkṣiptamantarikṣe tadbrahmaputreṇa dhīmatā /
MPur, 60, 10.1 pītaṃ yadbrahmaputreṇa yogajñānavidā punaḥ /
MPur, 61, 7.2 jaladurgabalādbrahmanpīḍayanti jagattrayam //
MPur, 61, 32.2 tatrāntare'bhyājagāma vasiṣṭho brahmasambhavaḥ //
MPur, 61, 34.2 jagmatuḥ śāpanāśāya brahmāṇaṃ jagataḥ patim //
MPur, 61, 35.1 atha brahmaṇa ādeśāllocaneṣvavasannimiḥ /
MPur, 61, 39.2 brahmā viṣṇuśca bhagavānvaradānāya jagmatuḥ /
MPur, 61, 40.2 yāvadbrahmasahasrāṇāṃ pañcaviṃśatikoṭayaḥ /
MPur, 64, 2.2 brahmarkṣaṃ vā mṛgarkṣaṃ vā hasto mūlamathāpi vā /
MPur, 67, 17.2 brahmaviṣṇvarkayuktāni tāni pāpaṃ dahantu vai //
MPur, 68, 27.1 saśakrā lokapālā vai brahmaviṣṇumaheśvarāḥ /
MPur, 68, 33.2 brahmā rudro vasuḥ skando viṣṇuḥ śakro hutāśanaḥ //
MPur, 69, 1.3 mandarastho mahādevaḥ pinākī brahmaṇā svayam //
MPur, 69, 2.1 brahmovāca /
MPur, 69, 4.2 evaṃ pṛṣṭaḥ sa viśvātmā brahmaṇā lokabhāvanaḥ /
MPur, 69, 13.1 bhavitā sa tadā brahmankartā caiva vṛkodaraḥ /
MPur, 70, 1.1 brahmovāca /
MPur, 70, 2.2 tasminneva yuge brahmansahasrāṇi tu ṣoḍaśa /
MPur, 70, 18.1 ādiṣṭo'si purā brahmankeśavena ca dhīmatā /
MPur, 70, 42.1 tata āhūya dharmajñaṃ brahmāṇaṃ vedapāragam /
MPur, 71, 1.1 brahmovāca /
MPur, 71, 19.2 nārī vā vidhavā brahmanyāvaccandrārkatārakam /
MPur, 72, 4.2 tasyottaramidaṃ brahmanpippalādasya dhīmataḥ /
MPur, 72, 9.1 brahmankimarthametatte hāsyamākasmikaṃ kṛtam /
MPur, 74, 1.1 brahmovāca /
MPur, 76, 7.2 bhānurarko ravirbrahmā sūryaḥ śakro hariḥ śivaḥ /
MPur, 83, 15.1 brahmātha viṣṇurbhagavānpurārir divākaro'pyatra hiraṇmayaḥ syāt /
MPur, 83, 28.1 tvameva bhagavānīśo brahmā viṣṇurdivākaraḥ /
MPur, 83, 39.2 grahāṇāṃ lokapālānāṃ brahmādīnāṃ ca sarvadā //
MPur, 84, 4.1 vidhānaṃ pūrvavatkuryādbrahmādīnāṃ ca sarvadā /
MPur, 86, 4.1 namaste brahmabījāya brahmagarbhāya te namaḥ /
MPur, 86, 6.2 sa yāti paramaṃ brahmalokamānandakārakam /
MPur, 91, 5.1 brahmaviṣṇvarkavānkāryo nitambo'tra hiraṇmayaḥ /
MPur, 93, 2.4 yena brahmanvidhānena tanme nigadataḥ śṛṇu //
MPur, 93, 14.1 brahmāṇaṃ ca gurorvidyācchukrasyāpi śacīpatim /
MPur, 93, 16.1 prajāpatiśca sarpāśca brahmā pratyadhidevatāḥ /
MPur, 93, 45.2 eṣa brahmā ya ṛtvigbhya iti brahmaṇyudāhṛtaḥ //
MPur, 93, 45.2 eṣa brahmā ya ṛtvigbhya iti brahmaṇyudāhṛtaḥ //
MPur, 93, 50.1 avyaṅgāvayavairbrahman hemasragdāmabhūṣitaiḥ /
MPur, 93, 51.1 surāstvāmabhiṣiñcantu brahmaviṣṇumaheśvarāḥ /
MPur, 93, 52.3 brahmaṇā sahitaḥ śeṣo dikpālāstvāmavantu te //
MPur, 95, 2.2 matsamastapasā brahmanpurāṇaśrutivistaraiḥ //
MPur, 95, 5.2 śṛṇuṣvāvahito brahmanvakṣye māheśvaraṃ vratam /
MPur, 99, 9.3 śiraḥ sarvātmane brahmannama ityabhipūjayet //
MPur, 99, 21.2 tāvatsvarge vasedbrahmanbhūpatiśca punarbhavet //
MPur, 100, 5.1 devena brahmaṇā dattaṃ yānamasya yato'mbujam /
MPur, 100, 6.1 nāgamyamasyāsti jagattraye'pi brahmāmbujasthasya tapo'nubhāvāt /
MPur, 100, 31.2 saṃtuṣṭastava rājendra brahmarūpī janārdanaḥ //
MPur, 100, 34.1 ityuktvā sa munir brahmaṃstatraivāntaradhīyata /
MPur, 100, 35.1 idamācarato brahmannakhaṇḍavratam ācaret /
MPur, 101, 50.3 dattvā brahmapadaṃ yāti kalpavratamidaṃ smṛtam //
MPur, 101, 54.2 brahmalokamavāpnoti devāsurasupūjitam /
MPur, 101, 68.2 ghṛtavratamidaṃ prāhurbrahmalokaphalapradam //
MPur, 102, 11.2 mṛttike brahmadattāsi kāśyapenābhimantritā /
MPur, 102, 17.1 manuṣyāṃstarpayedbhaktyā brahmaputrānṛṣīṃstathā /
MPur, 102, 19.3 devabrahmaṛṣīn sarvāṃstarpayed akṣataudakaiḥ //
MPur, 104, 1.3 brahmaṇā devamukhyena yathāvatkathitaṃ mune //
MPur, 104, 6.2 tato brahmādayo devā rakṣāṃ kurvanti saṃgatāḥ //
MPur, 105, 8.3 brahmalokamavāpnoti vadanti ṛṣipuṃgavāḥ //
MPur, 106, 15.2 yatra brahmādayo devā ṛṣayaḥ siddhacāraṇāḥ //
MPur, 106, 43.2 upavāsī śuciḥ saṃdhyāṃ brahmalokamavāpnuyāt //
MPur, 108, 8.2 śṛṇu rājanmahāvīra yaduktaṃ brahmayoninā /
MPur, 109, 1.2 śrutaṃ me brahmaṇā proktaṃ purāṇe brahmasambhave /
MPur, 109, 1.2 śrutaṃ me brahmaṇā proktaṃ purāṇe brahmasambhave /
MPur, 109, 16.1 brahmāpi smarate nityaṃ prayāgaṃ tīrthamuttamam /
MPur, 111, 2.3 brahmā viṣṇustatheśāno devatāḥ prabhuravyayaḥ //
MPur, 111, 3.1 brahmā sṛjati bhūtāni sthāvaraṃ jaṅgamaṃ ca yat /
MPur, 111, 7.2 prayāge nivasantyete brahmaviṣṇumaheśvarāḥ /
MPur, 111, 11.2 evaṃ brahmā ca viṣṇuśca prayāge sa maheśvaraḥ //
MPur, 113, 14.1 nābhībandhanasambhūto brahmaṇo'vyaktajanmanaḥ /
MPur, 113, 56.2 ityuktavānṛṣīnbrahmā varṣāṇi ca nisargataḥ /
MPur, 119, 17.2 vajrasyaiva ca mukhyasya tathā brahmamaṇerapi //
MPur, 121, 18.2 brahmadhātā nivasati rākṣaso'nantavikramaḥ //
MPur, 123, 39.2 pūjyate sa mahādevair brahmāṃśo'vyaktasambhavaḥ //
MPur, 123, 40.1 tasminsa vasati brahmā sādhyaiḥ sārdhaṃ prajāpatiḥ /
MPur, 125, 40.1 sa tasya brahmaṇā sṛṣṭo ratho hyarthavaśena tu /
MPur, 128, 3.1 agnervyuṣṭau rajanyāṃ vai brahmaṇāvyaktayoninā /
MPur, 128, 4.1 caturbhūtāvaśiṣṭe'sminbrahmaṇā samadhiṣṭhite /
MPur, 128, 61.1 brahmaṇā nirmitaṃ sthānaṃ tṛtīyaṃ tu tamomayam /
MPur, 129, 13.2 atha tāndānavānbrahmā tapasā tapanaprabhān //
MPur, 129, 24.1 prāñjaliḥ punarapyāha brahmāṇaṃ padmasambhavam /
MPur, 132, 4.1 te taṃ svarṇotpalāsīnaṃ brahmāṇaṃ samupāgatāḥ /
MPur, 133, 1.2 brahmādyaiḥ stūyamānastu devairdevo maheśvaraḥ /
MPur, 133, 19.1 rathanemidvayaṃ cakrurdevā brahmapuraḥsarāḥ /
MPur, 133, 28.1 brahmavadhyā ca govadhyā bālavadhyā prajābhayāḥ /
MPur, 133, 52.2 pratodahastaṃ samprekṣya brahmāṇaṃ sūtatāṃ gatam //
MPur, 133, 62.2 śarahasto rathaṃ pāti śayanaṃ brahmaṇastadā //
MPur, 134, 6.2 nāradaṃ pūjayāmāsurbrahmāṇamiva vāsavaḥ //
MPur, 136, 60.2 abhyadravattadā devaṃ brahmāṇaṃ hatavāṃśca saḥ //
MPur, 136, 61.2 vijajvāla muhurbrahmā śvāsaṃ vaktrāt samudgiran //
MPur, 141, 15.3 prapitāmahāḥ smṛtā devāḥ pañcābdā brahmaṇaḥ sutāḥ //
MPur, 142, 40.3 śrautasmārtaṃ bruvandharmaṃ brahmaṇā tu pracoditāḥ //
MPur, 142, 55.1 varṇāśramavyavasthānameṣāṃ brahmā tathākarot /
MPur, 142, 56.1 saṃhitāśca tathā mantrā ṛṣibhir brahmaṇaḥ sutaiḥ /
MPur, 143, 37.2 śrūyante hi tapaḥsiddhā brahmakṣatrādayo nṛpāḥ //
MPur, 143, 41.1 brahmaṇā tapasā sṛṣṭaṃ jagadviśvamidaṃ purā /
MPur, 144, 94.2 brahmakṣatraviśaḥ śūdrā bījārthe ya iha smṛtāḥ /
MPur, 145, 21.2 brahmakṣatraviśo yuktāḥ śrautasmārtena karmaṇā //
MPur, 145, 83.1 seśvarāḥ svayamudbhūtā brahmaṇo mānasāḥ sutāḥ /
MPur, 145, 90.1 brahmaṇo mānasā hyete utpannāḥ svayamīśvarāḥ /
MPur, 146, 4.2 uvāca bhagavānprīto brahmasūnurmahāmatim //
MPur, 146, 6.1 tataste brahmaṇo'bhyāśaṃ jagmurbhayanipīḍitāḥ /
MPur, 146, 6.2 bhītāṃśca tridaśāndṛṣṭvā brahmā teṣāmuvāca ha //
MPur, 146, 15.2 mānaso brahmaṇaḥ putro dakṣo nāma prajāpatiḥ /
MPur, 146, 48.1 etasminnantare brahmā kaśyapaśca mahātapāḥ /
MPur, 146, 49.1 dṛṣṭvā tu tāvuvācedaṃ brahmā kaśyapa eva ca /
MPur, 146, 56.1 brahmovāca /
MPur, 146, 72.1 brahmovāca /
MPur, 147, 4.2 jñātvā tu tasya saṃkalpaṃ brahmā krūrataraṃ punaḥ //
MPur, 147, 6.1 brahmovāca /
MPur, 147, 9.1 śrutvaitadbrahmaṇo vākyaṃ daityaḥ prāñjalirabravīt /
MPur, 147, 9.2 cintayaṃstapasā yukto hṛdi brahmamukheritam //
MPur, 147, 17.1 brahmovāca /
MPur, 148, 14.2 etasminnantare brahmā paramaṃ toṣamāgataḥ //
MPur, 148, 16.1 brahmovāca /
MPur, 148, 24.1 brahmā cāsmai varaṃ dattvā yatkiṃcinmanasepsitam /
MPur, 154, 16.1 viremuramarāḥ stutvā brahmāṇamavikāriṇam /
MPur, 154, 18.1 brahmovāca /
MPur, 154, 27.1 evamuktāḥ surāstena brahmaṇā brahmamūrtinā /
MPur, 154, 47.1 brahmovāca /
MPur, 154, 56.1 tato gateṣu deveṣu brahmā lokapitāmahaḥ /
MPur, 154, 57.2 tāṃ vivikte samālokya brahmovāca vibhāvarīm //
MPur, 154, 58.1 brahmovāca /
MPur, 154, 104.2 samahendraharibrahmavāyuvahnipurogamāḥ //
MPur, 154, 179.1 brahmaviṣṇvindramunayo janmamṛtyujarārditāḥ /
MPur, 154, 180.1 āste brahmā tadicchātaḥ sambhūto bhuvanaprabhuḥ /
MPur, 154, 183.1 brahmādisthāvarānto'yaṃ saṃsāro yaḥ prakīrtitaḥ /
MPur, 154, 346.2 viduryaṃ na haribrahmapramukhā hi sureśvarāḥ //
MPur, 154, 352.1 marīciścāpi dakṣaśca putrau tau brahmaṇaḥ kila /
MPur, 154, 352.2 brahmā hiraṇmayāttvaṇḍāddivyasiddhivibhūtikam //
MPur, 154, 354.2 ajātako'bhavadvedhā brahmaṇo'vyaktajanmanaḥ //
MPur, 154, 355.2 brahmaṇaḥ siddhasarvārthamaiśvaryaṃ lokakartṛtām //
MPur, 154, 528.1 brahmaviṣṇvindragandharvaiḥ sakiṃnaramahoragaiḥ /
MPur, 156, 15.2 tamāgatyābravīdbrahmā tapasā paritoṣitaḥ //
MPur, 156, 16.2 brahmāṇamāha daityastu nirmṛtyutvamahaṃ vṛṇe //
MPur, 156, 17.1 brahmovāca /
MPur, 157, 8.1 brahmovāca /
MPur, 157, 15.1 tāmabravīttato brahmā devīṃ nīlāmbujatviṣam /
MPur, 159, 6.2 sarvairamarasaṃghātairbrahmendropendrabhāskaraiḥ //
MPur, 160, 1.3 sasmāra brahmaṇo vākyaṃ vadhaṃ bālādupasthitam //
MPur, 161, 4.2 brahmā prīto'bhavattasya tapasā niyamena ca //
MPur, 161, 9.2 brahmā brahmavidāṃ śreṣṭho daityaṃ vacanamabravīt //
MPur, 161, 16.1 brahmovāca /
MPur, 161, 17.2 vairājaṃ brahmasadanaṃ brahmarṣigaṇasevitam //
MPur, 161, 31.2 tvaṃ hi naḥ paramo devo brahmādīnāṃ surottama //
MPur, 162, 9.1 brahmā devaḥ paśupatirlalāṭasthā bhramanti vai /
MPur, 163, 98.2 bhavānbrahmā ca rudraśca mahendro devasattamaḥ /
MPur, 163, 104.2 stutvā nārāyaṇaṃ devaṃ brahmalokaṃ gataḥ prabhuḥ //
MPur, 164, 13.1 śṛṇuyāṃ parayā bhaktyā brahmannetadaśeṣataḥ /
MPur, 164, 19.2 viśvāyanaśca yadbrahmā na vedayati tattvataḥ //
MPur, 165, 16.2 nāstikā brahmabhaktā vā jāyante tatra mānavāḥ //
MPur, 165, 21.1 devatānāṃ ca sarvāsāṃ brahmādīnāṃ mahīpate /
MPur, 167, 7.1 brahmāṇaṃ prathamaṃ vaktrādudgātāraṃ ca sāmagam /
MPur, 167, 39.2 māṃ brahmāpi hi deveśo dīrghāyuriti bhāṣate //
MPur, 167, 50.2 ahaṃ nārāyaṇo brahmansarvabhūtavināśanaḥ /
MPur, 167, 63.2 mama brahmā śarīrastho devaiśca ṛṣibhiḥ saha //
MPur, 168, 10.2 brahmaṇo janmasahitaṃ bahurūpo vyacintayat //
MPur, 168, 11.2 bahujanmā hi viśvātmā brahmaṇo havirucyate //
MPur, 168, 13.2 pade brahmaṇi viśveśaṃ nyayojayata yogavit //
MPur, 169, 1.3 sraṣṭāraṃ sarvalokānāṃ brahmāṇaṃ sarvatomukham //
MPur, 170, 9.1 tatastāvūcatustatra brahmāṇamasurottamau /
MPur, 170, 13.1 brahmovāca /
MPur, 170, 18.1 brahmovāca /
MPur, 170, 21.2 bāhuṃ nārāyaṇo brahmā kṛtavānātmamāyayā //
MPur, 171, 1.2 sthitvā ca tasminkamale brahmā brahmavidāṃ varaḥ /
MPur, 171, 5.1 tau prāptāvūcatustatra brahmāṇamamitaujasam /
MPur, 171, 6.2 grāmaṇīḥ sarvabhūtānāṃ brahmā trailokyapūjitaḥ //
MPur, 171, 7.1 tayostadvacanaṃ śrutvā brahmābhyāhṛtayogavit /
MPur, 171, 7.2 trīnimān kṛtavāṃllokān yatheyaṃ brahmaṇaḥ śrutiḥ //
MPur, 171, 8.2 tasyāgre vāgyatastasthau brahmā tāmasamavyayam //
MPur, 171, 9.1 sotpannamātro brahmāṇamuktavānmānasaḥ sutaḥ /
MPur, 171, 10.1 brahmovāca /
MPur, 171, 11.1 brahmaṇastu tadarthaṃ tu tadā bhūyaḥ samutthitaḥ /
MPur, 171, 13.2 gatvā ca tatra brahmatvamagamajjñānatejasā //
MPur, 171, 14.1 tato brahmā bhuvaṃ nāma dvitīyamasṛjatprabhuḥ /
MPur, 171, 15.2 pitāmahasamājñāto brahmāṇaṃ samupasthitaḥ //
MPur, 171, 20.1 yaṃ kālaṃ tau gatau muktau brahmā taṃ kālameva hi /
MPur, 171, 21.1 na reme'tha tato brahmā prabhurekastapaścaran /
MPur, 171, 23.1 tayā samāhitastatra reme brahmā tapaścaran /
MPur, 171, 33.1 devī sarasvatī caiva brahmaṇā nirmitāḥ purā /
MPur, 171, 34.1 dattā bhadrāya dharmāya brahmaṇā dṛṣṭakarmaṇā /
MPur, 171, 34.2 yā tu rūpavatī patnī brahmaṇaḥ kāmarūpiṇī //
MPur, 171, 35.1 surabhiḥ sā hitā bhūtvā brahmāṇaṃ samupasthitā /
MPur, 171, 35.2 tatastāmagamadbrahmā maithunaṃ lokapūjitaḥ //
MPur, 172, 4.2 brahmā vāyuśca somaśca dharmaḥ śakro bṛhaspatiḥ //
MPur, 172, 7.1 pradhānātmā purā hyeṣa brahmāṇamasṛjatprabhuḥ /
MPur, 172, 8.1 asṛjanmānavāṃstatra brahmavaṃśānanuttamān /
MPur, 175, 53.1 etasminnantare brahmā munimūrvaṃ sabhājayan /
MPur, 175, 58.1 brahmovāca /
MPur, 175, 63.1 pratiyātastato brahmā ye ca sarve maharṣayaḥ /
Nāradasmṛti
NāSmṛ, 2, 15/16, 30.2 śūle tam agnau vipaced brahmahatyāśatādhikam //
NāSmṛ, 2, 20, 40.1 tvaṃ viṣa brahmaṇaḥ putraḥ satyadharmaratau sthitaḥ /
Nāṭyaśāstra
NāṭŚ, 1, 1.2 nāṭyaśāstraṃ pravakṣyāmi brahmaṇā yadudāhṛtam //
NāṭŚ, 1, 4.2 nāṭyavedaṃ kathaṃ brahmannutpannaḥ kasya vā kṛte //
NāṭŚ, 1, 7.2 śrūyatāṃ nāṭyavedasya sambhavo brahmanirmitaḥ //
NāṭŚ, 1, 18.2 evaṃ bhagavatā sṛṣṭo brahmaṇā sarvavedinā //
NāṭŚ, 1, 19.1 utpādya nāṭyavedaṃ tu brahmovāca sureśvaram /
NāṭŚ, 1, 21.1 tacchrutvā vacanaṃ śakro brahmaṇā yadudāhṛtam /
NāṭŚ, 1, 42.1 parigṛhya praṇamyātha brahmā vijñāpito mayā /
NāṭŚ, 1, 52.2 upasthito 'haṃ brahmāṇaṃ prayogārthaṃ kṛtāñjaliḥ //
NāṭŚ, 1, 58.2 tato brahmādayo devāḥ prayogaparitoṣitāḥ //
NāṭŚ, 1, 60.1 brahmā kuṭilakaṃ caiva bhṛṅgāraṃ varuṇaḥ śubham /
NāṭŚ, 1, 77.2 upasthito 'haṃ brahmāṇaṃ sutaiḥ sarvaiḥ samanvitaḥ //
NāṭŚ, 1, 79.1 tataśca viśvakarmāṇaṃ brahmovāca prayatnataḥ /
NāṭŚ, 1, 83.1 dṛṣṭvā nāṭyagṛhaṃ brahmā prāha sarvānsurāṃstataḥ /
NāṭŚ, 1, 93.1 śiraḥparvasthito brahmā dvitīye śaṅkarastathā /
NāṭŚ, 1, 95.1 raṅgapīṭhasya madhye tu svayaṃ brahmā pratiṣṭhitaḥ /
NāṭŚ, 1, 101.1 devānāṃ vacanaṃ śrutvā brahmā vighnānuvāca ha /
NāṭŚ, 1, 102.1 brahmaṇo vacanaṃ śrutvā virūpākṣo 'bravīdvacaḥ /
NāṭŚ, 1, 105.1 vighnānāṃ vacanaṃ śrutvā brahmā vacanamabravīt /
NāṭŚ, 3, 24.1 padmopaviṣṭaṃ brahmāṇaṃ tasya madhye niveśayet /
NāṭŚ, 3, 31.2 brahmarṣibhūtasaṃghāṃśca yathābhāgaṃ niveśayet //
NāṭŚ, 3, 37.1 brahmāṇaṃ madhuparkeṇa pāyasena sarasvatīm /
NāṭŚ, 3, 81.1 śiraste rakṣatu brahmā sarvairdevagaṇaiḥ saha /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 1, 1.1 hitārtham akhilaṃ yena sṛṣṭaṃ brahmādikaṃ jagat /
PABh zu PāśupSūtra, 1, 1, 41.22 brahmādayas tiryagantāḥ sarve te paśavaḥ smṛtāḥ //
PABh zu PāśupSūtra, 1, 9, 79.1 hiṃsakāstu nivartante brahmatvamapi ye gatāḥ /
PABh zu PāśupSūtra, 1, 33, 3.0 āha abhītānām api brahmādīnāṃ saṃhāre kṣayaḥ śrūyate //
PABh zu PāśupSūtra, 2, 11, 8.0 tatra devā iti ṛbhuṣu brahmādipiśācānteṣu manuṣyatiryagyonivarjaṃ sāmānyasaṃjñā //
PABh zu PāśupSūtra, 2, 23, 4.1 brahmādibhūrjaparyantaṃ jagad etac carācaram /
PABh zu PāśupSūtra, 2, 23, 8.0 sthānāni tu brahmendradevapitrādivacanād brāhmaṃ prājāpatyaṃ saumyam aindraṃ gāndharvaṃ yākṣaṃ rākṣasaṃ paiśācamiti //
PABh zu PāśupSūtra, 3, 21, 1.0 athavā brahmaṇā saha brahmasambandho bhavati //
PABh zu PāśupSūtra, 4, 10, 6.0 indra utkṛṣṭaḥ śreṣṭhaḥ devagandharvayakṣarākṣasapitṛpiśācādīnāṃ śreṣṭho na tu brahmādīnām //
PABh zu PāśupSūtra, 5, 23, 9.0 āha ṛcam adhīyatā brahmaṇyakṣarapadapaṅktyāṃ kiṃ yuktenaiva stheyam //
PABh zu PāśupSūtra, 5, 38, 18.0 evamanena yuktena brahmādayo devā viśeṣitā bhavanti //
PABh zu PāśupSūtra, 5, 42, 7.0 āha atra kecid vidyābhūtavyatiriktaṃ brahmāṇamicchanti //
PABh zu PāśupSūtra, 5, 43, 1.0 atra yo 'yaṃ viriñciḥ paramaḥ patiḥ sarvacetanavyatiriktaḥ kṣetrajñaḥ tasmin brahmasaṃjñā //
PABh zu PāśupSūtra, 5, 43, 6.0 bṛṃhaṇatvād bṛhattvād brahmā //
PABh zu PāśupSūtra, 5, 43, 7.0 bṛṃhayate yasmād vidyākalābhūtāni bṛhac ca tebhya ityato 'dhipatirbrahmā //
PABh zu PāśupSūtra, 5, 43, 8.0 brahmaṇa iti ṣaṣṭhī //
PABh zu PāśupSūtra, 5, 43, 14.0 pālayate yasmād brahmādīn īśvaraḥ //
PABh zu PāśupSūtra, 5, 43, 15.1 pāti brahmādikāryam /
PABh zu PāśupSūtra, 5, 43, 15.2 adhipatiḥ brahmā //
PABh zu PāśupSūtra, 5, 43, 17.0 evaṃ bṛṃhayate yasmād vidyādikāryaṃ bṛhac ca tebhya ityato 'dhipatirbrahmā bhagavāniti //
PABh zu PāśupSūtra, 5, 43, 18.0 āha atra kāryakaraṇamahābhāgyam evātra brahmaṇi cintyate na tu sādhakasya lipsā lābho veti //
PABh zu PāśupSūtra, 5, 46, 12.0 vistarastu vāmo devo jyeṣṭho rudraḥ kāmaḥ śaṃkaraḥ kālaḥ kalavikaraṇo balavikaraṇo'ghoro ghorataraḥ sarvaḥ śarva tatpuruṣo mahādeva oṃkāra ṛṣir vipro mahānīśa īśāna īśvaro 'dhipatirbrahmā śiva ityevamādyo vistaraḥ //
PABh zu PāśupSūtra, 5, 46, 17.0 nigamanam īśa īśāna īśvaro'dhipatirbrahmā śiva iti //
PABh zu PāśupSūtra, 5, 46, 27.0 tatra devā aṣṭavidhā brahmādyāḥ //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 6.1, 17.1 sā khalv ekāpi satī samastavyastaviṣayabhedāt pañcadhoktā darśanaśravaṇetyādinā brahmāder ivopacaritasarvajñatvapratiṣedhārtham //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 59.1 brahmagrahaṇasyodāharaṇārthatvād aśeṣapativiṣayaprabhutvam adhipatitvaṃ bṛṃhaṇabṛhattvaṃ brahmatvaṃ paripūrṇaparitṛptatvaṃ śivatvam iti //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 71.0 tatsahitena japena nirmalīkṛtaṃ cittaṃ prayatnanirapekṣamapi brahmaṇyevālātacakravad avatiṣṭhate yadā tadāsau paraḥ pratyāhāro japapūrvaka evāyam ityuktaḥ //
Saṃvitsiddhi
SaṃSi, 1, 21.1 tathā surāsuranarabrahmabrahmāṇḍakoṭayaḥ /
Suśrutasaṃhitā
Su, Sū., 1, 20.1 brahmā provāca tataḥ prajāpatir adhijage tasmād aśvinau aśvibhyām indraḥ indrād ahaṃ mayā tv iha pradeyam arthibhyaḥ prajāhitahetoḥ //
Su, Sū., 2, 4.1 upanayanīyaṃ tu brāhmaṇaṃ praśasteṣu tithikaraṇamuhūrtanakṣatreṣu praśastāyāṃ diśi śucau same deśe caturhastaṃ caturasraṃ sthaṇḍilam upalipya gomayena darbhaiḥ saṃstīrya puṣpair lājabhaktai ratnaiś ca devatāḥ pūjayitvā viprān bhiṣajaś ca tatrollikhyābhyukṣya ca dakṣiṇato brahmāṇaṃ sthāpayitvāgnim upasamādhāya khadirapalāśadevadārubilvānāṃ samidbhiś caturṇāṃ vā kṣīravṛkṣāṇāṃ dadhimadhughṛtāktābhir dārvīhaumikena vidhinā sruveṇājyāhutīr juhuyāt sapraṇavābhir mahāvyāhṛtibhiḥ tataḥ pratidaivatam ṛṣīṃś ca svāhākāraṃ kuryāt śiṣyam api kārayet //
Su, Sū., 5, 20.2 rakṣākarma kariṣyāmi brahmā tad anumanyatām //
Su, Sū., 5, 21.2 abhidravanti ye ye tvāṃ brahmādyā ghnantu tān sadā //
Su, Sū., 5, 29.2 pauruṣaṃ puruṣaśreṣṭho brahmātmānaṃ dhruvo bhruvau //
Su, Sū., 5, 31.1 svasti te bhagavān brahmā svasti devāś ca kurvatām /
Su, Sū., 34, 8.1 brahmā vedāṅgamaṣṭāṅgamāyurvedamabhāṣata /
Su, Sū., 34, 17.2 udgātṛhotṛbrahmāṇo yathādhvaryuṃ vinādhvare //
Su, Sū., 43, 3.5 brahmadakṣāśvirudrendrabhūcandrārkānalānilāḥ /
Su, Sū., 46, 3.1 dhanvantarimabhivādya suśruta uvāca prāgabhihitaḥ prāṇināṃ punarmūlamāhāro balavarṇaujasāṃ ca sa ṣaṭsu raseṣvāyattaḥ rasāḥ punardravyāśrayiṇaḥ dravyarasaguṇavīryavipākanimitte ca kṣayavṛddhī doṣāṇāṃ sāmyaṃ ca brahmāderapi ca lokasyāhāraḥ sthityutpattivināśahetuḥ āhārādevābhivṛddhirbalamārogyaṃ varṇendriyaprasādaśca tathā hyāhāravaiṣamyādasvāsthyaṃ tasyāśitapītalīḍhakhāditasya nānādravyātmakasyānekavidhavikalpasyānekavidhaprabhāvasya pṛthakpṛthagdravyarasaguṇavīryavipākaprabhāvakarmāṇīcchāmi jñātuṃ na hyanavabuddhasvabhāvā bhiṣajaḥ svasthānuvṛttiṃ roganigrahaṇaṃ ca kartuṃ samarthāḥ āhārāyattāśca sarvaprāṇino yasmāttasmād annapānavidhim upadiśatu me bhagavān ityuktaḥ provāca bhagavān dhanvantariḥ atha khalu vatsa suśruta yathāpraśnamucyamānam upadhārayasva //
Su, Nid., 5, 30.1 brahmastrīsajjanavadhaparasvaharaṇādibhiḥ /
Su, Śār., 1, 7.1 svaḥ svaścaiṣāṃ viṣayo 'dhibhūtaṃ svayamadhyātmam adhidaivataṃ buddher brahmā ahaṃkārasyeśvaraḥ manasaś candramā diśaḥ śrotrasya tvaco vāyuḥ sūryaś cakṣuṣo rasanasyāpaḥ pṛthivī ghrāṇasya vāco 'gniḥ hastayor indraḥ pādayor viṣṇuḥ pāyor mitraḥ prajāpatirupasthasyeti //
Su, Śār., 4, 76.1 brahmarudrendravaruṇaiḥ siṃhāśvagajagovṛṣaiḥ /
Su, Śār., 4, 81.2 priyātithitvamijyā ca brahmakāyasya lakṣaṇam //
Su, Cik., 11, 12.1 adhanastvabāndhavo vā pādatrāṇātapatravirahito bhaikṣyāśī grāmaikarātravāsī munir iva saṃyatātmā yojanaśatamadhikaṃ vā gacchet mahādhano vā śyāmākanīvāravṛttir āmalakakapitthatindukāśmantakaphalāhāro mṛgaiḥ saha vaset tanmūtraśakṛdbhakṣaḥ satatam anuvrajed gāḥ brāhmaṇo vā śiloñchavṛttirbhūtvā brahmarathamuddharet kṛṣet satatamitaraḥ khanedvā kūpaṃ kṛśaṃ tu satataṃ rakṣet //
Su, Cik., 29, 3.1 brahmādayo 'sṛjan pūrvamamṛtaṃ somasaṃjñitam /
Su, Cik., 30, 29.2 pītāvaśeṣam amṛtaṃ devair brahmapurogamaiḥ //
Su, Ka., 3, 18.1 prajāmimāmātmayonerbrahmaṇaḥ sṛjataḥ kila /
Su, Ka., 3, 19.1 tasya kruddhasya vai vaktrādbrahmaṇastejaso nidheḥ /
Su, Ka., 4, 21.1 suparṇadevabrahmarṣiyakṣasiddhaniṣevite /
Su, Ka., 5, 9.1 devabrahmarṣibhiḥ proktā mantrāḥ satyatapomayāḥ /
Su, Ka., 5, 10.1 viṣaṃ tejomayair mantraiḥ satyabrahmatapomayaiḥ /
Sāṃkhyakārikā
SāṃKār, 1, 54.2 madhye rajoviśālo brahmādistambaparyantaḥ //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 1.2, 1.3 iha bhagavān brahmasutaḥ kapilo nāma tad yathā /
SKBh zu SāṃKār, 1.2, 1.6 ityete brahmaṇaḥ putrāḥ sapta proktā maharṣayaḥ //
SKBh zu SāṃKār, 1.2, 4.10 sarvāṃllokāñjayati mṛtyuṃ tarati pāpmānaṃ tarati brahmahatyāṃ tarati yo yo 'śvamedhena yajata iti /
SKBh zu SāṃKār, 5.2, 1.17 āptā ācāryā brahmādayaḥ /
SKBh zu SāṃKār, 42.2, 1.3 śabdādyupalabdhir brahmādilokeṣu gandhādibhogāvāptiḥ /
SKBh zu SāṃKār, 43.2, 1.5 brahmaṇaścatvāraḥ putrāḥ sanakasanandanasanātanasanatkumārā babhūvuḥ /
SKBh zu SāṃKār, 54.2, 1.9 evaṃ brahmādistambaparyanto brahmādisthāvarānta ityarthaḥ /
SKBh zu SāṃKār, 54.2, 1.9 evaṃ brahmādistambaparyanto brahmādisthāvarānta ityarthaḥ /
Sūryasiddhānta
SūrSiddh, 1, 1.2 samastajagadādhāramūrtaye brahmaṇe namaḥ //
Tantrākhyāyikā
TAkhy, 1, 531.1 kva tad brahmahṛdayam dharmabuddhe //
Vaikhānasadharmasūtra
VaikhDhS, 2, 1.0 atha vanasthasya śrāmaṇakavidhānaṃ gṛhasthaḥ somayājī putraṃ pautraṃ ca dṛṣṭvā tatputrādīn gṛhe saṃsthāpya mauṇḍyaṃ kṛtvā prājāpatyaṃ kṛcchraṃ cared vasante śuklapakṣe puṇyakṣetre patnyā sārdhaṃ vanāśramaṃ yāti pūrvasmin divase kṛtasnānaḥ saṃkalpya kuśodakaṃ pītvopavāsaṃ kuryād aupāsanahomaṃ hutvāgnimayaṃ te yonir ityaraṇyām āropayed darśapūrṇamāsavidhānena darbhādīn saṃgṛhya pūrvavat paristaraṇakūrcān paridhīn samidho veṇudaṇḍopavītakamaṇḍaluvalkalādīn saṃbharati pūrvoktavidhināgnikuṇḍaṃ kuryād aparasmin divase vaiśvānarasūktenāgniṃ mathitvā prajvālyāgna āyāhy upāvarohety agniṃ nidhāya pūrvavac chrāmaṇakāgnyāghāraṃ juhoti praṇamyāgniṃ pariṣicyāgne prāyaścitte tvam iti pañcaprāyaścittaṃ hutvāpo hiraṇyāvamānair ātmānaṃ prokṣya brahmadaivatyaṃ vaiṣṇavaṃ pañcavāruṇaṃ ca pradhānān vyāhṛtyantaṃ yajet //
VaikhDhS, 3, 11.0 cāturvarṇyasaṃkareṇotpannānām anulomapratilomāntarālavrātyānām utpattiṃ nāma vṛttiṃ ca ūrdhvajātād adhojātāyāṃ jāto 'nulomo 'dharotpannād ūrdhvajātāyāṃ jātaḥ pratilomas tato 'nulomād anulomyāṃ jāto 'ntarālaḥ pratilomāt pratilomyāṃ jāto vrātyo bhavati brahmaṇo mukhād udbhūtā brāhmaṇā brāhmaṇyaś ca brahmarṣayaḥ patnyo babhūvus teṣāṃ gātrotpannād brāhmaṇyām asagotrāyāṃ vidhinā samantrakaṃ gṛhītāyāṃ jāto brāhmaṇaḥ śuddho bhavet vidhihīnam anyapūrvāyāṃ golako hartṛkāyāṃ kuṇḍaś ca viprau dvau ninditau syātāṃ tasmād adho bāhubhyām āt kṣatriyāt kṣatriyāyāṃ vidhivaj jātaḥ kṣatriyaḥ śuddhas tayor avidhikaṃ gūḍhotpanno 'śuddho bhojākhyo naivābhiṣecyaḥ paṭṭabandho rājñaḥ saināpatyaṃ karoti śuddhābhāve 'paṭṭabandho nṝn pāyāt tadvṛttaṃ rājavat syāt adhastād ūrubhyām ād vaiśyād vaiśyāyāṃ tathā vaiśyaḥ śuddho vidhivarjaṃ maṇikāro 'śuddho maṇimuktādivedhaḥ śaṅkhavalayakārī syāt //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 6, 2, 2, 3.0 brahmaśabdena ātmā brahmaṇi caraṇamātmamanasor yaḥ saṃyogaḥ stryādiparihārarūpo brahmacaryam //
Varāhapurāṇa
VarPur, 27, 1.3 sa devān vaśamāninye brahmaṇo varadarpitaḥ //
VarPur, 27, 2.2 brahmāṇaṃ śaraṇaṃ jagmurandhakasya bhayārditāḥ //
VarPur, 27, 3.1 tān āgatāṃstadā brahmā uvāca surasattamān /
VarPur, 27, 5.1 brahmovāca /
VarPur, 27, 8.1 evam uktvā yayau brahmā sadevo bhavasannidhau /
VarPur, 27, 8.3 kṛtvābhyuvāca deveśo brahmāṇaṃ bhuvaneśvaram //
VarPur, 27, 29.2 brahmaṇā kārttikeyena indreṇa ca yamena ca /
VarPur, 27, 39.1 tāsāṃ ca brahmaṇā dattā aṣṭamī tithiruttamā /
Viṣṇupurāṇa
ViPur, 1, 1, 5.1 yanmayaṃ ca jagad brahman yataś caitac carācaram /
ViPur, 1, 1, 11.1 brahman prasādapravaṇaṃ kuruṣva mayi mānasam /
ViPur, 1, 1, 22.2 samprāptaś ca tadā tatra pulastyo brahmaṇaḥ sutaḥ //
ViPur, 1, 2, 31.1 sa eva kṣobhako brahman kṣobhyaś ca puruṣottamaḥ /
ViPur, 1, 2, 49.2 śabdādibhir guṇair brahman saṃyuktāny uttarottaraiḥ //
ViPur, 1, 2, 54.3 prākṛtaṃ brahmarūpasya viṣṇoḥ sthānam anuttamam //
ViPur, 1, 2, 59.1 avyaktenāvṛto brahmaṃs taiḥ sarvaiḥ sahito mahān /
ViPur, 1, 2, 60.2 brahmā bhūtvāsya jagato visṛṣṭau sampravartate //
ViPur, 1, 2, 64.1 prabuddhaś ca punaḥ sṛṣṭiṃ karoti brahmarūpadhṛk //
ViPur, 1, 2, 65.1 sṛṣṭisthityantakaraṇād brahmaviṣṇuśivātmikām /
ViPur, 1, 2, 69.2 brahmādyavasthābhir aśeṣamūrtir viṣṇur variṣṭho varado vareṇyaḥ //
ViPur, 1, 3, 1.3 kathaṃ sargādikartṛtvaṃ brahmaṇo 'bhyupagamyate //
ViPur, 1, 3, 2.3 yato 'to brahmaṇas tās tu sargādyā bhāvaśaktayaḥ /
ViPur, 1, 3, 3.2 nārāyaṇākhyo bhagavān brahmā lokapitāmahaḥ //
ViPur, 1, 3, 15.2 procyate tatsahasraṃ ca brahmaṇo divasaṃ mune //
ViPur, 1, 3, 16.1 brahmaṇo divase brahman manavas tu caturdaśa /
ViPur, 1, 3, 16.1 brahmaṇo divase brahman manavas tu caturdaśa /
ViPur, 1, 3, 24.1 ekārṇave tu trailokye brahmā nārāyaṇātmakaḥ /
ViPur, 1, 3, 26.1 evaṃ tu brahmaṇo varṣam evaṃ varṣaśataṃ ca yat /
ViPur, 1, 3, 27.1 ekam asya vyatītaṃ tu parārdhaṃ brahmaṇo 'nagha /
ViPur, 1, 4, 1.2 brahmā nārāyaṇākhyo 'sau kalpādau bhagavān yathā /
ViPur, 1, 4, 2.2 prajāḥ sasarja bhagavān brahmā nārāyaṇātmakaḥ /
ViPur, 1, 4, 3.2 sattvodriktas tathā brahmā śūnyaṃ lokam avaikṣata //
ViPur, 1, 4, 5.2 brahmasvarūpiṇaṃ devaṃ jagataḥ prabhavāpyayam //
ViPur, 1, 4, 15.2 sargādiṣu prabho brahmaviṣṇurudrātmarūpadhṛk //
ViPur, 1, 4, 50.1 brahmarūpadharo devas tato 'sau rajasā vṛtaḥ /
ViPur, 1, 5, 2.2 sargādau sṛṣṭavān brahmā tan mamācakṣva vistarāt //
ViPur, 1, 5, 14.2 tasmin sarge 'bhavat prītir niṣpanne brahmaṇas tathā //
ViPur, 1, 5, 19.2 prathamo mahataḥ sargo vijñeyo brahmaṇas tu saḥ //
ViPur, 1, 5, 29.1 sthāvarāntāḥ surādyās tu prajā brahmaṃś caturvidhāḥ /
ViPur, 1, 5, 29.2 brahmaṇaḥ kurvataḥ sṛṣṭiṃ jajñire mānasās tu tāḥ //
ViPur, 1, 5, 33.2 sattvodriktāḥ samudbhūtā mukhato brahmaṇo dvija //
ViPur, 1, 5, 40.2 brahmaṇas tu śarīrāṇi triguṇopāśrayāṇi tu //
ViPur, 1, 5, 41.2 tataḥ kṣud brahmaṇo jātā jajñe kopas tayā tataḥ //
ViPur, 1, 5, 47.1 etāni sṛṣṭvā bhagavān brahmā tacchakticoditaḥ /
ViPur, 1, 5, 50.2 tretāyugamukhe brahmā kalpasyādau dvijottama /
ViPur, 1, 5, 60.1 tat sasarja tadā brahmā bhagavān ādikṛd vibhuḥ teṣāṃ ye yāni karmāṇi prāksṛṣṭyāṃ pratipedire /
ViPur, 1, 6, 1.3 brahman vistarato brūhi brahmā tam asṛjad yathā //
ViPur, 1, 6, 1.3 brahman vistarato brūhi brahmā tam asṛjad yathā //
ViPur, 1, 6, 3.2 satyābhidhyāyinaḥ pūrvaṃ sisṛkṣor brahmaṇo jagat /
ViPur, 1, 6, 4.1 vakṣaso rajasodriktās tathānyā brahmaṇo 'bhavan /
ViPur, 1, 6, 5.1 padbhyām anyāḥ prajā brahmā sasarja dvijasattama /
ViPur, 1, 6, 7.1 yajñaniṣpattaye sarvam etad brahmā cakāra vai /
ViPur, 1, 6, 11.1 prajās tā brahmaṇā sṛṣṭāś cāturvarṇyavyavasthitau /
ViPur, 1, 7, 6.1 nava brahmāṇa ity ete purāṇe niścayaṃ gatāḥ //
ViPur, 1, 7, 8.3 brahmaṇo 'bhūn mahān krodhas trailokyadahanakṣamaḥ //
ViPur, 1, 7, 9.2 brahmaṇo 'bhūt tadā sarvaṃ trailokyam akhilaṃ mune //
ViPur, 1, 7, 11.1 vibhajātmānam ity uktvā taṃ brahmāntardadhe tataḥ //
ViPur, 1, 7, 14.1 tato brahmātmasambhūtaṃ pūrvaṃ svāyambhuvaṃ prabhuḥ /
ViPur, 1, 7, 35.2 yeyaṃ nityasthitir brahman nityasargas tatheritaḥ /
ViPur, 1, 7, 44.1 guṇatrayamayaṃ hyetad brahmañchaktitrayaṃ mahat /
ViPur, 1, 8, 1.2 kathitas tāmasaḥ sargo brahmaṇas te mahāmune /
ViPur, 1, 8, 3.2 kiṃ rodiṣīti taṃ brahmā rudantaṃ pratyuvāca ha //
ViPur, 1, 9, 3.2 atisevyam abhūd brahman tad vanaṃ vanacāriṇām //
ViPur, 1, 9, 25.3 āruhyairāvataṃ brahman prayayāv amarāvatīm //
ViPur, 1, 9, 34.1 yathāvat kathito devair brahmā prāha tataḥ surān /
ViPur, 1, 9, 37.2 evam uktvā surān sarvān brahmā lokapitāmahaḥ /
ViPur, 1, 9, 39.1 brahmovāca /
ViPur, 1, 9, 55.1 śaktayo yasya devasya brahmaviṣṇuśivātmikāḥ /
ViPur, 1, 9, 57.2 ity udīritam ākarṇya brahmaṇas tridaśās tataḥ /
ViPur, 1, 9, 58.1 yan nāyaṃ bhagavān brahmā jānāti paramaṃ padam /
ViPur, 1, 9, 59.1 ity ante vacasas teṣāṃ devānāṃ brahmaṇas tathā /
ViPur, 1, 9, 62.1 eṣa brahmā tathaivāyaṃ saha rudrais trilocanaḥ /
ViPur, 1, 9, 68.2 namo namas te viśveśa tvaṃ brahmā tvaṃ pinākadhṛk /
ViPur, 1, 9, 100.2 ghṛtācīpramukhā brahman nanṛtuś cāpsarogaṇāḥ //
ViPur, 1, 9, 145.1 etat te kathitaṃ brahman yan māṃ tvaṃ paripṛcchasi /
ViPur, 1, 10, 14.1 yo 'sāv agnir abhimānī brahmaṇas tanayo 'grajaḥ /
ViPur, 1, 10, 18.1 pitaro brahmaṇā sṛṣṭā vyākhyātā ye mayā tava /
ViPur, 1, 11, 2.2 abhīṣṭāyām abhūd brahman pitur atyantavallabhaḥ //
ViPur, 1, 12, 49.1 brahmādyair vedavedajñair jñāyate yasya no gatiḥ /
ViPur, 1, 13, 21.1 brahmā janārdanaḥ śaṃbhur indro vāyur yamo raviḥ /
ViPur, 1, 13, 70.2 sā lokān brahmalokādīn saṃtrāsād agaman mahī //
ViPur, 1, 14, 10.2 brahmaṇā devadevena samādiṣṭo 'smy ahaṃ sutāḥ /
ViPur, 1, 15, 14.2 prasādasumukho brahmann anujñāṃ dātum arhasi //
ViPur, 1, 15, 18.2 yāmīty āha divaṃ brahman praṇayasmitaśobhanam //
ViPur, 1, 15, 30.2 pratyūṣasyāgatā brahman satyam etan na tan mṛṣā /
ViPur, 1, 15, 34.2 vadiṣyāmyanṛtaṃ brahman katham atra tavāntike /
ViPur, 1, 15, 73.2 jajñe dakṣo mahābhāgo yaḥ pūrvaṃ brahmaṇo 'bhavat //
ViPur, 1, 15, 75.2 ādeśaṃ brahmaṇaḥ kurvan sṛṣṭyarthaṃ samavasthitaḥ //
ViPur, 1, 15, 80.1 eṣa me saṃśayo brahman sumahān hṛdi vartate /
ViPur, 1, 15, 84.3 utpattiṃ vistareṇeha mama brahman prakīrtaya //
ViPur, 1, 15, 96.2 pūrvoktaṃ vacanaṃ brahman nāradenaiva coditāḥ //
ViPur, 1, 15, 136.1 pratyaṅgirasajāḥ śreṣṭhā ṛco brahmarṣisatkṛtāḥ //
ViPur, 1, 17, 2.2 trailokyaṃ vaśam āninye brahmaṇo varadarpitaḥ //
ViPur, 1, 17, 91.2 samāśritād brahmataror anantān niḥsaṃśayaṃ prāpsyatha vai mahat phalam //
ViPur, 1, 18, 11.2 jātas trailokyavikhyāta āyuṣman brahmaṇaḥ kule /
ViPur, 1, 19, 66.1 brahmatve sṛjate viśvaṃ sthitau pālayate punaḥ /
ViPur, 1, 19, 86.2 brahmasaṃjño 'ham evāgre tathānte ca paraḥ pumān //
ViPur, 1, 21, 19.2 anekaśirasāṃ brahman khecarāṇāṃ mahātmanām //
ViPur, 1, 21, 20.2 suparṇavaśagā brahmañjajñire naikamastakāḥ //
ViPur, 1, 21, 27.1 eṣa manvantare sargo brahman svārociṣeḥ smṛtaḥ /
ViPur, 1, 21, 28.1 juhvānasya brahmaṇo vai prajāsarga ihocyate /
ViPur, 1, 22, 2.2 somaṃ rājye 'dadhad brahmā yajñānāṃ tapasām api //
ViPur, 1, 22, 8.2 prajāpatipatir brahmā sthāpayāmāsa sarvataḥ //
ViPur, 1, 22, 22.1 ekenāṃśena brahmāsau bhavatyavyaktamūrtimān /
ViPur, 1, 22, 28.2 vibhāgakalpanā brahman kathyate sārvakālikī //
ViPur, 1, 22, 29.1 brahmā dakṣādayaḥ kālas tathaivākhilajantavaḥ /
ViPur, 1, 22, 33.1 brahmā sṛjatyādikāle marīcipramukhās tataḥ /
ViPur, 1, 22, 34.1 kālena na vinā brahmā sṛṣṭiniṣpādako dvija /
ViPur, 1, 22, 56.1 brahmaviṣṇuśivā brahman pradhānā brahmaśaktayaḥ /
ViPur, 1, 22, 56.1 brahmaviṣṇuśivā brahman pradhānā brahmaśaktayaḥ /
ViPur, 1, 22, 56.1 brahmaviṣṇuśivā brahman pradhānā brahmaśaktayaḥ /
ViPur, 1, 22, 61.1 sa paraḥ sarvaśaktīnāṃ brahmaṇaḥ samanantaraḥ /
ViPur, 2, 2, 1.2 kathito bhavatā brahman sargaḥ svāyambhuvasya me /
ViPur, 2, 2, 29.2 meror upari maitreya brahmaṇaḥ prathitā divi //
ViPur, 2, 2, 31.2 samantād brahmaṇaḥ puryāṃ gaṅgā patati vai divaḥ //
ViPur, 2, 4, 2.2 sa evaṃ dviguṇo brahman plakṣadvīpa udāhṛtaḥ //
ViPur, 2, 4, 14.2 plakṣadvīpādiṣu brahmañśākadvīpāntikeṣu vai //
ViPur, 2, 4, 72.1 kṣīrābdhiḥ sarvato brahman puṣkarākhyena veṣṭitaḥ /
ViPur, 2, 4, 85.1 nyagrodhaḥ puṣkaradvīpe brahmaṇaḥ sthānam uttamam /
ViPur, 2, 4, 85.2 tasmin nivasati brahmā pūjyamānaḥ surāsuraiḥ //
ViPur, 2, 6, 9.1 surāpo brahmahā hartā suvarṇasya ca sūkare /
ViPur, 2, 7, 1.2 kathitaṃ bhavatā brahmanmamaitadakhilaṃ tvayā /
ViPur, 2, 7, 7.1 dve lakṣe cottare brahman budho nakṣatramaṇḍalāt /
ViPur, 2, 7, 13.1 dve koṭī tu jano loko yatra te brahmaṇaḥ sutāḥ /
ViPur, 2, 7, 15.2 apunarmārakā yatra brahmaloko hi sa smṛtaḥ //
ViPur, 2, 8, 19.1 ṛte 'maragirermerorupari brahmaṇaḥ sabhām /
ViPur, 2, 8, 19.2 ye ye marīcayo 'rkasya prayānti brahmaṇaḥ sabhām /
ViPur, 2, 8, 69.2 tāni pañcadaśa brahman pakṣa ityabhidhīyate //
ViPur, 2, 8, 108.1 tataḥ prabhavati brahman sarvapāpaharā sarit /
ViPur, 2, 10, 19.2 saviturmaṇḍale brahman viṣṇuśaktyupabṛṃhitāḥ //
ViPur, 2, 11, 12.2 brahmātha puruṣo rudrastrayam etattrayīmayam //
ViPur, 2, 11, 13.1 sargādau ṛṅmayo brahmā sthitau viṣṇuryajurmayaḥ /
ViPur, 2, 12, 10.2 patraṃ vā pātayatyekaṃ brahmahatyāṃ sa vindati //
ViPur, 2, 13, 13.2 āsannaprasavā brahmannekaiva hariṇī vanāt //
ViPur, 2, 13, 81.1 yo 'sti so 'hamiti brahmankathaṃ vaktuṃ na śakyate /
ViPur, 2, 15, 3.1 ṛbhur nāmābhavatputro brahmaṇaḥ parameṣṭhinaḥ /
ViPur, 2, 16, 10.2 gajo yo 'yam adho brahmannuparyasyaiva bhūpatiḥ /
ViPur, 2, 16, 11.2 jānāmyahaṃ yathā brahmaṃstathā māmavabodhaya /
ViPur, 2, 16, 13.2 avabodhāya te brahman dṛṣṭānto darśito mayā //
ViPur, 3, 1, 13.1 tṛtīye 'pyantare brahmannuttamo nāma yo manuḥ /
ViPur, 3, 2, 51.2 brahmarūpadharaḥ śete śeṣāhāvambusaṃplave //
ViPur, 3, 3, 23.2 ṛgyajuḥsāmātharvāṇaṃ yattasmai brahmaṇe namaḥ //
ViPur, 3, 4, 7.1 brahmaṇā codito vyāso vedānvyastuṃ pracakrame /
ViPur, 3, 4, 12.2 audgātraṃ sāmabhiścakre brahmatvaṃ cāpyatharvabhiḥ //
ViPur, 3, 4, 14.2 kārayāmāsa maitreya brahmatvaṃ ca yathāsthitiḥ //
ViPur, 3, 6, 29.1 jñeyā brahmarṣayaḥ pūrvaṃ tebhyo devarṣayaḥ punaḥ /
ViPur, 3, 8, 30.2 vaiśyāya jīvikāṃ brahmā dadau lokapitāmahaḥ //
ViPur, 3, 9, 33.2 anindhanaṃ jyotiriva praśāntaḥ sa brahmalokaṃ śrayate dvijātiḥ //
ViPur, 3, 11, 40.1 namo vivasvate brahman bhāsvate viṣṇutejase /
ViPur, 3, 11, 42.1 apūrvamagnihotraṃ ca kuryātprāgbrahmaṇe tataḥ //
ViPur, 3, 11, 44.2 dvāre dhāturvidhātuśca madhye ca brahmaṇaḥ kṣipet //
ViPur, 3, 11, 48.2 brahmaṇe cāntarikṣāya bhānave ca kṣipedbalim //
ViPur, 3, 14, 1.2 brahmendrarudranāsatyasūryāgnivasumārutān /
ViPur, 3, 17, 37.2 hṛtaṃ no brahmaṇo 'pyājñāmullaṅghya parameśvara //
ViPur, 3, 17, 43.2 brahmaṇo hyadhikārasya devā daityādikāḥ surāḥ //
ViPur, 4, 1, 3.2 maitreya śrūyatāmayam anekayajvivīraśūrabhūpālālaṃkṛto brahmādirmānavo vaṃśaḥ //
ViPur, 4, 1, 4.2 brahmādyaṃ yo manorvaṃśam ahanyahani saṃsmaret /
ViPur, 4, 1, 7.1 brahmaṇaśca dakṣiṇāṅguṣṭhajanmā dakṣaḥ prajāpatiḥ dakṣasyāditiraditervivasvān vivasvato manuḥ //
ViPur, 4, 1, 45.1 tasya ca revatī nāma kanyā tām ādāya sa tām ādāya kasyeyam arhatīti bhagavantam abjayoniṃ praṣṭuṃ brahmalokaṃ jagāma //
ViPur, 4, 1, 46.1 tāvacca brahmaṇo 'ntike hāhāhūhūsaṃjñābhyāṃ gandharvābhyām atitānaṃ nāma divyaṃ gāndharvam agīyata //
ViPur, 4, 1, 60.1 brahmovāca /
ViPur, 4, 2, 1.2 yāvacca brahmalokāt kakudmī raivato nābhyeti tāvat puṇyajanasaṃjñā rākṣasās tām asya purīṃ kuśasthalīṃ jaghnuḥ //
ViPur, 4, 2, 55.2 ayam asmān brahmarṣiḥ kanyārthī samabhyāgato mayā cāsya pratijñātaṃ yadyasmatkanyakā kācid bhagavantaṃ varayati tat kanyāyāśchande nāhaṃ paripanthānaṃ kariṣyāmītyākarṇya sarvā eva tāḥ kanyāḥ sānurāgāḥ samanmathāḥ kareṇava ivebhayūthapatiṃ tam ṛṣim ahamahamikayā varayāṃbabhūvuḥ //
ViPur, 4, 4, 27.1 athāṃśumān api svaryātānāṃ brahmadaṇḍahatānām asmatpitṝṇām asvargayogyānāṃ svargaprāptikaraṃ varam asmākaṃ prayaccheti pratyāha //
ViPur, 4, 4, 97.0 lakṣmaṇabharataśatrughnavibhīṣaṇasugrīvāṅgadajāmbavaddhanumatprabhṛtibhiḥ samutphullavadanaiś chattracāmarādiyutaiḥ sevyamāno dāśarathir brahmendrāgniyamanirṛtivaruṇavāyukubereśānaprabhṛtibhiḥ sarvāmarair vasiṣṭhavāmadevavālmīkimārkaṇḍeyaviśvāmitrabharadvājāgastyaprabhṛtibhir munivaraiḥ ṛgyajuḥsāmātharvaiḥ saṃstūyamāno nṛtyagītavādyādyakhilalokamaṅgalavādyair vīṇāveṇumṛdaṅgabherīpaṭahaśaṅkhakāhalagomukhaprabhṛtibhiḥ sunādaiḥ samastabhūbhṛtāṃ madhye sakalalokarakṣārthaṃ yathocitam abhiṣikto dāśarathiḥ kosalendro raghukulatilako jānakīpriyo bhrātṛtrayapriyaḥ siṃhāsanagata ekādaśābdasahasraṃ rājyam akarot //
ViPur, 4, 6, 2.2 prasādasumukhas tan me brahmann ākhyātum arhasi //
ViPur, 4, 6, 5.1 akhilajagatsraṣṭur bhagavato nārāyaṇasya nābhisarojasamudbhavābjayoner brahmaṇaḥ putro 'triḥ //
ViPur, 4, 6, 11.1 bahuśaś ca bṛhaspaticoditena bhagavatā brahmaṇā codyamānaḥ sakalaiś ca devarṣibhir yācamāno 'pi na mumoca //
ViPur, 4, 6, 18.1 evaṃ devāsurāhavasaṃkṣobhakṣubdhahṛdayam aśeṣaṃ eva jagad brahmāṇaṃ śaraṇaṃ jagāma //
ViPur, 4, 9, 2.1 devāsurasaṃgrāmārambhe ca parasparavadhepsavo devāś cāsurāś ca brahmāṇam upetya papracchuḥ //
ViPur, 4, 9, 20.1 te cāpi tena buddhimohenābhibhūyamānā brahmadviṣo dharmatyāgino vedavādaparāṅmukhā babhūvuḥ //
ViPur, 4, 13, 108.1 savanagatau hi kṣatriyavaiśyau nighnan brahmahā bhavatīty evaṃprakāraṃ dīkṣākavacaṃ praviṣṭa eva tasthau //
ViPur, 4, 18, 23.1 jayadratho brahmakṣatrāntarālasaṃbhūtyāṃ patnyāṃ vijayaṃ nāma putram ajījanat //
ViPur, 4, 21, 18.1 brahmakṣatrasya yo yonir vaṃśo rājarṣisatkṛtaḥ /
ViPur, 5, 1, 2.1 aṃśāvatāro brahmarṣe yo 'yaṃ yadukulodbhavaḥ /
ViPur, 5, 1, 15.1 prajāpatipatirbrahmā pūrveṣāmapi pūrvajaḥ /
ViPur, 5, 1, 29.3 bhuvo bhārāvatārārthaṃ brahmā prāha pracoditaḥ //
ViPur, 5, 1, 30.1 brahmovāca /
ViPur, 5, 1, 35.1 brahmovāca /
ViPur, 5, 1, 52.3 brahmāṇamāha viśvātmā viśvarūpadharo hariḥ //
ViPur, 5, 1, 53.2 bho bho brahmaṃstvayā mattaḥ saha devairyad iṣyate /
ViPur, 5, 1, 54.2 tato brahmā harerdivyaṃ viśvarūpaṃ samīkṣya tat /
ViPur, 5, 1, 55.1 brahmovāca /
ViPur, 5, 2, 7.2 prakṛtistvaṃ parā sūkṣmā brahmagarbhābhavaḥ purā /
ViPur, 5, 2, 15.2 tapaśca brahmalokaśca brahmāṇḍamakhilaṃ śubhe //
ViPur, 5, 7, 61.1 yasmādbrahmā ca rudraśca candrendramarudaśvinaḥ /
ViPur, 5, 7, 63.1 sadasadrūpiṇo yasya brahmādyāstridaśottamāḥ /
ViPur, 5, 7, 64.1 brahmādyairarcyate divyairyaśca puṣpānulepanaiḥ /
ViPur, 5, 17, 8.1 na brahmā nendrarudrāśvivasvādityamarudgaṇāḥ /
ViPur, 5, 18, 51.2 brahmaviṣṇuśivākhyābhiḥ kalpanābhirudīritaḥ //
ViPur, 5, 18, 56.1 tvaṃ brahmā paśupatiraryamā vidhātā dhātā tvaṃ tridaśapatiḥ samīraṇo 'gniḥ /
ViPur, 5, 20, 90.2 ābrahmapādapam ayaṃ jagad etad īśa tvatto vimohayasi kiṃ parameśvarātman //
ViPur, 5, 30, 10.2 brahmaviṣṇuśivākhyābhirātmamūrtibhirīśvara //
ViPur, 5, 30, 17.1 brahmādyāḥ sakalā devā manuṣyāḥ paśavastathā /
ViPur, 5, 32, 9.2 kathaṃ yuddhamabhūd brahman uṣārthe harakṛṣṇayoḥ /
ViPur, 5, 35, 1.3 śrotuṃ parākramaṃ brahman tanmamākhyātumarhasi //
ViPur, 5, 38, 10.1 nātikrāntumalaṃ brahmaṃstadadyāpi mahodadhiḥ /
ViPur, 6, 1, 4.2 caturyugasahasre tu brahmaṇo dve dvijottama //
ViPur, 6, 3, 11.2 caturyugasahasraṃ tu kathyate brahmaṇo dinam //
ViPur, 6, 4, 4.2 brahmarūpadharaḥ śete bhagavān ādikṛddhariḥ //
ViPur, 6, 4, 5.2 brahmalokagataiś caiva cintyamāno mumukṣubhiḥ //
ViPur, 6, 4, 7.2 nimittaṃ tatra yacchete brahmarūpadharo hariḥ //
ViPur, 6, 4, 10.2 brahmasvarūpadhṛg viṣṇur yathā te kathitaṃ purā //
ViPur, 6, 4, 50.2 ātyantikam atho brahman nibodha pratisaṃcaram //
ViPur, 6, 6, 6.2 khāṇḍikyaḥ ko 'bhavad brahman ko vā keśidhvajo 'bhavat /
ViPur, 6, 7, 101.3 ājagāma puraṃ brahmaṃs tataḥ keśidhvajo nṛpaḥ //
Viṣṇusmṛti
ViSmṛ, 1, 1.1 brahmarātryāṃ vyatītāyāṃ prabuddhe padmasaṃbhave /
ViSmṛ, 1, 3.2 agnijihvo darbharomā brahmaśīrṣo mahātapāḥ //
ViSmṛ, 10, 9.1 brahmaghnāṃ ye smṛtā lokā ye lokāḥ kūṭasākṣiṇām /
ViSmṛ, 20, 15.1 evaṃvidhenāhorātreṇa māsavarṣagaṇanayā sarvasyaiva brahmaṇo varṣaśatam āyuḥ //
ViSmṛ, 20, 16.1 brahmāyuṣā ca paricchinnaḥ pauruṣo divasaḥ //
ViSmṛ, 24, 33.1 brāhmeṇa vivāhena kanyāṃ dadat brahmalokaṃ gamayati //
ViSmṛ, 29, 9.1 vidyā ha vai brahmāṇam ājagāma gopāya mā śevadhiṣ ṭe 'ham asti /
ViSmṛ, 29, 10.2 yaste na druhyet katamacca nāha tasmai māṃ brūyā nidhipāya brahman //
ViSmṛ, 30, 31.1 tasmād anadhyāyavarjaṃ guruṇā brahmalokakāmena vidyā satśiṣyakṣetreṣu vaptavyā //
ViSmṛ, 31, 10.2 guruśuśrūṣayā tveva brahmalokaṃ samaśnute //
ViSmṛ, 45, 3.1 brahmahā yakṣmī //
ViSmṛ, 47, 10.2 prāptavantaḥ paraṃ sthānaṃ brahmā rudras tathaiva ca //
ViSmṛ, 48, 6.1 brahmā devānāṃ padavīḥ kavīnām ṛṣir viprāṇāṃ mahiṣo mṛgāṇām /
ViSmṛ, 55, 2.1 sravantīm āsādya snātaḥ pratyahaṃ ṣoḍaśa prāṇāyāmān salakṣaṇān kṛtvaikakālaṃ haviṣyāśī māsena brahmahā pūto bhavati //
ViSmṛ, 55, 18.2 akṣaraṃ tvakṣaraṃ jñeyaṃ brahmā caiva prajāpatiḥ //
ViSmṛ, 59, 20.1 tanniṣkṛtyarthaṃ ca brahmadevabhūtapitṛnarayajñān kuryāt //
ViSmṛ, 67, 19.1 brahmaṇe brahmapuruṣebhya iti madhye //
ViSmṛ, 67, 19.1 brahmaṇe brahmapuruṣebhya iti madhye //
ViSmṛ, 92, 7.1 śatadhenuprado brahmalokān //
Yājñavalkyasmṛti
YāSmṛ, 1, 10.1 brahmakṣatriyaviṭśūdrā varṇās tv ādyās trayo dvijāḥ /
YāSmṛ, 1, 19.2 prajāpatipitṛbrahmadevatīrthāny anukramāt //
YāSmṛ, 1, 37.2 brahmakṣatraviśāṃ kālaupanāyanikaḥ paraḥ //
YāSmṛ, 1, 50.2 brahmalokam avāpnoti na cehājāyate punaḥ //
YāSmṛ, 1, 102.2 bhūtapitramarabrahmamanuṣyāṇāṃ mahāmakhāḥ //
YāSmṛ, 1, 111.2 mānyāv etau gṛhasthasya brahmalokam abhīpsataḥ //
YāSmṛ, 1, 198.1 tapas taptvāsṛjad brahmā brāhmaṇān vedaguptaye /
YāSmṛ, 1, 212.2 tad dadat samavāpnoti brahmalokam avicyutam //
YāSmṛ, 1, 271.2 gaṇānām ādhipatye ca rudreṇa brahmaṇā tathā //
YāSmṛ, 1, 307.2 brahmaṇaiṣāṃ varo dattaḥ pūjitāḥ pūjayiṣyatha //
YāSmṛ, 1, 355.2 dharmo hi daṇḍarūpeṇa brahmaṇā nirmitaḥ purā //
YāSmṛ, 2, 110.1 tvaṃ viṣa brahmaṇaḥ putraḥ satyadharme vyavasthitaḥ /
YāSmṛ, 3, 129.1 yady evaṃ sa kathaṃ brahman pāpayoniṣu jāyate /
YāSmṛ, 3, 167.2 brahmalokam atikramya tena yāti parāṃ gatim //
YāSmṛ, 3, 207.1 mṛgāśvasūkaroṣṭrāṇāṃ brahmahā yonim ṛcchati /
YāSmṛ, 3, 209.1 brahmahā kṣayarogī syāt surāpaḥ śyāvadantakaḥ /
YāSmṛ, 3, 212.1 parasya yoṣitaṃ hṛtvā brahmasvam apahṛtya ca /
YāSmṛ, 3, 227.1 brahmahā madyapaḥ stenas tathaiva gurutalpagaḥ /
YāSmṛ, 3, 228.2 brahmahatyāsamaṃ jñeyam adhītasya ca nāśanam //
YāSmṛ, 3, 243.2 brahmahā dvādaśābdāni mitabhuk śuddhim āpnuyāt //
YāSmṛ, 3, 245.2 dṛṣṭvā pathi nirātaṅkaṃ kṛtvā tu brahmahā śuciḥ //
YāSmṛ, 3, 254.1 vālavāsā jaṭī vāpi brahmahatyāvrataṃ caret /
YāSmṛ, 3, 266.2 brahmahatyāvrataṃ vāpi vatsaratritayaṃ caret //
YāSmṛ, 3, 268.1 durvṛttabrahmaviṭkṣatraśūdrayoṣāḥ pramāpya tu /
YāSmṛ, 3, 302.1 trirātropoṣito japtvā brahmahā tv aghamarṣaṇam /
YāSmṛ, 3, 312.2 japtvā sahasraṃ gāyatryāḥ śudhyed brahmavadhād ṛte //
Śatakatraya
ŚTr, 1, 95.1 brahmā yena kulālavan niyamito brahmāṇḍabhāṇḍodare viṣṇur yena daśāvatāragahane kṣipto mahāsaṅkaṭe /
ŚTr, 2, 77.2 tatra pratyūham ādhātuṃ brahmāpi khalu kātaraḥ //
ŚTr, 3, 42.1 brahmendrādimarudgaṇāṃs tṛṇakaṇān yatra sthito manyate yatsvādād virasā bhavanti vibhavās trailokyarājyādayaḥ /
Abhidhānacintāmaṇi
AbhCint, 1, 42.2 brahmā yakṣeṭ kumāraḥ ṣaṇmukhapātālakiṃnarāḥ //
AbhCint, 1, 81.2 ahiṃsāsūnṛtāsteyabrahmākiṃcanatā yamāḥ //
AbhCint, 2, 7.1 saudharmeśānasanatkumāramāhendrabrahmalāntakajāḥ /
AbhCint, 2, 126.2 prajāpatirbrahmacaturmukhau bhavāntakṛjjagatkartṛsaroruhāsanau //
Aṣṭāvakragīta
Aṣṭāvakragīta, 2, 11.2 brahmādistambaparyantaṃ jagannāśe 'pi tiṣṭhataḥ //
Aṣṭāvakragīta, 4, 5.1 ā brahmastambaparyante bhūtagrāme caturvidhe /
Aṣṭāvakragīta, 11, 7.1 ā brahmastambaparyantam aham eveti niścayī /
Aṣṭāvakragīta, 12, 4.2 abhāvād adya he brahmann evam evāham āsthitaḥ //
Bhāgavatapurāṇa
BhāgPur, 1, 3, 3.1 nābhihradāmbujādāsīdbrahmā viśvasṛjāṃ patiḥ /
BhāgPur, 1, 3, 7.1 cacāra duścaraṃ brahmā brahmacaryam akhaṇḍitam /
BhāgPur, 1, 3, 20.2 avatāre ṣoḍaśame paśyan brahmadruho nṛpān //
BhāgPur, 1, 3, 40.2 idaṃ bhāgavataṃ nāma purāṇaṃ brahmasaṃmitam //
BhāgPur, 1, 5, 27.2 yayāham etat sadasat svamāyayā paśye mayi brahmaṇi kalpitaṃ pare //
BhāgPur, 1, 5, 32.1 etat saṃsūcitaṃ brahmaṃstāpatrayacikitsitam /
BhāgPur, 1, 5, 32.2 yadīśvare bhagavati karma brahmaṇi bhāvitam //
BhāgPur, 1, 5, 39.1 imaṃ svanigamaṃ brahmann avetya madanuṣṭhitam /
BhāgPur, 1, 6, 1.3 bhūyaḥ papraccha taṃ brahman vyāsaḥ satyavatīsutaḥ //
BhāgPur, 1, 6, 8.1 ahaṃ ca tadbrahmakule ūṣivāṃs tadupekṣayā /
BhāgPur, 1, 6, 28.1 evaṃ kṛṣṇamaterbrahman nāsaktasyāmalātmanaḥ /
BhāgPur, 1, 7, 48.1 yaiḥ kopitaṃ brahmakulaṃ rājanyairajitātmabhiḥ /
BhāgPur, 1, 8, 8.1 gantuṃ kṛtamatirbrahman dvārakāṃ ratham āsthitaḥ /
BhāgPur, 1, 8, 17.1 brahmatejovinirmuktair ātmajaiḥ saha kṛṣṇayā /
BhāgPur, 1, 9, 8.1 anye ca munayo brahman brahmarātādayo 'malāḥ /
BhāgPur, 1, 12, 1.2 aśvatthāmnopasṛṣṭena brahmaśīrṣṇorutejasā /
BhāgPur, 1, 12, 37.2 yayau dvāravatīṃ brahman sārjuno yadubhirvṛtaḥ //
BhāgPur, 1, 13, 4.1 gāndhārī draupadī brahman subhadrā cottarā kṛpī /
BhāgPur, 1, 14, 22.2 rājñaḥ pratyāgamadbrahman yadupuryāḥ kapidhvajaḥ //
BhāgPur, 1, 16, 23.2 vācaṃ devīṃ brahmakule kukarmaṇyabrahmaṇye rājakule kulāgryān //
BhāgPur, 1, 16, 34.1 brahmādayo bahutithaṃ yadapāṅgamokṣakāmāstapaḥ samacaran bhagavatprapannāḥ /
BhāgPur, 1, 18, 2.1 brahmakopotthitādyastu takṣakāt prāṇaviplavāt /
BhāgPur, 1, 18, 29.2 brāhmaṇaṃ pratyabhūdbrahman matsaro manyureva ca //
BhāgPur, 1, 18, 30.1 sa tu brahmaṛṣeraṃse gatāsum uragaṃ ruṣā /
BhāgPur, 1, 18, 39.1 sa vā āṅgiraso brahman śrutvā sutavilāpanam /
BhāgPur, 1, 19, 1.3 aho mayā nīcam anāryavat kṛtaṃ nirāgasi brahmaṇi gūḍhatejasi //
BhāgPur, 1, 19, 3.1 adyaiva rājyaṃ balam ṛddhakośaṃ prakopitabrahmakulānalo me /
BhāgPur, 1, 19, 32.2 aho adya vayaṃ brahman satsevyāḥ kṣatrabandhavaḥ /
BhāgPur, 1, 19, 39.1 nūnaṃ bhagavato brahman gṛheṣu gṛhamedhinām /
BhāgPur, 2, 1, 8.1 idaṃ bhāgavataṃ nāma purāṇaṃ brahmasaṃmitam /
BhāgPur, 2, 1, 22.2 yathā saṃdhāryate brahman dhāraṇā yatra saṃmatā /
BhāgPur, 2, 2, 24.1 vaiśvānaraṃ yāti vihāyasā gataḥ suṣumṇayā brahmapathena śociṣā /
BhāgPur, 2, 2, 32.2 ye vai purā brahmaṇa āha tuṣṭa ārādhito bhagavān vāsudevaḥ //
BhāgPur, 2, 3, 2.1 brahmavarcasakāmastu yajeta brahmaṇaḥ patim /
BhāgPur, 2, 4, 5.2 samīcīnaṃ vaco brahman sarvajñasya tavānagha /
BhāgPur, 2, 4, 8.1 nūnaṃ bhagavato brahman hareradbhutakarmaṇaḥ /
BhāgPur, 2, 5, 9.1 brahmovāca /
BhāgPur, 2, 5, 14.2 vāsudevāt paro brahman na cānyo 'rtho 'sti tattvataḥ //
BhāgPur, 2, 5, 20.2 svalakṣitagatirbrahman sarveṣāṃ mama ceśvaraḥ //
BhāgPur, 2, 5, 39.2 mūrdhabhiḥ satyalokastu brahmalokaḥ sanātanaḥ //
BhāgPur, 2, 6, 1.1 brahmovāca /
BhāgPur, 2, 6, 17.2 mahimaiṣa tato brahman puruṣasya duratyayaḥ //
BhāgPur, 2, 7, 1.1 brahmovāca /
BhāgPur, 2, 8, 1.2 brahmaṇā codito brahman guṇākhyāne 'guṇasya ca /
BhāgPur, 2, 8, 1.2 brahmaṇā codito brahman guṇākhyāne 'guṇasya ca /
BhāgPur, 2, 8, 7.1 yadadhātumato brahman dehārambho 'sya dhātubhiḥ /
BhāgPur, 2, 8, 26.1 na me 'savaḥ parāyanti brahmann anaśanādamī /
BhāgPur, 2, 8, 28.1 prāha bhāgavataṃ nāma purāṇaṃ brahmasaṃmitam /
BhāgPur, 2, 8, 28.2 brahmaṇe bhagavatproktaṃ brahmakalpa upāgate //
BhāgPur, 2, 8, 28.2 brahmaṇe bhagavatproktaṃ brahmakalpa upāgate //
BhāgPur, 2, 9, 4.2 brahmaṇe darśayan rūpam avyalīkavratādṛtaḥ //
BhāgPur, 2, 9, 20.2 brahmañchreyaḥpariśrāmaḥ puṃsāṃ maddarśanāvadhiḥ //
BhāgPur, 2, 9, 24.1 brahmovāca /
BhāgPur, 2, 10, 3.2 brahmaṇo guṇavaiṣamyādvisargaḥ pauruṣaḥ smṛtaḥ //
BhāgPur, 2, 10, 36.1 sa vācyavācakatayā bhagavān brahmarūpadhṛk /
BhāgPur, 2, 10, 46.1 ayaṃ tu brahmaṇaḥ kalpaḥ savikalpa udāhṛtaḥ /
BhāgPur, 3, 4, 29.2 brahmaśāpāpadeśena kālenāmoghavāñchitaḥ /
BhāgPur, 3, 5, 35.1 jyotiṣāmbho 'nusaṃsṛṣṭaṃ vikurvad brahmavīkṣitam /
BhāgPur, 3, 7, 2.2 brahman kathaṃ bhagavataś cinmātrasyāvikāriṇaḥ /
BhāgPur, 3, 7, 33.1 śrāddhasya ca vidhiṃ brahman pitṝṇāṃ sargam eva ca /
BhāgPur, 3, 9, 1.1 brahmovāca /
BhāgPur, 3, 9, 27.1 athābhipretam anvīkṣya brahmaṇo madhusūdanaḥ /
BhāgPur, 3, 9, 30.2 tābhyām antarhṛdi brahman lokān drakṣyasy apāvṛtān //
BhāgPur, 3, 9, 31.2 draṣṭāsi māṃ tataṃ brahman mayi lokāṃs tvam ātmanaḥ //
BhāgPur, 3, 10, 1.2 antarhite bhagavati brahmā lokapitāmahaḥ /
BhāgPur, 3, 10, 10.3 kālākhyaṃ lakṣaṇaṃ brahman yathā varṇaya naḥ prabho //
BhāgPur, 3, 10, 12.1 viśvaṃ vai brahmatanmātraṃ saṃsthitaṃ viṣṇumāyayā /
BhāgPur, 3, 11, 23.1 trilokyā yugasāhasraṃ bahir ā brahmaṇo dinam /
BhāgPur, 3, 11, 35.2 kalpo yatrābhavad brahmā śabdabrahmeti yaṃ viduḥ //
BhāgPur, 3, 12, 48.2 brahmāvabhāti vitato nānāśaktyupabṛṃhitaḥ //
BhāgPur, 3, 13, 9.1 brahmovāca /
BhāgPur, 3, 13, 23.1 iti mīmāṃsatas tasya brahmaṇaḥ saha sūnubhiḥ /
BhāgPur, 3, 13, 24.1 brahmāṇaṃ harṣayāmāsa haris tāṃś ca dvijottamān /
BhāgPur, 3, 13, 26.1 teṣāṃ satāṃ vedavitānamūrtir brahmāvadhāryātmaguṇānuvādam /
BhāgPur, 3, 14, 3.2 daityarājasya ca brahman kasmāddhetor abhūn mṛdhaḥ //
BhāgPur, 3, 14, 7.2 brahmaṇā devadevena devānām anupṛcchatām //
BhāgPur, 3, 14, 29.1 brahmādayo yatkṛtasetupālā yatkāraṇaṃ viśvam idaṃ ca māyā /
BhāgPur, 3, 14, 34.2 na me garbham imaṃ brahman bhūtānām ṛṣabho 'vadhīt /
BhāgPur, 3, 15, 12.1 brahmovāca /
BhāgPur, 3, 16, 1.1 brahmovāca /
BhāgPur, 3, 16, 13.1 brahmovāca /
BhāgPur, 3, 16, 27.1 brahmovāca /
BhāgPur, 3, 16, 29.2 brahmatejaḥ samartho 'pi hantuṃ necche mataṃ tu me //
BhāgPur, 3, 16, 31.1 mayi saṃrambhayogena nistīrya brahmahelanam /
BhāgPur, 3, 16, 33.2 hataśriyau brahmaśāpād abhūtāṃ vigatasmayau //
BhāgPur, 3, 17, 15.2 brahmaputrān ṛte bhītā menire viśvasamplavam //
BhāgPur, 3, 18, 22.1 brahmovāca /
BhāgPur, 3, 19, 37.2 śṛṇoti gāyaty anumodate 'ñjasā vimucyate brahmavadhād api dvijāḥ //
BhāgPur, 3, 20, 9.3 kim ārabhata me brahman prabrūhy avyaktamārgavit //
BhāgPur, 3, 20, 10.2 te vai brahmaṇa ādeśāt katham etad abhāvayan //
BhāgPur, 3, 21, 3.1 tasya vai duhitā brahman devahūtīti viśrutā /
BhāgPur, 3, 21, 5.1 rucir yo bhagavān brahman dakṣo vā brahmaṇaḥ sutaḥ /
BhāgPur, 3, 21, 5.1 rucir yo bhagavān brahman dakṣo vā brahmaṇaḥ sutaḥ /
BhāgPur, 3, 21, 6.2 prajāḥ sṛjeti bhagavān kardamo brahmaṇoditaḥ /
BhāgPur, 3, 21, 28.2 sā tvāṃ brahman nṛpavadhūḥ kāmam āśu bhajiṣyati //
BhāgPur, 3, 22, 2.2 brahmāsṛjat svamukhato yuṣmān ātmaparīpsayā /
BhāgPur, 3, 23, 52.1 brahman duhitṛbhis tubhyaṃ vimṛgyāḥ patayaḥ samāḥ /
BhāgPur, 3, 24, 12.1 brahmovāca /
BhāgPur, 3, 26, 15.1 etāvān eva saṃkhyāto brahmaṇaḥ saguṇasya ha /
BhāgPur, 3, 26, 69.1 buddhyā brahmāpi hṛdayaṃ nodatiṣṭhat tadā virāṭ /
BhāgPur, 3, 27, 17.2 puruṣaṃ prakṛtir brahman na vimuñcati karhicit /
BhāgPur, 3, 32, 8.1 dviparārdhāvasāne yaḥ pralayo brahmaṇas tu te /
BhāgPur, 3, 33, 24.2 yuktānuṣṭhānajātena jñānena brahmahetunā //
BhāgPur, 3, 33, 30.2 ātmānaṃ brahmanirvāṇaṃ bhagavantam avāpa ha //
BhāgPur, 4, 1, 11.1 dakṣāya brahmaputrāya prasūtiṃ bhagavān manuḥ /
BhāgPur, 4, 1, 15.2 dattaṃ durvāsasaṃ somam ātmeśabrahmasambhavān //
BhāgPur, 4, 1, 17.2 brahmaṇā coditaḥ sṛṣṭāv atrir brahmavidāṃ varaḥ /
BhāgPur, 4, 1, 27.3 te brahmaviṣṇugiriśāḥ praṇato 'smy ahaṃ vastebhyaḥ ka eva bhavatāṃ ma ihopahūtaḥ //
BhāgPur, 4, 1, 30.3 satsaṅkalpasya te brahman yad vai dhyāyati te vayam //
BhāgPur, 4, 1, 33.1 somo 'bhūd brahmaṇo 'ṃśena datto viṣṇos tu yogavit /
BhāgPur, 4, 1, 54.2 devā brahmādayaḥ sarve upatasthur abhiṣṭavaiḥ //
BhāgPur, 4, 2, 3.1 etad ākhyāhi me brahman jāmātuḥ śvaśurasya ca /
BhāgPur, 4, 3, 2.1 yadābhiṣikto dakṣas tu brahmaṇā parameṣṭhinā /
BhāgPur, 4, 4, 16.1 kiṃvā śivākhyam aśivaṃ na vidus tvad anye brahmādayas tam avakīrya jaṭāḥ śmaśāne /
BhāgPur, 4, 4, 20.2 virodhi tad yaugapadaikakartari dvayaṃ tathā brahmaṇi karma narcchati //
BhāgPur, 4, 6, 42.1 brahmovāca /
BhāgPur, 4, 6, 42.3 śakteḥ śivasya ca paraṃ yat tad brahmā nirantaram //
BhāgPur, 4, 7, 13.3 na brahmabandhuṣu ca vāṃ bhagavann avajñā tubhyaṃ hareś ca kuta eva dhṛtavrateṣu //
BhāgPur, 4, 7, 16.2 kṣamāpyaivaṃ sa mīḍhvāṃsaṃ brahmaṇā cānumantritaḥ /
BhāgPur, 4, 7, 22.2 praṇemuḥ sahasotthāya brahmendratryakṣanāyakāḥ //
BhāgPur, 4, 7, 30.2 yan māyayā gahanayāpahṛtātmabodhā brahmādayas tanubhṛtas tamasi svapantaḥ /
BhāgPur, 4, 7, 31.1 brahmovāca /
BhāgPur, 4, 7, 40.1 brahmovāca /
BhāgPur, 4, 7, 43.2 aṃśāṃśās te deva marīcyādaya ete brahmendrādyā devagaṇā rudrapurogāḥ /
BhāgPur, 4, 7, 50.2 ahaṃ brahmā ca śarvaś ca jagataḥ kāraṇaṃ param /
BhāgPur, 4, 7, 52.1 tasmin brahmaṇy advitīye kevale paramātmani /
BhāgPur, 4, 7, 52.2 brahmarudrau ca bhūtāni bhedenājño 'nupaśyati //
BhāgPur, 4, 7, 54.2 sarvabhūtātmanāṃ brahman sa śāntim adhigacchati //
BhāgPur, 4, 8, 1.3 naite gṛhān brahmasutā hy āvasannūrdhvaretasaḥ //
BhāgPur, 4, 8, 37.2 brūhy asmatpitṛbhir brahmann anyair apy anadhiṣṭhitam //
BhāgPur, 4, 8, 65.2 suto me bālako brahman straiṇenākaruṇātmanā /
BhāgPur, 4, 8, 66.1 apy anāthaṃ vane brahman mā smādanty arbhakaṃ vṛkāḥ /
BhāgPur, 4, 13, 5.2 mahyaṃ śuśrūṣave brahmankārtsnyenācaṣṭumarhasi //
BhāgPur, 4, 13, 24.1 etadākhyāhi me brahmansunīthātmajaceṣṭitam /
BhāgPur, 4, 15, 9.1 brahmā jagadgururdevaiḥ sahāsṛtya sureśvaraiḥ /
BhāgPur, 4, 15, 16.1 brahmā brahmamayaṃ varma bhāratī hāramuttamam /
BhāgPur, 4, 17, 5.1 sanatkumārādbhagavato brahmanbrahmaviduttamāt /
BhāgPur, 4, 18, 6.1 purā sṛṣṭā hyoṣadhayo brahmaṇā yā viśāmpate /
BhāgPur, 4, 19, 4.1 anvito brahmaśarvābhyāṃ lokapālaiḥ sahānugaiḥ /
BhāgPur, 4, 21, 39.2 tadeva taddharmaparairvinītaiḥ sarvātmanā brahmakulaṃ niṣevyatām //
BhāgPur, 4, 21, 44.2 prasīdatāṃ brahmakulaṃ gavāṃ ca janārdanaḥ sānucaraśca mahyam //
BhāgPur, 4, 21, 46.2 brahmadaṇḍahataḥ pāpo yadveno 'tyatarattamaḥ //
BhāgPur, 4, 22, 41.2 sa evaṃ brahmaputreṇa kumāreṇātmamedhasā /
BhāgPur, 4, 22, 42.3 tamāpādayituṃ brahmanbhagavanyūyamāgatāḥ //
BhāgPur, 4, 22, 44.1 prāṇā dārāḥ sutā brahmangṛhāśca saparicchadāḥ /
BhāgPur, 4, 23, 10.2 bhaktirbhagavati brahmaṇyananyaviṣayābhavat //
BhāgPur, 4, 24, 16.3 yadutāha haraḥ prītastanno brahmanvadārthavat //
BhāgPur, 4, 24, 68.1 atha tvamasi no brahmanparamātmanvipaścitām /
BhāgPur, 4, 27, 21.1 kadācidaṭamānā sā brahmalokānmahīṃ gatam /
BhāgPur, 8, 6, 8.1 śrībrahmovāca /
BhāgPur, 8, 6, 18.2 hanta brahmannaho śambho he devā mama bhāṣitam /
BhāgPur, 8, 7, 23.2 dhatse yadā svadṛg bhūman brahmaviṣṇuśivābhidhām //
BhāgPur, 8, 7, 34.2 brahmādayaḥ kimuta saṃstavane vayaṃ tu tatsargasargaviṣayā api śaktimātram //
BhāgPur, 8, 7, 45.2 prajā dākṣāyaṇī brahmā vaikuṇṭhaśca śaśaṃsire //
BhāgPur, 8, 8, 28.1 brahmarudrāṅgiromukhyāḥ sarve viśvasṛjo vibhum /
BhāgPur, 10, 1, 17.2 ākrāntā bhūribhāreṇa brahmāṇaṃ śaraṇaṃ yayau //
BhāgPur, 10, 1, 19.1 brahmā tadupadhāryātha saha devaistayā saha /
BhāgPur, 10, 2, 25.1 brahmā bhavaśca tatraitya munibhirnāradādibhiḥ /
BhāgPur, 10, 2, 42.3 brahmeśānau purodhāya devāḥ pratiyayurdivam //
BhāgPur, 10, 3, 33.1 yuvāṃ vai brahmaṇādiṣṭau prajāsarge yadā tataḥ /
BhāgPur, 10, 4, 16.2 kānlokānvai gamiṣyāmi brahmaheva mṛtaḥ śvasan //
BhāgPur, 10, 4, 36.3 kimindreṇālpavīryeṇa brahmaṇā vā tapasyatā //
BhāgPur, 10, 4, 39.2 tasya ca brahmagoviprāstapo yajñāḥ sadakṣiṇāḥ //
BhāgPur, 10, 4, 43.3 brahmahiṃsāṃ hitaṃ mene kālapāśāvṛto 'suraḥ //
BhāgPur, 11, 2, 7.1 brahmaṃs tathāpi pṛcchāmo dharmān bhāgavatāṃs tava /
BhāgPur, 11, 2, 16.2 avatīrṇaṃ sutaśataṃ tasyāsīd brahmapāragam //
BhāgPur, 11, 2, 27.1 tān rocamānān svarucā brahmaputropamān nava /
BhāgPur, 11, 3, 42.2 nābruvan brahmaṇaḥ putrās tatra kāraṇam ucyatām //
BhāgPur, 11, 5, 52.2 sa vidhūyeha śamalaṃ brahmabhūyāya kalpate //
BhāgPur, 11, 6, 1.2 atha brahmātmajaiḥ devaiḥ prajeśair āvṛto 'bhyagāt /
BhāgPur, 11, 6, 14.1 nasy otagāva iva yasya vaśe bhavanti brahmādayas tanubhṛto mithur ardyamānāḥ /
BhāgPur, 11, 6, 21.1 śrībrahmovāca /
BhāgPur, 11, 6, 31.2 yāsyāmi bhavanaṃ brahmann etadante tavānagha //
BhāgPur, 11, 7, 1.3 brahmā bhavo lokapālāḥ svarvāsaṃ me 'bhikāṅkṣiṇaḥ //
BhāgPur, 11, 7, 2.2 yadartham avatīrṇo 'ham aṃśena brahmaṇārthitaḥ //
BhāgPur, 11, 7, 17.2 sarve vimohitadhiyas tava māyayeme brahmādayas tanubhṛto bahirarthabhāvāḥ //
BhāgPur, 11, 7, 26.2 kuto buddhir iyaṃ brahmann akartuḥ suviśāradā /
BhāgPur, 11, 7, 30.1 tvaṃ hi naḥ pṛcchatāṃ brahmann ātmany ānandakāraṇam /
BhāgPur, 11, 7, 42.1 antarhitaś ca sthirajaṅgameṣu brahmātmabhāvena samanvayena /
BhāgPur, 11, 9, 28.2 tais tair atuṣṭahṛdayaḥ puruṣaṃ vidhāya brahmāvalokadhiṣaṇaṃ mudam āpa devaḥ //
BhāgPur, 11, 10, 30.2 brahmaṇo 'pi bhayaṃ matto dviparārdhaparāyuṣaḥ //
BhāgPur, 11, 13, 20.2 brahmāṇam agrataḥ kṛtvā papracchuḥ ko bhavān iti //
BhāgPur, 11, 14, 3.3 mayādau brahmaṇe proktā dharmo yasyāṃ madātmakaḥ //
BhāgPur, 11, 14, 4.2 tato bhṛgvādayo 'gṛhṇan sapta brahmamaharṣayaḥ //
BhāgPur, 11, 17, 3.2 yat tena haṃsarūpeṇa brahmaṇe 'bhyāttha mādhava //
BhāgPur, 11, 17, 16.2 madbhaktiś ca dayā satyaṃ brahmaprakṛtayas tv imāḥ //
BhāgPur, 11, 17, 18.1 āstikyaṃ dānaniṣṭhā ca adambho brahmasevanam /
BhāgPur, 11, 17, 31.1 yady asau chandasāṃ lokam ārokṣyan brahmaviṣṭapam /
BhāgPur, 11, 21, 37.1 mayopabṛṃhitaṃ bhūmnā brahmaṇānantaśaktinā /
Bhāratamañjarī
BhāMañj, 1, 82.2 adarśanaṃ gataḥ prāpa pratiṣṭhāṃ brahmaṇo varāt //
BhāMañj, 1, 217.1 tadbhārapīḍitā pṛthvī brahmāṇaṃ śaraṇaṃ gatā /
BhāMañj, 1, 387.1 brahmaloke purā yajvā manuvaṃśyo mahātithiḥ /
BhāMañj, 1, 392.1 tatkopādbrahmaṇā śaptaḥ sa papāta tato bhuvi /
BhāMañj, 1, 393.1 tasmin avasare gaṅgā nivṛttā brahmalokataḥ /
BhāMañj, 1, 405.2 śaṃtanuḥ śāntavayaso brahmaśāpānmahātithiḥ //
BhāMañj, 1, 531.1 yājino 'pi gatiḥ svarge brahmaputrasya sundarī /
BhāMañj, 1, 623.1 taṃ prāha drupado brahmanmūrkho 'si bata mandadhīḥ /
BhāMañj, 1, 960.1 brahmatejo durādharṣaṃ jito vijñāya kauśikaḥ /
BhāMañj, 1, 1062.2 aho nu brahmasadṛśaṃ jāḍyamasya pramādinaḥ //
BhāMañj, 1, 1089.2 nyavartanta mahīpālā brahmatejoviśaṅkitāḥ //
BhāMañj, 1, 1210.2 niyogādbrahmaṇaḥ kṣipraṃ sā kṛtā viśvakarmaṇā //
BhāMañj, 1, 1227.2 brahmasvavipralopaṃ ca na sehe mānināṃ varaḥ //
BhāMañj, 1, 1336.1 khāṇḍavaṃ brahmaṇādiṣṭaṃ sattvāḍhyaṃ dagdhumāyayau /
BhāMañj, 5, 426.2 evaṃvidhā munivadhūryogyā brahmaniketane /
BhāMañj, 5, 470.2 ārjavaṃ brahmasulabhaṃ na te kṣatriya śobhate //
BhāMañj, 6, 114.1 brahmādibhirbhūtasargaścakravatparivartate /
BhāMañj, 6, 130.1 brahmarudramarudvahnimunīndrabhujagākulam /
BhāMañj, 6, 161.1 ūrdhvamūlaṃ bhavāśvattham ābrahmasadanoditam /
BhāMañj, 6, 466.2 brahmalokābhikāmeṣu yudhyamāneṣu rājasu //
BhāMañj, 7, 211.2 nṛpānbrahmavasātīyāngadayāpātayaddaśa //
BhāMañj, 8, 43.2 brahmāṇaṃ viśvakartāraṃ sārathye paryakalpayan //
BhāMañj, 9, 25.1 brahmalokābhikāmeṣu yudhyamāneṣu rājasu /
BhāMañj, 10, 46.1 vasiṣṭhena jitaḥ pūrvaṃ dhenuhṛdbrahmatejasā /
BhāMañj, 10, 46.2 rājanyavaṃśyo yatrāpa brahmatāṃ kauśiko muniḥ //
BhāMañj, 11, 76.3 apāṇḍavaṃ jagatkartuṃ brahmaśīrṣāstramādade //
BhāMañj, 12, 82.2 ye tvakhaṇḍitasattvasthāste brahmabhuvanaṃ śritāḥ //
BhāMañj, 13, 208.2 sānugaḥ prayayau draṣṭuṃ brahmāṇamiva vāsavaḥ //
BhāMañj, 13, 305.2 sarve prayānti narakaṃ yathā brahmasvahāriṇaḥ //
BhāMañj, 13, 327.1 iti rājabalaṃ brahmabālānuprāṇitaṃ sadā /
BhāMañj, 13, 671.1 brahmahā dvādaśa samāḥ kapālāṅko vrataṃ caret /
BhāMañj, 13, 675.2 sa babhūva trinetrasya brahmavākyātkarāgragaḥ //
BhāMañj, 13, 687.1 brahmandāridryamunnidraṃ tavaitatpradahāmyaham /
BhāMañj, 13, 747.2 aviluptaḥ kathaṃ brahmannityatuṣṭo 'bhilakṣyase //
BhāMañj, 13, 817.2 brahmāṇamaviśatsākṣātprādeśapuruṣākṛti //
BhāMañj, 13, 867.2 papraccha gatvā brahmāṇaṃ naṣṭe vairocane purā //
BhāMañj, 13, 874.1 brahmadattā kva sā hemamālā maulimatastava /
BhāMañj, 13, 945.1 uvāca tāṃ tato brahmā tvaṃ śanaiḥ saṃhara prajāḥ /
BhāMañj, 13, 950.1 iti mṛtyuḥ purā sṛṣṭvā brahmaṇā sarvasaṃhṛtiḥ /
BhāMañj, 13, 957.2 tulādharo 'bravīdbrahmandharmo hi gaganātmakaḥ //
BhāMañj, 13, 1012.1 viratā brahmaṇo vākyādbrahmahatyā sureśvaram /
BhāMañj, 13, 1018.1 brahmaṇā duḥsahaḥ so 'tha vinyastaḥ kila bhāgaśaḥ /
BhāMañj, 13, 1200.1 oṃ jaya ajita avyaya aprameya ananta acyuta aparimita acala acintya apratihata abhava mahāvibhava niratiśaya nirañjana nirlepa niṣprapañca nirupama nirvikāra nirguṇa nityodita viśva viśvarūpa viśveśvara viśvasamuddharaṇa śuddhasūkṣma dhruva śāśvata śānta saṃvitsvarūpa paramānandamandira bhaktimandākinīmarāla svecchāśaktivyaktīkṛtanijaprasāra lakṣmīlatāvasanta madhuvadhūgaṇḍapāṇḍimaprada suramahiṣīvibhramavirāma ānandasyandarasendumaṇḍala akhaṇḍitaprasādamaṇḍitākhaṇḍala kaustubhaprabhāracitakamalākucakuṅkumabhaṅga apariṣvaṅgasaṅgamākulīkṛtasvarbhānubhāminīloka daṃṣṭrendukalālekhāyitavasudhābhirāmamahāvarāha hiraṇyakaśipukānanadavānala vāmanalīlāsaṃpadavāmanīkṛtasuraiśvarya caraṇanakhamayūkhāyitasvarvāhinīpravāha kṣatrakṣayādhvaroddīpitakuṭhārānala daśavadanavadanakandukavinodānandita kāliyakulakamalinīkuñjara rukmiṇīkapoladantapattrīkṛtapāñcajanyaprabhāpura vidrumadrumāyitakaiṭabharudhirāruṇorustambha brahmapadmapadmākaraturagamukhakhalīnakhanakhanāyamānasāmavedoccāra /
BhāMañj, 13, 1266.2 niḥśaṅko madgirā brahmanramasva mama bhāryayā //
BhāMañj, 13, 1301.1 purā vane śūdramuner brahmarṣir abhavat sakhā /
BhāMañj, 13, 1304.1 sa śūdro 'bhūtkṣitipatiḥ sa brahmarṣiḥ purohitaḥ /
BhāMañj, 13, 1307.1 brahmarṣiśca bhavānmahyamupadeśaṃ vyadhātsakṛt /
BhāMañj, 13, 1371.2 brahmopendrendravapuṣe triguṇāya trimūrtaye //
BhāMañj, 13, 1536.1 brahmasvavarjaṃ sarvasvaṃ dattvā durgāṇi saṃtaret /
BhāMañj, 13, 1536.2 brahmasvaśalyaṃ hi nṛṇāṃ tīvrapātaṃ pracakṣate //
BhāMañj, 13, 1538.2 nṛgo 'haṃ nṛpatirbrahmaśāpādyāto daśāmimām //
BhāMañj, 13, 1547.1 uddālakasya brahmarṣeḥ pituḥ kopānmahāmuniḥ /
BhāMañj, 13, 1632.1 punaḥ pṛṣṭo nṛpatinā gatiṃ brahmasvahāriṇām /
BhāMañj, 13, 1632.2 ūce śāntanavo rājanbrahmasvaṃ viṣamaṃ viṣam //
BhāMañj, 13, 1637.2 tenāvasthāmimāṃ prāptaḥ paśya brahmasvagauravam //
BhāMañj, 13, 1654.1 saśarīraḥ purā rājā brahmalokaṃ bhagīrathaḥ /
BhāMañj, 13, 1773.1 munīndrajuṣṭe sadasi brahmaloka ivāpare /
BhāMañj, 14, 39.1 aho nu brahmakopāgnirahalyāvallabhasya te /
BhāMañj, 14, 65.2 nāhamasmīti mantreṇa mucyate brahmadīkṣitaḥ //
BhāMañj, 14, 86.1 iti brahmoditaṃ jñānaṃ śiṣyāya guruṇā purā /
BhāMañj, 14, 186.2 visṛṣṭeṣvabhavatko 'pi brahmasaṅghamahotsavaḥ //
BhāMañj, 17, 26.1 strīvadhenaiva sadṛśaṃ brahmasvaharaṇena ca /
BhāMañj, 19, 19.1 sā lokānbrahmalokāntānaśeṣānvidrutā javāt /
Devīkālottarāgama
DevīĀgama, 1, 6.1 sa brahmā sa śivo viṣṇuḥ sa indraḥ sa ṣaḍānanaḥ /
DevīĀgama, 1, 56.1 brahmādibhirdevamanuṣyanāgair gandharvayakṣāpsarasāṃ gaṇaiśca /
Garuḍapurāṇa
GarPur, 1, 1, 2.1 namasyāmi hariṃ rudraṃ brahmāṇaṃ ca gaṇādhipam /
GarPur, 1, 1, 14.2 cacāra duścaraṃ brahman brahmacaryamakhaṇḍitam //
GarPur, 1, 1, 28.1 avatāre ṣoḍaśame paśyanbrahmadruho nṛpān /
GarPur, 1, 2, 5.3 saha nāradadakṣādyairbrahmā māmuktavānyathā //
GarPur, 1, 2, 6.3 brahmā śrīgāruḍaṃ puṇyaṃ purāṇaṃ sāravācakam //
GarPur, 1, 2, 7.3 sāraṃ brūhīti papracchurbrahmāṇaṃ brahmalokagam //
GarPur, 1, 2, 7.3 sāraṃ brūhīti papracchurbrahmāṇaṃ brahmalokagam //
GarPur, 1, 2, 8.1 brahmovāca /
GarPur, 1, 2, 9.3 purāṇaṃ gāruḍaṃ sāraṃ brūhi brahmanmahārthakam //
GarPur, 1, 2, 10.1 brahmovāca /
GarPur, 1, 2, 20.1 purāṇapuruṣaḥ prokto brahmā prokto dvijātiṣu /
GarPur, 1, 2, 30.1 brahmovāca /
GarPur, 1, 2, 32.1 brahmovāca /
GarPur, 1, 2, 38.3 śṛṇu rudra pravakṣyāmi brahmaṇā ca suraiḥ saha //
GarPur, 1, 2, 46.2 ahaṃ brahmā sarvalokaḥ sarvadevātmako hyaham //
GarPur, 1, 3, 1.2 iti rudrābjajo viṣṇoḥ śuśrāva brahmaṇo muniḥ /
GarPur, 1, 4, 9.1 brahmā caturmukho bhūtvā rajomātrādhikaḥ sadā /
GarPur, 1, 4, 11.2 brahmā bhūtvāsṛjadviṣṇurjagatpāti hariḥ svayam //
GarPur, 1, 4, 12.2 brahmā tu sṛṣṭikāle 'smiñjamadhyagatāṃ mahīm //
GarPur, 1, 4, 14.1 prathamo mahataḥ sargo virūpo brahmaṇastu saḥ /
GarPur, 1, 4, 20.1 brahmaṇaḥ kurvataḥ sṛṣṭiṃ jajñire mānasāḥ sutāḥ /
GarPur, 1, 4, 24.1 sattvodriktāstu mukhataḥ sambhūtā brahmaṇo hara /
GarPur, 1, 4, 36.1 brahmaloko brāhmaṇānāṃ śākraḥ kṣattriyajanmanām /
GarPur, 1, 4, 37.1 brahmacārivratasthānāṃ brahmalokaḥ prajāyate /
GarPur, 1, 5, 6.2 dadau tā brahmaputrebhyaḥ satīṃ rudrāya dattavān //
GarPur, 1, 8, 14.1 brahmāṇaṃ sarvagātreṣu karayoḥ śrīdharaṃ tathā /
GarPur, 1, 8, 15.2 aniruddhaṃ paścime ca brahmāṇaṃ cottare nyaset //
GarPur, 1, 11, 36.2 nārāyaṇastathā brahmā viṣṇuḥ siṃho varāharāṭ //
GarPur, 1, 12, 3.39 kṣaiṃ narasiṃhāya bhūr varāhya kaṃ vainateyāya jaṃ khaṃ vaṃ sudarśanāya khaṃ caṃ phaṃ ṣaṃ gadāyai vaṃ laṃ maṃ kṣaṃ pāñcajanyāya ghaṃ ḍhaṃ bhaṃ haṃ śriyai gaṃ ḍaṃ vaṃ śaṃ puṣṭyai dhaṃ vaṃ vanamālāyai daṃ śaṃ śrīvatsāya chaṃ ḍaṃ yaṃ kaustubhāya śaṃ śārṅgāya iṃ iṣudhibhyāṃ caṃ carmaṇe khaṃ khaḍgāya indrāya surāya partaye agnaye tejo'dhipataye yamāya dharmādhipataye kṣaṃ nairṛtāya rakṣo'dhipataye varuṇāya jalādhipataye yoṃ vāyave prāṇādhipataye dhāṃ dhanadāya dhanādhipataye hāṃ īśānāya vidyādhipataye oṃ vajrāya śaktyai oṃ daṇḍāya khaḍgāya oṃ pāśāya dhvajāya gadāyai triśūlāya laṃ anantāya pātālādhipataye khaṃ brahmaṇe sarvalokādhipataye oṃ namo bhagavate vāsudevāya namaḥ /
GarPur, 1, 14, 3.1 vāsudevo jagannātho brahmātmāsmyahameva hi /
GarPur, 1, 15, 67.1 indrātmā caiva brahmātmā rudrātmā ca manostathā /
GarPur, 1, 15, 108.1 brahmaṇaḥ kṣobhakaścaiva rudrasya kṣobhakastathā /
GarPur, 1, 18, 20.1 evaṃ śivāya kṛṣṇāya brahmaṇe ca gaṇāya ca /
GarPur, 1, 23, 17.1 śrīrastraṃ vāstvadhipatiṃ brahmāṇaṃ ca gaṇaṃ gurum /
GarPur, 1, 23, 35.1 yaḥ śivaḥ sa harirbrahmā so 'haṃ brahmāsmi śaṅkara //
GarPur, 1, 23, 35.1 yaḥ śivaḥ sa harirbrahmā so 'haṃ brahmāsmi śaṅkara //
GarPur, 1, 23, 37.2 indro deho brahmahetuścaturastraṃ ca maṇḍalam //
GarPur, 1, 30, 9.16 oṃ brahmaṇe namaḥ /
GarPur, 1, 30, 9.28 oṃ brahmaṇe namaḥ /
GarPur, 1, 31, 22.22 oṃ brahmaṇe namaḥ /
GarPur, 1, 31, 22.37 oṃ brahmaṇe lokādhipataye savāhanaparivārāya namaḥ /
GarPur, 1, 31, 27.2 brahmendrarudravandyāya sarveśāya namonamaḥ //
GarPur, 1, 32, 18.38 oṃ brahmaṇe namaḥ /
GarPur, 1, 32, 27.1 adho nāgaṃ tadūrdhvaṃ tu brahmāṇaṃ pūjayetsudhīḥ /
GarPur, 1, 32, 33.1 sṛṣṭisaṃhārakartre ca brahmaṇaḥ pataye namaḥ /
GarPur, 1, 32, 35.2 brahmaviṣṇvīśarūpāya mokṣadāya namonamaḥ //
GarPur, 1, 34, 43.1 brahmāṇaṃ nāradaṃ siddhaṃ guruṃ paraguruṃ tathā /
GarPur, 1, 34, 45.1 somamīśānamevaṃ vai brahmāṇaṃ paripūjayet /
GarPur, 1, 34, 54.1 triguṇāyāguṇāyaiva brahmaviṣṇusvarūpiṇe /
GarPur, 1, 35, 2.1 brahmaśīrṣā rudraśikhā viṣṇorhṛdayasaṃśritā /
GarPur, 1, 36, 15.1 tripadā yā tu gāyattrī brahmaviṣṇumaheśvarī /
GarPur, 1, 36, 16.1 sarvapāpavinirmukto brahmalokamavāpnuyāt /
GarPur, 1, 37, 3.1 trisandhyaṃ brahmalokī syācchataṃ japtvā jalaṃ pibet /
GarPur, 1, 37, 9.2 brahmaṇā samanujñātā gaccha devi yathāsukham //
GarPur, 1, 38, 7.1 oṃ namo bhagavati cāmuṇḍe śmaśānavāsini kapālahaste mahāpretasamārūḍhe mahāvimānamālākule kālarātri bahugaṇaparivṛte mahāmukhe bahubhuje sughaṇṭāḍamarukiṅkiṇīke aṭṭāṭṭahāse kilikili huṃ sarvanādaśabdabahule gajacarmaprāvṛtaśarīre rudhiramāṃsadigdhe lolagrajihve mahārākṣasi raudradaṃṣṭrākarāle bhīmāṭṭāṭṭahāse sphuritavidyutsamaprabhe cala cala karālanetre hilihili lalajjihve hraiṃ hrīṃ bhṛkuṭimukhi oṃ kārabhadrāsane kapālamālāveṣṭite jaṭāmukuṭaśaśāṅkadhāriṇi aṭṭāṭṭahāse kilikili huṃhuṃ daṃṣṭrāghorāndhakāriṇi sarvavighnavināśini idaṃ karma sādhaya sādhaya śīghraṃ kuru kuru kaha kaha aṅkuśe samanupraveśaya vargaṃ vargaṃ kampaya kampaya cala cala cālaya cālaya rudhiramāṃsamadyapriye hana hana kuṭṭa kuṭṭa chinda chinda māraya māraya anubūma anubūma vajraśarīraṃ sādhaya sādhaya trailokyagatamapi duṣṭamaduṣṭaṃ vā gṛhītamagṛhītam āveśaya āveśaya krāmaya krāmaya nṛtya nṛtya bandha bandha valga valga koṭarākṣi ūrdhvakeśi ulūkavadane karakiṅkiṇi karaṅkamālādhāriṇi daha daha paca paca gṛhṇa gṛhṇa maṇḍalamadhye praveśaya praveśaya kiṃ vilambasi brahmasatyena viṣṇusatyena ṛṣisatyena rudrasatyena āveśaya āveśaya kilikili khili khili mili mili cili cili vikṛtarūpadhāriṇi kṛṣṇabhujaṅga veṣṭitaśarīra sarvagrahāveśini pralambhoṣṭhi bhrūmagnanāsike vikaṭamukhi kapilajaṭe brāhmi bhañja bhañja jvala jvala kālamukhi khala khala kharakharaḥ pātaya pātaya raktākṣi dhūrṇāpaya dhūrṇāpaya bhūmiṃ pātaya pātaya śiro gṛhṇa gṛhṇa cakṣur mīlaya mīlaya bhañja bhañja pādau gṛhṇa gṛhṇa mudrāṃ sphoṭaya sphoṭaya huṃ hūṃ phaṭ vidāraya vidāraya triśūlena bhedaya bhedaya vajreṇa /
GarPur, 1, 40, 6.2 oṃ hāṃ brahmaṇe vāstvadhipataye namaḥ /
GarPur, 1, 40, 13.11 oṃ hāṃ brahmaṇe sarvalokādhipataye namaḥ /
GarPur, 1, 42, 6.1 oṃkāraścandramā vahnir brahmā nāgaḥ śikhidhvajaḥ /
GarPur, 1, 42, 11.2 dadyādrandhapavitraṃ tu ātmane brahmaṇe hara //
GarPur, 1, 43, 1.3 purā devāsure yuddhe brahmādyāḥ śaraṇaṃ yayuḥ //
GarPur, 1, 43, 11.2 oṃkāro 'tha śivaḥ somo hyagnir brahmā phaṇī raviḥ //
GarPur, 1, 43, 12.2 brahmā viṣṇuśca rudraśca trisūtre devatāḥ smṛtāḥ //
GarPur, 1, 45, 22.1 saṃkīrṇadvārakaḥ so 'vyād atha brahmā sulohitaḥ /
GarPur, 1, 45, 31.2 brahmā caturmukho daṇḍī kamaṇḍaluyugānvitaḥ //
GarPur, 1, 46, 9.1 madhye navapade brahmā tasyāṣṭhau ca samīpagān /
GarPur, 1, 46, 11.1 aṣṭamaś cāpavatsaś ca parito brahmaṇaḥ smṛtāḥ /
GarPur, 1, 46, 20.2 madhye catuṣpado brahmā dvipadās tvaryamādayaḥ //
GarPur, 1, 48, 61.2 brahmāṇaṃ pitṛmaitraṃ ca adhvaryurdakṣiṇe japet //
GarPur, 1, 48, 69.1 brahmaviṣṇuhareśānāḥ pūjyāḥ sādhāraṇena tu /
GarPur, 1, 49, 1.2 brahmovāca /
GarPur, 1, 49, 37.1 ahaṃ brahmetyavasthānaṃ samādhirbrahmaṇaḥ sthitiḥ /
GarPur, 1, 50, 1.1 brahmovāca /
GarPur, 1, 50, 59.2 devānbrahmaṛṣīṃścaiva tarpayedakṣatodakaiḥ //
GarPur, 1, 50, 63.2 brahmāṇaṃ śaṅkaraṃ sūryaṃ tathaiva madhusūdanam //
GarPur, 1, 51, 1.1 brahmovāca /
GarPur, 1, 51, 10.2 vidyāṃ dattvā brāhmaṇāya brahmaloke mahīyate //
GarPur, 1, 51, 11.2 sarvapāpavinirmukto brahmasthānamavāpnuyāt //
GarPur, 1, 51, 34.2 mriyamāṇeṣu vipreṣu brahmahā sa tu garhitaḥ //
GarPur, 1, 52, 1.1 brahmovāca /
GarPur, 1, 52, 1.3 brahmahā ca surāpaśca steyī ca gurutalpagaḥ //
GarPur, 1, 52, 3.1 brahmahā dvādaśābdāni kuṭīṃ kṛtvā vane vaset /
GarPur, 1, 52, 5.1 dattvā cānnaṃ ca viduṣe brahmahatyāṃ vyapohati /
GarPur, 1, 52, 7.2 setubandhe naraḥ snātvā mucyate brahmahatyayā //
GarPur, 1, 52, 11.2 gurvaṅganāgāminaśca careyur brahmahavratam //
GarPur, 1, 52, 24.1 brahmaghnaṃ vā kṛtaghnaṃ vā mahāpātakadūṣitam /
GarPur, 1, 53, 1.2 evaṃ brahmābravīcchrutvā hareraṣṭanidhīṃstathā /
GarPur, 1, 58, 20.1 saviturmaṇḍale brahmanviṣṇuśaktyupabṛṃhitāḥ /
GarPur, 1, 59, 2.2 kṛttikāstvagnidevatyā rohiṇyo brahmaṇaḥ smṛtāḥ /
GarPur, 1, 65, 5.1 vicchittidau ca vaṃśasya brahmaghnau śaṅkusannibhau /
GarPur, 1, 73, 1.3 parīkṣāṃ brahmaṇā proktāṃ vyāsena kathitāṃ dvijāḥ //
GarPur, 1, 81, 31.1 śrutvābravīddharerbrahmā vyāsaṃ dakṣādisaṃyutam /
GarPur, 1, 81, 31.3 gayākhyaṃ prāha sarveṣāmakṣayaṃ brahmalokadam //
GarPur, 1, 82, 1.3 brahmovāca /
GarPur, 1, 82, 8.2 sa svargaṃ brahmalokaṃ ca gacchenna narakaṃ naraḥ //
GarPur, 1, 82, 13.2 śaptaistu prārthito brahmānugrahaṃ kṛtavānprabhuḥ //
GarPur, 1, 82, 14.1 lokāḥ puṇyā gayāyāṃ hi śrāddhino brahmalokagāḥ /
GarPur, 1, 82, 17.1 brahmahatyā surāpānaṃ steyaṃ gurvaṅganāgamaḥ /
GarPur, 1, 83, 1.1 brahmovāca /
GarPur, 1, 83, 11.1 brahmāṇaṃ pūjayitvā ca brahmalokamavāpnuyāt /
GarPur, 1, 83, 11.1 brahmāṇaṃ pūjayitvā ca brahmalokamavāpnuyāt /
GarPur, 1, 83, 15.1 dhenuṃ dṛṣṭvā dhenuvane brahmalokaṃ nayetpitṝn /
GarPur, 1, 83, 17.2 brahmeśvaraṃ tathā dṛṣṭvā mucyate brahmahatyayā //
GarPur, 1, 83, 21.2 brahmalokaṃ prayāntīha puruṣā ekaviṃśatiḥ //
GarPur, 1, 83, 24.2 puṇyaṃ brahmasadastīrthaṃ snānātsyādbrahmalokadam //
GarPur, 1, 83, 25.2 tathākṣayavaṭe śrāddhī brahmalokaṃ nayetpitṝn //
GarPur, 1, 83, 27.1 brahmalokaṃ nayecchrāddhī puruṣānekaviṃśatim /
GarPur, 1, 83, 28.1 śrāddhī rāmahrade brahmalokaṃ pitṛkulaṃ nayet /
GarPur, 1, 83, 29.1 dakṣiṇe mānase śrāddhī brahmalokaṃ pitṝnnayet /
GarPur, 1, 83, 29.2 svargadvāre naraḥ śrāddhī brahmalokaṃ nayetpitṝn /
GarPur, 1, 83, 30.1 śrāddhī ca dhenukāraṇye brahmalokaṃ pitṝnnayet /
GarPur, 1, 83, 31.2 mahānadyāṃ kṛtaśrāddho brahmalokaṃ nayetpitṝn //
GarPur, 1, 83, 33.1 pitṝṇāṃ tu kulaṃ brahmalokaṃ nayati mānavaḥ /
GarPur, 1, 83, 38.2 śrāddhakṛnmuṇḍapṛṣṭhādau brahmalokaṃ nayetpitṝn //
GarPur, 1, 83, 40.1 akṣayaṃ phalamāpnoti brahmalokaṃ nayetpitṝn /
GarPur, 1, 83, 42.1 brahmalokamavāpnoti pitṛbhiḥ saha niścitam /
GarPur, 1, 83, 42.2 gayāyāṃ dharmapṛṣṭhe ca sarasi brahmaṇastathā //
GarPur, 1, 83, 65.1 tāneva bhojayedviprānbrahmaṇā ye prakalpitāḥ /
GarPur, 1, 83, 66.1 brahmaprakalpitaṃ sthānaṃ viprā brahmaprakalpitāḥ /
GarPur, 1, 83, 66.1 brahmaprakalpitaṃ sthānaṃ viprā brahmaprakalpitāḥ /
GarPur, 1, 83, 72.1 niścirāsaṃgame snātvā brahmalokaṃ nayetpitṝn /
GarPur, 1, 84, 1.1 brahmovāca /
GarPur, 1, 84, 20.2 gopracārasamīpasthā ābrahma brahmakalpitāḥ //
GarPur, 1, 84, 41.1 mama putra pitā rakto brahmahā pāpakṛtparam /
GarPur, 1, 85, 1.1 brahmovāca /
GarPur, 1, 85, 21.1 sākṣiṇaḥ santu me devā brahmeśānādayastathā /
GarPur, 1, 86, 1.1 brahmovāca /
GarPur, 1, 86, 4.1 tasyāṃ śilāyāṃ śrāddhādikartāro brahmalokagāḥ /
GarPur, 1, 86, 7.1 tasmād giriḥ krauñcapādaḥ pitṝṇāṃ brahmalokadaḥ /
GarPur, 1, 86, 12.2 ādirādau pūjito 'tra devairbrahmādibhiryataḥ //
GarPur, 1, 86, 18.2 śrāddhapiṇḍādikartāraḥ pitṛbhirbrahmalokagāḥ //
GarPur, 1, 86, 20.2 puratastatra piṇḍādi pitṝṇāṃ brahmalokadaḥ //
GarPur, 1, 86, 21.2 kārtikeyaṃ pūjayitvā brahmalokamavāpnuyāt //
GarPur, 1, 86, 26.2 brahmāṇaṃ pūjayitvā ca brahmalokamavāpnuyāt //
GarPur, 1, 86, 26.2 brahmāṇaṃ pūjayitvā ca brahmalokamavāpnuyāt //
GarPur, 1, 86, 32.2 brahmeśvaraṃ naraḥ stutvā brahmalokāya kalpyate //
GarPur, 1, 86, 34.1 siddheśvaraṃ ca sampūjya siddho brahmapuraṃ vrajet /
GarPur, 1, 86, 35.1 kulānāṃ śatamuddhṛtya nayedbrahmapuraṃ naraḥ /
GarPur, 1, 86, 39.1 brahmalokamavāpnoti sampūjyādigadādharam /
GarPur, 1, 88, 1.2 harirmanvantarāṇyāha brahmādibhyo harāya ca /
GarPur, 1, 89, 4.2 tapasārādhayāmyenaṃ brahmāṇaṃ kamalodbhavam //
GarPur, 1, 89, 6.1 tataḥ pradarśayāmāsa brahmā lokapitāmahaḥ /
GarPur, 1, 89, 7.1 tato 'sau praṇipatyāha brahmāṇaṃ jagato gatim /
GarPur, 1, 89, 8.1 brahmovāca /
GarPur, 1, 89, 11.2 ityṛṣirvacanaṃ śrutvā brahmaṇo 'vyaktajanmanaḥ /
GarPur, 1, 89, 56.2 svāyaṃbhuve namasyāmi brahmaṇe yogacakṣuṣe //
GarPur, 1, 89, 65.2 prajānāṃ sargakartṛtvamādiṣṭaṃ brahmaṇā mama /
GarPur, 1, 92, 10.2 brahmādistambaparyantabhūtajātahṛdisthitaḥ //
GarPur, 1, 93, 10.1 brahmakṣatriyaviṭśūdrā varṇāstvādyāstrayo dvijāḥ /
GarPur, 1, 94, 6.2 prajāpatipitṛbrahmadevatīrthānyanukramāt //
GarPur, 1, 94, 23.1 brahmakṣatraviśāṃ kāla aupanāyanikaḥ paraḥ /
GarPur, 1, 94, 32.3 brahmalokamavāpnoti na ceha jāyate punaḥ //
GarPur, 1, 96, 13.1 bhūtapitramarabrahmamanuṣyāṇāṃ mahāmakhāḥ /
GarPur, 1, 96, 22.1 mānyāvetau gṛhasthasya brahmalokamabhīpsataḥ /
GarPur, 1, 98, 14.1 brahmadātā brahmalokaṃ prāpnoti suradurlabham /
GarPur, 1, 98, 15.1 mūlyenāpi likhitvāpi brahmalokamavāpnuyāt /
GarPur, 1, 104, 1.3 brahmahā śvā kharoṣṭraḥ syādbheko yakaḥ surāpyapi //
GarPur, 1, 104, 3.1 brahmahatyākramāt syuśca tatsarvaṃ vā śiśer bhavet /
GarPur, 1, 104, 5.1 brahmasvaṃ kanyakāṃ krītvā vane rakṣo bhavedvṛṣaḥ /
GarPur, 1, 105, 6.2 brahmahā madyapaḥ steyī saṃyogī gurutalpagaḥ //
GarPur, 1, 105, 7.1 gurunindā vedanindā brahmahatyāsame hyubhe /
GarPur, 1, 105, 19.1 brahmahā dvādaśa samā mitabhuk śuddhimāpnuyāt /
GarPur, 1, 105, 22.2 yāgasthakṣattraviḍghāt caredbrahmahaṇo vratam //
GarPur, 1, 105, 25.2 vrataṃ brahmahaṇaḥ kuryātpunaḥ saṃskāramarhati //
GarPur, 1, 105, 33.1 brahmahatyāvrataṃ vāpi vatsaratritayaṃ caret /
GarPur, 1, 105, 50.2 trirātropoṣaṇo japtvā brahmahā tvaghamarṣaṇam //
GarPur, 1, 107, 36.2 agnihotropakaraṇādbrahmalokagatirbhavet //
GarPur, 1, 113, 15.1 brahmā yena kulālavanniyamito brahmāṇḍabhāṇḍodare viṣṇuryena daśāvatāragahane kṣipto mahāsaṅkaṭe /
GarPur, 1, 114, 54.2 dvikarṇasya tu mantrasya brahmāpyantaṃ na budhyate //
GarPur, 1, 114, 68.1 devadravyavināśena brahmasvaharaṇena ca /
GarPur, 1, 114, 69.1 brahmaghne ca surāpe ca core bhagnavrate tathā /
GarPur, 1, 115, 59.1 rājyaśrīr brahmaśāpāntā pāpāntaṃ brahmavarcasam /
GarPur, 1, 116, 1.1 brahmovāca /
GarPur, 1, 116, 7.2 caturdaśyāṃ pañcadaśyāṃ brahmā ca pitaro 'rthadāḥ //
GarPur, 1, 117, 1.1 brahmovāca /
GarPur, 1, 118, 1.1 brahmovāca /
GarPur, 1, 119, 1.1 brahmovāca /
GarPur, 1, 120, 1.1 brahmovāca /
GarPur, 1, 121, 1.1 brahmovāca /
GarPur, 1, 122, 1.1 brahmovāca /
GarPur, 1, 123, 1.1 brahmovāca /
GarPur, 1, 124, 1.1 brahmovāca /
GarPur, 1, 127, 1.1 brahmovāca /
GarPur, 1, 127, 3.1 nakṣatreṇa vināpyeṣā brahmahatyādi nāśayet /
GarPur, 1, 127, 9.1 brahmahatyā surāpānaṃ steyaṃ gurvaṅganāgamaḥ /
GarPur, 1, 128, 1.1 brahmovāca /
GarPur, 1, 129, 1.1 brahmovāca /
GarPur, 1, 129, 2.2 caitrādau kārayeccaiva brahmapūjāṃ yathāvidhi /
GarPur, 1, 130, 1.1 brahmovāca /
GarPur, 1, 131, 1.1 brahmovāca /
GarPur, 1, 131, 1.2 brahman bhādrapade māsi śuklāṣṭamyāmupoṣitaḥ /
GarPur, 1, 131, 3.1 anagnipakvam aśnīyān mucyate brahmahatyayā /
GarPur, 1, 131, 16.1 bhaumasya brahmaṇo guptyai tasmai brahmātmane namaḥ /
GarPur, 1, 132, 1.1 brahmovāca /
GarPur, 1, 133, 1.1 brahmovāca /
GarPur, 1, 133, 3.1 brahmovāca /
GarPur, 1, 134, 1.1 brahmovāca /
GarPur, 1, 135, 1.1 brahmovāca /
GarPur, 1, 135, 2.1 brahmovāca /
GarPur, 1, 135, 3.1 brahmovāca /
GarPur, 1, 135, 4.1 brahmovāca /
GarPur, 1, 136, 1.1 brahmovāca /
GarPur, 1, 137, 1.1 brahmovāca /
GarPur, 1, 137, 19.2 caturdaśyāṃ pañcadaśyāṃ brahmā ca pitaro 'pare //
GarPur, 1, 138, 1.3 viṣṇunābhyabjato brahmā dakṣo 'ṅguṣṭhācca tasya vai //
GarPur, 1, 139, 1.3 nārāyaṇasuto brahmā brahmaṇo 'treḥ samudbhavaḥ //
GarPur, 1, 139, 1.3 nārāyaṇasuto brahmā brahmaṇo 'treḥ samudbhavaḥ //
GarPur, 1, 142, 1.1 brahmovāca /
GarPur, 1, 142, 25.1 brahmāṇaṃ śaraṇaṃ jagmustāmūce padmasambhavaḥ /
GarPur, 1, 143, 1.1 brahmovāca /
GarPur, 1, 143, 1.3 viṣṇunābhyabjato brahmā marīcistatsuto 'bhavat //
GarPur, 1, 144, 1.1 brahmovāca /
GarPur, 1, 145, 1.1 brahmovāca /
GarPur, 1, 145, 2.1 viṣṇunābhyabjato brahmā brahmaputro 'triratritaḥ /
GarPur, 1, 145, 2.1 viṣṇunābhyabjato brahmā brahmaputro 'triratritaḥ /
Gṛhastharatnākara
GṛRĀ, Brāhmalakṣaṇa, 8.2 adbhiryā dīyate kanyā brahmadeyeti tāṃ viduḥ //
GṛRĀ, Brāhmalakṣaṇa, 9.0 brahmadeyeti saṃjñā tatra vivāhe jātasya śrāddhapaṅktipāvanatvavyavahārāt //
Hitopadeśa
Hitop, 2, 3.2 brahmahāpi naraḥ pūjyo yasyāsti vipulaṃ dhanam /
Hitop, 4, 108.2 jñānalavadurvidagdhaṃ brahmāpi naraṃ na rañjayati //
Kathāsaritsāgara
KSS, 1, 1, 27.1 asti māmīkṣituṃ pūrvaṃ brahmā nārāyaṇastathā /
KSS, 1, 1, 30.1 tacchrutvaivābravīdbrahmā putro me 'stu bhavāniti /
KSS, 1, 5, 112.1 nāma pṛṣṭvābravīttaṃ ca he brahmandāpayāmi te /
KSS, 2, 4, 71.1 he brahmanrogavairūpyaṃ sarvametadahaṃ tava /
KSS, 2, 4, 75.2 kiṃ vijñānaṃ vijānāsi bho brahman kathyatām iti //
KSS, 2, 4, 125.2 brahman katham imāṃ bhūmim anuprāpto bhavān iti //
KSS, 2, 4, 137.2 yadi te kautukaṃ brahmaṃstadidaṃ śṛṇu vacmi te //
KSS, 2, 6, 80.2 etāṃ kṣīṇāyuṣaṃ brahmansvāyuṣo 'rdhena jīvaya //
KSS, 2, 6, 83.2 ahibhyaḥ kupito brahman haṃsi tvaṃ ḍuṇḍubhān katham //
KSS, 2, 6, 85.2 ḍuṇḍubho 'pyavadadbrahmannahaṃ śāpacyuto muniḥ //
KSS, 3, 1, 136.2 brahmā nirmāpayāmāsa divyanārīṃ tilottamām //
KSS, 3, 2, 20.1 papraccha ca mahābrahman kā te bālā bhavaty asau /
KSS, 3, 4, 324.1 ūcustaṃ maṭhaviprāste brahmanmā sāhasaṃ kṛthāḥ /
KSS, 3, 6, 68.2 āvirbabhūva purato brahmā śatamakhānvitaḥ //
KSS, 5, 1, 75.1 aho satyaṃ mahābrahman dṛṣṭā sā nagarī tvayā /
KSS, 5, 1, 150.2 brahman bhikṣāśanasyārthaiḥ ko 'rtho me brahmacāriṇaḥ //
KSS, 5, 1, 151.2 maivaṃ vādīr mahābrahman kiṃ na vetsy āśramakramam //
KSS, 5, 1, 157.2 brahman grahastavāyaṃ cet tat karomi vacastava //
KSS, 5, 2, 54.2 brahmaṃstvayāptā ko 'yaṃ te vṛttānto 'tyantam adbhutaḥ //
KSS, 5, 2, 62.1 brahmanmā gā viṣādaṃ tvam ihaivādya niśāṃ vasa /
KSS, 5, 2, 83.2 brahman vijayadattena viyogaste bhaviṣyati //
KSS, 5, 3, 2.2 brahmaṃstvadiṣṭasiddhyartham upāyaścintito mayā //
KSS, 5, 3, 13.2 brahman vināśakālo 'yaṃ dhruvam asmākam āgataḥ //
KSS, 5, 3, 138.2 brahmann agāstvam ekaśca katham adyāgato bhavān //
Kālikāpurāṇa
KālPur, 53, 23.2 ā brahmabhuvanasparśi suvarṇācalakarṇikam //
KālPur, 54, 7.2 brahmāṇḍaṃ svarṇaḍimbaṃ ca brahmaviṣṇumaheśvarān //
KālPur, 55, 98.1 ārtvijyaṃ brahmayajñaṃ ca śrāddhaṃ devayajaṃ ca yat /
KālPur, 56, 2.2 varṇo dvitīyo brahmaiva tṛtīyaścandraśekharaḥ //
KālPur, 56, 19.2 brahmā māṃ pātu vadane padmayonir ayonijaḥ //
KālPur, 56, 49.2 yadbrahmā mūrdhni dhatte harir avati gale candracūḍo hṛdisthaṃ taṃ māṃ pātu pradhānaṃ nikhilamatiśayaṃ padmagarbhābhabījam //
Kṛṣṇāmṛtamahārṇava
KAM, 1, 33.1 brahmā /
KAM, 1, 71.1 brahmovāca /
KAM, 1, 102.2 ubhayoḥ snānatoyena brahmahatyāṃ vyapohati //
KAM, 1, 127.1 ekādaśyāṃ yadā brahman dinakṣayatithir bhavet /
KAM, 1, 170.2 sa brahmahā sa goghnaś ca stenaḥ sa gurutalpagaḥ /
KAM, 1, 173.1 pṛthivyāṃ yāni pāpāni brahmahatyādikāni ca /
KAM, 1, 179.1 brahmā /
KAM, 1, 203.1 evaṃ brahmādayo devā ṛṣayaś ca tapodhanāḥ /
Madanapālanighaṇṭu
MPālNigh, 4, 1.1 yadvāñchayā viśvakṛto'pi devā brahmādayo yānti muhurbhavanti /
Mahācīnatantra
Mahācīnatantra, 7, 15.1 brahmaṇā na mayā vāpi na sa vadhyaḥ śivena vā /
Maṇimāhātmya
MaṇiMāh, 1, 7.1 purāhaṃ viṣṇunā yukto brahmaṇā saha sundari /
Mātṛkābhedatantra
MBhT, 3, 9.2 tadaiva brahmarūpo 'sau satyaṃ satyaṃ sureśvari //
MBhT, 3, 11.1 evaṃ kṛte brahmarūpaḥ śivarūpaḥ svayaṃ hariḥ /
MBhT, 3, 41.1 mantratrayaṃ sadā pāṭhyaṃ brahmaśāpādimocanam /
MBhT, 6, 20.1 etat tattvaṃ prayatnena brahmā jānāti mādhavaḥ /
MBhT, 6, 67.1 grahapīḍādisaṃjāte brahmahatyādipātake /
MBhT, 7, 20.1 brahmaviṣṇusvarūpā ca mahārudrasvarūpiṇī /
MBhT, 7, 22.1 brahmaviṣṇuśivatvādijīvanmuktipradāyinī /
MBhT, 8, 7.1 rephaṃ śivaṃ dakāraṃ ca brahmarūpaṃ na cānyathā /
MBhT, 8, 7.2 pāradaṃ parameśāni brahmaviṣṇuśivātmakam //
MBhT, 11, 18.1 brahmāṇaṃ na hi kartavyaṃ kevalaṃ varayed gurum /
MBhT, 12, 36.2 tāriṇī brahmaṇaḥ śaktis tripurā vaiṣṇavī parā /
MBhT, 12, 37.3 trivargadātrī sā devī brahmaṇaḥ śaktir eva ca //
Mṛgendratantra
MṛgT, Vidyāpāda, 11, 5.2 sukharūpatayā brahman sāttvikyapyavasīyate //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 11.2, 10.1 tulāyāṃ dīkṣāto brahmahetyato mukhyāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 17.1, 29.0 saptabhaṅgyamoghabrahmāstravatām ajeyam iha kiṃ tat //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 2.2, 8.0 sāmānyenāpi kartrā yatkāryaṃ kriyate tan nānarthakaṃ bhavati kiṃ punaḥ parameśvaravyāpāritair jagatkartṛbhirbrahmādibhiḥ //
Narmamālā
KṣNarm, 1, 57.1 brahmahatyā na gaṇyante govadheṣu kathaiva kā /
KṣNarm, 3, 50.1 brahmahatyādi pāpaṃ yanniḥsaṃkhyaṃ tasya vidyate /
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 1, 3.1, 4.0 tatra cakāreṇa sa brahmaṇo'vatāratvāt //
Nighaṇṭuśeṣa
NighŚeṣa, 1, 125.1 sa tu caturmukho brahmā dvimukhastu varārgalaḥ /
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 2.2, 30.3 caturgavaṃ nṛśaṃsānāṃ dvigavaṃ brahmaghātinām //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 21.5 pañcānāṃ yajñānāmanuṣṭhānaṃ devapitṛmanuṣyabhūtabrahmaṇām eteṣām ca /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 27.3 brahmakṣatriyaviṭśūdrā varṇāstvādyāstrayo dvijāḥ /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 270.2 haribrahmeśvarebhyaśca praṇamyaivāvadhārayet //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 416.3 brahmalokamavāpnoti na ceha jāyate punaḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 418.3 sa gacchatyañjasā vipro brahmaṇaḥ sadma śāśvatam //
Rasahṛdayatantra
RHT, 1, 32.1 brahmādayo yajante yasmin divyāṃ tanuṃ samāśritya /
Rasamañjarī
RMañj, 2, 2.1 brahmahā sa durācārī mama drohī maheśvari /
RMañj, 7, 20.2 śastrastambhaṃ ca kurute brahmāyurbhavate naraḥ //
Rasaprakāśasudhākara
RPSudh, 2, 59.1 vajrāṇāṃ brahmajātīnāṃ drutirvallapramāṇikā /
Rasaratnasamuccaya
RRS, 1, 4.2 khaṇḍaḥ kāpāliko brahmā govindo lampako hariḥ //
RRS, 1, 59.1 brahmādayo yatante tasmindivyāṃ tanuṃ samāśritya /
RRS, 3, 78.1 madhutulye ghanībhūte kaṣāye brahmamūlaje /
RRS, 4, 31.2 brahmakṣatriyaviṭśūdraṃ svasvavarṇaphalapradam //
RRS, 5, 5.1 brahmā yenāvṛto jātaḥ suvarṇena jarāyuṇā /
RRS, 5, 84.3 krameṇa devatāstatra brahmaviṣṇumaheśvarāḥ //
RRS, 5, 201.1 brahmabījājamodāgnibhallātatilasaṃyutam /
RRS, 12, 86.2 uddharettasya dharmasya brahmāpyantaṃ na vindati //
Rasaratnākara
RRĀ, R.kh., 1, 12.1 doṣahīno raso brahmā mūrchitastu janārdanaḥ /
RRĀ, R.kh., 3, 2.1 brahmahā sa durācāro mama drohī maheśvari /
RRĀ, R.kh., 10, 43.2 lomaśā brahmajātiḥ syātkṣatrajātistu lohitā //
RRĀ, R.kh., 10, 46.2 brahmakṣatraviṭśūdrāṇāṃ jñātavyo jātinirṇayaḥ //
RRĀ, Ras.kh., 2, 130.1 vatsarādbrahmatulyaḥ syādraso'yaṃ bālasundaraḥ /
RRĀ, Ras.kh., 3, 19.1 śastrastambhaṃ ca kurute brahmāyur yacchati dhruvam /
RRĀ, Ras.kh., 3, 32.1 brahmakārpāsabījāni rājikā yavaciñcikā /
RRĀ, Ras.kh., 3, 35.1 bhakṣayet krāmaṇārthaṃ tu brahmāyurjāyate naraḥ /
RRĀ, Ras.kh., 3, 103.2 vatsarān nātra saṃdeho jīvedbrahmadinatrayam //
RRĀ, Ras.kh., 3, 134.1 svarṇavaikrāntabaddho'yaṃ brahmāyuryacchate nṛṇām /
RRĀ, Ras.kh., 3, 169.1 varṣaikaṃ dhārayedyastu sa jīvedbrahmaṇo dinam /
RRĀ, Ras.kh., 4, 21.2 hanti varṣāj jarāṃ mṛtyumāyuḥ syādbrahmaṇo dinam //
RRĀ, Ras.kh., 4, 32.1 lihen nityaṃ caturniṣkaṃ brahmāyurjāyate naraḥ /
RRĀ, Ras.kh., 4, 61.1 brahmāyurjāyate siddho varṣamātrānna saṃśayaḥ /
RRĀ, Ras.kh., 4, 85.2 evamabdājjarāṃ hanti āyuḥ syādbrahmaṇo dinam //
RRĀ, Ras.kh., 4, 91.2 varṣānmṛtyuṃ jarāṃ hanti jīvedbrahmadinatrayam //
RRĀ, Ras.kh., 4, 96.1 vatsarātpalitaṃ hanti āyuḥ syādbrahmaṇo dinam /
RRĀ, Ras.kh., 4, 100.2 vatsarātpalitaṃ hanti āyuḥ syādbrahmaṇo dinam //
RRĀ, Ras.kh., 4, 102.2 uktaṃ gorakṣanāthena jīvedbrahmadinatrayam //
RRĀ, Ras.kh., 4, 105.2 valīpalitanirmukto jīvedbrahmadinaṃ naraḥ //
RRĀ, Ras.kh., 4, 113.4 varṣānmṛtyuṃ jarāṃ hanti jīvedbrahmadinatrayam //
RRĀ, Ras.kh., 8, 58.1 brahmeśvarasya nairṛtye saṃsthitaṃ tintiṇīvanam /
RRĀ, Ras.kh., 8, 115.2 ahaṃ patnī bhaviṣyāmi yāvadbrahmā ca jīvati //
RRĀ, V.kh., 6, 87.1 brahmamūlaṃ guḍaṃ guñjām ūrṇā ṭaṅkaṇakaṃ samam /
RRĀ, V.kh., 6, 93.2 brahmakvāthaistryahaṃ paścāttatsamaṃ guḍaṭaṅkaṇam //
RRĀ, V.kh., 7, 10.2 gugguluṃ brahmabījāni taistulyaṃ caiva saindhavam //
RRĀ, V.kh., 7, 13.0 vākucībrahmadhattūrabījāni cāmlavetasam //
RRĀ, V.kh., 10, 13.1 kharparasthe drute nāge brahmabījadalāni hi /
RRĀ, V.kh., 10, 13.2 kṣiptvāgniṃ jvālayeccaṇḍaṃ brahmadaṇḍena cālayet //
RRĀ, V.kh., 10, 22.0 mañjiṣṭhā brahmapuṣpaṃ ca puṣpaṃ ca karavīrakam //
RRĀ, V.kh., 14, 49.2 brahmapuṣpadravamardyaṃ dinaikaṃ cāndhayetpunaḥ //
RRĀ, V.kh., 15, 79.2 dravaṃ ca brahmapuṣpāṇāṃ viṣṇukrāntādravaṃ tathā //
RRĀ, V.kh., 18, 7.1 kṛṣṇāguru sitā hiṅgu kastūrībrahmabījakam /
RRĀ, V.kh., 18, 174.1 rajanī tulyakaṃkuṣṭhaṃ brahmapuṣpadravairdinam /
Rasendracintāmaṇi
RCint, 1, 11.1 ekāntātyantataśca punaste hyupāyāḥ khalu hariharabrahmāṇa iva tulyā eva sambhavanti /
RCint, 1, 24.2 durlabhaṃ brahmaviṣṇvādyaiḥ prāpyate paramaṃ padam //
RCint, 1, 31.2 viṣṇutvaṃ tārajīrṇastu brahmatvaṃ bhāskareṇa tu //
RCint, 1, 34.1 doṣahīno raso brahmā mūrchitastu janārdanaḥ /
RCint, 2, 24.1 snuhyarkasambhavaṃ kṣīraṃ brahmabījāni gugguluḥ /
RCint, 8, 55.1 brahmāyuḥsyāccaturmāsai raso'yamamṛtārṇavaḥ /
RCint, 8, 95.1 brahmaghnāśca kṛtaghnāśca krūrāścāsatyavādinaḥ /
Rasendracūḍāmaṇi
RCūM, 8, 42.2 brahmaviṣṇuśivātmāno jagattritayarakṣakāḥ //
RCūM, 12, 24.2 brahmakṣatriyaviṭśūdraṃ svasvavarṇaphalapradam //
RCūM, 14, 4.1 brahmā yenāvṛto jātaḥ suvarṇena jarāyuṇā /
RCūM, 14, 171.2 brahmabījājamodāgnibhallātatilasaṃyutam //
RCūM, 15, 26.2 anapākṛtya yo dadyāt sa vaidyo brahmahā bhavet //
RCūM, 16, 83.2 jīrṇaṣaṣṭhaguṇābhrastu brahmāyuṣyaprado rasaḥ //
Rasendrasārasaṃgraha
RSS, 1, 22.1 snuhyarkasambhavaṃ kṣīraṃ brahmabījaṃ ca gugguluḥ /
Rasādhyāya
RAdhy, 1, 176.3 brahmahā sa durācāro mama drohī maheśvari //
Rasārṇava
RArṇ, 2, 128.2 brahmahatyādipāpāni naśyanti vividhāni ca //
RArṇ, 5, 14.2 vākucī brahmabījāni kārpāsaṃ kṛṣṇajīrakam //
RArṇ, 5, 26.2 ete rasāyane yogyā brahmaviṣṇumaheśvarāḥ //
RArṇ, 6, 42.0 krameṇa devatāstatra brahmaviṣṇumaheśvarāḥ //
RArṇ, 8, 75.1 nidhāya kharpare nāgaṃ brahmabījadalaiḥ saha /
RArṇ, 10, 29.1 āroṭaḥ pārado brahmā mūrchitastu janārdanaḥ /
RArṇ, 11, 72.1 jīrṇe pañcaguṇe devi brahmāyurjāyate rasaḥ /
RArṇ, 11, 136.1 rajanīṃ caiva kuṣṭhaṃ ca brahmaniryāsabhāvitam /
RArṇ, 12, 2.3 brahmaviṣṇusurendrādyairna jñātaṃ vīravandite //
RArṇ, 12, 196.2 ekamāsaprayogeṇa brahmāyuḥ sa bhavennaraḥ //
RArṇ, 12, 288.1 anyatra yatra tatrāpi brahmaviṣṇuśivodbhavam /
RArṇ, 14, 28.2 caturmāsaṃ tu vaktrasthā brahmāyuṣaṃ prayacchati //
RArṇ, 14, 36.2 pūjyate sarvadevaiśca brahmaviṣṇumaheśvaraiḥ //
RArṇ, 15, 165.1 śigrusarjabhavaṃ kṣāraṃ brahmabījāni gugguluḥ /
RArṇ, 15, 180.2 kākaviḍ brahmabījāni lāṅgalī nigalo varaḥ //
RArṇ, 15, 181.1 vākucī brahmabījāni karkaṭāsthīni sundari /
RArṇ, 15, 182.1 snuhyarkasambhavaṃ kṣīraṃ brahmabījāni kokilā /
RArṇ, 15, 183.2 vākucī brahmabījāni snuhyarkakṣīrasaindhavam /
RArṇ, 15, 189.1 vākucī brahmabījāni gaganaṃ vimalaṃ maṇim /
RArṇ, 15, 191.1 viṣabījaṃ brahmabījaṃ bījāni kanakasya ca /
RArṇ, 15, 193.1 lāṅgalī brahmabījāni viṣṭhā kākasya gugguluḥ /
RArṇ, 15, 195.1 vākucī brahmabījāni jīrakadvayaguggulu /
RArṇ, 18, 24.2 viṣṇutvaṃ tārajīrṇe tu brahmatvaṃ bhāskareṇa tu //
RArṇ, 18, 41.2 dvipale koṭirāyuṣyaṃ tripale brahmaṇāyuṣam //
RArṇ, 18, 58.1 aṣṭame tārkṣyadṛṣṭiḥ syāt brahmāyur brahmavikramaḥ /
RArṇ, 18, 58.1 aṣṭame tārkṣyadṛṣṭiḥ syāt brahmāyur brahmavikramaḥ /
RArṇ, 18, 93.2 bhakṣayedvarṣamekaṃ tu brahmāyurjāyate naraḥ //
RArṇ, 18, 98.1 tilamātraṃ rasaṃ devi brahmāyur daśa jīvati /
Rājanighaṇṭu
RājNigh, 2, 9.1 tatra kṣetre brahmabhūmīruhāḍhyaṃ vārisphāraṃ yat kuśāṅkūrakīrṇam /
RājNigh, 2, 14.1 brahmā śakraḥ kiṃnareśas tathā bhūr ity eteṣāṃ devatāḥ syuḥ krameṇa /
RājNigh, 2, 21.1 brahmā viṣṇuś ca rudro 'smād īśvaro 'tha sadāśivaḥ /
RājNigh, Manuṣyādivargaḥ, 13.0 brahmā tu brāhmaṇo vipraḥ ṣaṭkarmā ca dvijottamaḥ //
RājNigh, Rogādivarga, 53.1 yena tvāṃ khanate brahmā yena tvāṃ khanate bhṛguḥ /
Sarvadarśanasaṃgraha
SDS, Rāseśvaradarśana, 48.2 utsannakarmabandho brahmatvamihaiva cāpnotīti //
SDS, Rāseśvaradarśana, 51.3 jāto yadyaparaṃ na vedayati ca svasmāt svayaṃ dyotate yo brahmaiva sa dainyasaṃsṛtibhayāt pāyādasau pārada iti //
Sarvāṅgasundarā
SarvSund zu AHS, Utt., 39, 23.2, 13.0 vaikhānasādayo brahmaṇā nirmitametadupayujya rasāyanaṃ tandrādivarjitā medhādiyutā amitajīvitāścābhūvan //
Skandapurāṇa
SkPur, 1, 3.2 prayāge parame puṇye brahmaṇo lokavartmani //
SkPur, 1, 17.1 meruśṛṅge 'tha dadṛśe brahmaṇaḥ sutamagrajam /
SkPur, 1, 21.1 brahmasūnuratha vyāsaṃ samāyātaṃ mahaujasam /
SkPur, 1, 23.1 śrutvātha vacanaṃ sūnorbrahmaṇo munipuṃgavaḥ /
SkPur, 1, 27.2 evaṃ sa pṛṣṭastejasvī brahmaṇaḥ putrasattamaḥ /
SkPur, 3, 4.1 purā brahmā prajādhyakṣaḥ aṇḍe 'sminsamprasūyate /
SkPur, 3, 4.2 so 'jñānātpitaraṃ brahmā na veda tamasāvṛtaḥ //
SkPur, 3, 6.1 putra putreti cāpyukto brahmā śarveṇa dhīmatā /
SkPur, 3, 7.1 sa dattvā brahmaṇe śambhuḥ sraṣṭṛtvaṃ jñānasaṃhitam /
SkPur, 3, 19.2 tuṣṭo 'bravītsvayaṃ putraṃ brahmāṇaṃ praṇataṃ tathā //
SkPur, 3, 20.2 tasmādbrahmeti lokeṣu nāmnā khyātiṃ gamiṣyasi //
SkPur, 3, 28.2 brahmāṇamagrajaṃ putraṃ prājāpatye 'bhyaṣecayat //
SkPur, 4, 5.1 taṃ brahmā lokasṛṣṭyarthaṃ putrastvaṃ manasābravīt /
SkPur, 4, 5.2 sa jñātvā tasya saṃkalpaṃ brahmaṇaḥ parameśvaraḥ /
SkPur, 4, 11.2 brahmā cakre tadā ceṣṭiṃ putrakāmaḥ prajāpatiḥ //
SkPur, 4, 17.2 tryakṣo daśabhujaḥ śrīmānbrahmāṇaṃ chādayanniva //
SkPur, 4, 18.1 śarvādyairnāmabhirbrahmā tanūbhiśca jalādibhiḥ /
SkPur, 4, 21.1 brahmaṇo 'pi tataḥ putrā dakṣadharmādayaḥ śubhāḥ /
SkPur, 4, 24.1 brahmaṇaḥ ṣaṭkulīyāste ṛṣayaḥ saṃśitavratāḥ /
SkPur, 4, 25.2 ūcur brahmāṇam abhyetya sahitāḥ karmaṇo 'ntare //
SkPur, 4, 31.1 evamuktastato brahmā sarveṣāmeva saṃnidhau /
SkPur, 5, 7.2 pitṛsargaṃ tathāśeṣaṃ brahmaṇo mānameva ca //
SkPur, 5, 21.3 brahmaṇaścaiva saṃvādaṃ purā yajñasya caiva ha //
SkPur, 5, 22.1 yajñairiṣṭvā purā devo brahmā dīptena tejasā /
SkPur, 5, 30.1 tamuvāca tadā brahmā na tvaṃ dhārayitā vibho /
SkPur, 5, 35.1 tamevaṃvādinaṃ devo brahmā vedamabhāṣata /
SkPur, 5, 39.1 tato brahmā diśaḥ sarvā nirīkṣya mukhapaṅkajaiḥ /
SkPur, 5, 43.2 cakarta tanmahadghoraṃ brahmaṇaḥ pañcamaṃ śiraḥ //
SkPur, 5, 46.1 brahmovāca /
SkPur, 5, 55.1 cakṣuṣā tena sa tadā brahmā lokapitāmahaḥ /
SkPur, 5, 64.1 vijñaptiṃ brahmaṇaḥ śrutvā provāca bhuvaneśvaraḥ /
SkPur, 5, 65.2 gate tasminmahādeve brahmā lokapitāmahaḥ /
SkPur, 5, 66.3 sa dehabhedamāsādya sāyujyaṃ brahmaṇo vrajet //
SkPur, 6, 1.3 ājñayā parameśasya jagrāha brahmaṇaḥ śiraḥ //
SkPur, 7, 1.2 brahmalokaṃ samāsādya bhagavānsarvalokapaḥ /
SkPur, 7, 2.1 taṃ dṛṣṭvā vikṛtaṃ brahmā kapālakarabhūṣaṇam /
SkPur, 7, 4.1 brahmovāca /
SkPur, 7, 11.2 cakre brahmasaraḥ puṇyaṃ brahmaloke 'tipāvanam //
SkPur, 7, 17.2 brahmadattavaraścaiva avadhyaḥ sarvajantubhiḥ /
SkPur, 7, 26.1 āgatyātha tato brahmā devatānāṃ gaṇairvṛtaḥ /
SkPur, 8, 3.1 brahmovāca /
SkPur, 8, 23.1 tatastatra svayaṃ brahmā saha devoragādibhiḥ /
SkPur, 8, 24.1 te saha brahmaṇā gatvā mainākaṃ parvatottamam /
SkPur, 9, 11.2 brahmaṇyathaivaṃ stuvati devadevaḥ sa lokapaḥ /
SkPur, 9, 13.3 darśanenaiva viprendra brahmā vacanamabravīt //
SkPur, 9, 14.1 brahmovāca /
SkPur, 9, 17.2 evamuktaḥ sa bhagavānbrahmaṇā devasattamaḥ /
SkPur, 9, 20.2 brahmāṇaṃ devi varadamārādhaya śucismite //
SkPur, 10, 2.1 tāṃ tapaścaraṇe yuktāṃ brahmā jñātvātibhāsvarām /
SkPur, 10, 4.1 brahmovāca /
SkPur, 10, 7.2 brahmaṇo vacanādyasyāṃ mānasānasṛjatsutān //
SkPur, 10, 9.1 tāndṛṣṭvā sṛjyamānāṃśca brahmā taṃ pratyaṣedhayat /
SkPur, 10, 11.2 na srakṣye mṛtyusaṃyuktāḥ prajā brahmankathaṃcana /
SkPur, 11, 3.3 mama khyātirapatyena brahmaṇa ṛṣibhiśca ha //
SkPur, 11, 19.3 tapaścakāra vipulaṃ yena brahmā tutoṣa ha //
SkPur, 11, 20.1 tamāgatya tadā brahmā varado 'smītyabhāṣata /
SkPur, 11, 22.1 brahmovāca /
SkPur, 11, 24.2 evamuktvā tato brahmā tatraivāntaradhīyata /
SkPur, 11, 35.3 pradhūpitaṃ samālakṣya brahmā vacanamabravīt //
SkPur, 11, 36.1 brahmovāca /
SkPur, 11, 39.1 brahmovāca /
SkPur, 12, 1.2 tataḥ sa bhagavāndevo brahmā tāmāha susvaram /
SkPur, 12, 2.1 tataḥ pradakṣiṇaṃ kṛtvā brahmā vyāsa gireḥ sutām /
SkPur, 12, 42.2 brahmaṇā vihito nūnaṃ nainaṃ mokṣye kathaṃcana //
SkPur, 13, 39.2 brahmā paramasaṃvigno dhyānamāsthāya sādaram /
SkPur, 13, 42.2 brahmakṛtprakṛteḥ sraṣṭā sarvasṛkparameśvaraḥ //
SkPur, 13, 46.1 tata evaṃ tadā brahmā vijñāpya parameśvaram /
SkPur, 13, 55.2 brahmādyā nemire tūrṇaṃ sarva eva sureśvarāḥ //
SkPur, 13, 58.1 athāsminnantare vyāsa brahmā lokapitāmahaḥ /
SkPur, 13, 63.1 tatkṣaṇācca tato vyāsa brahmaṇā kalpitaṃ puram /
SkPur, 13, 127.2 nānāvādyaśatākīrṇe brahmā mama pitā svayam //
SkPur, 13, 129.1 tatastu punareveśaṃ brahmā vyajñāpayadvibhum /
SkPur, 13, 130.3 kartāsmi vacanaṃ sarvaṃ brahmaṃstava jagadvibho //
SkPur, 13, 131.1 tataḥ praṇamya hṛṣṭātmā brahmā lokapitāmahaḥ /
SkPur, 18, 3.1 tataḥ putravadhaṃ ghoraṃ dṛṣṭvā brahmasutaḥ prabhuḥ /
SkPur, 18, 4.1 sa baddhvā mahatīṃ kaṇṭhe śilāṃ brahmasutaḥ prabhuḥ /
SkPur, 18, 26.2 juhāvāgnau mahātejās tato brahmābhyagāddrutam //
SkPur, 18, 28.1 brahmovāca /
SkPur, 18, 39.2 saṃjahāra tataḥ sattraṃ brahmaṇo 'numate tadā //
SkPur, 19, 11.2 adrikāmapsaraḥśreṣṭhāṃ brahmatejomayīṃ śubhām //
SkPur, 20, 10.2 sraṣṭre sarvasureśānāṃ brahmaṇaḥ pataye namaḥ //
SkPur, 21, 16.1 brahmatvamatha viṣṇutvam indratvam atha vāyutām /
SkPur, 21, 31.2 brahmaṇaśca śirohartre yajñasya ca mahātmanaḥ //
SkPur, 21, 33.2 brahmaṇo gurave caiva brahmaṇo janakāya ca //
SkPur, 21, 33.2 brahmaṇo gurave caiva brahmaṇo janakāya ca //
SkPur, 23, 34.3 brahmā ca ṛṣayaścaiva viṣṇuḥ sānucarastathā //
SkPur, 23, 44.1 sa jagrāha tadā brahmā ekaṃ kalaśamātmanā /
SkPur, 23, 45.2 arcayitvā tato brahmā svayamevābhyaṣiñcata //
SkPur, 23, 59.2 tataḥ sarvāṇi bhūtāni brahmā śakrastathaiva ca //
SkPur, 25, 6.2 pitāmahapitā brahmā tasyāpi tvaṃ pitāmahaḥ /
SkPur, 25, 8.1 svayaṃ hotāsya tatrāsīdbrahmā lokapitāmahaḥ /
SkPur, 25, 13.2 pādānvavande devasya devyā brahmaṇa eva ca /
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 3.2, 15.0 na ca bhāsamāno 'sāv asatyo brahmatattvasyāpi tathātvāpatteḥ ity asatyavibhaktānyarūpopagrāhitā vivarta ityapi na saṃgatam //
SpandaKārNir zu SpandaKār, 1, 5.2, 11.0 api ca mūḍhabhāva aiśvaryātmakavimarśaśūnyaprakāśamātratattvo brahmarūpo 'pi yatra nāsti yac chrutyantavidaḥ pratipannāḥ vijñānaṃ brahma iti tasyāpi svātantryātmakaspandaśaktiṃ vinā jaḍatvāt //
SpandaKārNir zu SpandaKār, 1, 25.2, 1.0 ayaṃ śaṃkarātmā svabhāvo yan mama vakṣyati abhivyaktaṃ sat yac cidānandaghanam anubhūtapūrvaṃ svarūpaṃ māṃ vimarśayiṣyati tadavaśyamahaṃ kariṣye bahirmukhatāṃ hitvā tatpravaṇa eva bhaviṣyāmi iti saṃkalpya niścitya yām atikrodhādyavasthāsv anubhūtacarīṃ cidānandaghanāṃ spandātmikām avasthām avalambya prāpyatvenābhisaṃdhāya tiṣṭhati śamitavikalpagatim avikalpām avasthām avicalatvena bhajate yo yogī tadīyāṃ tāmavasthāṃ samāśritya candrasūryau apānaḥ prāṇaś cobhāv api hṛdayabhūmau militvā yugapadeva sauṣumne'dhvani brahmanāḍyām ūrdhvamārgeṇodānapathenāstamitaḥ śāmyataḥ kathaṃ brahmāṇḍalakṣaṇaṃ gocaraṃ hitvā brahmabilādhiṣṭhātṛbrahmādhiṣṭhitamaṇḍaṃ muktvā ūrdhvakavāṭāntāṃ dehavyāptiṃ tyaktvā tadā collaṅghitadehavyāptike 'ta eva prakarṣeṇa līnāv uktarūpau śaśibhāskarau yatra tasmin mahāvyomni niḥśeṣavedyopaśamarūpe paramākāśe prāpte 'pi yaḥ śithilaprayatnatayā khecaryādyātmanā guṇādispandaniḥṣyandena vyāmohitatvāt sauṣuptapadavad bhavati sauṣuptena ca suptamapy upalakṣitaṃ tena ca svapnasuṣuptavat yaḥ śūnyādibhūmim evādhitiṣṭhati sa yogī samyaganabhivyaktasvasvabhāvo mūḍha ity ucyate //
SpandaKārNir zu SpandaKār, 1, 25.2, 1.0 ayaṃ śaṃkarātmā svabhāvo yan mama vakṣyati abhivyaktaṃ sat yac cidānandaghanam anubhūtapūrvaṃ svarūpaṃ māṃ vimarśayiṣyati tadavaśyamahaṃ kariṣye bahirmukhatāṃ hitvā tatpravaṇa eva bhaviṣyāmi iti saṃkalpya niścitya yām atikrodhādyavasthāsv anubhūtacarīṃ cidānandaghanāṃ spandātmikām avasthām avalambya prāpyatvenābhisaṃdhāya tiṣṭhati śamitavikalpagatim avikalpām avasthām avicalatvena bhajate yo yogī tadīyāṃ tāmavasthāṃ samāśritya candrasūryau apānaḥ prāṇaś cobhāv api hṛdayabhūmau militvā yugapadeva sauṣumne'dhvani brahmanāḍyām ūrdhvamārgeṇodānapathenāstamitaḥ śāmyataḥ kathaṃ brahmāṇḍalakṣaṇaṃ gocaraṃ hitvā brahmabilādhiṣṭhātṛbrahmādhiṣṭhitamaṇḍaṃ muktvā ūrdhvakavāṭāntāṃ dehavyāptiṃ tyaktvā tadā collaṅghitadehavyāptike 'ta eva prakarṣeṇa līnāv uktarūpau śaśibhāskarau yatra tasmin mahāvyomni niḥśeṣavedyopaśamarūpe paramākāśe prāpte 'pi yaḥ śithilaprayatnatayā khecaryādyātmanā guṇādispandaniḥṣyandena vyāmohitatvāt sauṣuptapadavad bhavati sauṣuptena ca suptamapy upalakṣitaṃ tena ca svapnasuṣuptavat yaḥ śūnyādibhūmim evādhitiṣṭhati sa yogī samyaganabhivyaktasvasvabhāvo mūḍha ity ucyate //
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 13.2, 24.0 caturṣu brahmavaktreṣu catuḥsaṃkhyātvam //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 16.2, 10.0 dhātrā brahmaṇā ca yaḥ stuta iti saṃbandhaḥ //
Tantrasāra
TantraS, 6, 30.0 caturyugānām ekasaptatyā manvantaram manvantaraiḥ caturdaśabhiḥ brāhmaṃ dinaṃ brahmadinānte kālāgnidagdhe lokatraye anyatra ca lokatraye dhūmaprasvāpite sarve janā vegavad agnipreritā janaloke pralayākalībhūya tiṣṭhanti //
TantraS, 6, 33.0 anena mānena varṣaśataṃ brahmāyuḥ //
TantraS, 6, 40.0 tataś ca brahmā rudrāś ca abādyadhikāriṇaḥ avyakte tiṣṭhanti iti //
TantraS, 6, 49.0 atra prāṇo jagat sṛjati tāvatī rātriḥ yatra prāṇapraśamaḥ prāṇe ca brahmabiladhāmni śānte 'pi yā saṃvit tatrāpy asti kramaḥ //
TantraS, 6, 59.0 yathā ca hṛtkaṇṭhatālulalāṭarandhradvādaśānteṣu brahmaviṣṇurudreśasadāśivānāśritākhyaṃ kāraṇaṣaṭkam tathaiva apāne 'pi hṛtkandānandasaṃkocavikāsadvādaśānteṣu bālyayauvanavārddhakanidhanapunarbhavamuktyadhipataya ete //
TantraS, 7, 1.0 tatra samasta eva ayaṃ mūrtivaicitryābhāsanaśaktijo deśādhvā saṃvidi viśrāntaḥ taddvāreṇa śūnye buddhau prāṇe nāḍīcakrānucakreṣu bahiḥ śarīre yāvalliṅgasthaṇḍilapratimādau samasto 'dhvā pariniṣṭhitaḥ taṃ samastam adhvānaṃ dehe vilāpya dehaṃ ca prāṇe taṃ dhiyi tāṃ śūnye tatsaṃvedane nirbharaparipūrṇasaṃvit sampadyate ṣaṭtriṃśattattvasvarūpajñaḥ taduttīrṇāṃ saṃvidaṃ paramaśivarūpāṃ paśyan viśvamayīm api saṃvedayeta aparathā vedyabhāgam eva kaṃcit paratvena gṛhṇīyān māyāgarbhādhikāriṇaṃ viṣṇubrahmādikaṃ vā tasmād avaśyaṃ prakriyājñānapareṇa bhavitavyam //
TantraS, 7, 4.0 tasya antaḥ kālāgnir narakāḥ pātālāni pṛthivī svargo yāvad brahmaloka iti //
TantraS, 8, 17.0 atra ca tattveśvarāḥ śivaśaktisadāśiveśvarānantāḥ brahmeva nivṛttau eṣāṃ sāmānyarūpāṇāṃ viśeṣā anugativiṣayāḥ pañca tadyathā śāmbhavāḥ śāktāḥ mantramaheśvarāḥ mantreśvarāḥ mantrā iti śuddhādhvā //
TantraS, 11, 5.0 svatantraparameśādvayavāde tu upapadyate etat yathāhi parameśvaraḥ svarūpācchādanakrīḍayā paśuḥ pudgalo 'ṇuḥ sampannaḥ na ca tasya deśakālasvarūpabhedavirodhaḥ tadvat svarūpasthaganavinivṛttyā svarūpapratyāpattiṃ jhaṭiti vā krameṇa vā samāśrayan śaktipātapātram aṇuḥ ucyate svātantryamātrasāraś ca asau paramaśivaḥ śakteḥ pātayitā iti nirapekṣa eva śaktipāto yaḥ svarūpaprathāphalaḥ yas tu bhogotsukasya sa karmāpekṣaḥ lokottararūpabhogotsukasya tu sa eva śaktipātaḥ parameśvarecchāpreritamāyāgarbhādhikārīyarudraviṣṇubrahmādidvāreṇa mantrādirūpatvaṃ māyāpuṃvivekaṃ puṃskalāvivekaṃ puṃprakṛtivivekaṃ puṃbuddhivivekam anyac ca phalaṃ prasnuvānaḥ tadadharatattvabhogaṃ pratibadhnāti bhogamokṣobhayotsukasya bhoge karmāpekṣo mokṣe tu tannirapekṣaḥ iti sāpekṣanirapekṣaḥ //
TantraS, Trayodaśam āhnikam, 29.0 tatra kāraṇānāṃ brahmaviṣṇurudreśasadāśivaśaktirūpāṇāṃ pratyekam adhiṣṭhānāt ṣaṭtriṃśattattvakalāpasya laukikatattvottīrṇasya bhairavabhaṭṭārakābhedavṛtte nyāse pūrṇatvāt bhairavībhāvaḥ tena etat anavakāśam //
TantraS, 21, 6.0 brahmahananatanniṣedhavat saṃskārabhedaḥ saṃskārātiśayaḥ tadabhāve kvacit anadhikṛtatvam iti samānam āśramabhedavat phalotkarṣācca utkarṣaḥ tatraiva upaniṣadbhāgavat bhinnakartṛkatve 'pi sarvasarvajñakṛtatvam atra saṃbhāvyate taduktatadatiriktayuktārthayogāt nityatve 'pi āgamānāṃ prasiddhiḥ tāvat avaśyopagamyā anvayavyatirekādhyakṣādīnāṃ tatprāmāṇyasya tanmūlatvāt satyaṃ rajataṃ paśyāmi iti hi sauvarṇikādiparaprasiddhyaiva prasiddhir eva āgamaḥ sā kācit dṛṣṭaphalā bubhukṣito bhuṅkte iti bālasya prasiddhita eva tatra tatra pravṛttiḥ nānvayavyatirekābhyāṃ tadā tayoḥ abhāvāt yauvanāvasthāyāṃ tadbhāvo 'pi akiṃcitkaraḥ prasiddhiṃ tu mūlīkṛtya so 'stu kasmaicit kāryāya kācit adṛṣṭavaidehyaprakṛtilayapuruṣakaivalyaphaladā kācit śivasamānatvaphaladā kācit aikyaparyavasāyinī sā ca pratyekam anekavidhā ity evaṃ bahutaraprasiddhipūrṇe jagati yo yādṛśo bhaviṣyan sa tādṛśīm eva prasiddhiṃ balād eva hṛdayaparyavasāyinīm abhimanyate //
Tantrāloka
TĀ, 4, 144.2 jvalannivāsau brahmādyairdṛśyate parameśvaraḥ //
TĀ, 4, 250.1 vaiṣṇavaṃ brahmasambhūtairnetyādi paricarcayet /
TĀ, 6, 140.1 brahmaṇo 'hastatra cendrāḥ kramādyānti caturdaśa /
TĀ, 6, 140.2 brahmāho 'nte kālavahnerjvālā yojanalakṣiṇī //
TĀ, 6, 142.2 brahmaniḥśvāsanirdhūte bhasmani svedavāriṇā //
TĀ, 6, 148.1 brahmaṇaḥ pralayollāsasahasraistu rasāgnibhiḥ /
TĀ, 6, 150.2 nivṛttādhaḥsthakarmā hi brahmā tatrādhare dhiyaḥ //
TĀ, 6, 174.1 laye brahmā harī rudraśatānyaṣṭakapañcakam /
TĀ, 6, 178.1 sa brahmā viṣṇurudrādyā vaiṣṇavyāderataḥ kramāt /
TĀ, 6, 187.1 brahmādyanāśritāntānāṃ cinute sṛṣṭisaṃhṛtī /
TĀ, 6, 189.1 brahmādayo 'nāśritāntāḥ sevyante 'tra suyogibhiḥ /
TĀ, 6, 191.1 muktau ca dehe brahmādyāḥ ṣaḍadhiṣṭhānakāriṇaḥ /
TĀ, 7, 68.2 pādāṅguṣṭhādikordhvasthabrahmakuṇḍalikāntagaḥ //
TĀ, 8, 9.2 brahmānantātpradhānāntaṃ viṣṇuḥ puṃsaḥ kalāntagam //
TĀ, 8, 56.1 dakṣiṇe dakṣiṇe brahmāśvinau dhanvantariḥ kramāt /
TĀ, 8, 118.1 brahmaṇo 'ṇḍakaṭāhena merorardhena koṭayaḥ /
TĀ, 8, 136.1 brahmaṇo 'tra sthitā meghāḥ pralaye vātakāriṇaḥ /
TĀ, 8, 141.2 dakṣastu navame brahmaśaktyā samadhiniṣṭhitaḥ //
TĀ, 8, 146.1 brahmaivāpararūpeṇa brahmasthāne dhruvo 'calaḥ /
TĀ, 8, 146.1 brahmaivāpararūpeṇa brahmasthāne dhruvo 'calaḥ /
TĀ, 8, 153.2 brahmālayastu tapasaḥ satyaḥ ṣoḍaśa koṭayaḥ //
TĀ, 8, 163.1 ye brahmaṇādisarge svaśarīrānnirmitāḥ prabhūtākhyāḥ /
TĀ, 8, 185.1 teṣu krameṇa brahmāṇaḥ saṃsyurdviguṇajīvitāḥ /
TĀ, 8, 220.1 aparā brahmaṇo 'ṇḍe tā vyāpya sarvaṃ vyavasthitāḥ /
TĀ, 8, 228.2 niyāmitā niyatyā ca brahmaṇo 'vyaktajanmanaḥ //
TĀ, 8, 268.1 yenomāguhanīlabrahmaṛbhukṣakṛtākṛtādibhuvaneṣu /
TĀ, 8, 386.1 hetūnbrahmādikān runddhe rodhikāṃ tāṃ tyajettataḥ /
TĀ, 8, 394.2 tatra brahmā sitaḥ śūlī pañcāsyaḥ śaśiśekharaḥ //
TĀ, 8, 407.2 aṇḍasyāntaranantaḥ kālaḥ kūṣmāṇḍahāṭakau brahmaharī //
TĀ, 8, 438.1 brahmā munilokeśo rudrāḥ pañcāntarālasthāḥ /
TĀ, 16, 254.2 uktaṃ śrīpauṣkare 'nye ca brahmaviṣṇvādayo 'ṇḍagāḥ //
Toḍalatantra
ToḍalT, Prathamaḥ paṭalaḥ, 17.1 pūjayedannapūrṇāyā dakṣiṇe brahmarūpakam /
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 13.1 brahmaviṣṇuśivaḥ sākṣāt kakāraṃ parameśvari /
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 54.1 tathā pañcākṣaraṃ paśya brahmaviṣṇuśivātmakam /
ToḍalT, Saptamaḥ paṭalaḥ, 27.1 ḍākinīsahito brahmā mūlādhāre tu sundari /
ToḍalT, Aṣṭamaḥ paṭalaḥ, 13.2 ḍākinīsahito brahmā tathaiva nivaset sadā //
ToḍalT, Aṣṭamaḥ paṭalaḥ, 17.1 yadaiva brahmamārgeṇa sahasrāre samutthitā /
ToḍalT, Aṣṭamaḥ paṭalaḥ, 21.1 yat kiṃcid vāyuyogena brahmāṇḍo dahyate yataḥ /
Vetālapañcaviṃśatikā
VetPV, Intro, 27.2 dvikarṇasya tu mantrasya brahmāpyantaṃ na gacchati //
Ānandakanda
ĀK, 1, 1, 5.2 dāridryaduḥkhaśamanaṃ brahmatvādivarapradam //
ĀK, 1, 2, 138.2 rasaliṅgaṃ hemabaddhaṃ brahmaviṣṇvīśavahnayaḥ //
ĀK, 1, 2, 152.9 asya śrīprāṇapratiṣṭhāmantrasya brahmaviṣṇumaheśvarā ṛṣayaḥ /
ĀK, 1, 2, 159.1 brahmāṇaṃ pṛthivīṃ toyaṃ viṣṇuṃ rudraṃ hutāśanam /
ĀK, 1, 2, 176.1 brahmāṇḍāḥ khecarāḥ sarve bhūcarāśca jalecarāḥ /
ĀK, 1, 2, 208.1 brahmahatyāsahasrāṇi naśyanti rasadarśanāt /
ĀK, 1, 2, 217.1 brahmarūpī śuddharaso viṣṇurūpī sa mūrchitaḥ /
ĀK, 1, 2, 227.2 tvayā sṛṣṭā mahendrādyāḥ surā brahmādayaḥ kalāḥ //
ĀK, 1, 2, 253.2 brahmahatyādipāpaiśca pātakairupapātakaiḥ //
ĀK, 1, 3, 46.1 brahmāṇaṃ bhāskarādīṃśca grahān durgāṃ ca mātṛkāḥ /
ĀK, 1, 3, 110.2 tvaṃ brahmā tvaṃ hi rudraśca sūryastvaṃ śītadīdhitiḥ //
ĀK, 1, 3, 114.2 tvayi tuṣṭe ca saṃtuṣṭā brahmaviṣṇumaheśvarāḥ //
ĀK, 1, 3, 117.1 tvaṃ yaṃ paśyati siddhendra sa brahmā viṣṇurīśvaraḥ /
ĀK, 1, 4, 372.2 gagane'ṣṭaguṇe jīrṇe brahmāyur lakṣavedhakaḥ //
ĀK, 1, 4, 503.2 dhātā bhuvanatritaye sraṣṭādyo brahmayoniriva //
ĀK, 1, 5, 70.1 brahmāyuḥ ṣoḍaśaguṇe koṭivedhī bhaved rasaḥ /
ĀK, 1, 6, 46.2 aṣṭame tārkṣyadṛṣṭiḥ syād brahmāyurbrahmavikramaḥ //
ĀK, 1, 6, 46.2 aṣṭame tārkṣyadṛṣṭiḥ syād brahmāyurbrahmavikramaḥ //
ĀK, 1, 6, 50.2 sahasrāyuḥpradaḥ sūto brahmatvaṃ vidadhāti saḥ //
ĀK, 1, 6, 53.2 brahmatāṃ śulbajīrṇaśca viṣṇutāṃ tārajāritaḥ //
ĀK, 1, 7, 33.2 brahmāyuṣyaṃ cāṣṭapalaṃ viṣṇutvaṃ navamaṃ palam //
ĀK, 1, 7, 74.2 ekādaśapalair devi brahmatvaṃ nātra saṃśayaḥ //
ĀK, 1, 7, 89.1 brahmaviṣṇvīśabhūtātmamātṛkāḥ parikīrtitāḥ /
ĀK, 1, 7, 181.2 ekādaśābde tvindratvaṃ dvādaśe brahmatā bhavet //
ĀK, 1, 10, 122.1 brahmāyuṣyapradā puṃsāṃ jagat sṛṣṭuṃ kramāt prabhuḥ /
ĀK, 1, 10, 122.2 pūjyate brahmavaddevair vedavedāṅgapāragaḥ //
ĀK, 1, 10, 131.2 tirodhatte svayaṃ lokādbrahmendrādyabhivanditaḥ //
ĀK, 1, 10, 136.2 tasyākṣiṇīnduvahnyarkā brahmendrādyāśca sevakāḥ //
ĀK, 1, 10, 137.2 tadājñayaiva brahmendrāḥ sṛṣṭisthitivināśakāḥ //
ĀK, 1, 12, 38.1 brahmaṇastridinaṃ jīvedvalīpalitavarjitaḥ /
ĀK, 1, 12, 89.1 jīveccandrārkaparyantaṃ vāgmitvaṃ brahmaṇā samam /
ĀK, 1, 12, 91.2 navanāgopamaḥ satve jīved brahmaikavāsaram //
ĀK, 1, 12, 131.2 sthitvā mama patirbhūyā brahmāyuṣyāvadhi prabho //
ĀK, 1, 12, 140.1 kṣipraṃ mūrcchā bhavettasya jīvedbrahmadinatrayam /
ĀK, 1, 14, 3.1 brahmādyairakhilair devairekato danujādhipaiḥ /
ĀK, 1, 15, 7.1 brahmabījajatailasya prasthamājyaṃ ca tatsamam /
ĀK, 1, 15, 22.2 dūraśrāvī divyadṛṣṭir jīvedbrahmadinaṃ sudhīḥ //
ĀK, 1, 15, 28.2 mattamātaṅgabalavān jīvedbrahmadinaṃ naraḥ //
ĀK, 1, 15, 35.1 jīvedbrahmadinaṃ sākṣāddaivataiḥ saha modate /
ĀK, 1, 15, 38.2 jīvedbrahmadinaṃ śuddho mataṅgajabalopamaḥ //
ĀK, 1, 15, 42.2 jīvedbrahmadinaṃ jñānī valīpalitavarjitaḥ //
ĀK, 1, 15, 45.1 atisthūlataraṃ dīrghaṃ bhedayedbrahmabhūruham /
ĀK, 1, 15, 51.2 tyajettvacaṃ sarpa iva jīvedbrahmayugaṃ naraḥ //
ĀK, 1, 15, 53.2 saṃvatsarācca brahmāyuḥ siddhaḥ sarvagato bhavet //
ĀK, 1, 15, 55.1 saṃvatsarād brahmayugaṃ jīvet siddhipurogamaḥ /
ĀK, 1, 15, 69.2 saṃvatsarāt sarvasiddhir bhavedbrahmāyuṣo naraḥ //
ĀK, 1, 15, 94.2 saṃvatsarādbrahmadinatrayaṃ jīvenna saṃśayaḥ //
ĀK, 1, 15, 99.1 jīvedbrahmāyuṣaṃ martyaḥ siddhasādhyādisevitaḥ /
ĀK, 1, 15, 101.2 jīvedbrahmadinaṃ siddho vajrakāyo mahābalaḥ //
ĀK, 1, 15, 111.1 saṃvatsarādvajrakāyaḥ sa jīvedbrahmaṇo dinam /
ĀK, 1, 15, 134.1 varṣādvalijarāmuktaḥ sa jīved brahmaṇo dinam /
ĀK, 1, 15, 135.2 māsena divyadehaḥ syājjīved brahmadinatrayam //
ĀK, 1, 15, 290.2 daśabrahmadinaṃ jīvetsarvalokagatau paṭuḥ //
ĀK, 1, 15, 292.2 sākṣādbrahmā bhaved devi śṛṇu ṣāṇmāsikaṃ phalam //
ĀK, 1, 15, 298.1 brahmaviṣṇvindracandrāṇāṃ rūpaṃ sṛjati sādhakaḥ /
ĀK, 1, 15, 370.1 hrīṃ śrīṃ mahākālāgnibhairavāya sarvasiddhimātṛbrahmā liṅgitavigrahāya sarvāpadāṃ śoṣakāya huṃ phaṭ ṭhaṃ /
ĀK, 1, 15, 574.2 brahmalokādilokeṣu vicaret svecchayā sadā //
ĀK, 1, 16, 17.2 jīvedbrahmadinaṃ tryabdādvāyuvego mahābalaḥ //
ĀK, 1, 16, 122.2 yena tvāṃ khanate brahmā yena tvāṃ khanate bhṛguḥ //
ĀK, 1, 19, 3.2 brahmādayaśca sūryādyā mahābhūtādayaḥ pare //
ĀK, 1, 20, 40.2 brahmā viṣṇuśca rudraśca maheśvarasadāśivau //
ĀK, 1, 20, 144.2 brahmaṇā sahitā bhūmirdhyātavyā pañca nāḍikāḥ //
ĀK, 1, 20, 167.2 bhavedbrahmasamo yogī vaśīkṛtamanāḥ priye //
ĀK, 1, 23, 243.3 brahmaviṣṇusurendrādyairna jñātaṃ suravandite //
ĀK, 1, 23, 423.1 ekaviṃśatirātreṇa jīved brahmadinatrayam /
ĀK, 1, 23, 423.2 ekamāsaprayogeṇa brahmāyuḥ sa bhavennaraḥ //
ĀK, 1, 23, 461.2 māsamātraprayogena jīved brahmadināyutam //
ĀK, 1, 23, 490.1 anyatra yatra yatrāpi brahmaviṣṇuśivodbhavam /
ĀK, 1, 23, 622.2 caturmāsaṃ tu vaktrasthā brahmāyuṣyaṃ prayacchati //
ĀK, 1, 23, 628.1 pūjyate sarvadevaiśca brahmaviṣṇumaheśvaraiḥ /
ĀK, 1, 24, 168.1 kākaviṭ brahmabījāni lāṅgalī nigalo'paraḥ /
ĀK, 1, 24, 168.2 vākucī brahmabījāni karkaṭāsthīni sundari //
ĀK, 1, 24, 169.2 snuhyarkasambhavaṃ kṣīraṃ brahmabījāni kārayet //
ĀK, 1, 24, 171.1 vākucī brahmabījāni snuhyarkakṣīrasaindhavam /
ĀK, 1, 24, 177.1 vākucī brahmabījāni gaganaṃ vimalaṃ maṇim /
ĀK, 2, 1, 55.1 madhutulye ghanībhūte kaṣāye brahmamūlaje /
ĀK, 2, 2, 6.2 brahmā yenāvṛto jātaḥ suvarṇaṃ sahajaṃ hi tat //
ĀK, 2, 5, 42.1 brahmabījarasaiḥ śigrukvāthair gopayasāpi ca /
ĀK, 2, 6, 23.1 gaurīphalaṃ mallikā ca mokṣo brahmā mayūrakam /
ĀK, 2, 9, 4.1 brahmaviṣṇusurendrādyairna jñātaṃ vīravandite /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 1, 3.0 brahmadakṣāśvideveśabharadvājapunarvasuhutāśaveśacarakaprabhṛtibhyo namo namaḥ //
ĀVDīp zu Ca, Sū., 1, 1, 7.0 iha hi dharmārthakāmamokṣaparipanthirogopaśamāya brahmaprabhṛtibhiḥ praṇītāyurvedatantreṣvativistaratvena samprati vartamānālpāyurmedhasāṃ puruṣāṇāṃ na samyagarthādhigamaḥ tadanadhigamācca tadvihitārthānāmananuṣṭhāne tathaivopaplavo rujāmiti manvānaḥ paramakāruṇiko 'trabhavān agniveśo'lpāyurmedhasāmapi suropalambhārthaṃ nātisaṃkṣepavistaraṃ kāyacikitsāpradhānam āyurvedatantraṃ praṇetum ārabdhavān //
ĀVDīp zu Ca, Sū., 1, 1, 15.0 athetyādi sūtre 'thaśabdo brahmādipraṇītatantreṣv alpāyurmedhasāmarthānavadhāraṇasya tathābhīṣṭadevatānamaskāraśāstrakaraṇārthagurvājñālābhayor ānantarye prayukto'pi śāstrādau svarūpeṇa maṅgalaṃ bhavatyudakāharaṇapravṛttodakumbhadarśanam iva prasthitānām //
ĀVDīp zu Ca, Sū., 1, 1, 17.0 athaśabdasya maṅgalatve smṛtir oṃkāraś cāthaśabdaśca dvāv etau brahmaṇaḥ purā //
ĀVDīp zu Ca, Sū., 1, 1, 25.0 ataḥśabdo 'dhikāraprāgavadhyupadarśakaḥ ata ūrdhvaṃ yad upadekṣyāmo dīrghaṃjīvitīyaṃ taditi yadi vā hetau yena brahmādipraṇītāyurvedatantrāṇām uktena nyāyenotsambandhatvam iva ato hetor dīrghaṃjīvitīyaṃ vyākhyāsyāma iti yojanīyam //
ĀVDīp zu Ca, Sū., 1, 18.1, 7.0 atra sukhitajīvitopaghāto dharmādyupaghātenaiva labdhaḥ tena vayaṃ paśyāmaḥ śreyaḥśabdena sāmānye nābhyudayavācinā dharmādayo 'bhidhīyante jīvitaśabdena ca jīvitamātraṃ yato jīvitaṃ svarūpeṇaiva sarvaprāṇināṃ nirupādhyupādeyaṃ vacanaṃ hi ācakame ca brahmaṇa iyamātmā āśīḥ āyuṣmān bhūyāsam iti //
ĀVDīp zu Ca, Sū., 1, 24.2, 7.0 kimanyo'yaṃ hetuliṅgauṣadhajñānarūpa āyurvedo brahmabuddhādāyurvedād utānanya ityāha trisūtram ityādi //
ĀVDīp zu Ca, Sū., 1, 24.2, 11.0 etena taṃ yathā brahmā trisūtraṃ bubudhe tathaiva hetuliṅgauṣadhajñānam indraḥ provācetyaviplutamāgamaṃ darśayati //
ĀVDīp zu Ca, Sū., 1, 26.2, 10.0 atra ca yathā brahmā trisūtraṃ bubudhe yathā cendro hetuliṅgauṣadhajñānaṃ provāca tathaiva bharadvājo'pi triskandhaṃ taṃ bubudhe ityanenāyurvedasyāviplutāgamatvam upadarśyate tena trisūtratriskandhayor na punaruktiḥ //
ĀVDīp zu Ca, Sū., 1, 31.2, 5.0 vāgbhaṭena tu yaduktaṃ brahmā smṛtvāyuṣo vedaṃ prajāpatim ajigrahat //
ĀVDīp zu Ca, Cik., 1, 4, 5, 5.0 prajāpataye brahmeti chedaḥ //
ĀVDīp zu Ca, Cik., 1, 4, 5, 11.0 tena maitrīkāruṇyādīnyadhikṛtya yaṃ brahmā prajāpataye'dāt tamanuśrotum arhateti yojanā //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 2, 7.1, 35.0 sadyojātādikeśānaparyantabrahmavigraham //
Śyainikaśāstra
Śyainikaśāstra, 7, 25.1 brahmaloke ca tiṣṭhanti kalpamānāḥ striyā vṛtāḥ /
Śāktavijñāna
ŚāktaVij, 1, 17.1 amṛtaṃ śekharaṃ caiva śaktirbrahmā tathaiva ca /
Abhinavacintāmaṇi
ACint, 1, 14.1 vinā śāstro yo brūyāt tam āhuḥ brahmaghātakaḥ /
Agastīyaratnaparīkṣā
AgRPar, 1, 21.2 brahmakṣatriyaviṭśūdrasvasvavarṇaphalapradam //
Bhāvaprakāśa
BhPr, 6, 8, 93.1 svastho raso bhavedbrahmā baddho jñeyo janārdanaḥ /
Dhanurveda
DhanV, 1, 19.2 brahmāṇaṃ nābhimadhye tu jaṅghayośca gaṇādhipam /
DhanV, 1, 19.6 oṃ hauṃ nābhimadhye brahmaṇe namaḥ /
Gheraṇḍasaṃhitā
GherS, 3, 43.1 brahmahā bhrūṇahā caiva surāpo gurutalpagaḥ /
GherS, 3, 66.2 sa ca brahmā sṛṣṭikārī yo mudrāṃ vetti śāmbhavīm //
Gokarṇapurāṇasāraḥ
GokPurS, 1, 10.2 tīrthayātrāṃ gato brahman triḥ parītya dharām imām /
GokPurS, 1, 22.2 brahmā caturmukhaḥ pūrvaṃ sṛṣṭyarthaṃ tapa āsthitaḥ //
GokPurS, 1, 23.2 brahmā provāca taṃ dṛṣṭvā sṛṣṭiṃ kuru mahāmate //
GokPurS, 1, 41.2 uvāca rudraṃ bho deva kṣamyatāṃ brahmaṇā kṛtam //
GokPurS, 1, 46.2 svapratijñā vṛthā mā bhūd iti brahmādiṣu svayam //
GokPurS, 1, 48.1 svasya viṣṇor brahmaṇaś ca sattvāc chṛṅgatrayaṃ tathā /
GokPurS, 1, 50.1 surāsuramanuṣyāś ca brahmāṇaṃ śaraṇaṃ yayuḥ /
GokPurS, 1, 54.1 brahmā viṣṇuś ca rudraś ca svīyaṃ śṛṅgaṃ samādade /
GokPurS, 2, 31.2 pūjayet tasya māhātmyaṃ nālaṃ brahmāpi varṇitum //
GokPurS, 2, 41.1 yatrendrabrahmaviṣṇvādidevānāṃ prītikāmyayā /
GokPurS, 2, 43.1 indro brahmā mukundaś ca viśvedevā marudgaṇāḥ /
GokPurS, 2, 73.1 ādau snātvā koṭitīrthe sthāpayed brahmadaṇḍakam /
GokPurS, 3, 3.2 brahmaṇo vasatir madhye śataśṛṅgagirir mahān //
GokPurS, 3, 8.1 anekair ṛṣibhiḥ sārdhaṃ brahmā tatrāvasad girau /
GokPurS, 3, 9.1 athedaṃ gāruḍaṃ karma buddhvā brahmā cukopa ha /
GokPurS, 3, 14.1 tato dhyānena vijñāya brahmā tatrāgamat prabhuḥ /
GokPurS, 3, 17.1 brahmovāca /
GokPurS, 3, 19.2 brahmā brahmarṣibhiḥ sārdhaṃ satyalokaṃ jagāma ha //
GokPurS, 3, 26.2 brahmaloka iti prokto brahmāvāsaṃ ca taṃ viduḥ //
GokPurS, 3, 48.1 pāpakarmarato nityaṃ devabrahmasvahārakaḥ /
GokPurS, 3, 59.2 brahmann evaṃvidhasyāpi niṣkṛtiś ced vada prabho //
GokPurS, 4, 11.2 purā jagatpatir brahmā dhyānastho 'bhūn nṛpottama /
GokPurS, 4, 13.1 tāṃ dṛṣṭvā bhagavān brahmā prītimān abhavat tadā /
GokPurS, 4, 14.1 ity ukte brahmaṇā sā ca cakame rudram eva tu /
GokPurS, 4, 18.2 brahmā devagaṇaiḥ sākam ājagāma tadāñjasā //
GokPurS, 4, 19.1 gaurīṃ dṛṣṭvātha harṣeṇa brahmā provāca śaṅkaram /
GokPurS, 4, 19.2 brahmovāca /
GokPurS, 4, 22.2 tato brahmā svabhavanaṃ sadevarṣigaṇo yayau //
GokPurS, 5, 2.2 brahmaṇo mānasāttāta jātā pūrvam aninditā //
GokPurS, 5, 4.1 brahmāṇaṃ sā tadovāca sthānaṃ me saṃpradarśyatām /
GokPurS, 5, 4.2 brahmovāca /
GokPurS, 5, 7.3 sṛṣṭā ca brahmaṇāhaṃ tam ayācaṃ sthānakāṅkṣiṇī //
GokPurS, 5, 27.3 brahmā jagatpatiḥ pūrvaṃ sandhyārūpī babhūva ha //
GokPurS, 5, 47.1 brahmahā gurutalpī vā surāpī paradāragaḥ /
GokPurS, 5, 67.1 ato māṃ dayayā brahman trāhi te śaraṇāgatam /
GokPurS, 6, 19.1 tadāhaṃ tatra yāsyāmi brahmaṇā saha putraka /
GokPurS, 6, 24.1 athāyayau śivas tatra brahmā cāyāc chivecchayā //
GokPurS, 6, 25.1 brahmovāca /
GokPurS, 6, 31.2 prajāḥ sisṛkṣan brahmā tu sṛṣṭavān dharmam uttamam /
GokPurS, 6, 32.2 tac chrutvā brahmaṇo vākyaṃ tathāstv iti tato 'bravīt //
GokPurS, 6, 40.1 tasya tuṣṭās tadā devā brahmaviṣṇumaheśvarāḥ /
GokPurS, 6, 41.1 ity uktaḥ prāha dharmo 'pi brahmaviṣṇumaheśvarān /
GokPurS, 6, 47.1 brahmaviṣṇvādibhiḥ sārdham idam ūce nṛpottama /
GokPurS, 6, 66.2 brahmā jagatpatiḥ pūrvaṃ sraṣṭukāmaḥ prajā nṛpa /
GokPurS, 6, 67.1 gṛhītvā tadrasaṃ brahmā pātukāmo dadhāra ca /
GokPurS, 6, 73.1 tasyās tapaḥprabhāveṇa brahmā pratyakṣatāṃ gataḥ /
GokPurS, 6, 73.2 brahmovāca /
GokPurS, 6, 76.2 iti datvā varaṃ brahmā tatraivāntardadhe nṛpa //
GokPurS, 6, 77.1 sarasvatī ca brahmāṇam upatasthe samāhitā //
GokPurS, 7, 5.2 tenaiva hetunā brahmā sāvitrīm aśapad ruṣā //
GokPurS, 7, 7.2 tīrthaṃ kṛtvā suvimalaṃ brahmā pratyakṣatāṃ gataḥ //
GokPurS, 7, 9.1 brahmovāca /
GokPurS, 7, 10.3 iti tasya vacaḥ śrutvā brahmā datvā śubhaṃ vapuḥ //
GokPurS, 7, 13.1 evaṃ tapasyatāṃ teṣāṃ brahmā pratyakṣatāṃ gataḥ /
GokPurS, 7, 13.2 brahmovāca /
GokPurS, 7, 14.2 mātrā śaptā vayaṃ brahmaṃs tanmokṣaṃ naḥ prasādaya /
GokPurS, 7, 14.3 iti teṣāṃ vacaḥ śrutvā brahmā nāgān uvāca ha //
GokPurS, 7, 16.3 iti teṣāṃ varaṃ datvā brahmā cāntaradhīyata //
GokPurS, 7, 28.3 brahmaṇo mānasaḥ putro vasiṣṭho munipuṅgavaḥ //
GokPurS, 7, 35.3 brahmalokaṃ gatau rājann ubhau tau vāyurūpiṇau //
GokPurS, 7, 36.1 cintayāmāsa tau dṛṣṭvā brahmā munim uvāca ha /
GokPurS, 7, 39.2 tatheti brahmaṇā proktaḥ so 'vasac cakṣuṣor nṛṇāṃ //
GokPurS, 7, 43.2 brahmaṇo mānasaḥ putraḥ kuśiko nāma pārthivaḥ /
GokPurS, 7, 67.1 rarakṣa taṃ muniṃ brahmā viśvāmitro'pi pārthiva /
GokPurS, 7, 69.2 āvirbabhūva talliṅgād brahmaviṣṇumaheśvarāḥ //
GokPurS, 7, 72.1 iti tasya vacaḥ śrutvā brahmaviṣṇumaheśvarāḥ /
GokPurS, 7, 72.2 brāhmaṇyaṃ ca dadus tasmai brahmadaṇḍaṃ ca pūjyatām //
GokPurS, 7, 80.2 siddhaḥ asi tapasā brahmañchavasānnidhyakāraṇāt /
GokPurS, 8, 32.2 brahmopadeśaṃ kurute sa brahmā jāyate dhruvam //
GokPurS, 8, 47.2 tato 'gastyamukhācchrutvā rāvaṇaṃ brahmavaṃśajam //
GokPurS, 8, 57.1 jvālāmālī vivṛddhaś ca dṛṣṭvā brahmā vibhāvasum /
GokPurS, 9, 7.1 tato brahmā samāgamya devaiś ca ṛṣibhiḥ saha /
GokPurS, 9, 10.1 devair brahmādibhiḥ sākam etya tal liṅgam ācchinat /
GokPurS, 9, 55.3 brahmahā gurutalpī vā svarṇasteyī ca mānavaḥ //
GokPurS, 9, 74.2 tapas tepur nirāhārā brahmadhyānaparāyaṇāḥ //
GokPurS, 9, 75.2 dadau teṣāṃ varaṃ brahmā yathābhilaṣitaṃ nṛpa //
GokPurS, 10, 1.2 purā vivādo hy abhavad brahmaviṣṇvor nṛpottama /
GokPurS, 10, 4.1 ity ukte haṃsarūpeṇa brahmā draṣṭuṃ śiro yayau /
GokPurS, 10, 5.1 dhāvann ūrdhvamukho brahmā madhye dṛṣṭvā tu ketakīṃ /
GokPurS, 10, 7.1 tataḥ śivena pṛṣṭas tu brahmā provāca śaṅkaram /
GokPurS, 10, 10.1 brahmāṇaṃ cāśapad rudro hy apūjyo bhava viṣṭape /
GokPurS, 10, 13.1 tato brahmā cintayitvā gokarṇaṃ prāpya tatra hi /
GokPurS, 10, 15.1 satyalokaṃ yayau brahmā yathākāmaṃ kurūdvaha /
GokPurS, 10, 15.2 brahmakuṇḍe naraḥ snātvā brahmeśaṃ paripūjya ca //
GokPurS, 10, 25.2 tataḥ sa bhairavo brahmakapālena samanvitaḥ //
GokPurS, 10, 38.1 devair brahmādibhiḥ sārdhaṃ varaṃ brūhīty abhāṣata /
GokPurS, 10, 66.3 pūjayitvā vidhānena brahmāṇaṃ paryatoṣayat //
GokPurS, 10, 67.1 prasādād brahmaṇo rājan manaḥ śilpaṃ sa labdhavān /
GokPurS, 11, 2.1 brahmakṣatraviśaḥ śūdrān yājayan paravañcakaḥ /
GokPurS, 11, 20.3 tuṣṭo 'smi nitarāṃ brahman varaṃ varaya kāṅkṣitam //
GokPurS, 11, 33.1 brahmaṇo vacanād rājan gokarṇaṃ kṣetram āgaman /
Gorakṣaśataka
GorŚ, 1, 92.1 ataḥ kālabhayād brahmā prāṇāyāmaparāyaṇaḥ /
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 12, 29.1, 7.4 brahmahā sa durācārī mama drohī maheśvari //
Haribhaktivilāsa
HBhVil, 1, 112.1 ata evoktaṃ skānde śrībrahmanāradasaṃvāde /
HBhVil, 1, 118.2 yas tu nārāyaṇaṃ devaṃ brahmarudrādidaivataiḥ /
HBhVil, 1, 127.2 tān dṛṣṭvā brahmahā śudhyete yato viṣṇavaḥ svayam //
HBhVil, 1, 128.1 śaṅkhinaś cakriṇo bhūtvā brahmāyur vanamālinaḥ /
HBhVil, 1, 146.2 devā ha vai prajāpatim abruvann ānuṣṭubhasya mantrarājasya nārasiṃhasya phalaṃ no brūhi bhagava iti sa hovāca prajāpatirya etaṃ mantrarājaṃ nārasiṃham ānuṣṭubhaṃ nityam adhīte so 'gnipūto bhavati sa vāyupūto bhavati sa ādityapūto bhavati sa somapūto bhavati sa satyapūto bhavati sa brahmapūto bhavati sa viṣṇupūto bhavati sa rudrapūto bhavati sa sarvapūto bhavati sa sarvapūto bhavati //
HBhVil, 1, 147.8 tad vā etat paramaṃ dhāma mantrarājādhyāpakasya yatra na sūryas tapati yatra na vāyur vāti yatra na candramā bhāti yatra na nakṣatrāṇi bhānti yatra nāgnir dahati yatra na mṛtyuḥ praviśati yatra na duḥkhaṃ sadānandaṃ paramānandaṃ śāntaṃ śāśvataṃ sadāśivaṃ brahmādivanditaṃ yogidhyeyaṃ paramaṃ padaṃ yatra gatvā na nivartante yoginaḥ /
HBhVil, 1, 153.2 brahmahatyāsahasrāṇi jñānājñānakṛtāni ca //
HBhVil, 1, 161.2 oṃ munayo ha vai brahmāṇam ūcuḥ /
HBhVil, 1, 167.1 yo brahmāṇaṃ vidadhāti pūrvaṃ yo vidyās tasmai gopāyati sma kṛṣṇaḥ /
HBhVil, 1, 224.1 sarveṣāṃ siddhamantrāṇāṃ yato brahmākṣaro manuḥ /
HBhVil, 2, 5.1 skānde kārttikaprasaṅge śrībrahmanāradasaṃvāde /
HBhVil, 2, 11.1 skānde tatraiva śrībrahmanāradasaṃvāde /
HBhVil, 2, 122.2 surās tvām abhiṣiñcyaṃ tu brahmaviṣṇumaheśvarāḥ /
HBhVil, 2, 124.2 brahmaṇā sahitā hy ete dikpālāḥ pāntu vaḥ sadā //
HBhVil, 2, 253.1 skānde brahmanāradasaṃvāde /
HBhVil, 3, 84.2 dṛṣṭaṃ tavāṅghriyugalaṃ janatāpavargaṃ brahmādibhir hṛdi vicintyam agādhabodhaiḥ /
HBhVil, 3, 122.1 skānde śrībrahmoktau /
HBhVil, 3, 126.1 skandapurāṇe brahmoktau ca /
HBhVil, 3, 140.1 tataḥ paraṃ brahmavadho mahāpātakapañcakam /
HBhVil, 3, 191.2 brāhmaṇo brahmatīrthena dṛṣṭipūtanābhir ācamet //
HBhVil, 3, 285.2 prakṣepaṇaṃ prakurvīta brahmahā sa nigadyate //
HBhVil, 3, 286.2 viruddham ācaran mohād brahmahā sa nigadyate //
HBhVil, 3, 295.2 yāni kāni ca tīrthāni brahmādyā devatās tathā /
HBhVil, 3, 296.2 ubhayoḥ snānatoyena brahmahatyā nivartate //
HBhVil, 3, 303.2 brahmādayo ye devās tān devān tarpayāmi /
HBhVil, 3, 335.2 brahmāṇaṃ tarpayet pūrvaṃ viṣṇuṃ rudraṃ prajāpatīn /
HBhVil, 3, 340.3 devabrahmaṛṣīn sarvāṃs tarpayet sākṣatodakaiḥ //
HBhVil, 4, 44.2 tasya brahmapade vāsaḥ krīḍate brahmaṇā saha //
HBhVil, 4, 44.2 tasya brahmapade vāsaḥ krīḍate brahmaṇā saha //
HBhVil, 4, 139.2 mucyate sarvapāpebhyo yadyapi brahmahā bhavet //
HBhVil, 4, 143.4 tulasīdalasaṃyuktaṃ brahmahatyāvināśanam //
HBhVil, 4, 160.2 caturṇāṃ na kṛto doṣo brahmaṇā parameṣṭhinā //
HBhVil, 4, 217.1 vāmapārśve sthito brahmā dakṣiṇe ca sadāśivaḥ /
HBhVil, 4, 227.2 brahmaghno vātha goghno vā haitukaḥ sarvapāpakṛt /
HBhVil, 4, 237.2 prayāti lokaṃ kamalālayaṃ prabhor gobālaghātī yadi brahmahā bhavet //
HBhVil, 4, 243.1 tatraiva ca kārttikamāhātmye brahmanāradasaṃvāde /
HBhVil, 4, 266.1 tatraiva śrībrahmanāradasaṃvāde /
HBhVil, 4, 281.1 brāhmye śrībrahmanāradasaṃvāde /
HBhVil, 4, 352.2 gurur brahmā gurur viṣṇur gurur devo maheśvaraḥ /
HBhVil, 4, 357.3 bhavanty atithayo loke brahmaṇas te viśāṃ vara //
HBhVil, 5, 14.1 nairṛte vāstupuruṣaṃ brahmāṇam api pūjayet /
HBhVil, 5, 62.2 avyayabrahmasamparkād bhūtaśuddhir iyaṃ matā //
HBhVil, 5, 77.2 rudras tu recake brahmā pūrake dhyeyadevatā /
HBhVil, 5, 78.3 brahmāṇaṃ raktagaurāṅgaṃ caturvaktraṃ pitāmaham //
HBhVil, 5, 83.2 api brahmahaṇaṃ sākṣāt punanty aharahaḥ kṛtāḥ //
HBhVil, 5, 217.1 sanakādyair munīndraiś ca brahmalokagatair api /
HBhVil, 5, 262.1 śrīhayaśīrṣapañcarātre śrībhagavatśrīhayaśīrṣabrahmasaṃvāde /
HBhVil, 5, 313.1 brāhme śrībhagavadbrahmasaṃvāde /
HBhVil, 5, 313.2 nivasāmi sadā brahman śālagrāmākhyaveśmani /
HBhVil, 5, 348.2 yasya yogeśvaro nāma brahmahatyāṃ vyapohati //
HBhVil, 5, 361.1 tathā ca śrībhagavadbrahmasaṃvāde tatraiva /
HBhVil, 5, 362.2 tasyām eva sadā brahman śriyā saha vasāmy aham //
HBhVil, 5, 418.1 brahmahatyādikaṃ pāpaṃ yat kiṃcit kurute naraḥ /
HBhVil, 5, 435.2 na hi brahmādayo devāḥ saṃkhyāṃ kurvanti puṇyataḥ //
HBhVil, 5, 451.1 tathā skānde śrībrahmanāradasaṃvāde cāturmāsyavrate śālagrāmaśilārcāprasaṅge /
HBhVil, 5, 458.1 skānde śrībrahmanāradasaṃvāde /
HBhVil, 5, 466.1 dvārakāmāhātmye ca dvārakāgatānāṃ śrībrahmādīnām uktau /
Haṭhayogapradīpikā
HYP, Dvitīya upadeśaḥ, 39.2 brahmādayo 'pi tridaśāḥ pavanābhyāsatatparāḥ //
HYP, Tṛtīya upadeshaḥ, 4.1 suṣumṇā śūnyapadavī brahmarandhraḥ mahāpathaḥ /
Janmamaraṇavicāra
JanMVic, 1, 126.1 śrutiś ca dve te cakre sūrye brahmāṇa ṛtuthā viduḥ /
JanMVic, 1, 127.0 iti ayam arthaḥ he sūrye bhagavati ātmaśakte brahmāṇaḥ brahmavādinaḥ ṛtuthā kāle kāle te tava sambandhinī dve cakre viduḥ cakram iva cakraṃ parivartasādharmyāt śarīram ucyate tayor dvitvaṃ vartamānabhāvibhedāt atas tayor antare kathitayā yuktyā yad ekam ātivāhikākhyaṃ tat guhā guptam anupalakṣyam ity arthaḥ ata eva tad addhātayaḥ it viduḥ yogina eva jānanti iti tātparyam //
Kaṭhāraṇyaka
KaṭhĀ, 2, 2, 1.0 brahman pravargyeṇa pracariṣyāma ity adhvaryur brahmāṇam āmantrayate //
KaṭhĀ, 2, 2, 1.0 brahman pravargyeṇa pracariṣyāma ity adhvaryur brahmāṇam āmantrayate //
KaṭhĀ, 2, 2, 2.0 brahmaṇi vā etarhi yajñaḥ //
KaṭhĀ, 2, 2, 4.0 brahmā yajuṣo vā eṣa ratho yad yajñaḥ //
KaṭhĀ, 2, 5-7, 117.0 viśvā āśā dakṣiṇāsad iti brahmā hutam anumantrayate //
KaṭhĀ, 2, 5-7, 120.0 asmai brahmaṇe pinvasvāsmai kṣatrāya pinvasvāsyai viśe pinvasveti brahmakṣatre viśaṃ caiva bhāginaḥ karoti //
KaṭhĀ, 3, 2, 22.0 na vā eṣa tarhi śrutabrahmā bhavati //
KaṭhĀ, 3, 4, 17.0 brahmaṇas tvā paraspāṃ kṣatrasya tanvaṃ pāhi viśas tvā dharmaṇā vayam anukrāmāma suvitāya navyasa iti //
Kokilasaṃdeśa
KokSam, 1, 53.1 śrīnandibhrūniyamitamithorodhamābaddhasevān brahmendrādyān kvacana vibudhān sādaraṃ vīkṣamāṇaḥ /
Mugdhāvabodhinī
MuA zu RHT, 1, 1.2, 8.0 ādyaṃ trayaṃ brahmarūpaṃ śaktirūpaṃ tato dvayam iti //
MuA zu RHT, 1, 3.2, 27.3 brahmahā sa durācārī mama drohī maheśvari //
MuA zu RHT, 1, 13.2, 11.0 ātmani brahmaṇi niyataṃ niścitaṃ sarvasattvānāṃ sakalajīvānāṃ layo bhavati layo'ntarbhāvaḥ vā tasminsarve //
MuA zu RHT, 1, 15.2, 2.0 pūrvoktasyaiva rasarājasyābhyāsāt sevanāddhetoḥ sthiradehaḥ pumān brahmapadaṃ prāpnoti //
MuA zu RHT, 1, 15.2, 3.0 brahmapadaṃ paramānandasvarūpam //
MuA zu RHT, 1, 15.2, 6.0 kathaṃ brahmapadaṃ prāpnoti //
MuA zu RHT, 1, 15.2, 8.0 jñānaṃ prāpya brahmapadaṃ prāpnoti //
MuA zu RHT, 1, 32.2, 1.0 adhunā pūrvamataṃ draḍhayati brahmādaya ityādi //
MuA zu RHT, 1, 32.2, 2.0 yasmin brahmādayo viṣṇurudrendrādayo brahmavido yajante saṃgatiṃ kurvanti samāpnuvantītyarthaḥ yaja devapūjāsaṃgatikaraṇadāneṣu atra saṃgatikaraṇam artho darśitaḥ //
MuA zu RHT, 1, 32.2, 3.0 kiṃ kṛtvā prāpnuvanti divyāṃ tanuṃ paramāṃ samāśritya samprāpya tebhyo brahmādibhyo 'pyanye apare munayo nāradādayo jīvanmuktā yajante saṃgatiṃ kurvanti //
MuA zu RHT, 1, 32.2, 5.0 brahmādayas tiṣṭhanta eva //
MuA zu RHT, 1, 33.2, 2.0 yato brahmādayo jīvanmuktāś cānye divyāṃ tanuṃ vidhāya muktiṃ prāptās tasmāddhetor yoginā yogayuktena prathamaṃ divyā tanur vidheyā dṛḍhaśarīraṃ kāryam ityarthaḥ //
MuA zu RHT, 19, 41.2, 3.2 guñjābhirdaśabhiḥ prokto māṣako brahmaṇā purā /
MuA zu RHT, 19, 64.2, 10.0 ka iva padmayoniriva brahmeva //
MuA zu RHT, 19, 64.2, 12.0 punaḥ saṃhartā rudravat bhavati sṛṣṭisthitivināśeṣu brahmādīnāṃ trayīva syādityarthaḥ //
MuA zu RHT, 19, 79.2, 11.0 anayaiva rasavidyayā parameṣṭhino brahmaṇaḥ pūrvaṃ prathamaṃ śreyo 'jarāmaraṇarūpaṃ saṃjātam //
Nāḍīparīkṣā
Nāḍīparīkṣā, 1, 2.1 dhyātvā saṃprati gauraveṇa caraṇadvandvaṃ śubhaṃ gauravaṃ śrībrahmānvitaśaṅkareṇa sahasā vaidyapriyānāmikā /
Parāśaradharmasaṃhitā
ParDhSmṛti, 1, 20.1 kalpe kalpe kṣayotpattyā brahmaviṣṇumaheśvarāḥ /
ParDhSmṛti, 2, 12.1 sa cauraḥ sa ca pāpiṣṭho brahmaghnaṃ taṃ vinirdiśet /
ParDhSmṛti, 5, 24.1 īdṛśaṃ tu vidhiṃ kuryād brahmalokagatiḥ smṛtā /
ParDhSmṛti, 7, 18.2 prathame 'hani caṇḍālī dvitīye brahmaghātinī //
ParDhSmṛti, 8, 35.2 mucyate brahmahatyāyā goptā gor brāhmaṇasya ca //
ParDhSmṛti, 12, 65.2 caturvidyopapannas tu vidhivad brahmaghātake //
ParDhSmṛti, 12, 68.1 gṛhadvāreṣu tiṣṭhāmi bhikṣārthī brahmaghātakaḥ /
ParDhSmṛti, 12, 74.1 brāhmaṇānāṃ prasādena brahmahā tu vimucyate /
Rasakāmadhenu
RKDh, 1, 1, 239.3 snuhyarkaprabhavaṃ kṣīraṃ brahmabījāni guggulum //
RKDh, 1, 1, 244.2 brahmapalāśaḥ /
RKDh, 1, 1, 244.4 kākaviṭ brahmabījāni lāṃgalī nigaḍo varaḥ //
RKDh, 1, 1, 245.1 bākucī brahmabījāni snuhyarkakṣīrasaindhavāḥ /
Rasasaṃketakalikā
RSK, 4, 74.2 śanaiścareṇa rudreṇa brahmaṇā sevito'gnaye //
RSK, 5, 37.2 nāmnā karṇāmṛtaṃ tailaṃ brahmaṇā nirmitaṃ svayam //
Rasārṇavakalpa
RAK, 1, 283.1 brahmatvaṃ jāyate tasya śarīraṃ nūtanaṃ bhavet /
RAK, 1, 285.1 jīvedbrahmāyuṣaṃ yāvannātra kāryā vicāraṇā /
Saddharmapuṇḍarīkasūtra
SDhPS, 1, 2.18 brahmaṇā ca sahāṃpatinā sārdhaṃ dvādaśabrahmakāyikadevaputrasahasraparivāreṇa /
SDhPS, 1, 2.19 tadyathā śikhinā ca brahmaṇā jyotiṣprabheṇa ca brahmaṇā /
SDhPS, 1, 2.19 tadyathā śikhinā ca brahmaṇā jyotiṣprabheṇa ca brahmaṇā /
SDhPS, 3, 77.1 śakraśca devānāmindro brahmā ca sahāṃpatiranyāśca devaputraśatasahasrakoṭyo bhagavantaṃ divyairvastrair abhicchādayāmāsuḥ //
SDhPS, 7, 63.1 sarveṣu ca teṣu lokadhātuṣu yāni devabhavanāni devavimānāni ca yāvad brahmalokāt ṣaḍvikāraṃ prakampitānyabhūvan mahatā cāvabhāsena sphuṭānyabhūvan atikramya devānāṃ devānubhāvam //
SDhPS, 7, 68.1 atha khalu bhikṣavaḥ sarvasattvatrātā nāma mahābrahmā taṃ mahāntaṃ brahmagaṇaṃ gāthābhiradhyabhāṣata //
SDhPS, 7, 88.1 atha khalu bhikṣavastāni pañcāśad brahmakoṭīnayutaśatasahasrāṇyekasvareṇa samasaṃgītyā taṃ bhagavantamābhiḥ sārūpyābhirgāthābhiradhyabhāṣanta //
SDhPS, 7, 93.1 atha khalu bhikṣavasteṣāṃ brahmaṇāmetadabhavat /
SDhPS, 7, 95.1 atha khalu bhikṣavo 'dhimātrakāruṇiko nāma mahābrahmā taṃ mahāntaṃ brahmagaṇaṃ gāthābhiradhyabhāṣata //
SDhPS, 7, 101.1 atha khalu bhikṣavastānyapi pañcāśad brahmakoṭīnayutaśatasahasrāṇi tāni svāni svāni divyāni brāhmāṇi vimānānyabhiruhya divyāṃśca sumerumātrān puṣpapuṭān gṛhītvā catasṛṣu dikṣvanucaṃkramanto 'nuvicaranta uttarapaścimaṃ digbhāgaṃ prakrāntāḥ //
SDhPS, 7, 119.1 atha khalu bhikṣavastāni pañcāśad brahmakoṭīnayutaśatasahasrāṇi ekasvareṇa samasaṃgītyā taṃ bhagavantamābhyāṃ sārūpyābhyāṃ gāthābhyāmadhyabhāṣanta //
SDhPS, 7, 126.1 atha khalu bhikṣavaḥ sudharmo nāma mahābrahmā taṃ mahāntaṃ brahmagaṇaṃ gāthābhyāmadhyabhāṣata //
SDhPS, 7, 145.1 atha khalu bhikṣavastāni pañcāśad brahmakoṭīnayutaśatasahasrāṇi ekasvareṇa samasaṃgītyā taṃ bhagavantamābhyāṃ sārūpyābhyāṃ gāthābhyāmadhyabhāṣanta //
SDhPS, 7, 154.1 atha khalu bhikṣavaḥ śikhī nāma mahābrahmā taṃ mahāntaṃ brahmagaṇaṃ gāthābhiradhyabhāṣata //
SDhPS, 7, 183.1 atha khalu bhikṣavastāni pañcāśad brahmakoṭīnayutaśatasahasrāṇyekasvareṇa samasaṃgītyā taṃ bhagavantamābhyāṃ sārūpyābhyāṃ gāthābhyāmadhyabhāṣanta //
SDhPS, 7, 186.1 atha khalu bhikṣavaḥ sa bhagavān mahābhijñājñānābhibhūstathāgato 'rhan samyaksaṃbuddhasteṣāṃ brahmakoṭīnayutaśatasahasrāṇāmadhyeṣaṇāṃ viditvā teṣāṃ ca ṣoḍaśānāṃ putrāṇāṃ rājakumārāṇāṃ tasyāṃ velāyāṃ dharmacakraṃ pravartayāmāsa triparivartaṃ dvādaśākāram apravartitaṃ śramaṇena vā brāhmaṇena vā devena vā māreṇa vā brahmaṇā vā anyena vā kenacit punarloke saha dharmeṇa //
SDhPS, 7, 186.1 atha khalu bhikṣavaḥ sa bhagavān mahābhijñājñānābhibhūstathāgato 'rhan samyaksaṃbuddhasteṣāṃ brahmakoṭīnayutaśatasahasrāṇāmadhyeṣaṇāṃ viditvā teṣāṃ ca ṣoḍaśānāṃ putrāṇāṃ rājakumārāṇāṃ tasyāṃ velāyāṃ dharmacakraṃ pravartayāmāsa triparivartaṃ dvādaśākāram apravartitaṃ śramaṇena vā brāhmaṇena vā devena vā māreṇa vā brahmaṇā vā anyena vā kenacit punarloke saha dharmeṇa //
SDhPS, 11, 233.2 prathamaṃ brahmasthānaṃ dvitīyaṃ śakrasthānaṃ tṛtīyaṃ mahārājasthānaṃ caturthaṃ cakravartisthānaṃ pañcamam avaivartikabodhisattvasthānam //
SDhPS, 17, 36.1 sacet punastatra dharmaśravaṇe muhūrtamātramapi niṣadya idaṃ dharmaparyāyaṃ śṛṇuyāt paraṃ vā niṣādayed āsanasaṃvibhāgaṃ vā kuryādaparasya sattvasya tena sa puṇyābhisaṃskāreṇa lābhī bhaviṣyati śakrāsanānāṃ brahmāsanānāṃ cakravartisiṃhāsanānām //
SDhPS, 18, 104.1 śakrā api brahmāṇo 'pi brahmakāyikā api devaputrā upasaṃkramitavyaṃ maṃsyante darśanāya vandanāya paryupāsanāya dharmaśravaṇāya ca //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 1, 19.2 purāṇaṃ pañcamo veda iti brahmānuśāsanam //
SkPur (Rkh), Revākhaṇḍa, 1, 24.2 purāṇaṃ sarvaśāstrāṇāṃ prathamaṃ brahmaṇaḥ smṛtam //
SkPur (Rkh), Revākhaṇḍa, 1, 47.1 idaṃ brahmapurāṇasya sulabhaṃ sauramuttamam /
SkPur (Rkh), Revākhaṇḍa, 1, 54.2 so 'nantapuṇyabhāgī syānmṛto brahmapuraṃ vrajet //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 3.2 ko 'nyaḥ śakto 'sti vai vaktumṛte brahmāṇamīśvaram //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 52.1 brahmaghnaśca surāpī ca steyī goghnaśca yo naraḥ /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 3, 7.2 saṃśuṣkeṣu tadā brahmannirākāre yugakṣaye //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 3, 8.1 janaṃ prāpte maharloke brahmakṣatraviśādayaḥ /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 3, 10.2 brahmaviṣṇvindrarudrāṇāṃ kāle prāpte sudāruṇe //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 8.1 vyatītāyāṃ niśāyāṃ tu brahmaṇaḥ parameṣṭhinaḥ /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 40.2 brahmendracandravaruṇaiḥ sādhyaiśca saha viṣṇunā //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 14.2 etadācakṣva māṃ brahmanmārkaṇḍeya mahāmate //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 20.2 vibhaktaṃ ca caturbhāgair brahmādyaiśca maharṣibhiḥ //
SkPur (Rkh), Revākhaṇḍa, 7, 2.1 brahmaiko vicaraṃstatra tamībhūte mahārṇave /
SkPur (Rkh), Revākhaṇḍa, 7, 4.2 taṃ dṛṣṭvā vismayāpanno brahmā bodhayate śanaiḥ //
SkPur (Rkh), Revākhaṇḍa, 8, 7.1 so 'bravīnmāṃ mahādevo brahmāhaṃ viṣṇureva ca /
SkPur (Rkh), Revākhaṇḍa, 8, 26.2 brahmaviṣṇvindrasādhyaiśca samantātparivāritam //
SkPur (Rkh), Revākhaṇḍa, 8, 43.2 arcyate brahmaviṣṇvindraiḥ surāsurajagadguruḥ //
SkPur (Rkh), Revākhaṇḍa, 9, 6.1 tatra suptaṃ mahātmānaṃ brahmalokanivāsinaḥ /
SkPur (Rkh), Revākhaṇḍa, 9, 12.1 hṛtairvedaiścaturbhiśca brahmāpyevaṃ maheśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 9, 28.1 evamuktastu deveśo brahmaṇā parameṣṭhinā /
SkPur (Rkh), Revākhaṇḍa, 9, 29.1 kathayasva mahābhāge brahmaṇastvaṃ tu pṛcchataḥ /
SkPur (Rkh), Revākhaṇḍa, 9, 30.2 brahmaṇo japato vedāṃstvayi supte maheśvara //
SkPur (Rkh), Revākhaṇḍa, 9, 42.2 traiguṇyā kurute karma brahmacakrīśarūpataḥ //
SkPur (Rkh), Revākhaṇḍa, 10, 7.2 mānasā brahmaṇaḥ putrāḥ sākṣādbrahmeva sattamāḥ //
SkPur (Rkh), Revākhaṇḍa, 10, 7.2 mānasā brahmaṇaḥ putrāḥ sākṣādbrahmeva sattamāḥ //
SkPur (Rkh), Revākhaṇḍa, 10, 13.1 brahmaputrāśca ye kecitkalpādau na bhavanti ha /
SkPur (Rkh), Revākhaṇḍa, 11, 5.1 brahmāṇaṃ vā suraśreṣṭha keśavaṃ vā jagadgurum /
SkPur (Rkh), Revākhaṇḍa, 13, 25.2 viṣṇuṃ brahmāṇamīśānamanyaṃ vā suramuttamam //
SkPur (Rkh), Revākhaṇḍa, 14, 3.2 brahmādyāḥ prāstuvan devam ṛgyajuḥsāmabhiḥ śivam //
SkPur (Rkh), Revākhaṇḍa, 14, 8.2 bhūrādyabrahmalokāntaṃ bhittvāṇḍaṃ parataḥ param //
SkPur (Rkh), Revākhaṇḍa, 14, 16.2 viṣṇutve pālayellokānbrahmatve sṛṣṭikārakaḥ //
SkPur (Rkh), Revākhaṇḍa, 14, 23.1 brahmādistambaparyantaṃ yasminneti layaṃ jagat /
SkPur (Rkh), Revākhaṇḍa, 15, 2.1 tatastā mātaro ghorā brahmaviṣṇuśivātmikāḥ /
SkPur (Rkh), Revākhaṇḍa, 16, 6.1 sa brahmalokaṃ prajagāma śabdo brahmāṇḍabhāṇḍaṃ pracacāla sarvam /
SkPur (Rkh), Revākhaṇḍa, 16, 7.1 praṇamya sarve sahasaiva bhītā brahmāṇamūcuḥ parameśvareśam /
SkPur (Rkh), Revākhaṇḍa, 16, 11.1 niśamya tadvākyamathābabhāṣe brahmā samāśvāsya surādisaṅghān //
SkPur (Rkh), Revākhaṇḍa, 17, 1.2 evaṃ saṃstūyamānastu brahmādyair munipuṃgavaiḥ /
SkPur (Rkh), Revākhaṇḍa, 20, 33.2 brahmā tvadudbhavo devo rajorūpaḥ sanātanaḥ /
SkPur (Rkh), Revākhaṇḍa, 21, 15.1 na teṣāṃ vistaraṃ vaktuṃ śakto brahmāpi bhūpate /
SkPur (Rkh), Revākhaṇḍa, 22, 2.1 brahmaṇo mānasaḥ putro mukhyo hyagnirajāyata /
SkPur (Rkh), Revākhaṇḍa, 26, 4.2 vadhyamānā hyanekaiśca brahmāṇaṃ śaraṇaṃ gatāḥ //
SkPur (Rkh), Revākhaṇḍa, 26, 12.1 devānāṃ vacanaṃ śrutvā brahmā lokapitāmahaḥ /
SkPur (Rkh), Revākhaṇḍa, 26, 15.1 evamuktvā suraiḥ sarvairbrahmā vedavidāṃvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 26, 22.2 evaṃ stuto munigaṇairbrahmādyaiśca surāsuraiḥ //
SkPur (Rkh), Revākhaṇḍa, 26, 28.2 tasya tuṣṭo 'bhavadbrahmā niyamena damena ca //
SkPur (Rkh), Revākhaṇḍa, 26, 30.1 tripuraṃ brahmaṇā sṛṣṭaṃ bhramattatkāmagāmi ca /
SkPur (Rkh), Revākhaṇḍa, 26, 52.2 vīṇāvādanatattvajña brahmaputra sanātana //
SkPur (Rkh), Revākhaṇḍa, 26, 73.2 brahmaputraṃ satejaskaṃ duḥsahaṃ duratikramam /
SkPur (Rkh), Revākhaṇḍa, 26, 126.1 brahmaṇe dharmamuddiśya tasyā lokā hyanāmayāḥ /
SkPur (Rkh), Revākhaṇḍa, 28, 98.1 tvaṃ viṣṇustvaṃ jagannātho brahmarūpaḥ sanātanaḥ /
SkPur (Rkh), Revākhaṇḍa, 28, 116.1 brahmendraviṣṇupramukhairhyamaraiśca sahasraśaḥ /
SkPur (Rkh), Revākhaṇḍa, 28, 138.1 kuśāvartaṃ nāma tīrthaṃ brahmaṇā ca kṛtaṃ śubham /
SkPur (Rkh), Revākhaṇḍa, 31, 2.1 tatra saṃnihito brahmā nityasevī yudhiṣṭhira /
SkPur (Rkh), Revākhaṇḍa, 32, 2.2 ko 'sau siddhas tadā brahmaṃstasmiṃstīrthe mahātapāḥ /
SkPur (Rkh), Revākhaṇḍa, 35, 16.1 śrutvā tannarditaṃ ghoraṃ brahmā lokapitāmahaḥ /
SkPur (Rkh), Revākhaṇḍa, 37, 5.2 vepamānārditāḥ sarve brahmāṇamupatasthire //
SkPur (Rkh), Revākhaṇḍa, 37, 6.1 praṇamya śirasā devaṃ brahmāṇaṃ parameṣṭhinam /
SkPur (Rkh), Revākhaṇḍa, 37, 13.1 tacchrutvā vacanaṃ tathyaṃ brahmaṇaḥ parameṣṭhinaḥ /
SkPur (Rkh), Revākhaṇḍa, 38, 28.2 kṛtvā haste kapālaṃ tu brahmaṇaśca mahātmanaḥ //
SkPur (Rkh), Revākhaṇḍa, 38, 50.1 sametya sahitāḥ sarve brahmāṇaṃ parameṣṭhinam /
SkPur (Rkh), Revākhaṇḍa, 38, 52.1 brahmaśāpābhibhūto 'sau devadevastrilocanaḥ /
SkPur (Rkh), Revākhaṇḍa, 38, 55.1 brahmatejo hi balavaddvijānāṃ hi sureśvara /
SkPur (Rkh), Revākhaṇḍa, 38, 59.1 brahmaviṣṇvindracandrāṇām etat pūjyaṃ bhaviṣyati /
SkPur (Rkh), Revākhaṇḍa, 39, 5.1 purā kṛtayugasyādau brahmā lokapitāmahaḥ /
SkPur (Rkh), Revākhaṇḍa, 39, 9.2 brahmā lokagurustāta praṇamyedam uvāca ha //
SkPur (Rkh), Revākhaṇḍa, 39, 19.1 evamuktvā tato devī brahmāṇaṃ parameśvarī /
SkPur (Rkh), Revākhaṇḍa, 39, 22.2 sā tadā brahmaṇā coktā dhātrā lokasya bhārata /
SkPur (Rkh), Revākhaṇḍa, 39, 22.3 brahmalokādgatā puṇyāṃ narmadāṃ lokapāvanīm //
SkPur (Rkh), Revākhaṇḍa, 40, 3.2 purā kṛtayuge rājanmānaso brahmaṇaḥ sutaḥ /
SkPur (Rkh), Revākhaṇḍa, 40, 4.2 putro 'tha mānaso jātaḥ sākṣād brahmeva cāparaḥ //
SkPur (Rkh), Revākhaṇḍa, 41, 5.2 tretāyuge brahmasamaḥ paulastyonāma viśravāḥ /
SkPur (Rkh), Revākhaṇḍa, 41, 7.1 jātamātraṃ tu taṃ jñātvā brahmā lokapitāmahaḥ /
SkPur (Rkh), Revākhaṇḍa, 42, 51.2 na śaknomi paritrātuṃ brahmakopādahaṃ mune //
SkPur (Rkh), Revākhaṇḍa, 42, 52.1 tataḥ sa brahmabhavanaṃ brāhmaṇo brahmavittamaḥ /
SkPur (Rkh), Revākhaṇḍa, 45, 5.1 sūnur brahmasutasyāyam andhako nāma durmadaḥ /
SkPur (Rkh), Revākhaṇḍa, 45, 31.3 tato na maṃsyate viṣṇuṃ na brahmāṇaṃ na māmapi //
SkPur (Rkh), Revākhaṇḍa, 47, 1.2 gīrvāṇāśca tataḥ sarve brahmāṇaṃ śaraṇaṃ gatāḥ /
SkPur (Rkh), Revākhaṇḍa, 47, 3.1 brahmalokamanuprāptā devāḥ śakrapurogamāḥ /
SkPur (Rkh), Revākhaṇḍa, 47, 9.1 devānāṃ vacanaṃ śrutvā brahmā lokapitāmahaḥ /
SkPur (Rkh), Revākhaṇḍa, 47, 11.1 evamuktāḥ surāḥ sarve brahmaṇā tadanantaram /
SkPur (Rkh), Revākhaṇḍa, 47, 11.2 brahmāṇaṃ te puraskṛtya gatā yatra sa keśavaḥ /
SkPur (Rkh), Revākhaṇḍa, 47, 11.3 tuṣṭuvurvividhaiḥ stotrair brahmādyāś cakrapāṇinam //
SkPur (Rkh), Revākhaṇḍa, 47, 13.1 stūyamānaḥ suraiḥ sarvairbrahmādyaiśca janārdanaḥ /
SkPur (Rkh), Revākhaṇḍa, 47, 21.2 viṣṇostadvacanaṃ śrutvā brahmādyāste savāsavāḥ //
SkPur (Rkh), Revākhaṇḍa, 48, 40.1 āgatāśca surāḥ sarve brahmādyā vasubhiḥ saha /
SkPur (Rkh), Revākhaṇḍa, 49, 2.1 āgatāśca tato devā brahmādyāśca savāsavāḥ /
SkPur (Rkh), Revākhaṇḍa, 49, 4.2 śubhavratatapojapyarato brahmanmayā hataḥ //
SkPur (Rkh), Revākhaṇḍa, 49, 13.2 tatra brahmā svayaṃ devo brahmeśaṃ liṅgam uttamam //
SkPur (Rkh), Revākhaṇḍa, 49, 37.2 brahmakṣatraviśāṃ vāpi strīśūdrāṇāṃ tathaiva ca //
SkPur (Rkh), Revākhaṇḍa, 53, 40.3 brahmakṣatraviśāṃ madhye ko bhavānuta śūdrajaḥ //
SkPur (Rkh), Revākhaṇḍa, 54, 24.1 brahmakṣatraviśāṃ madhye śūdracaṇḍālajātiṣu /
SkPur (Rkh), Revākhaṇḍa, 55, 3.1 sarvān devān hṛdi dhyātvā brahmaviṣṇumaheśvarān /
SkPur (Rkh), Revākhaṇḍa, 55, 8.2 yasyāgrato bhaved brahmā viṣṇuḥ śambhus tathaiva ca /
SkPur (Rkh), Revākhaṇḍa, 55, 10.2 yadi tuṣṭāstrayo devā brahmaviṣṇumaheśvarāḥ /
SkPur (Rkh), Revākhaṇḍa, 55, 22.1 viṣṇustu pitṛrūpeṇa brahmarūpī pitāmahaḥ /
SkPur (Rkh), Revākhaṇḍa, 56, 5.1 tatra cāhvānitā gaṅgā brahmādyairakhilaiḥ suraiḥ /
SkPur (Rkh), Revākhaṇḍa, 56, 46.1 brahmadehād viniṣkrāntā pāvanārthaṃ śarīriṇām /
SkPur (Rkh), Revākhaṇḍa, 58, 16.1 brahmahā ca surāpī ca steyī ca gurutalpagaḥ /
SkPur (Rkh), Revākhaṇḍa, 58, 16.2 goghātī strīvighātī ca devabrahmasvahārakaḥ //
SkPur (Rkh), Revākhaṇḍa, 67, 3.2 kālapṛṣṭha iti khyātaḥ suto brahmasutasya ca //
SkPur (Rkh), Revākhaṇḍa, 67, 21.2 na skando na harirbrahmā yaḥ kāryeṣu kṣamo 'dhunā //
SkPur (Rkh), Revākhaṇḍa, 67, 31.1 indralokaṃ parityajya brahmalokaṃ gatastadā /
SkPur (Rkh), Revākhaṇḍa, 67, 54.2 brahmā cendraśca rudraśca ye cānye tu marudgaṇāḥ /
SkPur (Rkh), Revākhaṇḍa, 73, 20.2 prīyatāṃ ca mahādevo brahmā viṣṇurmaheśvaraḥ //
SkPur (Rkh), Revākhaṇḍa, 83, 5.1 pulastyo brahmaṇaḥ putro viśravāstasya vai sutaḥ /
SkPur (Rkh), Revākhaṇḍa, 83, 5.2 rāvaṇastena saṃjāto daśāsyo brahmarākṣasaḥ //
SkPur (Rkh), Revākhaṇḍa, 83, 27.2 brahmarakṣovadhājjātā mama hatyā maheśvara /
SkPur (Rkh), Revākhaṇḍa, 83, 104.1 uraḥ skandaḥ śiro brahmā lalāṭe vṛṣabhadhvajaḥ /
SkPur (Rkh), Revākhaṇḍa, 85, 2.2 āścaryaṃ kathyatāṃ brahmanyadvṛttaṃ narmadātaṭe /
SkPur (Rkh), Revākhaṇḍa, 85, 13.2 dakṣaśāpena me brahmannistejastvaṃ jagatpate /
SkPur (Rkh), Revākhaṇḍa, 87, 1.3 sthāpitaṃ munisaṅghair yadbrahmavaṃśasamudbhavaiḥ //
SkPur (Rkh), Revākhaṇḍa, 90, 9.2 gatā devā brahmalokaṃ tatra dṛṣṭvā pitāmaham //
SkPur (Rkh), Revākhaṇḍa, 90, 31.2 kimarthaṃ bodhito brahman samarthair vaḥ surāsuraiḥ //
SkPur (Rkh), Revākhaṇḍa, 97, 19.2 kaḥ pitā kathyatāṃ brahmankasyā vā hyudarodbhavā /
SkPur (Rkh), Revākhaṇḍa, 97, 49.1 uvāca sādhu me brahmanmatsyagandho 'nu vartate /
SkPur (Rkh), Revākhaṇḍa, 98, 30.1 brahmasvaharaṇe yacca garade govighātini /
SkPur (Rkh), Revākhaṇḍa, 103, 5.2 atrirnāma mahādevi mānaso brahmaṇaḥ sutaḥ /
SkPur (Rkh), Revākhaṇḍa, 103, 24.1 anujñātā tvayā brahmaṃs tapas tapsyāmi duṣkaram /
SkPur (Rkh), Revākhaṇḍa, 103, 55.1 āgato narmadātīre brahmā lokapitāmahaḥ /
SkPur (Rkh), Revākhaṇḍa, 103, 60.2 prāvṛṭkālo hyahaṃ brahmā āpaścaiva prakīrtitāḥ /
SkPur (Rkh), Revākhaṇḍa, 103, 64.1 evaṃ brahmā ca viṣṇuśca rudraścaiva mahāvrate /
SkPur (Rkh), Revākhaṇḍa, 103, 65.1 tathā brahmā ca viṣṇuśca rudraścaikātmatāṃ gataḥ /
SkPur (Rkh), Revākhaṇḍa, 103, 66.3 brahmā viṣṇuśca rudraśca prasannavadanāḥ śubhāḥ //
SkPur (Rkh), Revākhaṇḍa, 103, 140.1 rāvaṇo brahmaputro yastrailokyaṃ yasya śaṅkate /
SkPur (Rkh), Revākhaṇḍa, 108, 5.1 tatra brahmā samutpannaścaturvadanapaṅkajaḥ /
SkPur (Rkh), Revākhaṇḍa, 112, 6.2 brahmalakṣmyāḥ sadāvāsam akṣayaṃ cāvyayaṃ sutam //
SkPur (Rkh), Revākhaṇḍa, 118, 6.1 yatoyato brahmahaṇaṃ yāti yānena śobhanam /
SkPur (Rkh), Revākhaṇḍa, 118, 20.2 tathā brahmarṣayaḥ siddhā brahmaviṣṇupurogamāḥ //
SkPur (Rkh), Revākhaṇḍa, 118, 23.1 yuṣmākaṃ cājñayā pūrvaṃ brahmaviṣṇumaheśvarāḥ /
SkPur (Rkh), Revākhaṇḍa, 118, 23.2 tathāpyevaṃ brahmahaṇaṃ matvā pāpasya kāriṇam //
SkPur (Rkh), Revākhaṇḍa, 118, 27.1 tataḥ provāca bhagavānbrahmā lokapitāmahaḥ /
SkPur (Rkh), Revākhaṇḍa, 118, 37.1 evamastviti coktvā taṃ brahmaviṣṇumaheśvarāḥ /
SkPur (Rkh), Revākhaṇḍa, 122, 5.2 utpattikāraṇaṃ brahmā devadevaḥ prakīrtitaḥ /
SkPur (Rkh), Revākhaṇḍa, 122, 26.2 śṛṇu vākyamato brahmanyamo 'haṃ sarvajantuṣu //
SkPur (Rkh), Revākhaṇḍa, 125, 15.1 śabdagāḥ śrutimukhyāśca brahmaviṣṇumaheśvarāḥ /
SkPur (Rkh), Revākhaṇḍa, 129, 2.1 tatra tīrthe suraśreṣṭho brahmā lokapitāmahaḥ /
SkPur (Rkh), Revākhaṇḍa, 129, 6.1 snātvādau pātakī brahmannatvā tu kīrtayed agham /
SkPur (Rkh), Revākhaṇḍa, 129, 10.2 anivartikā gatistasya brahmalokān na saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 136, 2.1 gautamo brāhmaṇastvāsīt sākṣād brahmeva cāparaḥ /
SkPur (Rkh), Revākhaṇḍa, 138, 2.2 brahmādyā devatāḥ sarva ṛṣayaśca tapodhanāḥ //
SkPur (Rkh), Revākhaṇḍa, 140, 4.1 balinā nirjitā yena brahmaviṣṇumaheśvarāḥ /
SkPur (Rkh), Revākhaṇḍa, 142, 55.2 ityevaṃ brahmaputrāśca satyavanto mahāmate //
SkPur (Rkh), Revākhaṇḍa, 142, 57.2 śrāddhaṃ kṛtvā yathānyāyaṃ brahmoktavidhinā tataḥ //
SkPur (Rkh), Revākhaṇḍa, 146, 16.1 upavāsī śucirbhūtvā brahmalokamavāpnuyāt /
SkPur (Rkh), Revākhaṇḍa, 146, 43.2 trayo devāḥ smṛtāstāta brahmaviṣṇumaheśvarāḥ //
SkPur (Rkh), Revākhaṇḍa, 146, 52.2 tatra brahmā murāriśca rudraśca umayā saha //
SkPur (Rkh), Revākhaṇḍa, 146, 64.1 brahmaṇā nirmitā pūrvaṃ sarvapāpakṣayaṃkarī /
SkPur (Rkh), Revākhaṇḍa, 146, 85.2 patanti pitarastasya brahmakokagatā api //
SkPur (Rkh), Revākhaṇḍa, 146, 108.2 brahmaviṣṇumaheśāśca sthāpayāṃcakrur īśvaram //
SkPur (Rkh), Revākhaṇḍa, 146, 113.2 brahmāṇaṃ śaṅkaraṃ bhaktyā kuryāj jāgaraṇakriyām //
SkPur (Rkh), Revākhaṇḍa, 146, 116.1 ekamūrtistrayo devā brahmaviṣṇumaheśvarāḥ /
SkPur (Rkh), Revākhaṇḍa, 150, 21.2 brahmāṇaṃ śaraṇaṃ jagmurdevā indrapurogamāḥ //
SkPur (Rkh), Revākhaṇḍa, 150, 26.2 uvāca madhurāṃ vāṇīṃ devānbrahmapurogamān //
SkPur (Rkh), Revākhaṇḍa, 151, 8.2 mīno bhūtvā purā kalpe prītyarthaṃ brahmaṇo vibhuḥ /
SkPur (Rkh), Revākhaṇḍa, 155, 32.2 muktaśāpau bhaviṣyāvo brahmaṇo vacanaṃ tathā //
SkPur (Rkh), Revākhaṇḍa, 155, 43.2 vihitaṃ lokakartṝṇāṃ sānnidhyaṃ brahmaṇā mama //
SkPur (Rkh), Revākhaṇḍa, 155, 48.1 tattīrthaṃ dhārmikaṃ loke brahmaviṣṇumaheśvaraiḥ /
SkPur (Rkh), Revākhaṇḍa, 155, 79.2 devabrahmasvahartṝṇāṃ narāṇāṃ pāpakarmaṇām //
SkPur (Rkh), Revākhaṇḍa, 155, 103.2 parasya yoṣitaṃ hṛtvā brahmasvamapahṛtya ca //
SkPur (Rkh), Revākhaṇḍa, 156, 4.2 brahmaviṣṇvindrasahitaḥ śuklatīrthe samāhitaḥ //
SkPur (Rkh), Revākhaṇḍa, 156, 5.2 brahmaviṣṇumahādevān snātvā paśyati taddine //
SkPur (Rkh), Revākhaṇḍa, 156, 12.2 kathitaṃ brahmaṇā pūrvaṃ mayā tava tathā nṛpa //
SkPur (Rkh), Revākhaṇḍa, 159, 7.3 sakāśādbrahmaṇaḥ pūrvamṛṣidevasamāgame //
SkPur (Rkh), Revākhaṇḍa, 159, 12.2 brahmahā jāyate kuṣṭhī śyāvadantastu madyapaḥ //
SkPur (Rkh), Revākhaṇḍa, 168, 6.2 mānaso brahmaṇaḥ putraḥ pulastyo nāma pārthiva /
SkPur (Rkh), Revākhaṇḍa, 168, 8.2 viśrāntā brahmaṇā dattā nāma viśravaseti ca //
SkPur (Rkh), Revākhaṇḍa, 168, 13.1 tasya tuṣṭo mahādevo brahmā brahmarṣibhiḥ saha /
SkPur (Rkh), Revākhaṇḍa, 168, 14.2 brahmāpyuktvā jagāmāśu lokapālatvam īpsitam //
SkPur (Rkh), Revākhaṇḍa, 172, 4.2 brahmaviṣṇumaheśānāstatra harṣātsamāgatāḥ //
SkPur (Rkh), Revākhaṇḍa, 172, 8.1 tasminsamāgame divye brahmaviṣṇvīśamabruvan /
SkPur (Rkh), Revākhaṇḍa, 172, 64.1 devakhāte trayo devā brahmaviṣṇumaheśvarāḥ /
SkPur (Rkh), Revākhaṇḍa, 172, 84.2 na saṃcared bhayodvignā brahmahatyā narādhipa //
SkPur (Rkh), Revākhaṇḍa, 172, 89.2 steyācca brahmagohatyāgurughātācca pātakam /
SkPur (Rkh), Revākhaṇḍa, 173, 3.1 purā pañcaśirā āsīdbrahmā lokapitāmahaḥ /
SkPur (Rkh), Revākhaṇḍa, 175, 5.1 sa brahmā sa mahādevaḥ sa devo garuḍadhvajaḥ /
SkPur (Rkh), Revākhaṇḍa, 178, 9.2 ye vai brahmaṇo loke ye ca vai gurutalpagāḥ //
SkPur (Rkh), Revākhaṇḍa, 178, 12.2 devabrahmagurustrīṇāṃ ye ca nindākarā narāḥ //
SkPur (Rkh), Revākhaṇḍa, 178, 13.1 brahmaśāpapradagdhā ye ye caivātmahano dvijāḥ /
SkPur (Rkh), Revākhaṇḍa, 178, 33.2 brahmādyairṛṣibhistāta pāramparyakramāgataiḥ //
SkPur (Rkh), Revākhaṇḍa, 180, 16.2 prasādaḥ kriyatāṃ brahmanbhojanāya gṛhe mama //
SkPur (Rkh), Revākhaṇḍa, 180, 59.2 namo namaste deveśi brahmadehasamudbhave //
SkPur (Rkh), Revākhaṇḍa, 181, 1.3 yaṃ śrutvā brahmahā goghno mucyate sarvapātakaiḥ //
SkPur (Rkh), Revākhaṇḍa, 181, 6.1 ṣaṣṭhastu brahmaṇaḥ putro mānaso bhṛgusattamaḥ /
SkPur (Rkh), Revākhaṇḍa, 181, 19.1 vṛṣo hi bhagavanbrahmā vṛṣarūpī maheśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 181, 34.2 tato jagāma śaraṇaṃ brahmāṇaṃ viṣṇumeva ca //
SkPur (Rkh), Revākhaṇḍa, 182, 53.1 ā brahmasadanaṃ yāvattatrasthairdaivataiḥ saha /
SkPur (Rkh), Revākhaṇḍa, 182, 59.2 svamūrti tatra muktvā tu brahmalokaṃ jagāma ha //
SkPur (Rkh), Revākhaṇḍa, 183, 11.2 kedārākhyamidaṃ brahmaṃl liṅgamādyaṃ bhaviṣyati /
SkPur (Rkh), Revākhaṇḍa, 184, 8.2 ādisarge purā śambhurbrahmaṇaḥ parameṣṭhinaḥ /
SkPur (Rkh), Revākhaṇḍa, 184, 21.1 snātvā brahmarasotkṛṣṭe kumbhenaiva pramucyate /
SkPur (Rkh), Revākhaṇḍa, 186, 24.1 brahmaṇaḥ sargasamaye sṛjyaśaktiḥ parā tu yā /
SkPur (Rkh), Revākhaṇḍa, 186, 30.1 brahmaviṣṇvīśvarāḥ śaktyā śarīragrahaṇaṃ yayā /
SkPur (Rkh), Revākhaṇḍa, 190, 7.2 teṣāṃ brahmaghnajaṃ pāpaṃ jāyate nātra saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 192, 4.2 etadvistarato brahman vaktum arhasi bhārgava //
SkPur (Rkh), Revākhaṇḍa, 192, 71.1 brahmāṇam indram īśānam ādityamaruto 'khilān /
SkPur (Rkh), Revākhaṇḍa, 192, 81.2 tathāpi nāgnito bhinnās tathaitad brahmaṇo jagat //
SkPur (Rkh), Revākhaṇḍa, 193, 8.1 brahmā prajāpatiḥ śakraḥ saha rudraiḥ pinākadhṛk /
SkPur (Rkh), Revākhaṇḍa, 193, 20.1 brahmāmbudhīndupramukhāni saumya śakrādirūpāṇi tavottamāni /
SkPur (Rkh), Revākhaṇḍa, 193, 24.2 paśyāmi te nābhisarojamadhye brahmāṇamīśaṃ ca haraṃ bhṛkuṭyām //
SkPur (Rkh), Revākhaṇḍa, 194, 45.1 vaktuṃ samartho na guṇānbrahmāpi parameśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 194, 46.1 brahmā saptarṣayastatra sruksruvagrahaṇe ratāḥ /
SkPur (Rkh), Revākhaṇḍa, 194, 55.1 hautraṃ dharmavasiṣṭhau ca brahmatvaṃ sanako muniḥ /
SkPur (Rkh), Revākhaṇḍa, 194, 56.2 brahmaṇo juhvato vahniṃ yāvaddeśasthitaiḥ suraiḥ //
SkPur (Rkh), Revākhaṇḍa, 196, 1.3 yatra haṃsastapastaptvā brahmavāhanatāṃ gataḥ //
SkPur (Rkh), Revākhaṇḍa, 196, 2.2 sarvapāpavinirmukto brahmalokaṃ sa gacchati //
SkPur (Rkh), Revākhaṇḍa, 198, 12.2 tena gacchāmahe brahman yathā śīghrataraṃ vayam //
SkPur (Rkh), Revākhaṇḍa, 198, 21.2 śrotum icchāma te brahman kiṃ pāpaṃ kṛtavānasi //
SkPur (Rkh), Revākhaṇḍa, 198, 89.2 devaloke tathendrāṇī brahmāsye tu sarasvatī //
SkPur (Rkh), Revākhaṇḍa, 200, 18.2 sarvapāpavinirmukto brahmalokaṃ sa gacchati //
SkPur (Rkh), Revākhaṇḍa, 200, 25.2 brahmalokaṃ vaset tāvad yāvad ābhūtasamplavam //
SkPur (Rkh), Revākhaṇḍa, 204, 2.1 brahmaṇā tatra tīrthe tu purā varṣaśatatrayam /
SkPur (Rkh), Revākhaṇḍa, 204, 3.2 kimarthaṃ muniśārdūla brahmā lokapitāmahaḥ /
SkPur (Rkh), Revākhaṇḍa, 204, 8.1 evaṃ datte tataḥ śāpe brahmā khedāvṛtastadā /
SkPur (Rkh), Revākhaṇḍa, 206, 2.2 brahmaṇo varayāmāsa hyudvāhena yuyoja ha //
SkPur (Rkh), Revākhaṇḍa, 209, 85.1 brahmaghne ca surāpe ca steye gurvaṅganāgame /
SkPur (Rkh), Revākhaṇḍa, 209, 86.1 ye strīghnāśca gurughnāśca ye bālabrahmaghātinaḥ /
SkPur (Rkh), Revākhaṇḍa, 211, 5.2 tatastaṃ brahmāṇaṃ dṛṣṭvā yajamānasamanvitāḥ //
SkPur (Rkh), Revākhaṇḍa, 221, 3.1 brahmaṇo vāhanaṃ jātaḥ purā taptvā tapo mahat /
SkPur (Rkh), Revākhaṇḍa, 221, 5.1 brahmaṇā saṃsṛto 'pyāśu nāyāti sa yadā khagaḥ /
SkPur (Rkh), Revākhaṇḍa, 221, 5.2 tadā taṃ śaptavānbrahmā pātayāmāsa vai padāt //
SkPur (Rkh), Revākhaṇḍa, 221, 17.2 evaṃ vadati haṃse vai brahmā prāha prasannadhīḥ /
SkPur (Rkh), Revākhaṇḍa, 221, 20.1 brahmaghno vā surāpo vā svarṇahṛd gurutalpagaḥ /
SkPur (Rkh), Revākhaṇḍa, 225, 5.1 brahmaghnī yāhi pāpiṣṭhe parityaktā gṛhādvraja //
SkPur (Rkh), Revākhaṇḍa, 226, 14.1 tatastilottamāṃ sṛṣṭvā brahmā lokapitāmahaḥ /
SkPur (Rkh), Revākhaṇḍa, 226, 16.3 kālenālpena rājarṣe brahmāpyamalatāṃ gataḥ //
SkPur (Rkh), Revākhaṇḍa, 226, 19.2 pāpadoṣavinirmukto brahmaloke mahīyate //
SkPur (Rkh), Revākhaṇḍa, 227, 8.2 brahmaviṣṇumaheśākhyaṃ na bhedas tatra vai yathā /
SkPur (Rkh), Revākhaṇḍa, 229, 12.1 sa brahmā sa śivaḥ sākṣātsa ca devo janārdanaḥ /
SkPur (Rkh), Revākhaṇḍa, 229, 18.1 brahmaghnaśca surāpaśca steyī ca gurutalpagaḥ /
SkPur (Rkh), Revākhaṇḍa, Chapter 230: Tīrthāvalikathana, 8.1 natvā somaṃ maheśānaṃ natvā brahmācyutāvubhau /
SkPur (Rkh), Revākhaṇḍa, 231, 30.2 triṣu ca brahmaṇaḥ pūjā brahmeśāścaturo 'pare /
SkPur (Rkh), Revākhaṇḍa, 232, 16.1 idaṃ brahmā hariridamidaṃ sākṣātparo haraḥ /
SkPur (Rkh), Revākhaṇḍa, 232, 29.2 sa brahmā sa śivaḥ sākṣātsa ca devo janārdanaḥ //
SkPur (Rkh), Revākhaṇḍa, 232, 35.1 brahmaghnaśca surāpī ca steyī ca gurutalpagaḥ /
Sātvatatantra
SātT, 1, 38.1 yasmin carācaraṃ bhūtaṃ sraṣṭā brahmā hares tanūḥ /
SātT, 1, 41.1 yasyāṃśena rajoyuktaḥ sṛṣṭau brahmā vyajāyata /
SātT, 1, 43.2 brahmaṇo 'ṃśena samabhūn marīcir atrir aṅgirāḥ //
SātT, 3, 3.2 satyam uktaṃ tvayā brahman kṛṣṇasya jagadātmanaḥ /
SātT, 3, 33.2 guṇāvatārā brahmādyās tadaṃśā ye vibhūtayaḥ //
SātT, 3, 35.1 na brahmaṇo bhidā vipra śrīkṛṣṇasya ca sattama /
SātT, 3, 39.1 śṛṇu tat paramaṃ guhyaṃ brahmadāyāda sattama /
SātT, 3, 40.2 śrīkṛṣṇabrahmapuruṣaiḥ saṃjñābhir dīyate pṛthak //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 9.1 brahmādidevagaṇavanditapādapadyaṃ śrīsevitaṃ sakalasundarasaṃniveśam /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 35.2 akhaṇḍabrahmavratavān ātmā yogavivecakaḥ //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 67.1 brahmendrarudrabhītighno devakāryaprasādhakaḥ /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 70.1 brahmacarmāvṛtaśirāḥ śivaśīrṣaikanūpuraḥ /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 108.2 brahmādistutapādābjo devayādavapālakaḥ //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 186.2 brahmādisurasaṃgītavītamānuṣaceṣṭitaḥ //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 204.2 brahmasāvarṇivaṃśābdhihitakṛd viśvavardhanaḥ //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 209.1 parameṣṭhī surajyeṣṭho brahmā viśvasṛjāṃpatiḥ /
SātT, 8, 16.1 ahaṃ brahmā surendrāś ca ye bhajāmo divāniśam /
Uḍḍāmareśvaratantra
UḍḍT, 7, 4.6 tatra mantraḥ yena tvāṃ khanate brahmā hṛṣīkeśo maheśvaraḥ /
UḍḍT, 8, 10.2 brahmahatyādayo doṣāḥ kṣayaṃ yānti na saṃśayaḥ //
UḍḍT, 13, 16.2 anena mantreṇa japaḥ kāryaḥ saptavārajaptena dehaśuddhir bhavati śatajaptena sarvatīrthasnānaphalaṃ bhavati sahasreṇa dhīvṛddhiḥ ayutena sahasragranthakartā mahān kavir bhavati ekalakṣeṇa śrutidharo bhavati dvilakṣeṇa samastaśāstrajño bhavati trilakṣeṇātītānāgatavartamānajño bhavati caturlakṣeṇa grahapatir bhavati pañcalakṣeṇa vedavedāntapurāṇasmṛtiviśeṣajño bhavati ṣaḍlakṣair vajratantur bhavati saptalakṣair nadīṃ śoṣayati hariharabrahmādiṣu sakhyaṃ bhavati nocet vajroktena vidhinā japet tadā saṃskṛto 'yaṃ darśakena vā maharṣiṇā śatena samo bhavati sahasreṇa saṃtāparahito bhavati punar apy ayutena purakṣobhako bhavati ṣaḍguṇena trailokyaṃ kṣobhayati tṛtīyena saptapātālaṃ kṣobhayati caturthena svargaṃ kṣobhayati pañcamenordhvagān saptalokān kṣobhayati ṣaḍguṇena trailokyaṃ kṣobhayati saptamena dvipadacatuṣpadādiprāṇimātraṃ kṣobhayati aṣṭamena sthāvarajaṅgamam ākarṣayati navamena svayam eva sarvalokeṣu nāradavad anāvṛtagatir bhavati daśalakṣeṇa kartum akartum anyathā kartuṃ kṣamo bhavati /
UḍḍT, 15, 12.1 samustāharitālamanaḥśilābhyāṃ navanītādiyogena kāritāñjane mayūrasya viṣṭhayā kṛtvā hastaṃ limpet tatra sthitaṃ dravyaṃ brahmāpi na paśyati /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 1, 12, 11.0 parihṛte brahmabhāge 'nvāhāryam āharanti //
ŚāṅkhŚS, 4, 6, 1.0 dakṣiṇatonyāyaṃ brahmakarma //
ŚāṅkhŚS, 4, 6, 9.0 bṛhaspatir brahmā sa yajñaṃ pātu sa yajñapatiṃ sa māṃ pātu bṛhaspatir daivo brahmāhaṃ mānuṣo bhūr bhuvaḥ svar om ity upaviśya //
ŚāṅkhŚS, 4, 6, 9.0 bṛhaspatir brahmā sa yajñaṃ pātu sa yajñapatiṃ sa māṃ pātu bṛhaspatir daivo brahmāhaṃ mānuṣo bhūr bhuvaḥ svar om ity upaviśya //
ŚāṅkhŚS, 4, 6, 15.0 aśvo brahmaṇo 'gnyādheye //
ŚāṅkhŚS, 4, 7, 16.0 brahman prasthāsyāmīty uktaḥ //
ŚāṅkhŚS, 4, 7, 17.0 deva savitar etaṃ te yajñaṃ prāhur bṛhaspataye brahmaṇe tena yajñam ava tena yajñapatiṃ tena mām ava devena savitrā prasūta iti japitvā oṃ pratiṣṭheti prasauti //
ŚāṅkhŚS, 4, 7, 18.0 praṇītāsu vimuktāsūtsarjanaṃ brahmaṇaḥ //
ŚāṅkhŚS, 5, 1, 3.0 candramā me daivo brahmety upāṃśu tvaṃ mānuṣa ity uccaiḥ //
ŚāṅkhŚS, 15, 1, 24.0 brahmasāmnālabhyante //
ŚāṅkhŚS, 15, 4, 12.0 anūbandhyasya vapāyāṃ saṃsthitāyāṃ vaḍavāṃ brahmaṇe 'nuśiśum //
ŚāṅkhŚS, 15, 17, 6.2 putraṃ brahmāṇa icchadhvaṃ sa vai loko 'vadāvadaḥ //
ŚāṅkhŚS, 16, 4, 2.3 iti brahmā vāvātām //
ŚāṅkhŚS, 16, 5, 5.1 brahmodgātāraṃ pṛcchati /
ŚāṅkhŚS, 16, 6, 3.2 etad brahmann upavalhāmasi tvā kiṃ svin naḥ prativocāsy atra //
ŚāṅkhŚS, 16, 9, 19.0 dakṣiṇā brahmaṇaḥ //
ŚāṅkhŚS, 16, 13, 2.0 atha hainamṛtvija upatiṣṭhante pareyivāṃsam iti dvābhyāṃ dvābhyāṃ hotā brahmodgātādhvaryuḥ //
ŚāṅkhŚS, 16, 13, 15.0 brahmānuvācayati //
ŚāṅkhŚS, 16, 13, 18.1 dve srutī aśṛṇavaṃ pitṝṇām iti brahmodgātāraṃ pṛcchati /
ŚāṅkhŚS, 16, 17, 1.0 vājapeye brahmaudumbaraṃ rathacakram ārohati vājasyāhaṃ savituḥ save satyasavasya bṛhaspater uttamaṃ nākaṃ roheyam iti //
ŚāṅkhŚS, 16, 18, 1.0 rājasūye 'bhiṣikto yajamāno brahmann iti pañcakṛtvo brahmāṇam āmantrayate //
ŚāṅkhŚS, 16, 18, 1.0 rājasūye 'bhiṣikto yajamāno brahmann iti pañcakṛtvo brahmāṇam āmantrayate //
ŚāṅkhŚS, 16, 18, 2.0 tvaṃ brahmāsīty evaṃ sarvatra pratiśṛṇoti //
ŚāṅkhŚS, 16, 18, 7.0 tvaṃ brahmāsīty eva pañcame //
ŚāṅkhŚS, 16, 21, 5.0 ṣoḍaśaṃ brahmaṇa ājyam //
ŚāṅkhŚS, 16, 22, 29.0 sarvavedatrirātre triśukriyo brahmā yasyobhayataḥ śrotriyās tripuruṣam //