Occurrences

Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Śāṅkhāyanāraṇyaka
Aṣṭādhyāyī
Lalitavistara
Mahābhārata
Manusmṛti
Agnipurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Bhāgavatapurāṇa
Garuḍapurāṇa
Skandapurāṇa
Āyurvedadīpikā
Skandapurāṇa (Revākhaṇḍa)

Aitareyabrāhmaṇa
AB, 7, 24, 3.0 nāgner devatāyā emi na gāyatryāś chandaso na trivṛtaḥ stomān na brahmaṇo bandhor mā me 'gnis teja ādita mā gāyatrī vīryam mā trivṛt stoma āyur mā brāhmaṇā brahma yaśas kīrtiṃ saha tejasā vīryeṇāyuṣā brahmaṇā yaśasā kīrtyendraṃ devatām upaimi triṣṭubhaṃ chandaḥ pañcadaśaṃ stomaṃ somaṃ rājānaṃ kṣatram prapadye kṣatriyo bhavāmi devāḥ pitaraḥ pitaro devā yo 'smi sa san yaje svam ma idam iṣṭaṃ svam pūrtaṃ svaṃ śrāntaṃ svaṃ hutam tasya me 'yam agnir upadraṣṭāyaṃ vāyur upaśrotāsāv ādityo 'nukhyātedam ahaṃ ya evāsmi so 'smīti //
Atharvaprāyaścittāni
AVPr, 4, 1, 22.0 yady anājñātā brahmata om bhūr bhuvaḥ svar janad om ity āhavanīya eva juhuyād ājyabhāgānte sve devatām āvāhayiṣyan yasyaiva havir niruptaṃ syāt tatontayā yajetājyasyaitāni nirupya //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 15, 1, 20.0 prajāpatir brahmaṇaḥ //
Aṣṭādhyāyī
Aṣṭādhyāyī, 5, 1, 7.0 khalayavamāṣatilavṛṣabrahmaṇaś ca //
Aṣṭādhyāyī, 5, 1, 136.0 brahmaṇas tvaḥ //
Aṣṭādhyāyī, 5, 4, 104.0 brahmaṇo jānapadākhyāyām //
Lalitavistara
LalVis, 6, 49.2 na ca kaścittaṃ padmaṃ paśyati sma anyatra sārathinarottamād daśaśatasāhasrikācca mahābrahmaṇaḥ /
Mahābhārata
MBh, 1, 126, 34.4 adbhyo 'gnir brahmataḥ kṣatram aśmano loham utthitam /
MBh, 4, 56, 10.1 aham indrād dṛḍhāṃ muṣṭiṃ brahmaṇaḥ kṛtahastatām /
MBh, 5, 15, 32.1 adbhyo 'gnir brahmataḥ kṣatram aśmano loham utthitam /
MBh, 5, 38, 13.1 adbhyo 'gnir brahmataḥ kṣatram aśmano loham utthitam /
MBh, 6, BhaGī 11, 37.1 kasmācca te na nameranmahātmangarīyase brahmaṇo 'pyādikartre /
MBh, 12, 56, 24.1 adbhyo 'gnir brahmataḥ kṣatram aśmano loham utthitam /
MBh, 12, 79, 22.1 adbhyo 'gnir brahmataḥ kṣatram aśmano loham utthitam /
MBh, 12, 296, 40.2 tathāvāptaṃ brahmaṇo me narendra mahajjñānaṃ mokṣavidāṃ purāṇam //
MBh, 12, 326, 70.1 brahmaṇaḥ sarvabhūtāni carāṇi sthāvarāṇi ca /
MBh, 13, 85, 57.2 brahmaṇo hi prasūto 'gnir agner api ca kāñcanam //
Manusmṛti
ManuS, 9, 318.1 adbhyo 'gnir brahmataḥ kṣatram aśmano loham utthitam /
Agnipurāṇa
AgniPur, 12, 1.3 brahmaṇo 'tristataḥ somaḥ somājjātaḥ purūravāḥ //
AgniPur, 20, 6.2 brahmato nava sargāstu jagato mūlahetavaḥ //
AgniPur, 20, 20.2 brahmaṇaś ca rudan jāto rodanādrudranāmakaḥ //
Liṅgapurāṇa
LiPur, 1, 70, 186.2 mānasaś ca rucirnāma vijajñe brahmaṇaḥ prabhoḥ //
LiPur, 2, 28, 5.1 sanatkumāraṃ varadamapaśyadbrahmaṇaḥ sutam /
Matsyapurāṇa
MPur, 15, 26.2 dharmamūrtidharāḥ sarve parato brahmaṇaḥ smṛtāḥ //
Viṣṇupurāṇa
ViPur, 1, 5, 41.2 tataḥ kṣud brahmaṇo jātā jajñe kopas tayā tataḥ //
ViPur, 1, 15, 73.2 jajñe dakṣo mahābhāgo yaḥ pūrvaṃ brahmaṇo 'bhavat //
Bhāgavatapurāṇa
BhāgPur, 3, 11, 23.1 trilokyā yugasāhasraṃ bahir ā brahmaṇo dinam /
Garuḍapurāṇa
GarPur, 1, 3, 1.2 iti rudrābjajo viṣṇoḥ śuśrāva brahmaṇo muniḥ /
Skandapurāṇa
SkPur, 1, 27.2 evaṃ sa pṛṣṭastejasvī brahmaṇaḥ putrasattamaḥ /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 1, 17.0 athaśabdasya maṅgalatve smṛtir oṃkāraś cāthaśabdaśca dvāv etau brahmaṇaḥ purā //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 192, 81.2 tathāpi nāgnito bhinnās tathaitad brahmaṇo jagat //