Occurrences

Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Bhāradvājaśrautasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Gopathabrāhmaṇa
Jaiminīyabrāhmaṇa
Kāṭhakasaṃhitā
Mānavagṛhyasūtra
Taittirīyabrāhmaṇa
Taittirīyopaniṣad
Āpastambadharmasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Agnipurāṇa
Aṣṭāṅgahṛdayasaṃhitā
Harivaṃśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāṭyaśāstra
Pañcārthabhāṣya
Varāhapurāṇa
Viṣṇupurāṇa
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Mahācīnatantra
Maṇimāhātmya
Rasārṇava
Sarvāṅgasundarā
Skandapurāṇa
Sūryaśatakaṭīkā
Tantrāloka
Ānandakanda
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Mugdhāvabodhinī
Rasasaṃketakalikā
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)

Atharvaprāyaścittāni
AVPr, 1, 2, 1.0 vācā tvā hotrā prāṇenādhvaryuṇā cakṣuṣodgātrā manasā brahmaṇā śrotreṇāgnīdhreṇaitais tvā pañcabhir ṛtvigbhir daivyair abhyuddharāmi //
Atharvaveda (Paippalāda)
AVP, 10, 4, 9.2 mayā brahmaṇā prathamānāśvo vasīyāṃsaḥ sadam ugrā bhavātha //
Atharvaveda (Śaunaka)
AVŚ, 10, 10, 25.2 vaśāyām antar aviśad odano brahmaṇā saha //
AVŚ, 11, 10, 9.1 yām indreṇa saṃdhāṃ samadhatthā brahmaṇā ca bṛhaspate /
Baudhāyanadharmasūtra
BaudhDhS, 1, 7, 1.2 brahmaṇā munimukhyaiś ca tasmāt taṃ dhārayet sadā //
Bhāradvājaśrautasūtra
BhārŚS, 1, 18, 6.1 prasūto brahmaṇā samaṃ prāṇair dhārayamāṇo 'viṣiñcan sphyenopasaṃgṛhya haraty anupasaṃgṛhya vā /
BhārŚS, 1, 20, 11.1 prasūto brahmaṇā haviḥ prokṣati devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām agnaye juṣṭaṃ prokṣāmi /
Bṛhadāraṇyakopaniṣad
BĀU, 3, 1, 6.2 brahmaṇartvijā manasā candreṇa /
BĀU, 4, 4, 9.2 eṣa panthā brahmaṇā hānuvittas tenaiti brahmavit puṇyakṛt taijasaś ca //
Chāndogyopaniṣad
ChU, 3, 10, 1.1 atha yat pañcamam amṛtaṃ tat sādhyā upajīvanti brahmaṇā mukhena /
ChU, 3, 10, 3.1 sa ya etad evam amṛtaṃ veda sādhyānām evaiko bhūtvā brahmaṇaiva mukhenaitad evāmṛtaṃ dṛṣṭvā tṛpyati /
Gopathabrāhmaṇa
GB, 1, 3, 16, 12.0 brahmaṇā prakṛtā //
Jaiminīyabrāhmaṇa
JB, 1, 93, 3.0 agninaiva devānāṃ brahmaṇā varcasī bhavati //
JB, 1, 93, 6.0 agninaiva devānāṃ brahmaṇā yaṃ dveṣṭi taṃ stṛṇute //
Kāṭhakasaṃhitā
KS, 12, 9, 4.14 brahmaṇaivaināṃ saṃsṛjati /
Mānavagṛhyasūtra
MānGS, 2, 18, 2.2 brahmaṇāgniḥ saṃvidāno rakṣohā bādhatām itaḥ /
MānGS, 2, 18, 2.5 agniṣṭhaṃ brahmaṇā saha niṣkravyādam anīnaśat /
Taittirīyabrāhmaṇa
TB, 1, 2, 1, 24.9 agnināgne brahmaṇā /
Taittirīyopaniṣad
TU, 2, 1, 2.6 brahmaṇā vipaściteti //
Āpastambadharmasūtra
ĀpDhS, 2, 16, 1.3 teṣāṃ ye tathā karmāṇy ārabhante saha devair brahmaṇā cāmuṣmiṃlloke bhavanti /
Āpastambaśrautasūtra
ĀpŚS, 6, 1, 6.1 vācā tvā hotrā prāṇenodgātrā cakṣuṣādhvaryuṇā manasā brahmaṇā śrotreṇāgnīdhaitais tvā pañcabhir daivyair ṛtvigbhir uddharāmīti gārhapatyād āhavanīyaṃ jvalantam uddharati //
Śatapathabrāhmaṇa
ŚBM, 5, 4, 5, 2.2 savitrā prasavitrā sarasvatyā vācā tvaṣṭrā rūpaiḥ pūṣṇā paśubhirindreṇāsme bṛhaspatinā brahmaṇā varuṇenaujasāgninā tejasā somena rājñā viṣṇunaiva daśamyā devatayānvavindat //
Carakasaṃhitā
Ca, Sū., 1, 4.1 brahmaṇā hi yathāproktam āyurvedaṃ prajāpatiḥ /
Mahābhārata
MBh, 1, 1, 63.13 anujñāto 'tha kṛṣṇas tu brahmaṇā parameṣṭhinā /
MBh, 1, 5, 6.4 bhṛgur maharṣir bhagavān brahmaṇā vai svayaṃbhuvā /
MBh, 1, 16, 6.1 tatheti cābravīd viṣṇur brahmaṇā saha bhārgava /
MBh, 1, 16, 6.3 tato 'nantaḥ samutthāya brahmaṇā paricoditaḥ /
MBh, 1, 36, 22.3 sa tena samanujñāto brahmaṇā gṛham eyivān //
MBh, 1, 76, 18.2 saṃsṛṣṭaṃ brahmaṇā kṣatraṃ kṣatraṃ ca brahmasaṃhitam /
MBh, 1, 88, 12.13 hotādhvaryur athodgātā brahmaṇā saha bhārata /
MBh, 1, 91, 6.1 apadhyāto bhagavatā brahmaṇā sa mahābhiṣaḥ /
MBh, 1, 113, 40.46 śivena brahmaṇā caiva viṣṇunā ca vikalpitāḥ /
MBh, 1, 126, 19.5 karmavīryāḥ smṛtāḥ śūdrā brahmaṇā parameṣṭhinā //
MBh, 1, 204, 22.1 vareṇa chanditā sā tu brahmaṇā prītim eva ha /
MBh, 1, 216, 7.2 tad divyaṃ dhanuṣāṃ śreṣṭhaṃ brahmaṇā nirmitaṃ purā /
MBh, 1, 216, 17.1 tacca divyaṃ dhanuḥśreṣṭhaṃ brahmaṇā nirmitaṃ purā /
MBh, 1, 217, 1.18 uktamātre tadā tena brahmaṇā parameṣṭhinā /
MBh, 2, 6, 7.2 brahmaṇā nirmitān pūrvaṃ prekṣamāṇo manojavaḥ //
MBh, 3, 13, 36.2 vairājabhavane cāpi brahmaṇā nyavasaḥ saha //
MBh, 3, 170, 9.2 brahmaṇā bharataśreṣṭha kālakeyakṛte kṛtam //
MBh, 3, 170, 12.3 mānuṣo mṛtyur eteṣāṃ nirdiṣṭo brahmaṇā purā //
MBh, 3, 207, 10.2 anyo 'gnir iha lokānāṃ brahmaṇā sampravartitaḥ /
MBh, 3, 207, 13.1 tvam agne prathamaḥ sṛṣṭo brahmaṇā timirāpahaḥ /
MBh, 3, 210, 2.2 putraṃ labhema dharmiṣṭhaṃ yaśasā brahmaṇā samam //
MBh, 3, 218, 43.1 ayaṃ tasyāḥ patir nūnaṃ vihito brahmaṇā svayam /
MBh, 3, 219, 9.2 kālaṃ tvimaṃ paraṃ skanda brahmaṇā saha cintaya //
MBh, 3, 219, 10.1 dhaniṣṭhādis tadā kālo brahmaṇā parinirmitaḥ /
MBh, 3, 275, 42.1 tatas te brahmaṇā prokte tatheti vacane tadā /
MBh, 5, 12, 18.2 asmiṃścārthe purā gītaṃ brahmaṇā śrūyatām idam //
MBh, 5, 17, 9.1 ya ime brahmaṇā proktā mantrā vai prokṣaṇe gavām /
MBh, 5, 54, 28.2 hantum akṣayyarūpeyaṃ brahmaṇāpi svayambhuvā //
MBh, 5, 96, 21.2 sṛṣṭaḥ prathamajo daṇḍo brahmaṇā brahmavādinā //
MBh, 6, BhaGī 4, 24.1 brahmārpaṇaṃ brahmahavirbrahmāgnau brahmaṇā hutam /
MBh, 6, 62, 25.2 kathāṃ tāṃ brahmaṇā gītāṃ śrutvā prītā divaṃ yayuḥ //
MBh, 7, 69, 57.1 te gatvā sahitā devā brahmaṇā saha mandaram /
MBh, 7, 69, 70.1 yathā ca brahmaṇā baddhaṃ saṃgrāme tārakāmaye /
MBh, 7, 78, 20.1 daivaṃ yadyasya varmaitad brahmaṇā vā svayaṃ kṛtam /
MBh, 8, 23, 32.1 brāhmaṇā brahmaṇā sṛṣṭā mukhāt kṣatram athorasaḥ /
MBh, 8, 23, 34.2 lokasyānugrahārthāya sthāpitā brahmaṇā bhuvi //
MBh, 8, 50, 56.1 brahmaṇā ca prajāḥ sṛṣṭā gāṇḍīvaṃ ca mahādbhutam /
MBh, 9, 37, 26.2 vimalodā bhagavatī brahmaṇā yajatā punaḥ /
MBh, 12, 15, 31.1 satyaṃ cedaṃ brahmaṇā pūrvam uktaṃ daṇḍaḥ prajā rakṣati sādhu nītaḥ /
MBh, 12, 39, 40.1 chandyamāno vareṇātha brahmaṇā sa punaḥ punaḥ /
MBh, 12, 59, 87.2 saṃcikṣepa tataḥ śāstraṃ mahārthaṃ brahmaṇā kṛtam //
MBh, 12, 59, 120.2 ṛṣibhiśca prajāpālye brahmaṇā cābhiṣecitaḥ //
MBh, 12, 60, 44.2 ārocitā naḥ sumahān sa dharmaḥ sṛṣṭo brahmaṇā triṣu varṇeṣu dṛṣṭaḥ //
MBh, 12, 63, 7.2 tathā viprasyāśramāḥ sarva eva purā rājan brahmaṇā vai nisṛṣṭāḥ //
MBh, 12, 64, 16.1 nāsau devo viśvarūpo mayāpi śakyo draṣṭuṃ brahmaṇā vāpi sākṣāt /
MBh, 12, 121, 48.1 brahmaṇā lokarakṣārthaṃ svadharmasthāpanāya ca /
MBh, 12, 140, 25.1 ajo 'śvaḥ kṣatram ityetat sadṛśaṃ brahmaṇā kṛtam /
MBh, 12, 167, 7.2 yathā śāpaḥ purā datto brahmaṇā rājadharmaṇaḥ //
MBh, 12, 181, 10.3 brahmaṇā pūrvasṛṣṭaṃ hi karmabhir varṇatāṃ gatam //
MBh, 12, 181, 15.2 vihitā brahmaṇā pūrvaṃ lobhāt tvajñānatāṃ gatāḥ //
MBh, 12, 183, 16.1 ityetal lokanirmāṇaṃ brahmaṇā vihitaṃ purā /
MBh, 12, 214, 15.1 teṣāṃ lokā hyaparyantāḥ sadane brahmaṇā saha /
MBh, 12, 218, 33.2 brahmaṇāsmi samādiṣṭo na hantavyo bhavān iti /
MBh, 12, 234, 5.2 yaiṣā vai vihitā vṛttiḥ purastād brahmaṇā svayam /
MBh, 12, 235, 26.2 brahmaṇā vihitā śreṇir eṣā yasmāt pramucyate /
MBh, 12, 274, 47.1 ityukto brahmaṇā devo bhāge cāpi prakalpite /
MBh, 12, 274, 48.2 avāpa ca tadā bhāgaṃ yathoktaṃ brahmaṇā bhavaḥ //
MBh, 12, 284, 18.1 ye cādau brahmaṇā sṛṣṭā brāhmaṇāstapasā purā /
MBh, 12, 285, 10.2 brahmaṇaikena jātānāṃ nānātvaṃ gotrataḥ katham /
MBh, 12, 326, 96.1 na hyetad brahmaṇā prāptam īdṛśaṃ mama darśanam /
MBh, 12, 327, 39.1 tataste brahmaṇā sārdham ṛṣayo vibudhāstathā /
MBh, 12, 329, 5.8 bhūtasargaḥ kṛto brahmaṇā bhūtāni ca pratiṣṭhāpya trailokyaṃ dhāryata iti //
MBh, 12, 330, 61.1 brahmaṇā tvevam uktastu rudraḥ krodhāgnim utsṛjan /
MBh, 12, 330, 63.1 ṛṣibhir brahmaṇā caiva vibudhaiśca supūjitaḥ /
MBh, 12, 335, 3.3 tacca dṛṣṭaṃ bhagavatā brahmaṇā parameṣṭhinā //
MBh, 12, 336, 41.1 gṛhīto brahmaṇā rājan prayuktaśca yathāvidhi /
MBh, 12, 337, 29.1 sṛṣṭā imāḥ prajāḥ sarvā brahmaṇā parameṣṭhinā /
MBh, 12, 338, 8.2 brahmaṇā saha saṃvādaṃ tryambakasya viśāṃ pate //
MBh, 13, 40, 3.1 pramadāśca yathā sṛṣṭā brahmaṇā bharatarṣabha /
MBh, 13, 65, 16.2 samāgamaṃ mahārāja brahmaṇā vai svayaṃbhuvā //
MBh, 13, 80, 16.1 brahmaṇā varadattāstā havyakavyapradāḥ śubhāḥ /
MBh, 13, 91, 20.2 mā te bhūd bhīḥ pūrvadṛṣṭo dharmo 'yaṃ brahmaṇā svayam //
MBh, 13, 103, 34.2 brahmaṇā rājaśārdūla yathāpūrvaṃ vyarocata //
MBh, 13, 107, 148.2 anukampatā sarvavarṇān brahmaṇā samudāhṛtam //
MBh, 13, 128, 1.2 tilottamā nāma purā brahmaṇā yoṣid uttamā /
MBh, 13, 129, 37.2 amṛtaṃ brahmaṇā pītaṃ madhuraṃ prasṛtaṃ divi //
MBh, 13, 131, 16.1 idaṃ caivāparaṃ devi brahmaṇā samudīritam /
MBh, 13, 131, 52.2 svayaṃ ca varadenoktā brahmaṇā sṛjatā prajāḥ //
MBh, 13, 132, 58.2 prāṇihiṃsāvimokṣeṇa brahmaṇā samudīritaḥ //
MBh, 13, 133, 9.2 brahmaṇā vai purā proktāḥ sarvasya priyadarśanāḥ //
MBh, 14, 50, 40.2 ityuktāste tu munayo brahmaṇā guruṇā tathā /
Manusmṛti
ManuS, 2, 144.1 ya āvṛṇoty avitathaṃ brahmaṇā śravaṇāv ubhau /
Rāmāyaṇa
Rām, Bā, 14, 15.1 etac chrutvā priyaṃ vākyaṃ brahmaṇā samudāhṛtam /
Rām, Bā, 14, 16.2 brahmaṇā ca samāgamya tatra tasthau samāhitaḥ //
Rām, Bā, 19, 16.1 sa brahmaṇā dattavaras trailokyaṃ bādhate bhṛśam /
Rām, Bā, 23, 7.2 brahmaṇā naraśārdūla tenedaṃ mānasaṃ saraḥ //
Rām, Ay, 85, 40.2 āgur viṃśatisāhasrā brahmaṇā prahitāḥ striyaḥ //
Rām, Ār, 69, 24.3 udāro brahmaṇā caiva pūrvakāle vinirmitaḥ //
Rām, Ki, 33, 11.1 gīto 'yaṃ brahmaṇā ślokaḥ sarvalokanamaskṛtaḥ /
Rām, Ki, 39, 32.2 brahmaṇā samanujñātā dīrghakālaṃ bubhukṣitāḥ //
Rām, Ki, 41, 42.2 merusāvarṇir ity eva khyāto vai brahmaṇā samaḥ //
Rām, Ki, 50, 15.1 idaṃ ca brahmaṇā dattaṃ hemāyai vanam uttamam /
Rām, Yu, 19, 7.1 brahmaṇā samanujñātāvamṛtaprāśināvubhau /
Rām, Yu, 97, 5.1 brahmaṇā nirmitaṃ pūrvam indrārtham amitaujasā /
Rām, Yu, 105, 22.1 devā gātreṣu lomāni nirmitā brahmaṇā prabho /
Rām, Yu, 113, 11.1 varadānaṃ mahendreṇa brahmaṇā varuṇena ca /
Rām, Yu, 115, 29.1 manasā brahmaṇā sṛṣṭe vimāne lakṣmaṇāgrajaḥ /
Rām, Utt, 36, 30.1 sarveṣāṃ brahmadaṇḍānām avadhyaṃ brahmaṇā kṛtam /
Agnipurāṇa
AgniPur, 1, 18.2 viṣṇunoktaṃ yathā mahyaṃ devebhyo brahmaṇā purā /
AgniPur, 10, 28.1 brahmaṇā daśarathena tvaṃ viṣṇū rākṣasamardanaḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 35, 3.1 huṃkṛto brahmaṇā mūrtī tataḥ sthāvarajaṅgame /
AHS, Utt., 39, 22.2 brahmaṇā vihitaṃ dhanyam idaṃ prāśya rasāyanam //
Harivaṃśa
HV, 12, 22.1 te śaptā brahmaṇā mūḍhā naṣṭasaṃjñā vicetasaḥ /
HV, 12, 32.2 brahmaṇā chinnasaṃdehāḥ prītimantaḥ parasparam //
HV, 23, 30.1 bales tu brahmaṇā datto varaḥ prītena bhārata /
Kūrmapurāṇa
KūPur, 1, 1, 115.1 dṛṣṭamātro bhagavatā brahmaṇārcirmayo muniḥ /
KūPur, 1, 2, 35.2 sākṣāt prajāpatermūrtirnisṛṣṭā brahmaṇā dvijāḥ /
KūPur, 1, 3, 15.1 brahmaṇā dīyate deyaṃ brahmaṇe sampradīyate /
KūPur, 1, 7, 37.1 ityete brahmaṇā sṛṣṭāḥ sādhakā gṛhamedhinaḥ /
KūPur, 1, 9, 67.1 saṃstutastena bhagavān brahmaṇā parameśvaraḥ /
KūPur, 1, 10, 32.1 prajāḥ sṛjeti cādiṣṭo brahmaṇā nīlalohitaḥ /
KūPur, 1, 10, 87.2 sarve te brahmaṇā tulyāḥ sādhakā brahmavādinaḥ //
KūPur, 1, 11, 284.1 brahmaṇā saha te sarve samprāpte pratisaṃcare /
KūPur, 1, 15, 28.1 itthaṃ sa viṣṇurbhagavān brahmaṇā saṃprabodhitaḥ /
KūPur, 1, 16, 56.2 pravartate cāpi saridvarā tadā gaṅgetyuktā brahmaṇā vyomasaṃsthā //
KūPur, 1, 25, 73.1 evamuktastadā tena brahmaṇāhamuvāca ha /
KūPur, 1, 48, 8.1 svasthāstatra prajāḥ sarvā brahmaṇā sadṛśatviṣaḥ /
KūPur, 1, 51, 33.2 sa sarvapāpanirmukto brahmaṇā saha modate //
KūPur, 2, 12, 2.1 āmnāyasiddhamakhilaṃ brahmaṇānupradarśitam /
KūPur, 2, 12, 6.1 kārpāsamupavītārthaṃ nirmitaṃ brahmaṇā purā /
KūPur, 2, 14, 81.2 brahmaṇābhihitaḥ pūrvamṛṣīṇāṃ bhāvitātmanām //
KūPur, 2, 18, 46.2 pradeyaṃ sūryahṛdayaṃ brahmaṇā tu pradarśitam //
KūPur, 2, 20, 27.1 śuddhaye saptamaṃ śrāddhaṃ brahmaṇā paribhāṣitam /
KūPur, 2, 26, 1.3 brahmaṇābhihitaṃ pūrvamṛṣīṇāṃ brahmavādinām //
KūPur, 2, 31, 30.1 sa kṛtvā sumahad yuddhaṃ brahmaṇā kālabhairavaḥ /
KūPur, 2, 37, 93.1 ārādhayitumārabdhā brahmaṇā kathitaṃ yathā /
KūPur, 2, 39, 18.1 brahmaṇā nirmitaṃ liṅgaṃ brahmeśvaramiti śrutam /
KūPur, 2, 41, 2.2 brahmaṇā nirmitaṃ sthānaṃ tapastaptuṃ dvijottamāḥ //
KūPur, 2, 44, 79.1 saṃstavo devadevasya brahmaṇā parameṣṭhinā /
KūPur, 2, 44, 143.1 brahmaṇā kathitaṃ pūrvaṃ sanakāya ca dhīmate /
Liṅgapurāṇa
LiPur, 1, 2, 1.3 brahmaṇā kalpitaṃ pūrvaṃ purāṇaṃ laiṅgam uttamam //
LiPur, 1, 2, 39.1 śraddhāsādhyo 'tha rudrastu kathitaṃ brahmaṇā tadā /
LiPur, 1, 6, 12.2 yācito muniśārdūlā brahmaṇā prahasan kṣaṇāt //
LiPur, 1, 9, 50.2 brahmaṇā tadguṇaṃ śakyaṃ vettumanyairna śakyate //
LiPur, 1, 12, 5.2 tathā stuto mahādevo brahmaṇā parameśvaraḥ //
LiPur, 1, 18, 39.3 virarāmeti saṃstutvā brahmaṇā sahito hariḥ //
LiPur, 1, 20, 1.3 bhavaṃ ca dṛṣṭavāṃstena brahmaṇā puruṣottamaḥ //
LiPur, 1, 29, 32.1 secayitvātha bhagavānbrahmaṇā munibhiḥ samam /
LiPur, 1, 30, 1.2 evamuktāstadā tena brahmaṇā brāhmaṇarṣabhāḥ /
LiPur, 1, 30, 30.2 evamuktāstadā tena brahmaṇā brahmavādinaḥ /
LiPur, 1, 31, 22.2 ārādhayitumārabdhā brahmaṇā kathitaṃ yathā //
LiPur, 1, 32, 8.2 tvāmeva tatra paśyāmo brahmaṇā kathitaṃ tathā //
LiPur, 1, 37, 19.2 pradadau tasya sakalaṃ sraṣṭuṃ vai brahmaṇā saha //
LiPur, 1, 41, 27.2 brahmaṇā bhagavānkālaḥ prītātmā cābhavadvibhuḥ //
LiPur, 1, 41, 62.2 mayā ca viṣṇunā caiva brahmaṇā ca mahātmanā //
LiPur, 1, 42, 10.3 śilādaṃ brahmaṇā rudraḥ prītyā paramayā punaḥ //
LiPur, 1, 42, 11.2 pūrvamārādhito vipra brahmaṇāhaṃ tapodhana /
LiPur, 1, 44, 26.2 dattaṃ mahātmanā tena brahmaṇā parameṣṭhinā //
LiPur, 1, 51, 18.2 siddharṣidevagandharvair brahmaṇā ca mahātmanā //
LiPur, 1, 52, 48.2 sarvādriṣu mahādevo hariṇā brahmaṇāṃbayā //
LiPur, 1, 55, 2.1 saurastu brahmaṇā sṛṣṭo rathastvarthavaśena saḥ /
LiPur, 1, 57, 38.1 grahādhipatye bhagavān brahmaṇā padmayoninā /
LiPur, 1, 63, 44.2 svāyaṃbhuve'ntare pūrvaṃ brahmaṇā ye 'bhiṣecitāḥ //
LiPur, 1, 63, 46.1 svāyaṃbhuve'ntare pūrve brahmaṇā ye 'bhiṣecitāḥ /
LiPur, 1, 65, 49.1 nāmnāṃ sahasraṃ rudrasya brahmaṇā kathitaṃ purā /
LiPur, 1, 70, 282.1 ajitaścaiva śukraś ca gaṇau dvau brahmaṇā kṛtau /
LiPur, 1, 70, 304.1 prajāḥ sṛjeti vyādiṣṭo brahmaṇā nīlalohitaḥ /
LiPur, 1, 70, 323.2 brahmaṇā samanujñāte tathā sarvamabhūtkila //
LiPur, 1, 72, 179.1 tripurārerimaṃ puṇyaṃ nirmitaṃ brahmaṇā purā /
LiPur, 1, 80, 3.1 hitāya sarvadevānāṃ brahmaṇā ca janārdanaḥ /
LiPur, 1, 80, 58.2 yayuryathāgataṃ sarve brahmaṇā saha viṣṇunā //
LiPur, 1, 81, 8.2 devairanuṣṭhitaṃ pūrvaṃ brahmaṇā viṣṇunā tathā //
LiPur, 1, 82, 28.2 uragairṛṣibhiścaiva brahmaṇā ca mahātmanā //
LiPur, 1, 84, 35.2 kṛtāñjalipuṭenaiva brahmaṇā viṣṇunā tathā //
LiPur, 1, 88, 91.1 yogācāraḥ svayaṃ tena brahmaṇā kathitaḥ purā /
LiPur, 1, 89, 2.1 brahmaṇā kathitaṃ pūrvaṃ sarvabhūtahitāya vai /
LiPur, 1, 89, 122.2 brahmalokamanuprāpya brahmaṇā saha modate //
LiPur, 1, 92, 4.1 vistareṇa mayā vaktuṃ brahmaṇā ca mahātmanā /
LiPur, 1, 92, 67.1 goprekṣakam idaṃ kṣetraṃ brahmaṇā sthāpitaṃ purā /
LiPur, 1, 92, 69.1 kapilāhradam ityevaṃ tathā vai brahmaṇā kṛtam /
LiPur, 1, 92, 71.1 bhadratoyaṃ ca paśyeha brahmaṇā ca kṛtaṃ hradam /
LiPur, 1, 92, 72.2 atrāhaṃ brahmaṇānīya sthāpitaḥ parameṣṭhinā //
LiPur, 1, 92, 73.1 brahmaṇā cāpi saṃgṛhya viṣṇunā sthāpitaḥ punaḥ /
LiPur, 1, 92, 73.2 brahmaṇāpi tato viṣṇuḥ proktaḥ saṃvignacetasā //
LiPur, 1, 92, 81.2 utpalo vidalaścaiva yau daityau brahmaṇā purā //
LiPur, 1, 92, 88.1 sthāpitaṃ brahmaṇā cāpi saṃgame liṅgamuttamam /
LiPur, 1, 92, 152.2 karmeśvaraṃ ca vipulaṃ kāryārthaṃ brahmaṇā kṛtam //
LiPur, 1, 92, 158.1 dvidevakulasaṃjñaṃ ca brahmaṇā dakṣiṇe śubham /
LiPur, 1, 99, 4.3 brahmaṇā kathitaṃ pūrvaṃ daṇḍine tat suvistaram //
LiPur, 1, 100, 43.2 prārthitaścaiva devena brahmaṇā bhagavān bhavaḥ //
LiPur, 1, 101, 31.1 evam uktas tadā tena brahmaṇā parameṣṭhinā /
LiPur, 1, 103, 3.2 brahmaṇā kalpitaṃ divyaṃ puraṃ ratnamayaṃ śubham //
LiPur, 1, 103, 53.1 brahmaṇā munibhiḥ sārdhaṃ devadevamumāpatim /
LiPur, 2, 1, 41.2 brahmaṇā caritaṃ dṛṣṭvā devānāṃ nṛpasattama //
LiPur, 2, 1, 72.1 sarve vayaṃ hi niryātāḥ sārdhaṃ vai brahmaṇā suraiḥ /
LiPur, 2, 3, 88.2 brahmaṇā ca mahātejāḥ pūjito munisattamaḥ //
LiPur, 2, 9, 1.3 brahmaṇā ca svayaṃ sūta kṛṣṇenākliṣṭakarmaṇā //
LiPur, 2, 45, 2.3 manave devadevena kathitaṃ brahmaṇā purā //
LiPur, 2, 45, 91.2 brahmaṇā kathitaṃ sarvaṃ munīnāṃ bhāvitātmanām //
Matsyapurāṇa
MPur, 4, 31.1 vāmo 'sṛjannamartyāṃs tān brahmaṇā vinivāritaḥ /
MPur, 9, 38.2 kalpakṣaye vinirvṛtte mucyante brahmaṇā sahā //
MPur, 23, 2.2 ādiṣṭo brahmaṇā pūrvamatriḥ sargavidhau purā /
MPur, 30, 19.2 saṃsṛṣṭaṃ brahmaṇā kṣatraṃ kṣatraṃ brahmaṇi saṃśritam /
MPur, 47, 222.2 brahmaṇā pratiṣiddho'haṃ bhaviṣyaṃ jānatā vibho //
MPur, 48, 26.1 baleśca brahmaṇā datto varaḥ prītena dhīmataḥ /
MPur, 52, 23.1 oṃ oṃ brahmaṇā cātha sūryeṇa viṣṇunātha śivena vā /
MPur, 53, 3.2 purāṇaṃ sarvaśāstrāṇāṃ prathamaṃ brahmaṇā smṛtam /
MPur, 53, 12.2 brahmaṇābhihitaṃ pūrvaṃ yāvanmātraṃ marīcaye //
MPur, 53, 38.1 kalpānte laiṅgamityuktaṃ purāṇaṃ brahmaṇā svayam /
MPur, 53, 56.2 tadbrahmāṇḍapurāṇaṃ ca brahmaṇā samudāhṛtam //
MPur, 53, 71.2 brahmaṇābhihitaṃ yacca śatakoṭipravistaram //
MPur, 69, 1.3 mandarastho mahādevaḥ pinākī brahmaṇā svayam //
MPur, 69, 4.2 evaṃ pṛṣṭaḥ sa viśvātmā brahmaṇā lokabhāvanaḥ /
MPur, 93, 52.3 brahmaṇā sahitaḥ śeṣo dikpālāstvāmavantu te //
MPur, 100, 5.1 devena brahmaṇā dattaṃ yānamasya yato'mbujam /
MPur, 104, 1.3 brahmaṇā devamukhyena yathāvatkathitaṃ mune //
MPur, 109, 1.2 śrutaṃ me brahmaṇā proktaṃ purāṇe brahmasambhave /
MPur, 125, 40.1 sa tasya brahmaṇā sṛṣṭo ratho hyarthavaśena tu /
MPur, 128, 3.1 agnervyuṣṭau rajanyāṃ vai brahmaṇāvyaktayoninā /
MPur, 128, 4.1 caturbhūtāvaśiṣṭe'sminbrahmaṇā samadhiṣṭhite /
MPur, 128, 61.1 brahmaṇā nirmitaṃ sthānaṃ tṛtīyaṃ tu tamomayam /
MPur, 142, 40.3 śrautasmārtaṃ bruvandharmaṃ brahmaṇā tu pracoditāḥ //
MPur, 143, 41.1 brahmaṇā tapasā sṛṣṭaṃ jagadviśvamidaṃ purā /
MPur, 154, 27.1 evamuktāḥ surāstena brahmaṇā brahmamūrtinā /
MPur, 171, 33.1 devī sarasvatī caiva brahmaṇā nirmitāḥ purā /
MPur, 171, 34.1 dattā bhadrāya dharmāya brahmaṇā dṛṣṭakarmaṇā /
Nāṭyaśāstra
NāṭŚ, 1, 1.2 nāṭyaśāstraṃ pravakṣyāmi brahmaṇā yadudāhṛtam //
NāṭŚ, 1, 18.2 evaṃ bhagavatā sṛṣṭo brahmaṇā sarvavedinā //
NāṭŚ, 1, 21.1 tacchrutvā vacanaṃ śakro brahmaṇā yadudāhṛtam /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 3, 21, 1.0 athavā brahmaṇā saha brahmasambandho bhavati //
Varāhapurāṇa
VarPur, 27, 29.2 brahmaṇā kārttikeyena indreṇa ca yamena ca /
VarPur, 27, 39.1 tāsāṃ ca brahmaṇā dattā aṣṭamī tithiruttamā /
Viṣṇupurāṇa
ViPur, 1, 6, 11.1 prajās tā brahmaṇā sṛṣṭāś cāturvarṇyavyavasthitau /
ViPur, 1, 10, 18.1 pitaro brahmaṇā sṛṣṭā vyākhyātā ye mayā tava /
ViPur, 1, 14, 10.2 brahmaṇā devadevena samādiṣṭo 'smy ahaṃ sutāḥ /
ViPur, 3, 4, 7.1 brahmaṇā codito vyāso vedānvyastuṃ pracakrame /
ViPur, 4, 6, 11.1 bahuśaś ca bṛhaspaticoditena bhagavatā brahmaṇā codyamānaḥ sakalaiś ca devarṣibhir yācamāno 'pi na mumoca //
Yājñavalkyasmṛti
YāSmṛ, 1, 271.2 gaṇānām ādhipatye ca rudreṇa brahmaṇā tathā //
YāSmṛ, 1, 307.2 brahmaṇaiṣāṃ varo dattaḥ pūjitāḥ pūjayiṣyatha //
YāSmṛ, 1, 355.2 dharmo hi daṇḍarūpeṇa brahmaṇā nirmitaḥ purā //
Bhāgavatapurāṇa
BhāgPur, 2, 8, 1.2 brahmaṇā codito brahman guṇākhyāne 'guṇasya ca /
BhāgPur, 3, 14, 7.2 brahmaṇā devadevena devānām anupṛcchatām //
BhāgPur, 3, 21, 6.2 prajāḥ sṛjeti bhagavān kardamo brahmaṇoditaḥ /
BhāgPur, 4, 1, 17.2 brahmaṇā coditaḥ sṛṣṭāv atrir brahmavidāṃ varaḥ /
BhāgPur, 4, 3, 2.1 yadābhiṣikto dakṣas tu brahmaṇā parameṣṭhinā /
BhāgPur, 4, 7, 16.2 kṣamāpyaivaṃ sa mīḍhvāṃsaṃ brahmaṇā cānumantritaḥ /
BhāgPur, 4, 18, 6.1 purā sṛṣṭā hyoṣadhayo brahmaṇā yā viśāmpate /
BhāgPur, 10, 3, 33.1 yuvāṃ vai brahmaṇādiṣṭau prajāsarge yadā tataḥ /
BhāgPur, 10, 4, 36.3 kimindreṇālpavīryeṇa brahmaṇā vā tapasyatā //
BhāgPur, 11, 7, 2.2 yadartham avatīrṇo 'ham aṃśena brahmaṇārthitaḥ //
BhāgPur, 11, 21, 37.1 mayopabṛṃhitaṃ bhūmnā brahmaṇānantaśaktinā /
Bhāratamañjarī
BhāMañj, 1, 392.1 tatkopādbrahmaṇā śaptaḥ sa papāta tato bhuvi /
BhāMañj, 1, 1336.1 khāṇḍavaṃ brahmaṇādiṣṭaṃ sattvāḍhyaṃ dagdhumāyayau /
BhāMañj, 13, 950.1 iti mṛtyuḥ purā sṛṣṭvā brahmaṇā sarvasaṃhṛtiḥ /
BhāMañj, 13, 1018.1 brahmaṇā duḥsahaḥ so 'tha vinyastaḥ kila bhāgaśaḥ /
Garuḍapurāṇa
GarPur, 1, 2, 38.3 śṛṇu rudra pravakṣyāmi brahmaṇā ca suraiḥ saha //
GarPur, 1, 37, 9.2 brahmaṇā samanujñātā gaccha devi yathāsukham //
GarPur, 1, 73, 1.3 parīkṣāṃ brahmaṇā proktāṃ vyāsena kathitāṃ dvijāḥ //
GarPur, 1, 83, 65.1 tāneva bhojayedviprānbrahmaṇā ye prakalpitāḥ /
GarPur, 1, 89, 65.2 prajānāṃ sargakartṛtvamādiṣṭaṃ brahmaṇā mama /
Mahācīnatantra
Mahācīnatantra, 7, 15.1 brahmaṇā na mayā vāpi na sa vadhyaḥ śivena vā /
Maṇimāhātmya
MaṇiMāh, 1, 7.1 purāhaṃ viṣṇunā yukto brahmaṇā saha sundari /
Rasārṇava
RArṇ, 18, 41.2 dvipale koṭirāyuṣyaṃ tripale brahmaṇāyuṣam //
Sarvāṅgasundarā
SarvSund zu AHS, Utt., 39, 23.2, 13.0 vaikhānasādayo brahmaṇā nirmitametadupayujya rasāyanaṃ tandrādivarjitā medhādiyutā amitajīvitāścābhūvan //
Skandapurāṇa
SkPur, 8, 24.1 te saha brahmaṇā gatvā mainākaṃ parvatottamam /
SkPur, 9, 17.2 evamuktaḥ sa bhagavānbrahmaṇā devasattamaḥ /
SkPur, 12, 42.2 brahmaṇā vihito nūnaṃ nainaṃ mokṣye kathaṃcana //
SkPur, 13, 63.1 tatkṣaṇācca tato vyāsa brahmaṇā kalpitaṃ puram /
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 16.2, 10.0 dhātrā brahmaṇā ca yaḥ stuta iti saṃbandhaḥ //
Tantrāloka
TĀ, 8, 163.1 ye brahmaṇādisarge svaśarīrānnirmitāḥ prabhūtākhyāḥ /
Ānandakanda
ĀK, 1, 12, 89.1 jīveccandrārkaparyantaṃ vāgmitvaṃ brahmaṇā samam /
ĀK, 1, 20, 144.2 brahmaṇā sahitā bhūmirdhyātavyā pañca nāḍikāḥ //
Gokarṇapurāṇasāraḥ
GokPurS, 1, 41.2 uvāca rudraṃ bho deva kṣamyatāṃ brahmaṇā kṛtam //
GokPurS, 4, 14.1 ity ukte brahmaṇā sā ca cakame rudram eva tu /
GokPurS, 5, 7.3 sṛṣṭā ca brahmaṇāhaṃ tam ayācaṃ sthānakāṅkṣiṇī //
GokPurS, 6, 19.1 tadāhaṃ tatra yāsyāmi brahmaṇā saha putraka /
GokPurS, 7, 39.2 tatheti brahmaṇā proktaḥ so 'vasac cakṣuṣor nṛṇāṃ //
Haribhaktivilāsa
HBhVil, 2, 124.2 brahmaṇā sahitā hy ete dikpālāḥ pāntu vaḥ sadā //
HBhVil, 4, 44.2 tasya brahmapade vāsaḥ krīḍate brahmaṇā saha //
HBhVil, 4, 160.2 caturṇāṃ na kṛto doṣo brahmaṇā parameṣṭhinā //
Mugdhāvabodhinī
MuA zu RHT, 19, 41.2, 3.2 guñjābhirdaśabhiḥ prokto māṣako brahmaṇā purā /
Rasasaṃketakalikā
RSK, 4, 74.2 śanaiścareṇa rudreṇa brahmaṇā sevito'gnaye //
RSK, 5, 37.2 nāmnā karṇāmṛtaṃ tailaṃ brahmaṇā nirmitaṃ svayam //
Saddharmapuṇḍarīkasūtra
SDhPS, 1, 2.18 brahmaṇā ca sahāṃpatinā sārdhaṃ dvādaśabrahmakāyikadevaputrasahasraparivāreṇa /
SDhPS, 1, 2.19 tadyathā śikhinā ca brahmaṇā jyotiṣprabheṇa ca brahmaṇā /
SDhPS, 1, 2.19 tadyathā śikhinā ca brahmaṇā jyotiṣprabheṇa ca brahmaṇā /
SDhPS, 7, 186.1 atha khalu bhikṣavaḥ sa bhagavān mahābhijñājñānābhibhūstathāgato 'rhan samyaksaṃbuddhasteṣāṃ brahmakoṭīnayutaśatasahasrāṇāmadhyeṣaṇāṃ viditvā teṣāṃ ca ṣoḍaśānāṃ putrāṇāṃ rājakumārāṇāṃ tasyāṃ velāyāṃ dharmacakraṃ pravartayāmāsa triparivartaṃ dvādaśākāram apravartitaṃ śramaṇena vā brāhmaṇena vā devena vā māreṇa vā brahmaṇā vā anyena vā kenacit punarloke saha dharmeṇa //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 9, 28.1 evamuktastu deveśo brahmaṇā parameṣṭhinā /
SkPur (Rkh), Revākhaṇḍa, 26, 30.1 tripuraṃ brahmaṇā sṛṣṭaṃ bhramattatkāmagāmi ca /
SkPur (Rkh), Revākhaṇḍa, 28, 138.1 kuśāvartaṃ nāma tīrthaṃ brahmaṇā ca kṛtaṃ śubham /
SkPur (Rkh), Revākhaṇḍa, 39, 22.2 sā tadā brahmaṇā coktā dhātrā lokasya bhārata /
SkPur (Rkh), Revākhaṇḍa, 47, 11.1 evamuktāḥ surāḥ sarve brahmaṇā tadanantaram /
SkPur (Rkh), Revākhaṇḍa, 146, 64.1 brahmaṇā nirmitā pūrvaṃ sarvapāpakṣayaṃkarī /
SkPur (Rkh), Revākhaṇḍa, 155, 43.2 vihitaṃ lokakartṝṇāṃ sānnidhyaṃ brahmaṇā mama //
SkPur (Rkh), Revākhaṇḍa, 156, 12.2 kathitaṃ brahmaṇā pūrvaṃ mayā tava tathā nṛpa //
SkPur (Rkh), Revākhaṇḍa, 168, 8.2 viśrāntā brahmaṇā dattā nāma viśravaseti ca //
SkPur (Rkh), Revākhaṇḍa, 204, 2.1 brahmaṇā tatra tīrthe tu purā varṣaśatatrayam /
SkPur (Rkh), Revākhaṇḍa, 221, 5.1 brahmaṇā saṃsṛto 'pyāśu nāyāti sa yadā khagaḥ /